रसहृदयतन्त्रम्

[[रसहृदयतन्त्रम् Source: EB]]

[

[TABLE]

[TABLE]

भूमिका.

<MISSING_FIG href="../../../books_images/U-IMG-17036825345-removebg-preview.png"/>

रसहृदयाख्यस्यास्य तन्त्रस्य कर्ता गोविन्दभिक्षुः को नाम ? कस्मिन् काले, कस्मिंश्च जनपदे समजनीत्येतद्विषये तद्विगचितग्रन्थादिभ्यो यदितिवृत्तमुपलब्धं तदिह संक्षेपेण निवेदयामि। अयं गोविन्दभिक्षुर्बौद्धभिक्षुरासीदिति ‘डॉ.प्रफुल्लचन्द्रराय’ इत्येतैः’भारतीयरसायनशास्त्रेतिहास’ नामके स्वविरचितेग्रन्थे प्रतिपादितं1, तन्नसमीचीनं, यतोऽस्य तन्त्रस्य प्रथम एवावबोधे गोविन्दभिक्षुणा वेदान्तैकगम्यं ब्रह्म प्रतिपादितं2, तथा ‘यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात्। अत्यन्तं श्रेयंकिल’ इत्यार्यया यज्ञदानवेदाध्ययनादीनामत्यन्तश्रेयः प्राप्त्युपायत्वं च दर्शितं, तच्चतस्य बौद्धधर्मानुयायित्वे न संभवति ; यतो बौद्धास्तावत्क्षणिकविज्ञानादिवादिनो अखण्डैकरसं ब्रह्म न मन्यन्ते, यज्ञवेदाध्ययनादीनि च निष्फलानीति प्रतिपादयन्ति। तथा ग्रन्थारम्भ एवं कृतं हरिहरयोर्मङ्गलं च बौद्धे कर्तरि न संभवति। अतो नायं बौद्धभिक्षु, किन्तु वैदिक धर्मानुयाय्येवेति निश्चीयते। स च भगवत आद्यशङ्कराचार्यस्य गुरुत्वेन प्रसिद्धो गोविन्दभगवत्पादाचार्य एवेत्यनुमीयते, सर्वदर्शनसंग्रहे(रसेश्वरदर्शने) वेदभाग्यकर्त्रा शाङ्करमतानुयायिना श्रीमाधवाचार्येण ‘गोविन्दभगवत्पादाचार्यैरापि’ ‘तदुक्तमाचार्यैः’ इत्यादिना बहुमानपुरःसरं तन्नामोल्लेखात्3। मुग्धावबोधिनीटीकाकारश्चतुर्भुजमिश्रोऽपि ‘आचार्यश्रीमद्गोविन्द्रपादाः’ इति बहुमानेन तमुल्लिखति, तथा रसेन्द्रचिन्तामणिकारःश्रीरामचन्द्रगुहश्च ‘भगवद्गोविन्दपादा’ (र. चि. अ. ३) इत्यनेनैव नाम्ना तमुल्लिखति, तथा च रसेश्वरदर्शने रसेश्वरसिद्धान्तादुद्धृते श्लोकेऽपि ‘गोविन्दभगवत्पादाचार्यो गोविन्दनायक4ः’ इत्येवं पठ्यते। अन्यच्च, रसहृदयकर्तुर्गोविन्दभिक्षोः श्रीमदाद्यशङ्कराचार्यगुरुत्वे रसहृदयस्थाया ‘बालःषोडशवर्षो विषयरसास्वादलम्पटः परतः। यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् इत्यार्यायाः चर्पटपञ्जर्यांश्रीशङ्कराचार्योक्तेन ‘बालस्तावत्क्रीडा-सक्तस्तरुणस्तावत्तरुणीरक्तः। वृद्धस्तावच्चिन्तामग्नः परमे ब्रह्मणि कोऽपि न

लग्नः’ इति पद्येन सह अर्थत उपलभ्यमानं सादृश्यमपि बलवद्गमकमेव। यतो गुरुशिष्ययोर्विचारसमत्वं प्राय एवोपलभ्यते। अयं च योग्यप्यासीदिति ‘भ्रूयुगमध्यगतं यच्छिविविद्युत्सूर्यवज्जगद्भासि। केषांचित्पुण्य-दृशामुन्मीलयति चिन्मयं ज्योतिः’ इत्यार्यया ज्ञायते। रससारकर्ता गोविन्दचार्यस्तु रसहृदयकर्तुर्गोविन्द-भिक्षोर्भिन्नोऽर्वाचीनश्चेति रससारस्य5त्रयोविंशतितमे पटले तेनोक्तादात्मवृत्तान्तात्प्रतीयते।

सोऽयं गोविन्दभिक्षुः रसरत्नसमुच्चयकर्तुर्वाग्भटात्प्राचीनतर एव, यतो रसरत्नसमुच्चये वाग्भटेन रसहृदयात् ‘मूर्छित्वा हरति रुजं’ इत्यारभ्य ‘हरगौरीसृष्टिसंयोगात्’ इत्यन्तं यावत्सप्तविंशतिरार्याः समुद्धृताः। रसरत्नसमुच्चयकर्ता वाग्भटस्तु ख्रिस्तत्रयोदशशताब्द्यां बभूवेति प्रतीयते, तत्कर्तृकेन चर्पटी-सिंहणाद्युल्लेखेन6। अयं च गोविन्दभिक्षुः गोविन्दभगवत्पादा इति प्रसिद्ध आद्यशङ्कराचार्यगुरुरेवेत्युपरि प्रतिपादितमेव। श्रीशङ्कराचार्य समयस्तुशककालस्य दशोत्तरसप्तशतात् द्वाचत्वारिंशत्युत्तरसप्तशत-पर्यन्तमितीतिहासविदां सुप्रसिद्धमेव। अतो रसहृदयस्य कालः शककालस्य दशोत्तरसप्तशत (७१०) वर्षात् प्राक्कतिपयानि वर्षाणीत्यवगम्यते। अन्यच्च, रसहृदयस्यान्ते गोविन्दभिक्षुणाऽऽत्मवृत्तान्तं निवेदितं, यथा,—शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा। स जयति श्रीमदनश्च किरातनाथो रसाचार्यः॥ तस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा। परमश्रेयोहेतुः श्रेयसी परमेष्ठिनः पूर्वम्॥ तस्मात्किरात-नृपतेर्बहुमानमवाप्य रसकर्मरतः। रसहृदयाख्यं तन्त्रं विरचितवान् भिक्षुगोविन्दः’ इति। एतेन रसहृदयतन्त्रकर्ता गोविन्दभिक्षुः चन्द्रवंशीयहैहयकुलोत्पन्नकिरातदेरााधिपश्रीमदननृपतेर्लब्धबहुमान आसीदिति प्रतीयते। श्रीमदनदवाऽपि स्वयं रसकर्मणि सिद्धः, गोविन्दभिक्षुश्च रसकर्मरत आसीदिति च ज्ञायते। कोऽयं हैहयकुलोत्पन्नः श्रीमदनराजः ? हैहय-कुलोत्पन्नानां राज्ञांवंशावली ‘कुर्निग्हाम’ इत्येतैःArchaelogical Survey Reports, Vol. XVll p. 78. इत्यत्र दत्ता। अस्यां कामदेवो नाम राजा ख्रिस्तादष्टमे शतके राज्यारूढ आसीदिति लिखितम्। स एव रसहृदयोक्तः श्रीमदनो भवेत्, नाम्नां पर्यायसंभवात्, वंशावल्यां द्वितीयकामदेवादर्शनाच्च। अतोऽपि ख्रिस्तादष्टमे शतक एव रसहृदयकर्ता गोविन्दभिक्षुरासीदिति निश्चीयते7

अयं गोविन्दभिक्षुः किरातदेशाधिपतेः श्रीमदनदेवाल्लब्धबहुमान आसीदिति प्रतिपादितमेव।किरातदेशस्तु ‘तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे !।किरातदेशो विज्ञेयो विन्ध्यशैलेऽवतिष्ठते इति शिवशक्तिसंगमतन्त्रोक्तश्लोकात् विन्ध्याचलसमीपवर्ती देशविशेष इति ज्ञायते। अतो गोविन्दभिक्षुरपि विन्ध्यसमीपवर्तिकिरातदेशनिवासीति प्रतीयते।

अधुनैतत्तन्त्रविषये किंचिलिख्यते। गोविन्दाचार्यात्प्रागपि पतञ्जलिव्याडिनागार्जुनप्रभृतयो बहवो रससिद्धा रसतन्त्रकर्तारश्च प्रादुर्बुभूरिति ज्ञायते। तै रसविद्या सम्यग्परिणामिता लोकोपकारार्थं प्रकटीकृता चासीत्। उक्तं च गोविन्दाचार्यैः,—“रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन। कलितः प्रधानसिद्धैर्यैर्दृष्टास्ते जयन्ति नराः”—इति। रसहृदयात्प्राचीनान्यपि कानिचित्तन्त्राणि क्वचित्क्वचिदुप-लभ्यन्ते। तेषां तन्त्राणां दुर्बोधत्वं आज्ञातपरिभाषायुक्तत्वं च दृष्ट्वाऽस्य तन्त्रस्य गौरवं यथार्थं ज्ञायते। अन्वर्था खल्वियमस्य तन्त्रस्य ‘रसहृदयं’ इति संज्ञा, तन्त्रस्यास्य रसविद्याया हृदयभूतत्वात्—रहस्यभूतत्वात्। रसराजस्याष्टादश संस्काराः किमर्थं कर्तव्याः, प्रत्येकस्य संस्कारस्य च को हेतुः, इत्यादिकं सविस्तरमत्रैव निरूपितं नेतरत्र।अष्टादशसंस्कारसिद्ध एव रसो देहलोहवेधी भवतीति रसशास्त्रेषु प्रसिद्धमेव। अधुनाऽष्टादशसंस्कारसिद्धः पारदः प्रायेण वैद्यैर्न साध्यते। एतेष्वष्टादश-संस्काराः “समा द्रव्ये रसायने शेषाद्रव्यकरण एवोपयुक्ता इति कैश्चिद्ग्रन्थकर्तृभिः प्रतिपादितं; परं सप्तदशसंस्कारसिद्धो भस्मीभूतः पारद एव रसायनार्थे कृतक्षेत्रीकरणाख्यसंस्कारैः नृभिर्भक्षणीय इति रसार्णवरसहृदयरससारादितन्त्राणामभिप्रायः। अधुना पारदस्य मर्दनादिदीपनान्ता अष्टौसंस्कारा अपि कैश्चिदेव क्रियन्ते, प्रायेण तु हिंगुलत ऊर्ध्वपातनाद्गृहीतः कज्जलीकृतो वा रस औषधार्थंदीयते। गन्धकजारणाद्यग्निमविषयं तु केचिदेव जानन्ति कुर्वन्ति च। अतो रसप्रयोगेभ्यो न यथोक्तफलावाप्तिः। ‘गन्धकजारण-रहितःसंशुद्धोऽपि रसो योगेषु न योज्यः, गदहन्तृत्वशक्त्यनुदयात्’ इति आयुर्वेदप्रकाशकर्ता माधवः स्पष्टमेवाह। अतो रसविद्याया रहस्यभूतमिदं सहृदयाख्यं तन्त्रं प्रथममेव प्रकटीकुर्मः। दैवानु-कूलतोऽस्यैवैकस्य रसग्रन्थस्य सांप्रतं टीकोपलभ्यते ; टीकायोगाद्ग्रन्थस्य सुगमत्वं जायत इति प्रसिद्धमेव।

रसहृदयटीकाकारः श्रीचतुर्भुजमिश्रः खण्डेलवालब्राह्मणजातीय’, कुरलसंज्ञककुलोत्पन्नः, हरिहर-मिश्रस्य पौत्रः, महेशमिश्रस्य च पुत्र आसीदिति तेन ग्रन्थारम्भ एवोक्तादात्मवृत्तान्तात्प्रतीयते। खण्डेल-वालब्राह्मणानां वसतिःजयपुर सीकर-बीकानेरप्रभृतिषु स्थलेषु विशेषत उपलभ्यते, अतश्चतुर्भुज-मिश्रोऽपि तेषामन्यतमस्थलनिवासी भवेदित्यनुमीयते। अयमर्वाचीन इति तदुल्लिखितानेकग्रन्थानां कालतो ज्ञायते। अनेकेषु रसतन्त्रेषु टीकान्वितमिदमेकमेव तन्त्रमुपलभ्यते अतोऽस्याष्टीकायाः परमोपयोगिता महत्वं च। यद्यपीयं टीकाऽनेकस्थलेषुसम्यगर्थावबेधनेऽक्षमा दुर्बोधाच तथाऽपीयं’रसतन्त्रीया टीका’ इत्येव महनीया। रसतन्त्रेषु गतिमिच्छूनामियं टीका मार्गदर्शिनी स्यात्। अज्ञातविषयेष्वियं यथातथं पन्थानमपि दर्शयेत्। अतः सर्वैरियमादर्तव्या संग्राह्या च।

ग्रन्थस्यास्य पुस्तकत्रयमुपलब्धम्। एकं पुस्तकं पुण्यपत्तने डा. गर्दे इति प्रसिद्धिमाप्तस्य वैद्यवर्यस्य सकाशात्, अपरं पुण्यपत्तन एव देवधर इत्येतस्य सकाशात्, तृतीयं तु धारवाडग्रामात् प्राप्तम्। एतत्पुस्तकत्रयमवलम्ब्यसन्देहस्थले च तन्त्रान्तराण्यवलोक्य यथामति ग्रन्थसंशोधने कृतो यत्न, तथापि तन्त्रस्यास्य दुरुहत्वात् भ्रमप्रमादादिवशाच्चजातानि स्खलितानि सुधीभिः संशोधनीयानि। इदं रसहृदयतन्त्रं लुप्तप्रायाया रसविद्याया उद्धाराय प्राचीनरसतन्त्रदिदृक्षूणां वैद्यानामाल्हादाय च भवेदित्याशास्य विरम्यते।

सोलापुरपत्तनम्।

रसशास्त्र सेवकः

काले इत्युपनामको गुरुनाथ पुत्रस्त्रयम्बकः।

<MISSING_FIG href=”../../../books_images/U-IMG-17036847076-removebg-preview.png”/>

द्वितीयसंस्करणस्य विज्ञापनम्।

अयि !रसागमज्ञानलोलुपाः ! विदितमेव हि तत्र भवतां भवतां यत्त्रिविधासु चिकित्सासु शास्त्र-काष्ठौषधिरसात्मिकासु दैवीचिकित्सायाः अस्या रसचिकित्साया एव प्राधान्यम्। यतो हि—

अल्पमत्रोपयोगित्वादरुचेरप्रसङ्गतः। क्षिप्रमारोग्यदायित्त्वादौपधेभ्योऽधिको रसः॥ न दोषाणां न रोगाणां न पुंसाञ्च परीक्षणम्। न देशस्य न कालस्य कार्यं रसचिकित्सिते॥ सर्वशास्त्रार्थतत्त्वज्ञो न जानाति रसं यदा।सर्वंतस्योपहासाय धर्महीनो यथा बुधः॥

रसचिकित्सायामपि—रसमहारसोपरसधातूपधातुरत्नादीनां विविधैः प्रयोगैश्चिकित्सा क्रियते। तेष्वपि च रसस्यैव प्राधान्यम्। रसश्चायंशिवस्वरूप इति। अस्य दर्शनस्पर्शनध्यानसाधन-भक्षणैर्जीवन्मुक्तिर्भवतीति विदुषां मतम्। उक्तं च रसहृदयकारेण श्रीमद्गोविन्दभगवत्पादेन स्वयं प्रथमेऽवबोधे—

आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम्। श्रेयः परं किमन्यच्छुरीरमजरामरं विहायैकम्।तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम्।दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात्॥ तथा चान्यत्र
रसनिरुक्तिः —

