रविवारेसूर्यपूजोपवाससूर्यपूजोपवाससूर्यमन्त्रजपैःसर्वरोगनाशः र्हींर्हींसःसूर्यायेतिषडक्षरःसूर्यमन्त्रः इति श्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसूतकाशीनाथोपाध्यायविरचिते धर्मसिन्धुसारे प्रकिर्णनिर्णयः ।