जरारुङ्मृत्युनाशाय रस्यते वा रसो मतः। रोगपङ्काब्धिमग्नानां पारदानाच्च पारदः॥ अत एवं भूतस्य मर्त्यमृत्युगदच्छिदः सूतस्य सम्यगवबोधे यतनीयम्। स च सूतः नागवङ्गादिदोषकलङ्कितः अतएव कञ्चुकीचास्माभिरुपलभ्यते। अतस्त तद्दोषनिरासार्थं नवनवगुणाधानाय च संस्काराःनिर्दिष्टाः सिद्धैः। ते च संस्काराः अष्टादशसंख्याकाः प्रायशो संख्याताः प्राचीनेषु रसग्रन्थेषु। अधुना तु सामान्यतोऽवश्यं करणीयाः संस्कारा आपि केनचिदेव क्रियन्ते का कथा अष्टादशसंख्याकानां संस्काराणाम्। परं अष्टादशसंस्कारसंस्कृत एव रसः रसायनोक्तफलप्रद इति प्रतिज्ञातं पूर्वाचार्यैः। अतएवोक्तं-तम्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम्। अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन। तथा चान्यत्र—

अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलमप्युदारम्। क्षेत्रादनुप्तादि व शस्यजातं कृषीवलास्ते भिषजश्च मन्दाः॥ अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते। यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते॥ इत्यादि।

श्रीमद्गोविन्दभगवत्पादविरचितं रसशास्त्रहृदयभूतं रसहृदयतन्त्रं रसस्याष्टादशसंस्कार परिज्ञानाय यथोपयुक्तं न तथान्यः कोऽपि रसग्रन्थः। श्रीमद्गोविन्दभगवत्पादश्च भगवतः श्री आद्यशङ्कराचार्यस्य गुरुरिति स्वभूमिकायां ‘काले’ इत्युपाह्वैः"त्र्यम्बक” इत्येतैः सम्यक्तया प्रतिपादितमेव। ततश्च ग्रन्थस्य सौष्ठवं सुव्यक्तम्। तथा च रसरत्नसमुच्चय-आयुर्वेदप्रकाश-रसेन्द्रचूडामणिप्रभृति ग्रन्थकर्तृभिरपि स्व २ ग्रन्थेष्वस्य श्लोकानि मतं वा सूपन्यस्तवद्भिः समादृतमिदम्।

अस्य च मुग्धावबोधिनी व्याख्यापि मुद्रापितास्ति। यद्यपि न सा हृदयङ्गमा तथापि पाठकानां मार्गनिदर्शिनी भविष्यतीति। ग्रन्थरत्नस्यास्योपयोगितां पश्यतैवायुर्वेदविद्यापीठेन आयुर्वेदाचार्य-परीक्षादित्सूनां पाठ्यत्वेनाङ्गीकृतम्।द्वितीयावृत्तिप्रकाशनकाले च आयुर्वैदिक कालेज हिन्दूविश्व-विद्यालयस्य प्रिन्सिपलमहोदयस्य सम्पादकस्य श्रीमतो वैद्यवर्यस्य यादवशर्मणः सकाशात् पुस्तक-द्वयमन्यदधिगतम्।तावनुसृत्य तन्त्रान्तराणि चावलोक्यमया पाठान्तराणि टिप्पण्यामुद्धृतानि॥ इति॥

द्वितीयावृत्तिप्रकाशनाय च वैद्यवर्यस्य सकाशात्समधिगताज्ञैर्लवपुरीय—पञ्जावसंस्कृत-पुस्तकालयाध्यक्षवर्यैरहं संशोधने नियुक्तः मया च यथामति संशोधने पाठान्तरन्यासे यत्र तत्र गूढार्थप्रकाशने च व्यधायि चेष्टितम्। तथापि—यद्येतेनाल्पोऽपि भिषजां लाभःसम्पत्स्यते तदात्मनः परिश्रमं फलेग्रहिं कलयिष्यामि।

अन्ते च—

स्यादेवानवधानतः खलु यथा स्वेनाध्वना गच्छतां
तद्वन्मे स्खलनं तदत्र कृतिभिः क्षन्तव्यमित्यञ्जलिः॥

लवपुरे
६-१०-२७.

आयुर्वेदाचार्य जयदेव

विद्यालङ्कारस्य

रसहृदयान्तर्गतविषयानुक्रमणिका।

<MISSING_FIG href=”../../../books_images/U-IMG-17036871945-removebg-preview.png”/>

[TABLE]

विषयाः विषयाः
विधानम् पक्षच्छेदं विना रसबन्धस्याशक्यता
पूर्वोक्ताग्नालप्रयोजनम् पक्षच्छिन्नरसलक्षणम्
अभ्रजागणात्पूर्वंहेमतारपिष्टीचारणम् वज्राभ्रं विना पिनाकादीनां सत्त्वमोचनेऽसमर्थत्वम्
पिष्टीमर्दनार्थं पात्रौपधानि वज्राभ्रप्रशंसा
धान्यादीनां चारणायां परिमाणम् कीदृशमभ्रं देयं हेयं च
चारणायां कथंविधमभ्रं योज्यं अभ्रसत्त्वपातनविधानम्
अस्मिन् विषयेऽल्पमतीनांमतम् अभ्रसत्त्वपातनस्यान्यप्रकारः
समुचारणान्तर्भूतं वासनामुखघारणम् रवस्थानस्थानां धातूनां भूयिष्ठसत्त्ववत्त्वम्
अस्मिन्नन्यमतम् पतिताभ्रसत्त्वलक्षणम्
पारदे कथं गन्धाभ्रकप्रवे्शो लोहनिभस्याभ्रसत्त्वस्योत्तमत्वम्
भवेत्तदुपदेशः माक्षिकसत्त्वयोगादभ्रसत्त्वस्य गुणाधिकत्वम्
गन्धकप्रशंसा अभ्रसत्त्वस्य कान्तादियोगेन रसबन्धकारित्वम्
मन्याभ्रकाभ्या रसपक्षापकर्तनविधानम् अभ्रसत्त्वस्य लोहतालकयोगेन रसे चारणम् गर्भद्रतिश्च
पूर्वसंस्कृतरसम्याकरः कार्यान्तरयोग्यता च वङ्गयोगेनाभ्रसत्त्वस्य रसे चारणम्
पूर्वोद्दिष्टस्य द्वन्द्वमेलनस्य विधानम् अभ्रसत्त्वविधानम्
ये रसपत्रच्छेदादिकं न कुर्वन्ति नेषां निन्दा केवलाभ्रसत्त्वचारणविधानम्
गगनचारणं विना रसगन्धाभाव शुल्याभ्रविधानम्
**चतुर्थोऽवबोधः **
धर्मभेदेनाभ्रफभेदा वज्राभ्रकलक्षणं च रञ्जितघनसत्त्वचारणम्
अभ्रासत्यस्य चारणायां सुगमत्वम् अभ्रकहेमचारणव्यतिरेकेण रससिद्ध्यभावः
रसपत्रच्छेदेऽभ्रसत्त्वस्य श्रेष्ठत्यम् अभ्रकग्रासरहम्यम्
पञ्चमोऽवबोधः
गर्भद्रुतिवाऽद्रुत्याः प्रशंसा

[TABLE]

[TABLE]

विषयाः विषयाः
शक्तिमत्त्वेन माक्षिकसत्त्वप्रशंसनम् सूतमारणणस्यान्यप्रकारः
माक्षिकसत्त्वविधानम् सूतखोटविधानम्
तुत्थादीनां सत्त्वपातनम् लोहपर्षटिकारञ्जनम्
माक्षिकसत्त्रविधानान्तरम् महाबीजानां बीजानां च विशेषविधानम्
सत्त्वपातने पिण्डीविधानम् **पञ्चदशोऽवबोधः
अभ्रादीनां सत्त्वपानविधानम् बाह्यद्रुतिप्रशंसा
**एकादशोऽवबोधः **
स्वर्णमाक्षिकसत्त्व प्रशंसा अभ्रसत्वद्रुतिविधानम्
ताप्यसत्त्वाधिकारः सामान्येनाभ्रद्रुतिविधानम्
अभ्रसत्त्वायोगः स्वर्णद्रुतिविधानम्
शुल्वादियोगेन बीजकरणम् तीक्ष्णद्रुतिविधानम्
नागादीनां बीजकरणम् माक्षिकद्रुतिविधानम्
रसे रक्तगणदीनां निर्वाहणम् अभ्रद्रुतेरधिकारः
जारणयोग्यबीजकरणम् द्रुतीनां रसेन सह मेलनविधानम्
पूर्वोक्तवजेन रसस्य रञ्जनबन्धने श्वेतक्रियायां बीजकरणम् इत्थंबद्धस्य रसस्य माहात्म्यम्
बीजेष्वभ्रसत्त्वस्य प्राधान्यम् विधिना जारितग्रासस्य रसस्य गुणवत्वम्
बीजनिर्वाहणविधानम् अधिकद्रुतेर्जारणद्रसेगुणाधिकत्वम्
**द्वादशोऽवबोधः **
द्वन्द्वयोगप्रकारः **षोडशोऽवबोधः
सत्त्वमेलनाविधानम् सारणायाः प्रशंसा
अधसत्त्वेन सह माक्षिकयोगनिषेधः सारणाय वसातैलविधानम्
**त्रयोदशोऽवबोधः **
चतुःषष्टिमहाबीजानि सारणतैलार्थं कल्कः
बीजविधानम् सिद्धतैलकृत्यम्
सूतबन्धनहेतवः सारणयन्त्रविधानम्
**चतुर्दशोऽवबोधः **
बीजजारणफलम्
सूतमारणविधानम्
विषयाः विषयाः
अन्यसारणयन्त्र विधानम् कांस्यवेधविधानम्
सारितरसस्य ग्रासविधानेन जारणम् घोषाकृट्रशुल्ववेधविधानम्
सारितसूतगुणाः क्रामणविधानम्
सुखेन सारणविधानम् क्रामितरसगुणाः
सारख्या पारदस्य गुणवत्वम् हेमाकृष्ट्यर्थं पिष्टीविधानम्
सारणक्रमः तारे हेमाकृष्टिविधानम्
सारणक्रमगुणा हेमाकृष्टिविधानम्
**सप्तदशोऽवबोधः **
क्रामणप्रशंसा ताप्ययोगेन हेमाकृटिविधानम्
देहलोहयो’ सादृश्यम् पत्रालेपविधिः रञ्जनन्विधानं चतस्यैव विधानान्तरम्
क्रामण्योगः ताराकृष्टिविधानम्
क्रामणे माक्षिकसत्त्वनागयोर्विशेषगुणवत्वम् वेधविधाने गुरुपदेशस्यावश्यकता
**अष्टादशोऽवबोधः **
वेधयोजनम् रसभक्षणात्पूर्वं कायशोधनम्
हेमकृष्टिविधानम् कायसंशोधनाकरणे दोषः
शतांशेन वेधविधानम् रसायनाधिकारित्वम्
सहस्राद्यंशेन वेधविधानम् कायसंशोधनार्थं देवदारुतैलादिप्रयोगः
तारादौ वेधविधाने विशेषः पूर्वोक्तौषधभक्षणस्य मासक्रमेण गुणाः
पादादिजीर्णबीजस्य रसस्य कायसंशोधनार्थं कतिपययोगाः
पत्ररञ्जनार्थमुपयोगः रसायने भोज्याभोज्यानि
हेमवर्णविधानम् आरोटकरसोपयोगः
तारवर्णविधानम् पातनविधानम्
नागादीनां तारे विशेष कार्यकारित्वम् रसायने सुतस्य रोटादिविधान
हेम्नो वर्णोत्कर्षविधानम्
तारवेधविधानम्
विषयाः विषयाः
क्षेत्रीकरणार्थ रसोपयोगविधानम् पूर्वोक्तविधिमपालयतो रसाजीर्णोत्पत्तिः
अभ्रकप्रयोगः रसाजीर्णलक्षणम्
वर्ज्या अकयोगाः रसाजीर्णप्रतीकारः
भक्ष्यमभदयं चाभ्रम् नागादियुक्तरसभक्षणजानतदोषप्रतीकारः
घनसत्त्वलोहसाधनं प्रयोगश्च रससेवितुरत्यम्लादिभक्षणेन दोषाः
घनसत्त्वादिजीर्णस्य रसस्यगुणाधिकत्वम् कथंविधं रसं सेवेत?
जरामृत्युनाशनः क्षेत्रीकरणे योगः रससेवनगुणाः
अभ्रकादिजीर्णरसस्य रसायने प्रशस्तत्वम् अमरसुन्दरीगुटिकाविधानं गुणाश्च
विषादिबद्तधरसस्य कुत्सितत्वम् मृतसंजीवनीगुटिकाविधानं गुणश्च
जीर्णरसस्य मात्रा वज्रिणीगुटिकाविधानं गुणश्च
वेधविशेषेण मात्रा विशेषः खेचरीगुटिकाविधानं गुणाश्च
सूतभक्षणे जपहोमादेरावश्यकता रसवादस्यानन्तत्वम्
रसायने पथ्यानि ग्रन्थकारयितुर्वंशवर्णनम्
अपथ्यानि ग्रन्थकारयितुर्गुणवर्णनम्

<MISSING_FIG href=”../../../books_images/U-IMG-17039280923-removebg-preview.png”/>

श्रीचतुर्भुजमिश्रविरचितमुग्धावबोधिनी व्याख्यासमुल्लसितम्।

रसहृदयं तन्त्रम्।

<MISSING_FIG href=”../../../books_images/U-IMG-17036936887-removebg-preview.png”/>

प्रथमोऽवबोधः।

जयति स दैन्यगदाकुलमखिलमिदं पश्यतो जगद्यस्य।
हृदयस्यैव गलित्वा जाता रसरूपिणी करुणा॥१॥

श्रीमन्महागणाधिपतये नमः।

भवभयरक्षणदक्षं नत्वा मुग्धावबोधिनीं तनुते।
रसहृदयसुप्रयुक्तां टीकामृजुभावगामाप्तः॥१॥

गुणवारिधिकुरलकुले हरिहरमिश्रः प्रतीतमहिमाख्यः।
तत्पुत्रो भुवि महितो महेश इति नामविख्यातः॥२॥

तदन्वये भारतिभावसंयुत-
स्तदात्मजः प्रस्तुतवाग्भिरीश्वरः।
चतुर्भुजो भावितभावमानसः
स्वलोकजातस्य कुलानुभावतः8॥३॥

ज्येष्ठोऽभूद्भुवि पारिजातकतरुः खण्डेलवालान्वये
तत्पुत्रः किल नाथबल्लवसुदः प्राणैर्यशोर्थान्वितः।
तत्पुत्रेण च सावरेण पतिना बन्धस्य धर्मार्थिना
गीर्वाणाशु रुगोच्चजेन (?) सततं तेनात्र यत्नः कृतः॥४॥

इह शास्त्रारम्भे आचार्यश्रीमद्गोविन्दपादाः शिष्टसमयपरिपालनार्थं शास्त्रस्य देशयतो गुरुपादस्य भगवतो9वस्तुनिर्देशरूपं मङ्गलमाचरन्ति जयतीत्यादि। मङ्गललक्षणं यथा,—“आशीर्नमन्क्रिया वस्तुनिर्देशो मङ्गलं”—इति। वस्तुनिर्देशःपञ्चधा; यथा—“अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्।आद्यं त्रयं ब्रह्मरूपं शक्तिरूपं ततो द्वयं—” इति। स हरो जयति सर्वोत्कर्षेण वर्तते। अखिलं जगत् पश्यत इति वस्तुनिर्देशाज्जगद्द्रष्टा। तथा च श्रुतिः—“अपाणिपादो जवनो

ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं नच तस्य वेत्ता तमाहुरग्र्यंपुरुषं पुराणम्”—इति। यस्य हृदयस्थैव रसरूपिणी करुणा घृणा जाता प्रादुर्भूता।किंभूत्वा ?गलित्वा द्रवित्वा, गलितस्य स्थानाच्च्युतिरिति युक्तम्। एषा हृदयस्थैव। एवात्र्ययमन्यस्थाननिषेधवाचि। रसरूपिणीति रसः पारदस्तत्स्वरूपं यस्याः सा। तथा च वाक्यं—“रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः। स्वाद्वादिषु च निर्यासे पारदेऽपि रसो विषे” इत्यनेकार्थः। सामान्यतस्तद्रूपं द्रवत्वं, विशेषतो रसरूपं सर्वोपकारित्वम्। तथा च वाक्यं रसरत्नाकरे—“आजन्मपापकृतनिर्दहनैकवह्निर्दारिद्र्यदुःखगजवारणसिंहरूपः”—इति। किंभूतस्य हरस्य ? दैन्यगदाकुलं जगत् संसारं पश्यतः, दैन्यं च गदाश्च तैराकुलं व्याप्तं; दैन्यं दीनभावो दारिद्र्यं, गदा व्याधय इति । अखिलमिति सर्वव्यापिपदम्।यथा मञ्जर्यां “यस्य रोगस्य यो योगस्तेनैव सह दापयेत्। रसेन्द्रो हरते रोगान्नरकुञ्जरवाजिनाम्”—इति। अन्यन्मतं च,—“रसभरस्म विना यत्र कथ्यते संहिताक्रमः। अनुक्तमपि विज्ञेयं तत्र तत्राङ्गशान्तये”—इति॥१॥

पीताम्बरोऽथ वलिजिन्नागक्षयबहलरागगरुडचरः।
जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः॥२॥

पीतेत्यादि। अनेन पद्येन कविर्हरजस्य हरेश्व समत्वं सूचयति। स पुराणकविवर्णितो हरजो जयति सर्वोत्कर्षेण वर्तते, हरादीश्वराज्जातो हरजः। स उत्प्रेक्ष्यते—हरिरिव विष्णुरिव। किंभूतो हरिः ? पीताम्बरः, पीते अम्बरे वस्त्रे यस्य सः, दुकूलयुग्मत्वात्। पुनः किंभूतो ? वलिजित् ; वलिं वलिनामानं दैत्यविशेषं जयतीति तथोक्तः। पुनः किंभूतः ? नागक्षयेत्यादि, नागानां शेषादीनां क्षयाय नाशाय बहलरागो बहुप्रीतो योऽसौ गरुड’ खगेश्वरः तत्र चरति गच्छति तथोक्तः। पुनः किंविशिष्टः ? विदलितेत्यादि ; विशेषणेन दलितो दूरीकृतो भवस्य संसारस्य दुःखभरो येन सः ; दैन्यं दारिद्र्यंदुःखं व्याधिरूपं, तयोर्मरो बाहुल्यमिति। अधुना10 हरजं विशेषयति—कि

विशिष्ट? पीताम्बरः।पीताम्बरः पूर्वार्थः। कथं युक्तः तमर्थं स्पष्टयति—अनेन सूतराजेनापि चत्वारि वासांसि धृतानि विप्रादिवर्णभदात्। रसरत्नाकरे यथा,—“श्वेतारुणहरिद्रामकृष्णा विप्रादिपारदाः”—इति। ब्राह्मणक्षत्रियवैश्यशूद्राः श्वेतरक्तपीतकृष्णवस्त्रधारिणो ज्ञातव्याः; न त्वेषां स्वरूपमिति।रसमञ्जर्यां यथा,—“अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याहसूर्यप्रतिमप्रकाशः”—इति। अन्तः स्वरूपं, बहिर्वसांसीति किंवदन्ती। अथेति ससुच्चये प्रसाद। अथेति मङ्गलानन्तरारम्भप्रश्नकालस्वाधिकारप्रतिज्ञा-समुच्चयेष्विति। पुनः किंविशिष्टः ? वलिजित्; वलीन जयतीति, “वलिश्चर्म जराकृतं” इत्यनेकार्थः पुनः किंविशिष्ट ? ना गक्षयेत्यादि; ना पुंस्वरूपःपुनःकिंविशिष्टः ? न गम्यतेऽनेनेति गः, पक्षयोर्गःगक्षये पक्षनाशे सति बहलरागो बहुरागवान् यः स रसः, तेन गरुड इव चार्यते इति। किं ? पारदः पक्षनाशे सति आकाशगमनं ददातीति तात्पर्यार्थ।रसरत्नाकरे यथा,—“हतो हन्ति जरामृत्युं मूर्च्छितो व्याधिघातक।दत्ते च खे गतिंबद्धः कोऽन्यः सूतात् क्रियाकरः—इति। पुनः किविशिष्ठः ? विदलितेत्यादिः पूर्वार्थः। करुणापरत्वेन दैन्यदुःखहारित्वं सूचयति॥२॥

मूर्च्छित्वा हरति रुजं, बन्धनमनुभूप मुक्किदो भवति।
अमरीकरोति सुमृतः11कोऽन्यः करुणापरस्तस्मात्12॥३॥

यः पूर्वविशिष्टो हरजस्तस्मादन्यः करुणापरो दयावान् कः! न कोऽपि, यतो रुजं शरीरव्यथां हरति। किंभूत्वा! मूर्च्छित्वा मूर्च्छितो भूत्वा। मूछितलक्षणं रसरत्नाकरे, —“कजलाभो यदा सूतो विहाय घनचापलम्। दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितः सूतराड्बुधैः”—इति।
________________________________________________

वलिजित् गन्धकजीर्ण इत्यर्थः। नागेन क्षयो यस्य सः नागक्षयः, सीसेन मारित इत्यर्थः, तेन बहलरागवान् बहुरक्तो यो गरुडो नाम सुवर्णं, तञ्चारतति तथोक्तः। नागमारितरक्तहेमजीर्ण इत्यर्थः। शेषं यथार्थमेव। अभ्रकगन्धकहेमजीर्णः पारदो भवदैन्यं रोगपडां च हरतीति भावः। उक्तं च, —“अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलमप्युदारम्॥ क्षेत्रादनुप्तादिव शस्यजातं कृषीवलास्ते भिषजश्च मन्दाः” इति तस्मात्तथाजीर्णः पारद एवोदारफलदायी भवेदित्यर्थः। संपादकः।

_________________________________________________

पुनर्बन्धनमनुभूय धृत्वा मुक्तिदो भवति मुक्तिं ददातीति। मुक्तिश्चतुर्धा वर्णिता, सालोक्यसारूप्य-सामीप्यसायुज्यभेदात्। बन्धनं च मुख्यतया द्विविधं, अवान्तव्यापारेण च चतुर्विधम्। अधुना द्विविध- बन्धनोद्देशः—निर्बीजवद्धो बीजवद्धश्च। निर्बीजबद्धो यथा रसमञ्जर्यां—“रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च। तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामाऽखिलरोगहर्ता”—इति। पुनर्बीजवद्धो यथा—“बीजीकृतैरभ्रकसत्वहेमतारार्ककान्तैः सह साधितो यः। युतस्ततः षड्गुणगन्धचूर्णैः स बीजीवद्धोऽप्यधिकप्रभावः”—इति। अवान्तरचतुर्विधबन्धोद्देशो यथा—“पोटः खोटो जलौका च भस्मत्वं च चतुर्विधम्।बन्धश्चतुर्विधःसूते विज्ञेयो भिषगुत्तमैः”—इति। तल्लक्षणं(रस)संकेतकलिकायां, —“पोटःपर्पटिकावन्धःपिष्टीस्तम्भस्तु खोटकः।ध्मातां द्रुतो भवेत्खोटस्वाहतचूर्णतां व्रजेत्॥ पुनर्ध्मातो द्रुतःखोट इति खोटस्य लक्षणम्। जलौका पाटबन्धश्च भस्म भस्मनिभं भवेत्” इति। पुनः सुमृत सन् अमरीकरोतीति। सुमृत इति ‘सुः’इति पूजायां, यथा विदग्धमुखमण्डनबहिर्लापिकायां—“पूजायां कि पदं प्रोक्तमस्तकंको बिभर्त्युरः। क आयुधतया ख्यातः प्रलम्बासुरविद्वेषः।सुनासीरः” इति पूज्यः। मृत इति विशेषार्थ। मृतो यथा,—“आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम्।यस्यैतानि न विद्यन्ते तं विद्यान्मृतसूतकम्”—इति। पूज्य इति रसेन्द्रमङ्गले, यथा—“अवद्धसूतं तु हृतं प्रमादात् करोति कष्टं प्रबलं रसेन्द्रः’—इति। मूर्च्छनादिबन्धनपरंपरया यो मृतः स पूज्यो नान्यथा।यथा च रसमञ्जर्यां,—“अजीर्णंचाप्यबीजं च सूतकं यस्तु घातयेत्।ब्रह्महा स दुराचारी मम द्रोही महेश्वरि”—इति युक्तोऽयमर्थः।करुणापरत्वं सतां स्वभाव इति। यथा,—“छेदेऽपि चन्दनतरु सुरभयति मुखं कुठारस्य—” इति॥३॥

सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम्।
तदपि च13शमयति यस्मात्कोन्यस्तस्मात्पवित्रतरः॥४॥

सुरेत्यादि। तस्मात् सूतराजात्, अन्योद्वितीयः, पवित्रतर अतिशयेन पवित्रः कः किल श्रूयते ? न कोऽपि। यस्माद्धेतो, अपीति

निश्चयेन, असाध्यं रुजं शमयति ; सर्वरूपान्वितमसाध्यं, दिव्यौषधिभिरपि कर्मविपाकेनाऽपि साध्यते; तच्च किंविशिष्टमसाध्यं ? सुरेत्यादि ; सुराश्च गुरवश्व गावश्च द्विजाश्च तेषां या हिंसा हनने अवमाननं वा तदुत्पन्नो यः पापकलापो दुष्कृतपटल एतस्मादुद्भवतीति॥४॥

तस्य स्वयं हि स्फुरति प्रादुर्भावःस शाङ्करः कोऽपि।
कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजम्॥५॥

तस्येत्यादि। कविनाऽनेनानुमानेन लोकप्रतीतः क्रियते। यः पूर्वोक्तः सूतराजः तस्य कोऽप्यनिर्वचनीयः सर्वदेशीयत्वेन, शाङ्करः प्रादुर्भावः शमयतीति दुःखमपशमयतीति शं प्रसादः, शं करोतीति शङ्करः, तस्यायं शाङ्कर, दुःखोपशमायायंप्रादुर्भवतीति तात्पर्यार्थः। दुःखमाधिव्याध्यात्मकेन द्विविधं, पुनराविभातिकाधिदैविकाध्यात्मिकभेदाच्च त्रिविधम्। स पुनरस्य सूतराजस्य स्वयं स्फुरति प्रकाशत इति। अन्यथा अन्यप्रकारेण शाङ्करप्रादुर्भावं विना पापरुजंकुष्ठंसुरगुरुगोद्विजहिंसापाप-कलापोद्भवं कथं शमयति। कुतः ? विलसन्मात्रात् दृष्टिगोचरत्वात्। रसेन्द्रमङ्गले यथा,—“शताश्वमेधेन कृतेन पुण्यंगोकोटिदानेनगजेन्द्रकोटिभिः। सुवर्णभूदानसमानधर्मं नरो लभेत् सूतकदर्शनेन”—इति॥५॥

रसबन्धश्व14स धन्यः प्रारम्भे यस्य सततमिवकरुणा।
सिद्धे रसे करिष्ये महीमहं निर्जरामरणम्॥६॥

मूर्च्छितबद्धमृतस्यावस्थया त्रिविधं सूतराजस्य बन्धनं प्रशंसति कविः—रसेत्यादि। भो जनाः! रसबन्धः पारदबन्धनं धन्यः, यस्य प्रारम्भे सततं निरन्तरं करुणा जायत इति शेषः। किंरूपा ? अहं गोविन्दनामा, रसे सिद्धे सति सम्यग्बन्धनत्वं प्राप्तेसति, महीं मेदिनीं, निर्जरामरणं यथा तथा करिष्ये। अतिसामीप्याद्वर्तमान एव लुट्। निर्जरामरणमिति क्रियाविशेषणम्।जरा पालित्यं, मरणं प्राणत्यागः, आभ्यांरहितं, यथा मर्ह्याजरामरणं न युक्तम्। अत्र महीपदेन महीमधिकृत्य निवसन्ति ये मनुजादयस्त एव, लक्षणावृत्तित्वात्। पुना रसायनवशाज्जरानिषेधोभवेदिति युक्तम्। हितोपदेशे यथा,—“यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम्। आद्ये वयसिमध्ये वा शुद्धकायः समाचरेत्”—इति। मरणनिषेधः कथमौषधेन ? अन्यौषधिशक्तिह्रासतो न युक्तः रसेश्वरशक्त्याधिक्याद्युक्तः। रसरत्नाकरे यथा,—“मृत्योर्जराविषधरस्य च वैनतेय तुभ्यं नमामि सुरवन्दितसूतराज !"—इति॥६॥

ये चात्यक्तशरीरा हरगौरीसृष्टिजां15तनुं प्राप्ताः।
वन्द्यास्ते रससिद्धा मन्त्रगणाः किंकरा येषाम्16॥७॥

जरामरणनिषेधत्वेन किमाधिक्यं तदाह —य इत्यादि। ये एवं विधरससिद्धास्ते वन्द्या अभिवादनयोग्याः स्तुत्याश्च। ‘वदि’ अभिवादनस्तुत्योः। किंविशिष्टाः ? अत्यक्तशरीराः. न त्यक्तं शरीरं यैस्ते जीवन्मुक्ता इत्यर्थः। शरीरं द्विविधं—स्थूलसूक्ष्मभेदात् :पृथिव्यप्तेजोवाय्वाकाशात्मकं स्थूलं, कोशत्रयात्मकं सूक्ष्मम्।यथा सूत्रं,—विज्ञानमयं मनोमयं प्राणमयमेतत्कोशत्रयं मिलितं सुक्ष्मशरीरमुत्पद्यते। अन्ये जीव एव सूक्ष्मशरीरम्। अत्यक्तशरीररससिद्धाश्च उच्यन्ते, “मन्थानभैरवो योगी सिद्धबुद्धश्च कन्थडी। कोरण्टकःसुरानन्दः सिद्धपादश्च चर्पटी17॥ कणेरी पूज्यपादश्च नित्यनाथो निरञ्जन।कपाली विन्दुनाथश्च काकचण्डीश्वरो गजः॥ अल्लमः प्रभुदेवश्च घोडाचोली च ठिण्ठिनी। भालुकिर्नागदेवश्च खण्डी18कापालिकस्तथा॥ इत्यादयो महासिद्धा रसभोगप्रसादतः। खण्डयित्वा कालदण्डं त्रिलोक्यां विचरन्ति ते—“इति। पुनः किंविशिष्टाः ? तनुं प्राप्ताः ; शरीरं ग्रहीतारः। किंविशिष्टां तनुं ? हरगौरीसृष्टिजां, हरो महादेवः ; गौरी पार्वती, तयोः सृष्टिः सर्जनं मैथुनसंयोगः, तज्जाता पुत्रा एवेत्यर्थः19। पुनर्येषां मन्त्रगणाः किङ्कराः मन्त्रसमूहा आज्ञाकरा इत्यर्थः॥७॥

सुकृतफलं तावदिदं सुकुले यज्जन्म धीः20स्वतन्त्रापि।
साऽपि च सकलमहीतलतुलनफला21भूतलं च सुविधेयम्॥८॥

तावदिति साकल्ये, यावत्तावदित्येतौसाकल्यावविमानावधारणेष्विति प्रसादतः। इदं सुकृतफलं सुविहितकर्मफलं, इदं कियत्? सुक्कुले शुभान्वये जन्म, स्वतन्त्रा धीः स्वाधीनबुद्धिरित्यर्थः। अपीति निश्चयेन।सा बुद्धिः सकलमहीतलतुलनफला सकलस्य निरवशेषस्य महीतलस्य तुलनं फलं यस्याः सा तथोक्ता।तुलनमिति तुलया स्वतन्त्रबुद्धिरूपया सक्लमहीतलस्य तुलनं भवत्येवेति युक्तं, किमाकारा? कियन्माना? कैः श्रिता? कैर्घृता च भूरिति ज्योतिषसिद्धान्तविधानादप्रान्ता भूर्बुद्ध्योपलच्यते। पुनः सुकुलजन्मस्वतन्त्रबुद्धिभ्यां भूतलं सुविधेयं पूज्यं ज्ञातव्यम्। एकदेशग्रहणात्सर्वं ग्राह्यं, महान्तस्तोका भूतलं बहु, ईदृशा महान्तो यत्र तिष्ठन्ति तत्स्थानं पूज्यं वेत्तुमशक्यत्वात् सर्वमिति॥८॥

भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः।
भोगाः सन्ति शरीरे, तदनित्यमहो22वृथा सकलम्॥९॥

सुकुलजन्मसंबन्धो व्याख्यायते-भूतलेत्यादि। भूतलविधेयतायाः भूतले पृथिवीमण्डले या विधेयता सर्वकर्मप्रवीणता तस्याः, अर्थाः कार्याणि, कथं भूताः? विविधभोगफलाःविविधाश्च ते भोगाश्च विविधभोगाः नानाभोगाःफलं येषां ते तथोक्ताः। ते फलं फलरूपाः। भोगाःशरीरे सन्ति भवन्ति। कुतः? यतो वेदान्तसूत्र—प्रारब्धकर्मफलभोगायतनं शरीरमिति। अत एव भोगानामाश्रयः शरीरम्। इति वा। एतच्छुरीरं तु सर्वोत्कृष्टमिति तात्पर्याथः, “सा मुक्तिः पिण्डपातने’—इति वचनात्॥६॥

इति धनशरीरभोगान् मत्वाऽनित्यान् सदैव यतनीयम्।
मुक्तिस्तस्यज्ञानात्23, तच्चास्यामात्, स च स्थिरे देहे॥१०॥

सर्वसाधनं शरीर मत्वाऽभिमतं दिशति—भो जनाः! सदा सर्वस्मिन् काले अहर्निशंयतनीयम्। किं कृत्वा? धनशरीरभोगान् अनित्यान् नश्वरान् मत्वा यतनीयमिति। किं? यथा शरीरं नित्यस्थायि भवति, शरीरे नित्ये सर्वं नित्यमित्यर्थः। तस्य शरीरस्य नित्यस्य ज्ञानात् सर्वोत्कृष्टेनानेनैव शरीरं नित्यं भवेदित्यवबोधात् तस्यैवाभ्यासाच्च मुक्तिर्भवति। क्व सति? स्थिरे देहे सति। मनसो धर्मैः शरीराश्रितैः षड्विकारैश्च देहास्थिरत्वं, एतन्निषेधत्वं देहस्थिरत्वं मोक्षः। तदेवाह रामं प्रति गुरोर्वचन,—“न मोक्षो नमसः पृष्ठे न पाताले न भूतले। सर्वाशासंक्षयश्वेत. शमो मोक्ष इतीक्षते” इति॥१०॥

तत्स्थैर्येण24समर्थं रसायनं किमपि सूतलोहादि।
स्वयमस्थिरस्वभावं दाद्यं क्लेद्यं च शोधं च॥११॥

तस्य देहस्य स्थैर्येण स्थिरमावेन कृत्वा रसायनं जराव्याधिनाशनं प्रति समर्थं कारकतरम्।अपीति निश्चयेन। किं? सूतलोहादिः सूतः पारदः; लोहाः स्वर्णादयो नवकाः कृत्रिमाकृत्रिमभेदयुक्ताः, राजरीतिखर्परिघोषाः कृत्रिमाः, स्वर्णतारताम्रनागवङ्गलोहा अकृत्रिमाः, आदिशब्दान्महारसा उपरसाश्च ज्ञातव्याः। के ते इमे ? रसावतारे यथा—“हिङ्गूलताप्यविमलाचलसस्यकान्तवैक्रान्तपक्षियतयश्च महारसाः स्युः॥ सौवीरगन्धकशिलालविरङ्गधातुकासीसकांक्ष्युपरसाः कथिता रसज्ञैः”—इति। अथवा स्थैर्येण समर्थं तत् देहं प्रति रसायनः किं? सूतलोहादि। सूते यदभिव्याप्तं ग्रासमानेन लोहादि तत्तथोक्तं, सूते इति अभिव्यापके। अधिकरणे सप्तमी। तद्देहं स्वयमस्थिरं अस्थिरीभावस्वभावं, पुनर्दाह्य दग्धुं शक्यं पुनःक्लेचं आर्द्रीभावेन शीर्णयितुं शक्यं, पुनः शोष्यं शोषयितुं शक्यं अग्निजलानिलैः दाह्यं क्लेद्यं शोष्यं च शरीरमित्यर्थः। सूतलोहादिना देहमनित्यं नित्यं भवेत्, अयमेव यत्नइति तात्पर्यार्थः॥११॥

काष्ठौषध्यो नागे नागं वङ्गेऽथ वङ्गमपि शुल्बे।
शुल्बं तारे तारं कनके कनकं च लीयते सुते॥१२॥

पूर्वश्लोके सूतलोहादिकमुक्तं, तत्राधिव्यापकाधिकरणस्य क्रमं दर्शयति—काष्ठौषध्य इत्यादि। काष्ठौषध्यः कुमारिकादयःनागे लीयन्ते, तन्नागं वङ्गे लीयते, तद्वङ्गमपि शुल्बे ताम्रे लीयते, तच्छुत्वं तारे लीयते तत्तारं रूप्यं कनके सुवर्णे लीयते, तत्कनकं सूते पारदे लीयते इति। कथं लीयते? विधानत एकैकेन युक्तं समुदायेनापि च। धातूनामरिवर्गत्वान्महारसोपरसानामपि योग, अपिशब्दाश्च॥१२॥

परमात्मनीव नियतं25भवति लयो यत्र सर्वसत्त्वानाम्।
एकोऽसौ रसराजः शरीरमजरामरं कुरुते॥१३॥

समुदायत्वेनोपवर्णयति—परमात्मनीत्यादि। असौ एको धात्वाद्यन्तर्भूतो रसराजः शरीरमजरामरं जरामरणवर्जितं कुरुते। रसैर्महारसोपरसैरन्तर्भूतो राजते शोभते वा प्रकाशते इति रसराजः, अथवा रसेषु महारसोपरसेषु अनादरीभूतेषु सत्सु राजत इति विशेषार्थः। तथा च सूत्रं,—“षष्ठीसप्तम्यौ चानादरे” इति; अथवा रसानां महारसोपरसधातूनां राजा तेषु मुख्यत्वेनोपदिष्टः, मुख्यत्वेनास्य ग्रहणमित्युपलक्षणम्। अनेनैव सर्वसंग्रहणं ज्ञातव्यम्। इवेति सादृश्ये। आत्मनि ब्रह्माण, नियतं निश्चितं, सर्वसत्वानां सकलजीवानां, लयो भवति, लयोऽन्तर्भावः; वा तस्मिन्सर्वे सत्वा लीना एव तिष्ठन्तीत्यात्मनः तटस्थस्वरूपतैतल्लक्षणद्वयमुक्तम्। तथा रसराजेऽपि दर्शयति—काष्ठौषधीधातुमहारसोपरसादीनां लयो ज्ञेयः तटस्थलक्षणेन; लयस्य क्रम उपदिष्टः। स्वरूपलक्षणेनौषधीधांतुमहारसोपरसादयः पृथक्त्वेन
स्थिता अपि गुणैरन्तर्भूता एव ज्ञातव्याः। यतः सर्वेषां गुणान्तर्भूतः सूतस्ततोऽनन्तगुण आचार्यैरुप-वर्णितः। लयविशेषादुभयोःसास्यमिति रहस्यम्॥१३॥

अमृतत्वं हि भजन्ते हरमूता योगिनो यथा लीनाः।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः॥१४॥

सर्वंसमीकर्तुमाह—अमृतत्वमित्यादि। ते स्वात्मना सह योगकर्तृका योगिनो यथा हरमूर्ती महादेवशरीरे लीनाः सन्तः अमृतत्वं भजन्ते मुक्तत्वं प्राप्नुवन्ति। “मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्” इत्यमरः। तद्वत्तेनैव प्रकारेश, रसराजे पारदे, कवलितगगने ग्रासीकृताभ्रके सति हेमलोहाद्या लीनाः सन्त अमृतत्वं पीयूषभावं भजन्ते अमरीकरणयोग्या भवन्ति।हेम च लोहश्च हेमलोहौ आदौयेषां; वा हेमसंज्ञको लोह आदौ येषां ते तथोक्ताः। अभ्रके कवलिते सति चारणा स्यान्नान्यथेति॥१४॥

स्थिरदेहो26ऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम्।
प्राप्नोति ब्रह्मपदं पुनर्भवावासदुःखेन27॥१५॥

अधुना स्थिरदेहस्य फलं व्याक्त—स्थिरेत्यादि। पूर्वोक्तस्यैव रसराजस्याभ्यासात्सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति। ब्रह्मपदं परमानन्दस्वरूपम्। किंकृत्वा? ज्ञान प्राप्य। कीदृशं ज्ञानं? गुणाष्टकोपेतं अणिमाद्यष्टसिद्धयुपेतम्। कथं ब्रह्मपदं प्राप्नोति ? यथा पुनरप्रथमं भवावासदुःखे संसारनिवासनतापत्रयात्मककष्टे न पततीत्यर्थः। ज्ञानं प्राप्य ब्रह्मपदं प्राप्नोति। कथं? ॠते ज्ञातान्न मुक्तिरिति। अन्यच्च किं मोक्षतरोर्बीजं? सम्यङ्ज्ञानं क्रियासहितं” इति प्रश्नोत्तररत्नमालायाम्॥१५॥

एकांशेन जगन्ति28च विष्टभ्यावस्थितं परं ज्योतिः।
पादै स्त्रिभिस्तदमृतं सुलभं न29विरक्तिमात्रेण॥१६॥

ज्ञानगम्यं ब्रह्मोपवर्णयति—एकांशेनेत्यादि। किंविशिष्टं ब्रह्म? परं ज्योतिः प्रकाशस्वरूपं; तत्परं ज्योतिर्जगन्ति संसाराणि स्वर्गमृत्युपातालादीनि विष्टभ्य व्याप्य स्थितं, केन? एकांशेन, अनेक ब्रह्माण्ड-नायकत्वात्, एकैकस्मिन् ब्रह्माण्डे बहूनि संसाराणि वर्तन्ते अत एकांशेनेत्युक्तं पुनस्तत्परं ज्योती-रूपममृतं त्रिभिः पादैःअभ्यास-स्थिरदेह-ज्ञानसंज्ञकैःसुलभं सुखेन लभ्यमित्यर्थ।प्रथममभ्यासोऽमृत-सुलभत्वे हेतुरेका, स्थिरदेहश्च द्वितीयो हेतु, ज्ञानं तृतीयहेतुमोक्षेयथावाक्यं30; न विरक्तिमात्रम्॥१६॥

न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम्॥१७॥

पूर्वापराभ्यामभ्यासज्ञानाभ्यां स्थिरदेहो हेतुर्गरीयानिति सूचयनाह—नेत्यादि। उभयोः साधकत्वात् तादृशदेहव्यतिरिक्तदेहेन कथंचिदपि किंचिन्न सिध्यतीत्यर्थः। किंविशिष्टेन ? व्याधिजरामरणदुःख-विधुरेण; व्याधिरामयः, जरा पालित्यं, मरणं प्राणत्यागः, दुःख मोहशोकादिकं, एतैर्विधुरं ताडितं, ‘व्यध’ ताडने इत्यस्य धातो रूपं, विधुरं उरप्रत्ययान्तम्। पुनः किं विशिष्टेन ? क्षणभङ्गुरेण क्षणविनाशिना देहेन तद्ब्रह्म चिद्धनानन्दस्वरूपसुपासितुं सेवितुं कथं केन प्रकारेण शक्यं ?; कुतः ? यतः सूक्ष्मं, इन्द्रियाग्राह्यत्वात्॥१७॥

नामापि देहसिद्धेः31को गृह्णीयादिना शरीरेण।
यद्योगगम्यममलं32मनसोऽपि न गोचरं तच्चम्॥१८॥

सर्वोपायेन शरीरं स्थिरं कार्यमित्याह—नामेत्यादि। देहसिद्धे शरीरविभूतः नामाप्यभिधानमपि को गृह्णीयान्न कोऽपीत्यर्थः। केन बिना? शरीरेण शरीरमन्तरेण; सिद्धिरस्तु पर तन्नाम, केनापि न गृह्यते; शरीर (सिद्धि) सिद्धौ नामग्रहणमिति तात्पर्यार्थः। अनश्वरं शरीरं भवतु चेत्तदमलं निरञ्जनं तत्त्वं ब्रह्मावश्यं प्राप्यते। तत्तत्वं मनसोऽपि न गोचरं चित्तेनापि न गम्यमित्यर्थः। तर्हि केन गम्यं? उभयोर्मेलनमेकीकरणं योगः, तेनैव प्रकृतिपुरुषयोरेकीकरणेनेत्यर्थः॥१८॥

यज्ञाद्दानात्तपसो33वेदाध्यायनाद्दमात्सदाचारात्।
अत्यन्तं34श्रेयःकिल, योगवशादात्मसंवित्तिः॥१९

अधुना योगस्य सर्वकर्मभ्य उत्कृष्टत्वं दर्शयति—यज्ञादित्यादि। अत्यन्तं श्रेय इति अधिकतरकल्याणं सर्वोपद्रवनिवारणात्मकं, भवेदित्यध्याहारः। कुतः ? यज्ञादश्वमेधादेः; न केवलं यज्ञात्, पुनर्दानात् धनस्यार्पणात्पात्रेषुः पुनस्तपसः कृच्छातिकृच्छ्रचान्द्रायणपञ्चाग्नितपनादेः; पुनर्वेदाध्ययनात् वेदानां ऋग्यजुःसामाथर्वणां अध्ययनं पाठक्रमस्ततः; पुनर्दमात् वेदान्तानुसारेण दमस्तावत् बाह्यन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो मनसा निवर्तनं, तद्व्यतिरिक्तं श्रवणादिव्यतिरिक्तं ततः; पुनः सदाचारात् ब्राह्ममुहूर्तमारभ्य प्रातः संगवमध्याह्नापराहसायाह्णादिषुशयनपर्यन्तं वेदबोधितो विधिः सदाचारस्ततः; इति समुदायः श्रेयस्करो नात्मसंवित्तिकरा, पुनरात्मसवित्तिः ब्रह्मवेदनं योगवशादेव स्यात्ः योगः पूर्वमुक्तः॥१९॥

गलितानल्पविकल्पः सर्वार्थविवर्जितश्चिदानन्दः।
स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य॥२०॥

यस्य जीवस्य योगवशात्संवित्तिर्जाता स कोदृश इत्याह—गलितेत्यादि। गलितानल्पविकल्प इति गलितो दूरीभूतो अनल्पो बहुतरो विकल्पो मिथ्याज्ञानं यस्य; ईदृक् स्यात्। पुनः कीदृक्? सर्वार्थविव जितः, सर्वे च ते अर्थाश्च तैर्विवर्जितः सम्यग्रीहतो भवति, कार्याणां स्मरणकरणयोरभाव इत्यर्थः। पुनः कथंभूतः? चिदानन्दः चिदा प्रकाशेन आनन्दः सुखसंपत्तिर्यस्य स तथोक्तः। प्रकाशहेतुना आनन्दता भवेत्, जडहेतुना तद्विपर्ययः। ईदृक् सः स्फुरितोऽपि प्रकाशमानोऽपि, अस्फुरिततनर्जिन्तुवर्गस्य अप्रकाशशरीरस्य जीवसमूहस्य किं करोति पृच्छां करोति35। ‘किमिति पृच्छानुगुप्सयोः’ इति प्रसादः। “पृच्छति च हसति च रोदिति प्रमत्तवन्मानवोऽपि तल्लीनः”—इति॥२०॥

भ्रूयुगमध्यगतं यच्छखिविद्युन्निर्मलंजगद्भासि36
केषांचित्पुण्यकृता37मुन्मीलति चिन्मयं38ज्योतिः॥२१॥

आत्मसंवित्तर्विरलत्वं सूचयन्नाह—भ्रूयुगेत्यादि। यत् भ्रूयुगमध्यगतं श्रद्धयान्तर्गते सत् प्रकाशते, तत्र दृष्टिं निधाय योगिनः पश्यन्ति खेचर्या मुद्रया; हठप्रदीपिकायां पद्यं, —“कपालकुहरे जिह्वाप्रविष्टा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी”—इति। पुनः शिविविद्युत्सु बह्निसौदामिनीषुनिर्मलं सत् यत्प्रकाशते; पुनर्यत्

जगद्भासि जगत् ससारं प्रकाशते; तत् चिन्मयं प्रकाशप्रचुरं ज्योतिः केषांचित्पुण्यकृतां सुविहितकर्म-कर्तॄणां उन्मीलति प्रादुर्भवति, न तु सर्वेषां; यतो निर्मलं प्रकाश ध्यात्वा विपुलपुरायेन निर्मलत्वाय जायते, अतः प्रकाशो युक्तः॥२१॥

परमानन्दैकमयं39परमं ज्योतिः स्वभावमविकल्पम्।
विगलितसर्वक्लेशं40ज्ञेयं शान्तं स्वयंवेद्यम्41॥२२॥

पूर्ववर्णितं चिन्मयं विशेषयन्नाह—परमानन्दैकमयमित्यादि। तद्ब्रह्म ईदृशं ज्ञेयं—परमानन्दैकमयमिति, परम उत्कृष्टोऽसावानन्दः परमानन्दः, स एव एको अद्वितीयस्तत्प्राचुर्यं यस्मिंस्तथोक्तं; पुनः किं विशिष्टं? परमं ज्योतिः स्वभावं, परमं यज्ज्योतिः तत् स्वभावः स्वरूपं यस्य तत् अशरीरत्वात्स्वप्रकाशित्वाञ्चः पुनः अविकल्पं मिथ्याज्ञानशून्यं पुनर्विगलितसर्वक्लेशंविगलिता विशेषेण दूरीकृताः सर्वक्लेशाः दुःखानि यस्मात् तत्, सुखरूपत्वात् पुनः शान्तं शममयं पुनः स्वयंवेद्यं अन्येन वेदितुमशक्यं आत्मनैव वेद्यं, तस्मान्नापरोऽस्तीति भावात्॥२२॥

तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन्।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति॥२३॥

ज्ञेयोपदेशमाह—तस्मिन्नित्यादि। तस्मिन्नाधायेति पूर्वनिरूपिते तस्मिन्नेवात्मनि मन आधाय संस्थाप्य पुमान् उत्सन्नकर्मबन्धो भवेत् त्यक्तकर्मपाशः स्यात्। स इहैव जन्मनि ब्रह्मत्वं प्राप्नोतीति विशेषः, “ब्रह्मविद ब्रह्मैव भवति”—इति श्रुतेः। स पुमान् मन आदधाति। किं कुर्वन् सन् ? अखिलं जगत् सर्वसंसारंचिन्मयं प्रकाशखरूपं चिद्विकारं पश्यन् अवलोकमानो मनश्चक्षुषा; किंविशिष्ट जगत्? स्फुरत्अध्यारोपापदेशेन देदीप्यमानम्। तथा च भगवद्वचनं, “कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्’’—इति। हे पार्थ स पुमान्मनुष्येषु बुद्धिमान्। अनेन सामान्यत्वमुक्तम्। विशेषश्च यथा—रजौ सर्पभ्रमो; यथा शुक्तौ रजतज्ञानं, यथा गन्धर्वनगरं, यथा मरुस्थले वारि; तथैव संसारी नासीत्, नास्ति, न भविष्यतीति अद्वैतवादान्मिथ्यैव॥२३॥

अस्तं हि यान्ति विपयाः प्राणान्तःकरण संयोगात्।
स्फुरणं नेन्द्रियतमसां42नातः स्फुरतश्च दुःखसुखे43॥२४॥

उत्सन्नकर्मवन्वस्य विषया अस्तं यान्ति।प्राणान्तःकरणसंयोगात् न इन्द्रियाणां स्फुरणं भवेत्। तथा च न्यायशास्त्रे—आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति; इन्द्रियाणां वस्तुप्राप्य-प्रकाशकारित्वनियमादिति। अतो हेतोश्च दुःखसुखे न स्फुरतः। आत्मनः प्रकाशात् प्राणान्तःकरणानां प्रकाशः, प्राणान्तःकरणानि तमेव प्रकाशं प्राप्येन्द्रियाणि प्रकाशयन्ति। अत उभयोः परप्रकाशः। तद्वद्गहनतम् अग्राह्यमन्धकारं चिद्भिन्नं प्रकाशेन प्रकाशितं स्यादिति। अभाव-पदार्थत्वादिन्द्रियतमसोर्जडत्वात्साम्यम्॥२४॥

रागद्वेपविमुक्ताःसत्याचारा नरा44मृषारहिताः।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात्॥२५॥

अधुना अन्तःकरणानां प्रवृत्ति दर्शयति—रागेत्यादि—चिद्ब्रह्मसंस्पर्शादिति चिद्ब्रह्मणि प्रकाशस्वरूपे आत्मनि यः स्पर्श तन्निष्ठा, ततो हेतोः पुरुषा रागद्वेषविमुक्ताः स्नेहशत्रुत्वविरहिताः स्युः। पुनः सत्यः आचारः प्रवृत्तिधर्मो येषां ते, पुनर्मृषारहिताः अत्याचाराद्यसत्यवर्जिता इत्यर्थः पुनः सर्वत्र निर्विशेषाः सर्वस्मिन्मानापमानयोः समाः; तथा च भगवद्वचनं, —“समः शत्रौ च मित्रे च तथा मानापमानयोः”—इत्यादि॥२५॥

तिष्ठन्त्यणिमादियुता विलसदेहा मुदासदानन्दाः45
येब्रह्मभावममृतं46 संप्राप्ताश्चैव कृतकृत्याः॥२६॥

आत्मनि स्पर्शत्वमुक्तिप्राप्तिं दर्शयन्नाह—तिष्ठन्तीत्यादि। ये ब्रह्मभावममृतं मुक्तिसारूप्यत्वं प्राप्तास्ते कृतकृत्याः कृतसर्वकार्याः पूर्णतां प्राप्ता इत्यर्थः, पुनस्ते अणिमादियुता अणिमादिभिर्युता इह जगति तिष्ठन्तीति। अणिमादयो यथा, —“अणिमा महिमा चाथ लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः—इति।

पुनर्विलसद्दहा तेजःप्रायशरीराः; पुनः सदानन्दा, केन? मुदा हर्षेण, सदा सर्वस्मिन्काले आनन्दो येषां ते तथोक्ताः, परमानन्दे मग्नत्वात्॥२६॥

आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम्।
श्रेयः परं किमन्यत् शरीरमजरामरं विहायकम्॥२७॥

शरीरमूलं सर्वं ज्ञातव्यमित्याह—आयतनमित्यादि। एकं अजरामरं जरामरणवर्जितं शरीरं विहाय त्यक्त्वा अन्यत् परमुत्कृष्ट श्रेयः कल्याणस्वरूपं किं ? न किमपीत्यर्थः। किं विशिष्टं शरीरं ? आयतनं विद्यानां व्याकरणादिचतुर्दशसंख्याकाङ्गानं निवासस्थानं, पुनः किं विशिष्टं ? मूलं धर्मार्थकाममोक्षाणां चतुर्णांपदार्थानां मूलं हेतुः, धर्मादयश्चत्वारः प्रतीता एव॥२७॥

प्रमाणतोऽपि प्रत्यक्षा47द्यो न जानाति सूतकम्।
अनादिविग्रहं48देवं कथं ज्ञास्यति चिन्मयम्॥२८॥

आत्मनोऽपेक्षया सूते सुगमत्वं सूचयन्नाह—प्रमाणत इत्यादि। यः पुरुषः सूतकं रसेन्द्रं न जानाति, कुतः? प्रमाणतः, प्रभाकरणं प्रमाणं, प्रमितिसाधनं वा, ततः, किंभूतात्प्रमाणतः? प्रत्यक्षाच्चतुरिन्द्रिय-ग्राह्यरूपात्, स पुमान् चिन्मयमतिसूक्ष्ममात्मानं कथं ज्ञास्यति? न कथमपीत्यर्थः, इन्द्रियागोचरत्वात्। किं विशिष्टं? अनादिविग्रहं आदिश्च विग्रहं च आदिविग्रहे, ते न विद्यते यत्र स तं, उत्पत्ति-शरीरयोरभावात् स्थूलज्ञानाभाव इति तात्पर्यार्थः॥२८॥

यज्जरया49जर्जरितं कासश्वासादिदुःखवशमाप्तम्50

योग्यं तन्त्र समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम्॥२९॥

बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः।
जातविवेकोवृद्धो51 मर्त्यः कथमाप्नुयान्मुक्तिम्॥३०॥

शरीरस्य वयोविभागेनास्थिरत्वं दर्शयाह—बाल इत्यादि। षोडशवर्ष इति षोडश वर्षाणि यस्य वयसि स षोडशाब्दी बाल इत्यर्थः। ग्रन्थान्तरे बालत्वेऽपि वयोमेदा वर्तन्ते। यथा पद्यं, “आपञ्चमाञ्च कौमारःपौगण्डो नवहायनः। आषोडशाञ्चकैशोरो यौवनं च ततः परम्”—इति। बालो वस्तुज्ञाने अशक्तः। पुनः षोडशवर्षेभ्यः परः विषयरसास्वादलम्पटो भवति, विषयाः शब्दस्पर्शरूपरसगन्धाः, रसाः शृङ्गारहास्यकरुणारौद्रवीरभयानकबीभत्साद्भुतशान्ताः। केचित् शान्तं रसं न ब्रुवन्ति, निर्विकारत्वात्। एतेषां आस्वादः स्वादः तत्र लम्पटो व्यासक्त, अथवा विषयानन्तरं स्नेहस्तत्रेति। अतः परतो जातविवेको भवति उत्पन्नविचारो भवति। तदा वृद्धोऽक्षमः परं मनुष्यःमुक्तिं कैवल्यं कथमाप्नुयात्? न कथमपीत्यर्थः, वयस्युपप्लवभावात्॥२९॥३०॥

अस्मिन्नेवशरीरे येषां परमात्मनोन संवेदः।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम्॥३१॥

पूर्वपद्याभिप्रायं विचार्य मुक्तिप्राप्तौ प्रशङ्कितःप्राह—अस्मिन्नित्यादि। शरीरे वर्तमाने क्षेत्ररूपे, येषां पुंसामात्मसंवेदो न जातः ब्रह्मज्ञानं न जातं, तेषां पुंसामेव देहत्यागादूर्ध्वंशरीरोत्सर्गतः पश्चात्, तद्ब्रह्म दूरतरं दूराद्दूरतरमित्यर्थः॥३१॥

ब्रह्मादयो यजन्ते52यस्मिन् दिव्यां तनुं समाश्रित्य।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः॥३२॥

अधुना पूर्वमतं द्रढयति—ब्रह्मादय इत्यादि। यस्मिन् ब्रह्मादयो विष्णुरुद्वेन्द्रादयो ब्रह्मविदो यजन्ते संगति कुर्वन्ति समाप्नुवन्तीत्यर्थः ‘यज’ देवपूजांसंगतिकरणदानेषु, अत्र संगतिकरणमर्थो दर्शितः। किं कृत्वा प्राप्नुवन्ति? दिव्यां तनुं परमां समाश्रित्य संप्राप्य। तेभ्यो

ब्रह्मादिभ्योऽप्यन्ये अपरे मुनयो नारदादयो जीवन्मुक्ता यजन्ते संगतिं कुर्वन्ति। तेऽपि किं विशिष्टाः? कल्पान्तस्थायिनः प्रलयान्तेऽपि तिष्ठन्तीति भावः। ब्रह्मादयस्तिष्ठन्त एव॥३२॥

तस्माज्जीवन्मुक्तिंसमीहमानेन योगिना प्रथमम्।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात्॥३३॥

इति बहुधा विचार्यप्रवस्तुस्तुतिमाह—तस्मादित्यादि। यतो ब्रह्मादयो जीवन्मुक्ताश्चान्ये दिव्यां तनुं विधाय मुक्तिंप्राप्तास्तस्माद्धेतोर्योगिना योगयुक्तेन प्रथमं दिव्या तनुर्विधेया दृढशरीरं कार्यमित्यर्थः। किं विशिष्टेन योगिना? जीवन्मुक्तिं समीहमानेन योगिना दिव्या तनुर्विधेया। कुतः? हरगौरीसृष्टिसंयोगात्। उमेश्वरसृष्टी53 रसेन्द्रस्तस्य सेवनादित्यर्थः। दृढशरीरेण वाञ्छितं साध्यते न त्वन्यथा॥३३॥

तस्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम्।
अष्टादशसंस्कार विज्ञातव्याः प्रयत्नेन॥३४॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयतन्त्रे रसप्रशंसात्मकः प्रथमोऽवबोध।

दिव्यतनोर्हेतुत्वाद्रसेन्द्रस्य साधनविधौ साधनोपदेशे सुधिया पूज्यमतिना पुंसा प्रथमं अष्टादशसंस्काराः प्रयत्नेन ज्ञातव्याः। संस्क्रियन्त इति संस्काराः।पुंस्यपि गर्भाधानादयः षोडश संस्कारा वर्तन्ते; अत एव संस्कारैरुभयोः साम्यं दोषाभावत्वं गुणवत्वं च स्यात्। अतो ब्राह्मणक्षत्रियवैश्यशूद्राः स्युः। किं विशिष्टाः संस्काराः? प्रतिकर्मनिर्मलाः कर्म कर्म प्रति निर्दोषाः॥३४॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायां मुग्धावबोधिन्यां रसहृदय-टीकायां रसप्रशंसात्मकः प्रथमोऽवबोधः॥१॥

<MISSING_FIG href=”../../../books_images/U-IMG-17037571928-removebg-preview.png”/>

अथद्वितीयोऽवबोधः।

अथाष्टादश संस्काराः

स्वेदनमर्दनमूर्च्छोत्थापनपातननिरोधनियमात्र।
दीपनगगनग्रासप्रमाणमथ चारणविधानंच54॥१॥

गर्भद्रुतिबाह्यद्रुतिजारणरसरागसारणं चैव।
क्रामणवेधौ भक्षणमष्टादशधेतिरसकर्म55॥२॥

यस्योपजीव्यते कीर्तिः संगमेव सुधाभुजाम्।
स श्रीमान्कारयामास वृत्तिं मुग्धावबोधिनीम्॥

आर्याद्वयेनरसाष्टादशसंस्कारोदेशः कृतः॥१॥२॥

अथ स्वेदनम्।

आसुरिपटुकटुकायचित्रार्द्रकमूलकैः कलांशैश्च56
सूतस्य काञ्जिकेन त्रिदिनं मृदुवह्निना स्वदः॥३॥

अधुनासंस्काराणां साधने लक्षणमाह57। तत्र प्रथमोद्दिष्टस्य स्वेदनसंस्कारस्य साधनं स्पष्टयन्नाह—आसुरीत्यादि। सुतस्य58पारदस्य, त्रिदिनं दिनत्रयपरिमाणं यथा स्यात्तथा, मृदुवह्निना स्वल्पाग्निना, स्वेदः स्वेदनं, कार्यम्।केन59? काञ्जिकेन सौवीरेण। कैःसह ? आसुरिपटुकत्रयचित्रार्द्रकमूलकैः सह। श्रासुरी राजिका, पटु सैन्धवं लवणविशेषः, केचित्पद्रुशब्देन क्षारमपि व्याचक्षतेः60कटुकत्रयं शुण्ठीमरिच-पिप्पल्यः; चित्रकं प्रतीतं, आर्द्रकं कन्दविशेषो नागरहेतु, मूलकं कन्दविशेषः प्रसिद्धः61। किं विशिष्टैरेतैः ? कलांशैः षोडशांशैः षोडशांशः62 प्रत्येकं संयुज्यते, सर्वसंमतमिद63व्याख्यानम्।अत्र विशेषःकाञ्जिके64 “सर्वधान्याम्लसंधानं तुषवर्ज्यं तु कारयेत्।उरगा त्रिफला कान्ता

लघुपर्णी65शतावरी॥ तेन युक्तं रसस्विन्नं त्रिदिनं मृदुवह्निना। दोलायन्त्रेण तीव्रण मर्दयित्वा पुनः पुनः” —इति रसेन्द्रमङ्गलात्।“क्षाराम्लैरौषधैर्वापि दोलायन्त्रे66स्थितस्य हि। पाचनं67स्वेदनाख्यं स्यान्मलशैथिल्य-कारकं”—इति परिभाषा। “द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः॥ तस्योपरि क्षिपेद्दण्डं तन्मध्ये रसोपट्टलीम्।बद्ध्वातु स्वेदयेदेतहोलायन्त्रमिति स्मृतम्”— इति दोलायन्त्रलक्षणम्॥३॥

अथ मर्दनम्।

गुडदग्धोर्खालवणैर्मन्दिरधूमेष्टका68सुरीसहितैः।
रसषोडशांशमानैः सकाञ्जिकैर्मदनं69त्रिदिनम्॥४॥

द्वितीयोद्दिष्टस्य70 मर्दनस्य साधनं स्पप्रयन्नाह—गुडेत्यादि। एतैरौषधैर्दिनत्रयपरिमाणं रसस्य मर्दनं कार्यम्। एतैः कैः? गुडदग्धोर्णालवणैःगुड इक्षुविकारः प्रसिद्धं71; दग्धोर्खा दग्धा चासौ ऊर्णाचेति समासः, ऊर्णा प्रतीता मेशरामनिचयमित्यर्थः72; लवणं सैन्धवमेकं73‘गुडदग्धोर्णारजनी’ इति वा पाठः; तत्र हरिद्रा ग्राह्या, न सैन्धवम्। रसषोडशांशमानैः74रसात्षोडशांशप्रमाणैः। ‘अंश’ इत्यस्य प्रत्येकं संबन्धः। विशेषश्चात्र,—“वस्त्रैश्चतुर्गुणैर्बद्धः सूतः स्थाप्यः शुभेऽहाने। लोहार्काश्मजखल्वे तु तप्तेष्वेव तु मर्दयेत्॥ उद्दिष्टैरौषधैः सार्धं सर्वाग्लैः काञ्जिकैरपि। पेषणं मर्दनाख्यं स्यात्तद्बहिर्मलनाशनं”—इति परिभाषा।अत्र यन्त्रं तु खल्वाख्यं ज्ञेयम्। तल्लक्षण तु, “खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः॥ षोडशाङ्गुलिकोत्सेधानवांगुलिकविस्तरा75"—इति। खल्वयोग्यशिलालक्षणं प्रसंगादुक्लम्। “उत्सेधेन नवांगुलः खलु कलातुल्यांगुलायामवान् विस्तारेण दशांगुलोऽथ मुनिभिर्निम्नस्तथैवांगुलैः76॥ पाल्यां77द्वयङ्गुलविस्तरश्चमसृणोऽतीवार्धचन्द्रोपमो घर्षो78द्वादशकांगुलश्च तदयं खल्वो मतो मर्दने”—इति॥४॥

अथ मूर्च्छना

मलशिखिविषाभिधाना रसस्य नैसर्गिकास्त्रयो दोषाः।
मूर्च्छा मलेन कुरुत, शिखिना दाहं, विषेण मृत्युं च॥५॥

रसस्य79पारदस्य दोषास्त्रयो80वर्तन्ते। किं विशिष्टाः ? मलशिखिविषाभिधाना; मलश्च शिखी च विषं च तान्येवाभिधानं नाम येषां ते तथोक्ताः। पुनः किं विशिष्टाः ? नैसर्गिकाः निसर्ग उत्पत्तिस्तत्संबन्धिनः सहजा इत्यर्थः। विशेषश्चात्र “मलाद्याः पञ्चदोषाःस्युर्भूजाद्याः81सप्तकञ्चुकाः॥ कुष्टानष्टौ82रसान्तःस्था रसे तेऽनन्तदोषदाः”—इति रसमङ्केतकलिकायाम्। यद्यपि रसेन्द्रमङ्गले पञ्च मलादयो नैसर्गिका दोषाःकथितास्तथाऽप्यत्र त्रय एवः अन्ये द्वे गुरुत्वचपलत्वे नैसर्गिकदोषरूपे कुतो न स्तः? त्रिभिः स्वेदनमर्दनमूर्च्छनात्मकः संस्कारैरनिवृत्तेः83। नैसर्गिकग्रहणाद्वैकारिकाणामपि ग्रहणं स्यात्84। अत्र नैसर्गिका उक्ता वैकारिकाः कुतो नोक्ताः? वैकारिकाणां भावाभावात्। रसो दोषत्रयावृतः85प्राश्यमानः किं करोति? मलेन मलदोषेण मूर्च्छा इन्द्रियमोहं कुरुते शिखिना86वह्निना दाहं, विषेण मृत्युं मरणं; चेति समुच्चये। एषामपहरण87कार्यमिति भावः। “स्वरूपस्य विनाशन पिष्टित्वापादनं हि यत् विद्वद्भिर्जितसूतोऽसौ नष्टपिष्ठः88स उच्यते॥ मर्दनोद्दिष्टभैषज्यैर्नष्टपिष्टत्वकारकम्89। तन्मूर्च्छनमिति प्रोक्तं दोषत्रयविनाशनम्’ —इति।यन्त्रमन्त्र खल्वमेव पूर्वोक्तं यत्90॥५॥

गृहकन्या हरति मलं, त्रिफलाऽग्निं, चित्रकश्चविषम्।
तस्मादेभिर्मिश्रर्वारान् संमूर्च्छयेत्सप्त॥६॥

त्रिदोषापहरण मूर्च्छनं चाह गृहकन्येत्यादि। गृहकन्या गृहकुमारिका, मलं प्रथमं दोषं हरति। पुनस्त्रिफला त्रयाणां फलानां समाहारः त्रिफला, अग्निं द्वितीयं दोषं हरति; समाहारो यथा, —“एका हरीतकी योज्या द्वौ च योज्यौ बिभीतकौ। चत्वार्यामलकान्येव त्रिफलेयं प्रकीर्तिता’—इति। पुनश्चित्रकोऽग्निः,विषं तृतीयं दोषं हरति दूरीकरोतीत्यर्थः। तस्माद्धेतोरोभेस्त्रिभिर्गृहकन्या-त्रिफलाचित्रकैर्मिश्रितैरेकीकृतै रसं सप्त वारान्मूर्च्छयेत् विधिवमूर्च्छन कुर्यात्। विशेषश्चात्र, “मूर्च्छनं रसराजस्य कर्तव्यं वादिभिः सदा। विषैस्त्रिफलया पूर्वं बृहत्योपविषैस्तथा॥ कर्कोटीक्षीरकन्दाभ्यां चित्रेण गृहकन्यया। एकेनाप्यथ91समर्द्योयाममेकं तु पारदः॥ किंनरं यन्त्रमादाय ह्योषध्यालेपयेत्तलम्।नवसारयुतं सूतं यन्त्रघ्नध्यगतं न्यसेत्॥ दद्याद्रसोपरि श्रावं92सन्धिलेपं दृढंमृदा।लवणेन च संपूर्य द्वारं संरुध्य यत्नतः॥ चुह्निकोपरि संस्थाप्य दीप्ताग्निंज्वालयेत्सुधोः। यामैकेन तदुत्तार्य कर्तव्यः शीतलो रसः॥ यन्त्रादुद्धृत्य यत्नेन सूतमुत्थाप्य मूर्च्छितम्। अमूर्च्छि3तस्तदा देयः कलांश मूर्च्छिते रसः॥ सिन्धूत्थटङ्कणाभ्यां च मर्दयेन्मधुसंयुतम्। दोलायन्त्रे ततः स्वेद्यः क्षाराम्ललवणैःसह॥ उत्थाप्य93 मूर्च्छयेत्पश्चात् वारंवारं रसेश्वरम्।पुनरुत्थापितं कुर्यादेकविंशतिवारकम्94—” इति रससारे95॥६॥

अथोत्थापनम्।

अमुना विरेचनेन हि सुविशुद्धो नागवङ्गपरिमुक्तः।
सूतः पातनयन्त्रे समुत्थितः काञ्जिकक्वाथात्96॥७॥

सूतो97नागवङ्गपरिमुक्तो भवति नागवङ्गाभ्यां दोषाभ्यां विरहितः पारदो भवतीत्यर्थः। किं विशिष्टः सन्? समुत्थितः सन्।पातनयन्त्रे

स्थालीद्वयसंपुटे सम्यग्विधानोत्थितः98सन्। कस्मात्? काञ्जिक सौवीरं पूर्ववर्णितं तत्क्वाथसंयोगादित्यर्थः। हि निश्चितम्। अमुना विरेचनेन उक्तशोधनेन सूतः सुविशुद्धो भवेत् विशेषेशुद्धो99भवेदित्युत्थापनम्। अनेन विधिना हिङ्गुलस्थस्य सूतस्यापि उत्थापनं भवति। “म्वेदनादिकयोगेन100स्वरूपापादनं पुनः101। तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनं”—इति उत ऊर्ध्वे102स्थापनं उत्थापनम्। अत्र यन्त्रं तु, “अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम्।चतुरङ्गुलकोत्सेधं तोयाधारोऽङ्गुलादधः103॥अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्तिनः। षोडशाङ्गुलविस्तीर्णपृष्ठस्याऽऽस्ये प्रवेशयेत्॥ पार्श्वयोर्महिषीक्षीरचूर्ण-मण्डूरफाणितैः॥ विलिप्य104शोषयेत्सन्धिं जलाधारे जलं क्षिपेत्। चुल्ल्या105मारोपयेदेतत् पातना-यन्त्रमीरितम्” इति॥७॥

अथ पातनम्।

कृत्वा तु शुल्वपिष्टिं106निपात्यते नागवङ्गशङ्कातः।
तस्मिन्दोषान्मुक्त्वा निपतति शुद्धस्तथा सूतः॥८॥

पञ्चमोद्दिष्टं107पातनसंस्कार स्पष्टयन्नाह—कृत्वेत्यादि । तु108पुनः उत्थितं सूतं शल्वपिष्टिं109कृत्वा शुल्वेन ताम्रेण सह110तयोर्मेलनं यथा स्यात्तथापेषणं विधाय111 तस्मिन पातनयन्त्रे निपात्यते कर्मविदेति शेषः। कुतः? नागवङ्गशङ्कातः नागवङ्गदोषग्लानितः। तथा उक्तविधानेन निपतति सति पातनकर्मणि कृते सति शुद्धः सूतो भवेत्। वारामत्यनुक्ते ग्रन्थान्तरे त्रिसप्तैकविंशतिवारं पातनकर्मणि कृते सति सम्यक् नागवङ्गशङ्का नश्यतीति भावः। विशेषश्चत्रपातनायन्त्रे112, “द्वौभागौ शुद्धसूतस्य शुल्वभागैकसयुंतौ113। विशेशं114लवणं दत्वा पिष्टीकुर्याच्च115सुन्दरम्116

अष्टाङ्गुल117विस्तीर्णं दैर्घ्येण118दशाङ्गुलं त्वधोभाण्डम्। कण्ठादधः समन्ताच्चतुरङ्गुलीकृतजलाधारम्119॥अन्तः प्रविष्टलभाण्डवदनं120जलमग्ननिजमुखप्रान्तम्121। उपरिष्ठाञ्चिपिटर्घटी122देयोदरषोडशाङ्गुलविशाला॥ तस्मिन्नधोर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः। सुतरां भवति रसेन्द्रो जीर्णग्रासोऽपि पात्योऽसौ॥ “अध ऊर्ध्वं तथा तिर्यक् पातस्त्रिविध उच्यते। यत्र तिष्ठति सुतेन्द्रो वह्निस्तत्रऽन्यथा जलम्॥ उक्तौषधैर्मर्दित-पारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक्॥निर्यापनं123पातनसंज्ञमुक्तं वङ्गाहिसंपर्कजकञ्चकघ्नम्”—इति। ऊर्ध्वपाते124रसस्योर्ध्वगमनं, तत्राधःपात्रे वह्निः जलमूर्ध्वपात्रे; अधःपाते तु रसस्याधस्ताद्गमनं भवति, यन्त्र तदेव परं तु125अग्निजलयोर्व्यत्यासः, जलमत्राधःपात्रे, अग्निरूर्ध्वपात्रे; तिर्यकपाते126तु रसस्तिर्यक् पतति, तत्रैकपात्रपृष्ठे जलं अन्यपात्रधोवह्निः॥८॥

अथातो रोधनम्।

मर्दनमूर्च्छनपातैः कदर्थितो भवति मन्दवीर्यत्वात्127
सृष्ट्यम्बुजैर्निरोधाल्लब्धाप्यायो न षण्टः स्यात्॥९॥

अथ षष्टोद्दिष्टं128निरोधचनसंस्कारं स्पष्टयन्नाह—मर्दनेत्यादि। एतैर्मर्दनमूर्च्छनपातैः संस्कारविशेषैः कृत्वा मन्दवीर्यत्वात् कदर्थितो भवति। कुत्सितविधानेन कदर्थितो भवतीत्यर्थः। पुनः सूतः सृष्ट्यम्बुजैः सह मर्दनानन्तरं निरोधात् मूषाद्वयसंपुटे129कृषिकायां वा निरोधात् रुन्धनात्130, लब्धाप्यायः प्राप्तबलः सन् न षण्ढःस्यात् नशुकरहितो भवति। सृष्टिःमूत्रशुक्रशोणितरूपा; अम्बुजं131लवणं ?

सैन्धवं, कमलमिति मन्दाः132। सृष्टिर्यथा,—“गोजाविनरनारीणां मूत्रं शुक्रं च शोणितम्। सृष्टिरेषा133समाख्याता पण्ढदोषविनाशिनी”—इति शक्त्यवतारात्134। यन्त्रं यथा135—“रक्तसैन्धवखोटेन मूषाद्वन्द्वंप्रकल्पयेत्। तत्संपुटेरसं क्षिप्त्वा नवसारं सनिम्बुकम्॥ संपुटस्य136प्रयत्नेन लेपयेत्सन्धिमुत्तमम्। वज्रमृत्स्नांसमादाय वेष्टयेत्तत्प्रयत्नतः॥ छायाशुष्कं137च तत्कृत्वा भूगर्ते138स्थापयेत्ततः। अष्टाङ्गुलप्रमाणेन मूपोर्ध्व तत्र पूरणम्॥ त्रिसप्तद्विनपर्यन्तं करीषाग्निंच कारयेत्। दिने दिने प्रकर्तव्या भूषा सैन्धवनूतना।स्वेदयेत्तत्प्रयत्नेन भूगर्भे स्थापयेत्ततः। अथवा कृषिकामध्ये सूतं सैन्धवसंयुतम्। भूगर्भे च ततः स्थाप्यं एकविंशद्दिनावाध।अयं निरोधको नाम्ना महामुखकरो रसे139’ इति॥९॥

अथ नियमनम्।

इति लब्धवीर्यः सम्यक् चपलोऽसौ सनियम्यते140 तदनुं141
फणिलशुनाम्बुजमार्ककर्कोटी142चिञ्चिकास्वेदात्॥१०॥

सप्तमोद्दिष्टसंस्कारं143स्पष्टयन्नाह—प्रतीत्यादि। इति पूर्वोक्तविधानेन यन्त्रणादिना144, तदनु रोधनानन्तरं; असौ चपलश्चञ्चलो रसो नियम्यते कर्मविदा संनियमनं145क्रियते। कस्मात् ?फणिलशुनाम्बुजमार्क-वकर्कोटीचिश्चिकास्वेदात्; फणी ताम्बूलं, लशुन रसोन, अम्बुजं लवणं, मार्कवः भृङ्गराजः, कर्कोटीति प्रतीता बन्ध्या, चिश्चिका

अम्लिका146, एताभिः सह147यःस्वेदःयन्त्रे तस्मात्। किंविशिष्टः? सम्यक् लब्धवीर्यः प्राप्तबलो वीर्यवान् रसः148चपलत्वनिवृत्तये नियम्यत149इत्यर्थः। विशेषश्चात्र,—“काचकूपीं मृदालिप्य रसो मध्ये विमुच्यते। कलांशं टङ्कणं दत्वा मध्ये किञ्चित्प्रदीयते॥द्वारमुद्रा प्रकर्तव्या वज्रमृत्तिकया दृढा। भूगर्भेकृपिकां स्थाप्य सितया150गर्भपूरणम्।करीषाग्निःप्रकर्तव्य एकविंशद्दिनावधि। अयं नियामको वह्निप्रत्यन्तकारकः151॥ रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये।क्रियते यो रसस्वेदः152प्रोक्तं नियमनं हि तत्” इति। यन्त्रलक्षणं तु,—“चतुःप्रस्थजलाधारं153चतुरङ्गुलकाननम्।घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम्”— इति॥१०॥

अथ दीपनम्।

भूखगटङ्कणमरिचैर्लवणासुरिशिग्रुकाञ्जिकैखिदिनम्।
स्वेदेन दीपितोऽसौ ग्रासार्थी जायते सूतः॥११॥

अष्टमोद्दिष्टस्य154 दीपनसंस्कारस्य155विधिं156स्पष्टयन्नाह157—भूखगेत्यादि। असौ पूर्वसंस्कृतर एतैरौषधैस्त्रिदिनं निरन्तरं158यथा स्यात्तथा स्वेदेन दीपितः क्षुत्पीडितः159सन् ग्रासार्थी कवलाभिलाषी जायते। एतैरौषधैः भूखगटङ्कणमरिचैः; न केवलमेतैः पुनर्लवणासुरिशग्रुकाञ्जिकैः। भूः तुर्वरी160, खगःकासीसं, टङ्कणं सौभाग्यं, मरिचसूषणं, एतैः। पुनः लवणं सैन्धवं, आसुरी राजिका, शिग्रुःसौभाञ्जनं वृक्षविशेषः, काञ्जिकंपूर्वोकं अम्लीभूतं, एतैश्चति। विशेषश्चात्र, “स्वेदनं रसराजम्य क्षाराम्लविषमयकैः। बीजपूरं समादाय वृत्तमुत्सृज्य कारयेत्॥ तस्य मध्ये क्षिपेत्सूतं कलांशक्षारसंयुतम्॥ द्वारं निरुध्य यत्नेन वस्त्रमध्ये निबन्धयेत्॥दोलास्वेदः प्रकर्तव्य एकविंशहिनाववि। दिने दिने प्रकर्तव्यं नूतनं बीजपूरकम्॥ लेलिहानो हि धातूंश्च पीड्यमानो

विधाःकृपणा इदं शास्त्रं रत्नाकररूपं बहुरत्तं प्राप्य दलादिद्रव्येण कृतकृत्याः। शास्त्रसमुद्रयोर्गुणरत्नःः साम्यं; वराटिकादलादिद्रव्ययोः साम्यंतुच्छतायत;उभावपि निकृष्टावैव। यत एतच्छास्त्रं बहुप्रदं, मुद्रिकावेधस्पर्शवेधधूमवेधशब्देव

वधाम्यवेधाधाग्य चातुवेधप्रदत्वात्॥१॥

अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि।
अवधीर्य लब्धवन्तः परामृतं चामरा जाताः॥२॥

पुनरत्र ग्रन्थे गुणाधिक्यशतं च वर्णय नाह—अन्ये इत्यादि। “पुनरित्यप्रथमविशेषणयोः”—इति प्रसादः। अत्र पुनर्विशेषणे। अन्य पूर्वेभ्यो महान्तो वर्तन्ते। किं कुर्वन्तः? परामृतं लब्धवन्तः सन्त अमरा जाताःमरणरहिता जीवन्मुक्ता जाता इत्यर्थः। परं च तदमृतं चेति समासः; मोक्षमित्यर्थः। किं कृत्वा? लक्ष्मीकरिराजकौस्तुभादीनि अवधीर्य अवहेलनं विधाय; लक्ष्मीर्हरिप्रिया, करिराज परावत इन्द्रवारण, कौस्तुभो हरेर्मणि, इत्यादीनि चतुर्दशरत्नानि। सतामयमेव स्वभावः, दरिद्राणां कृपणानां पूर्ववत्। अत एवैतच्छास्त्रं कृपणमहतां161 निकषरूपम्॥२॥

क्षारौषधिपट्वग्लैः क्षुद्बोधो रागबन्धने स्वेदात्।
न पुनः पक्षच्छेदो द्रव्यत्वं वा बिना गगनम्॥३॥

सर्वोत्कृष्टत्वेन162गगनग्राससाधनमाह—क्षारेत्यादि। क्षुद्बोधो रसराजस्य ‘जायते’ इति शेषः। कैः कृत्वा? क्षारौषधिपट्वम्लैः, क्षारौषधयो अहिमारायः, पटु सैन्धवं, अम्लं अम्लतसादि, एतैः क्षुदुत्पत्तिर्भवेदित्यर्थः। क्षारौषधयो यथाअहिमारमपामार्गं तन्दुलीयकसंयुतम्। स्तुह्यर्ककरवीरं च लाङ्गलीक्षीरकन्दकौ॥ कर्कोटी कञ्चुकींतुम्बां पलाशं चाग्निमन्थकम्।करीरं चित्रकं शिशुं वरुणं वेतसं वटम्॥ पटोल्यर्जुनकूष्माण्डकदलीवज्रकन्दकम्।अश्वत्थं सूरणं जाली दहेत्कन्दाननेकशः। अन्तर्धूमेन सर्वांश्च देवदालीं दहेत्तथा। औषधिक्षारनामासौ गणस्तुपरिकीर्तिताः” इति। अम्लं

यथा, —“अम्लवेतसजम्बीरंलकुचं बीजपूरकम्163। चाङ्गेरी चणकाम्लं च नारङ्गं तित्तिडी तथा॥ अम्बष्ठा करमर्दश्च कपित्थः करणादिकः(?) पञ्चाम्लसंयुतो वा स्यादम्लवर्गः प्रकीर्तितः। चणकाम्लं च सर्वेषामेकमेव प्रशस्यते। अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम्”—इति। एतैः क्षारौषधिषट्वम्लैः क्षुद्बोधो भवेत्; रागबन्धने च भवेतां; रागो रञ्जनं, बन्धनं पूर्वमुपवर्णितम्।कुतो हेतोः? एतैः पूर्वोक्तैः करणरूपैः स्वेदात्। पुनरिति विशेषणे।पक्षच्छेदःरसपक्षापकर्तनं, यथा स्थिरो भवति; द्रव्यत्वं गुणवत्वं वा, गगनमभ्रकं विना न भवतीत्यर्थः॥३॥

अकजीर्णो बलवान् भवति रसस्तस्य चारणे164प्रोक्ताः।
सन्धानवासनौषधिनिर्मुखसमुखा महायोगाः॥४॥

द्रव्यत्वमभ्रकेणाह—अभ्रकजीर्ण इत्यादि। बलरहिते अतिक्षुद्बोधे षराढता भवेत्।यथा,—“शतित्वार्न्मदनाभावाल्लोहाशुद्धस्य जारणात्। बिडप्रभूतदानाद्वा भुङ्क्के जीर्णादजीर्णगः(?)॥ अत्यग्नितो निराहारात् क्रामणारहितस्य च। इत्येता विक्रिया या अष्टभिः षण्ढतां व्रजेत्”—इति। अतो रसोऽष्टसंस्कारानन्तरं अभ्रकजीर्णःकर्तव्यः, यतोऽभ्रकजीर्णो बलवान् भवति। अभ्रकं जीर्णं ग्रासन्याये (माने) न जारितं यस्मिन् स तथोक्तः। तस्याभ्रजारणायोग्यस्य रसस्य चारणे केवलकवलने एते प्रोक्ताः। एते के? सन्धानवासनौषधिनिर्मुखसमुखा एव महायोगाः, महद्द्रव्यत्वकारकाः। सन्धानं सर्वधान्यानां अष्टौषध्यादीनां च सन्धानं; यथा,—“सर्वधान्यानि निक्षिप्य आरनलं तु कारयेत्।सपत्रमूलसंयुक्ता औषधीस्तत्र निःक्षिपेत्॥क्षितिकासीससामुद्रसिन्धुत्र्यूषणराजिकैः। संयुक्तं कारयेत्तत्तु सोष्मेसप्ताह-संस्थितम्॥ तच्चारनालसंयुक्तं ताम्रभाडे तु संधयेत्’—इत्यभ्रकचारणार्थं संधानम्।वासनौषध्यो यथा,—“विज्ञेयमौषधीवर्गं यथा शास्त्रैरुदाहृतम्।जलजं स्थलजं चैव सम्यक् ज्ञात्वा तु कारयेत्॥ जलजा उत्पनी पद्मा स्थलजाच प्रसारिणी165। जालिनी अभ्रचन्द्रा च चित्रपर्णी

त्रिपर्णिका।रसचन्द्रौकसश्चैव166 तथा च जलमूलकः।समङ्गावारिभूता च अपामार्गो जलोद्भवा॥ अजमारी उपाम्बुश्च कुम्भिका जलपिप्पली।जलपूर्वाम्बुसीता च कुमारी नागिनी तथा। सितजंघा स्वरश्चैव167तथा सर्पा सुगन्धिका। वृद्धा च बृहती तद्न्मूर्तिर्मार्जारपादिका।तथा जलचकोरी च मीनाक्षी अहिलोचना। जयाविंच (?) वराही च अपक्रा(त्रा) ईश्वरी तथा। कुर्कुरी हलिनी चैव बृहती वज्रकन्दकम्।मुशली वनमाला च विदारी मोहिनी तथा। माण्डूकी लवणा चैव उग्रा च उत्तमा तथा। शिखिपादी कपोती च नन्दिनी वृश्चिकालिका।हंसपादी शिखा चैव सारिवा वायसी तथा। दन्ती गोजिह्विका चैव गरुडी हेम-पुष्पिका॥ समङ्गाजलजा चैव मांसी पापाणभेदिका।अलम्बुषा मेघनादा शुकनादा कपोतिकी॥ क्षीरिका तुलसी धान्या मेषिका चवनार्जका। वाराही चणकायासी तथा च अपराजिता॥ चतुःषष्टिगणो ह्येष औषधीनां प्रकीर्तितः। षष्ठाष्टकप्रयोगेन अवस्थां नैव कारयेत्’—इति। अयमौषधीगणःसन्धानेऽपि योज्यः। संन्धानं च वासनौषधयश्च ताभिः कृत्वा ये निर्मुखसमुखा योगाःअकृतमुख-कृतमुखा इत्यर्थः॥४॥

निश्चन्द्रिक हि गगनं क्षाराम्लैर्भावितं तथा रुचिरैः॥
सृष्टियनीरकणातुम्बरुरसमर्दितं चरति॥५॥

निर्मुखत्वेनाभ्रक168चारणोपायमाह—निश्चन्द्रिकमित्यादि। हि निश्चितं, यद्भगनमभ्रकं निश्चन्द्रिकं चन्द्ररहितं भवति वज्रसंज्ञकमित्यर्थः169, तद्गगनं रुचिरैर्निर्दोषैर्मनोरमैर्विविधैः क्षाराम्लैर्भावित प्लावितं कार्यं, क्षारा यवक्षारखर्जिक्षारटङ्कणक्षारादयः, अम्ला अम्लवेतजम्बीराद्याः पूर्वोक्ता।ननु क्षारा रुचिरा. कथं भवन्ति? उच्यते, यथा—“सर्जिकाचूर्णभागैकं विशद्भागं जलस्य च। तावत्क्वाथ्यं170क्षिपेद्भाण्डे यावत्फेनं सितं भवेत्॥ क्षीणे क्षीणे जलं दत्वा श्वेतफेनं च गृह्यते। तदा तु डेकीयन्त्रेण171द्रावयेदनियोगतः। त्रिःसप्तवार कर्तव्यं द्रावणं

मूत्रसंयुतम्। स्वर्जिकाक्षारनामायं द्रावणे परमो मतः’—इति विशेषविधिः। एवमत्युत्तमाः क्षाराःस्युः संपक्वाहिमाः। पुनः सृष्टित्रयनीरकणातुम्बरुरसमर्दितं, गोजाविनरनारीणां मूत्र शुक्रं च शोणितं सृष्टित्रयं, नीरकाण जलपिप्पली पटुरिति लोके, तुम्बरु प्रतीतं, जलकणा च तुम्बरुश्च अनयो रसः; सृष्टित्रयं च जलकणातुम्बरुरसश्च ताभ्यां मर्दनं कार्यम्। रसः पारदः, निर्मुखोपि एवंविधं गगनं चरति ग्रासोकरीति।निश्चन्द्रिककरणं ग्रन्थान्तरेऽस्ति, “दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं त्रिमूत्रकम्।वटशुङ्गमजारक्तमेभिरभ्रं सुमर्दितम्॥शतधा पुटितं चापि जायते पद्मरागवत्। निश्चन्द्रिकं मृतं त्वभ्रंवृद्धदेहे रसायनम्॥ कामिनीमददर्पघ्नंशस्तं पुंस्त्वोपघातिनाम्”—इति॥५॥

यवचिश्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितम्।
घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति॥६॥

विधानान्तरमाह—यवेत्यादि। पुनरभ्रकं यवञ्चिञ्चिकाम्बुपुटितं कार्यंयवचिश्चिका प्रतीता, यवचिञ्चिकेति लोके, तस्या अबु द्रवः, तेन पुटितं आतपयोगेन भावितम्। पुनस्तन्मूलशतावरीगदा-कुलितं कार्यं; तस्या यवाचिञ्चिकाया मूलं तन्मूलं, शतावरी शतपाद, गदः कुष्ठं, एतैराकुलं व्याप्तं परिप्लुतम्। यदा सरसौषधाभावस्तदायं विधिःयथा—“शुष्कद्रव्यमुपादाय स्वरसानामसंभवे। वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम्’—इति। पुनर्घनरवशिग्रुपुनर्नवरसभावितं कार्यंघन-रवस्तण्डलीयकः, शिग्रुसौभाञ्जनं ‘सुहिजना’ इति लोके, पुनर्नचा वर्षाभूःप्रतीता, एतेषां रसेन भावितं परिप्लुतं आतपयोगेन शोष्यमित्यर्थः। एवविधमभ्रंरसश्वरति निर्मुखेन। भावनाशब्देन शतवारं ज्ञातव्यं, ग्रन्थान्तरसाम्यात्। अत्र विशेषः—“सोमवल्लीरसे पिष्ट्वा दापयेच्च पुटत्रयम्। सोमवल्लीरसेनैव सप्तवारांश्च भावयेत्॥ दापयन्नृन्मये भाण्डे रसेन सह संयुतम्। मूलं तु शरपुङ्खाया गव्यक्षीरेण घर्पयेत्। कल्केन मेलयेत् सूतं गगनं तद्धोर्ध्वगम्॥स्थापयेद्रवितापे तु निर्मुखो ग्रसते क्षणात्। जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा’—इति। अन्यच्च—“तिलपर्णीरसं नीत्वा गगनं तेन भावयेत् मर्दनाज्जायते पिष्टा नात्र कार्या विवरणा’—इति।

अन्यच्च,—“मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत्। तेनाभ्रकं तु संयोज्य भूयो भूयः पुटेदहेत्॥ चित्रकार्द्रकसूलानामेकैकेन तु सप्तधा। प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम्॥ नागमुण्डीरसाक्षिप्त रसलुङ्गाम्लभावितम्॥ षोडशशेन दातव्यं दोलायन्त्रे चरेद्रसः”—इति निर्मुखचारणम्॥६॥

सर्जीक्षितिखगटङ्कणलवणान्वितमर्कभाजने त्रिदिनम्।
पर्युषितमारनालं गगनादिकजारणे172शस्तम्॥७॥

समुखचारणमाह—सर्वोत्यादि।आरनाल स्वेदनसंस्कारे यदुक्तं काञ्जिकं तत्। अर्कभाजने ताम्रपात्रे।त्रिदिनं यावत्तावत्पर्युषितं संधानीकरणं कुर्यात्। कीदृग्विधमारनालं? सर्जीक्षितिखगटङ्कण-लवणान्वितं, सर्जी प्रतीता साजीति लोक, क्षितिः स्फटिका, खगः कासीसं, टङ्कणं सौभाग्यं ‘सोहागा’ इति लोके; लवणं सैन्धवं, तद्भावे लवणाष्टकेषु यत्र यल्लभ्यं तदेव, योज्यं; लवणोद्देशः,—“सैन्धवं रुचकं कृष्णं बिडं सामुद्रमौद्भिदम्।रोमकं पांशुजं चेति लवणाष्टकमुच्यते” इति, एतैरन्त्रितं मिलितं कुर्यात्। तदारनालंगगनादिकभावने अभ्रकादिप्लावने शस्तं प्रधानं, अभ्रकादिका अग्रे अभ्रकादिका अग्रे वक्ष्यमणाः। “निर्मुखा समुखा चेति द्विविधा चारणा मता। निर्मुखा चारणा प्रोक्ता बीजाधानेन भागतः॥ शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते। चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते॥ एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत्। कठिनान्यपि लोहानि क्षमो भवति भक्षणे173॥ इयं हि समुखा प्रोक्ता चारणा वरवार्तिकेैः”—इति। अभ्रकाद्युप

वातूनां निर्मुखचारणं, हेमादिधातूनां समुखचारणं, इति विवेको ज्ञेयः। रसायने शरीरकार्ये नागवङ्गौ न चारणीयौ, किंतु स्वर्णादिकं बीजं चारणीयमिति भावः॥७॥

तसिन्नागं शुद्धं प्रद्राव्य निषेचयेच्छतं वारान्।
वङ्गं वा तारविधौ, रसायने नैव तद्योज्यम्॥८॥

आदिशब्देन174नागवङ्गयोरधिकारविशेषमाहत—तस्मिन्नित्यादि। तस्मिन्पूर्वोक्तसंधाने, शद्धं निर्मली-कृतं, नागं सीसकं, प्रद्राव्य जलरूपं विधाय ‘वह्नियोगात्’ इति शेषः, निषेचयेत् निषेकः कर्तव्यः; वा तत्रैवसंधाने वङ्गं रङ्गंप्रद्राव्य निषेचयेत्। कतिवारान्? शतं वारान् प्रतिशतमित्यर्थः। तदवङ्गंतारविधौ रूप्यविधाने योज्यं, रसेन सह मिलितं कार्यमित्यर्थः। अस्यामार्यायां स्वर्णाधिकारेऽनुक्तमपि नागं ग्रन्थान्तरान्समायोज्यमिति विशेषार्थः। तन्नागं वङ्गंच रसायने शरीरासद्धिनिमित्तं न योज्यमिति; यतो नागवङ्गप्रभवावौपाधिको दोषौ मलबन्धगुल्मदौ कथितौ। एतन्नागं वङ्गं175च ग्रासार्थे योज्यमिति युक्तं यत एतेनान्तर्गतेनान्यदपि ग्राह्यं द्रव्यं ग्रसतीति भावः। वङ्गे विशेषः—“खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते। खुरकं गुणतः श्रेष्ठं मिश्रकं न रसे हितम्” —इति, रजतकर्मणि योग्यं ग्राह्यम्॥८॥

गगनरसोपरसामृतलोहरसायमादिचूर्णानि176 गृहीतौ। असारायसइति वचनेन च नवमावबोधोक्तानि ताम्रादीनि पूर्तिसंज्ञकानि लोहानि गृहीतानि इति जयदेवः। एवं च च्छन्द्रोभङ्गदोपोऽपि नापतति। गगनरसोपरसारसामृत° इति ख.।गगनरसोपरसरसा मृते लोहरसायसादि चूर्णादि इति ग.।")।
सर्वमनेन हि भाव्यं यत्किंचिच्चारणावस्तु॥९॥

गगनादिक्रमं स्पष्टयन्नाह—गगनेत्यादि। अनेन पूर्वोकसंधानेन सर्वं सकलं भाव्यं भावितं कुर्यात्। सर्वमिति किं? गगनरसोपरसामृतलोहरसायसादिचूर्णानि।गगनमभ्रकं वज्रसंज्ञिकं; रसा महारसा हिङ्गुलस्वर्णमाक्षिकरूप्यमाक्षिकशिलाजतुचपलचुम्बकत्रैकान्तखर्परगैरिकस्फटिककासीससंशका;अमृतं विषं;वा अमृतलोहाः न मृता अमृताः अमृताश्च ते लोहाच धातव इति; रसाःपूर्वोका; आयसा लोहाः; तेषां संयोगजानि यानि चूर्णानि कल्कानि, शुल्वाभ्रादीनि। आदिशब्दादुपरानामपि ग्रहणम्। न केवलमेतान्येव संधानेन भाव्यानि, किन्त्वन्यदपि यत्किंचिच्चारणावस्तु चारणयोग्यं द्रव्यं रत्नादिकं तदप्यतेन संधानेन भाव्यं चारणार्थम्॥९॥

आदौ खल्वे मृदितां पिष्टीं177हेम्नश्च तां रसश्चरति।
तारस्य तारकर्मणि दत्त्वासूते178ततो गगनम्॥१०॥

स्वर्णरूप्ययोराधिकारविशेषमाह—आदावित्यादि। ततोऽनन्तरं हेम्नः स्वर्णस्य पिष्टी खल्वे मृदितां ‘वक्ष्यमाणेन’ इति शेषः। तां पिष्टीं रसश्चरति। किं कृत्वा पिष्टी दद्यात्? आदौ प्रथमतः सूतेश्वरे गगनमभ्रकं दत्त्वा। हेम्नोऽधिकारो दर्शितः। हेमकर्मणि हेमैव, तारकर्मणि तारमेव दद्यात्। हेम्निविशेषः, —“स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजम्। एतत्स्वर्णत्रयं चैव योज्यं षोडशवर्णकम्॥ “खनिजं रसवादोत्थं सुपत्री-कृतशोधितम्। तच्चतुर्दशवर्णाढ्यं मनुजानां रुजापहम्”—इति। तारेऽपि विशेषः,—कैलासे कृत्रिमं तथा। व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णं179रसे हितम्’—इति। तारमपि पूर्णवर्णं चार्यम्180॥१०॥[]180

त्रुटिशो दत्त्वा मृदितं सारे खल्वेऽभ्रहेमलोहादि।
चरति रसेन्द्रःक्षितिखगवेतसबीजपूराम्लैः181॥११॥

पिष्टीमर्दने पात्रौषधान्याह—त्रुटिश इत्यादि। अभ्रहेमलोहादीति अभ्रमभ्रकं प्रतीतं, हेम कनकं तदेव लोहः, अभ्रकं च हेमलोहश्च तावादी यस्य तत्। एवंविधं द्रव्यं क्षितिखगवेतसजबीजपूराम्लैः क्षितिश्च खगश्च वेतसं च बीजपूरश्च क्षितिखगबीजपूरा, बीजपूरो मातुलुङ्गः, तेषां त्रयाणामम्लाः, तैर्मृदितं घर्षितं सत् रसेन्द्रश्चरति। किं कृत्वा मुदितं ? त्रुटिशोऽल्पमात्रं (दत्त्वा)। कस्मिन् ? सारे खल्वे।सारस्य तीक्ष्णजातस्यायं सारः, तस्मिन्नेवंविधे। सारे विशेषः,—

“मुण्डंतीक्ष्णं तथा कान्त भेदास्तस्य182त्रयोदश। मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते। खरसारं च हन्नालं तारावर्तं बिडं तथा। काललोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते॥ कान्तं लोहं चतुर्धोकं रोमकं भ्रामकं तथा।चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः”—इति। खल्वो यथा,—“खल्वोऽश्माद्यो निरुद्वारो द्विरंगुलकटाहकः। अष्टांगुला वटी कार्या दीर्घावा वर्तुला तथा183॥ द्वादशांगुलदीर्घेण मर्दकश्चतुरङ्गुलः।मुखं वृत्तं तु कर्तव्यं दर्पणोदरसंनिभम्”—इति। अश्माद्य इति अमलोहार्काणां ज्ञातव्यः॥११॥

समुखं निर्मुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि।
अष्टगुणं षोडशगुणमथवा द्वात्रिंशता गुणितम्॥१२॥

इति184पत्राभ्रकक्तंतेन विधानेन चारयेत्सूतम्।
ग्रासः पिष्टी गर्भस्त्रिलक्षणा चारणा भवति॥१३॥

धात्वादीनां चारणायां परिमाणमाह—समुखमित्यादि। इति पूर्वोक्तं पत्राभ्रकमुक्तं पत्राभ्रक-चारणमित्यर्थः। समुख मुखसहितं चारणं भन्तु वाऽथ निर्मुखं मुखवर्जितं चारणं भवतु उभयत्रापि तुल्यं समानं सूतं चारयेत्, धात्वादीनिति शेषः। अत्र विकल्पः—द्विगुणं सूताद् द्विगुणितं चारयेत्, वा चतुर्गुणितं सूताच्चतुर्गुणितं वा अष्टगुणं सूतादष्टगुणितं, वा षोडशगुणं सूताच्छोडशगुणितं, वा द्वात्रिंशता गुणितं सूनाद् द्वात्रिंशद्गुणितं चारयेत्।तेन विधानेन पूर्वोत्तेन विधानेन त्रुटिशो दत्त्वेत्यादिना।चारणा त्रिलक्षणा भवति त्रीणि लक्षणानि चिह्नानि यस्यां सा तथोक्ला। कथं? ग्रासः अभ्रकस्य ग्रासनं185निर्मुखत्वेन समुखत्वेन वा; अपरा पिष्टी रसेनाभ्रादेर्मेलन;

पुनर्गर्भो रसस्य गर्भेरसरूपं गगनं तिष्ठतीति। श्लोकद्वयान्त्रयसंवन्धाद्युग्मम्॥१२॥१३॥

दोलनविधिना यैरपि नानाविधभङ्गसंस्कृतं गगनम्186
मारणविधिनोद्दिष्टं पिष्टं वाऽनल्पमानैस्तैः॥१४॥

इति गगनादिग्रासप्रमाणं कथित; अथ चारणविधानमाह—दोलनविधिनेत्यादि। गगनमभ्रकं यैरौपधैःपिष्टं पेषितं भवति तैरेवौषधैर्नाल्पमानैर्बहुमानैर्ननाविधभङ्गसंस्कृत, कुर्यादिति शेषः। नानाविधा अनेकप्रकारा ये भङ्गास्तरङ्गाआगमाब्धिजातास्तैः संस्कृतमुपस्कृतम्। किं विशिष्टं गगनं? मारणविधिना पञ्चत्वविधानेन उद्दिष्टमुद्देशितम्। एवंविधमपि गगनं दोलनाविधिना चारणायां योज्यमिति भावः॥१४॥

अन्येऽपि तुच्छमतयो गन्धकनिष्पिष्टिशुल्वपिष्टिरजः187
दोलनविधि188नोद्भुतं रसजीर्णं189नदिति मन्यन्ते॥१५॥

अधुनाऽल्पमतीनां मेतमाह—अन्य इत्यादि। अन्ये महद्भ्योऽपरे तुच्छमतयः तुच्छा स्तोका मतिर्बुद्धिर्येषांते तथोक्ताः, अल्पबुद्ध्य इति यावत्। रसं जीर्ण जारणसंस्कारोपपन्नं रसं मन्यन्ते इति। किं? गन्वकनिष्पिष्टिशुल्वपिष्टिरजः गन्धकेन या निष्पिष्टिःपिष्टीभूता, शुल्वेन या पिष्टिः पिष्टीभूता ताम्रपिष्टीत्यर्थः; गन्धकनिष्पिटिश्च शुल्वपिष्टिश्च तयोर्यद्रजः पांशुः।गन्धकपिष्टी यथा,—“गन्धपाषाणचूर्णं च चणकस्य रसेन तु।भावयेत्सप्तवारं तु स्त्रीरक्तेन च सप्तधा॥ शुद्धसूतं पलैकं तु खर्परे दापयेत्ततः।भावितं गन्धकं दद्यान्नरपिण्डेन190संयुतम्। दोलायन्त्रेऽपि तापेन पिष्टिका भवति क्षणात्”—इति। एवं शुल्वपिष्ट्यपि जायते। किंभूत गन्धकनिष्पिष्टिशुल्वपिष्टिरजःदोलनविधिनोद्भूतं दोलिकायन्त्र-विधानेनोत्पन्नम्। इति यदुक्तं तदसमञ्जसमिति भावः॥१५॥

तैलादिकतप्तरसे हाटकतारादि गोलकमुखेन।
चरति घनं रसराजो हेमादिभिरेति पिण्डत्वम्॥१६॥

समुखचारणान्तर्भूतं वासनामुखचारणं दर्शयन्नाह—तैलेत्यादि।

रसराजः पारदो, हाटकतारादि स्वर्णरूप्यादि धातुद्रव्यं कृत्रिमाकृत्रिमात्मकनवसंख्याकं पूर्वमुकं, चरति भक्षति।केन? गोलकमुखेन। गोलकश्च मुखविशेषः, तेन विडस्य गोलकेनेत्यर्थः। क्व सति ? तैलादिक-तप्तरसे सति। तैलं आदिः येषां ते तैलादिकास्तैलवसामूत्रशुक्रपुष्पाः, एतैस्ततो यो रस उष्णत्वं नीतो योऽसौ पारदस्तस्मिन् सति, एवं घनमभ्रकं चरति रसेन्द्रः। पुनर्हेमादिभिर्नवकैर्थासीकृतैः पिण्डत्वमेति निविडत्वं प्राप्नोति। तैलानि यथा,—“कगुणीतुम्बिनीघोषाकरञ्जश्रीफलोद्भवम्। कटुवातारिसिद्धार्थ-सोमराजीबिभीतजम्॥अतसीजं महाकालीनिम्बजे तिलजं तथा। अपामार्गो देवदाली दन्तीतुम्बरु-विग्रहात्। अङ्कोलोन्मत्तल्लातफलेभ्यस्तैलसंभवः”—इति। वसायथा—“अजोष्ट्रखरमेषाणां महिषस्य वसा तथा”—इति। मूत्रपुष्पशुक्राणि यथा,—“मूत्राणि हस्तिकरभमहिषीखरवाजिनाम्।स्त्रियः पुंसस्तथा मूत्र पुष्पं वीर्यं च योजयेत्” इति॥१६॥

अन्ये स्वच्छ्रं कृत्वा शुकपिच्छमुखेन191 चारयन्ति घनम्।
सिद्धोपदेशविधिना अशितग्रसे192न शुष्केण॥१७॥

तस्मिन्नभिप्रायेऽन्यमतमाह—अन्य इत्यादि। एके उक्तविधानेन चारणां कुर्वन्ति। अन्ये अपरे, रसं पारदं, स्वच्छ कृत्वा स्वेदनाद्यष्टसंस्कारोपसंस्कृतं विधाय वा हिङ्गुलोत्थं, धनमभ्रकं चारयन्ति अभ्रकस्य चारणां कुर्वन्ति। केन ? शुक्रपिच्छमुखेनःशुकपिच्छसन्धानविशेषः, मुखं विशेषो येषां सन्धानानां तेन।क्व सति चारयन्ति ? अशितग्रासे सति भुक्तकवले सति, पुनश्चर्यमित्यर्थः। केन ? सिद्धोपदेशविधिना, सिद्धा रससिद्धा नित्यनाथवरिनाथादयः पूर्वोक्ता, तेषांय उपदेशविधिस्तेन। न शुष्केण संधानेनाद्रीभावात् नीरसतां प्राप्तेन पुनश्चारणा न स्यात्। शुकपिच्छं यथा,—“भस्मक्षारान् सुशुष्कांस्तु क्षारांश्च लवानि च। आलोड्य ह्यम्लवर्गेण शुल्बभाण्डे निचापयेत्॥ यावच्चशुक-पिच्छाभमभ्रकं तेन भावयेत्। ग्रसते तत्क्षणात्सूतो गोलकस्तु विधीयते—” इति॥१७॥

अथवा माक्षिकगगनं सममागं पटुयुतं पक्कम्।
प्रक्षिप्य लोहपात्रे स्वेदान्तश्चरति कृष्णाश्रम्॥१८॥

अन्यमताभिप्राये प्रकारान्तरमाह—अथवेत्यादि। पूर्वोक्तं विधानं कुर्यात्, अथवा पक्षान्तरे, इदं वक्ष्यमाणं कुर्यात्। माक्षिकगगनमिति माक्षिकेण युक्तं गगनं अभ्रकं, समभागं द्वयं तुल्यभागं, पुटितं भावितं यत् पटु सैन्धवं लवणं, शास्त्रान्तरसाम्यादम्लवर्गेण पुटितं, तेन युतं मिलितं सत् पक्वंवह्निपुटितं, फुर्यात्’ इति शेषः। किं कृत्वा? लोहपात्रे मुण्डादिभाजने प्रक्षिष्य मध्ये स्थाप्य।एवंविधं कृष्णाभ्रं स्वेदान्तर्वह्नितापमध्ये रसः पारदश्वरति ग्रसति, माक्षिकसंयोगात् क्षिप्रमिति भावः॥१८॥

तं वक्ष्याम्पुपदेशं गन्धाभ्रकसंप्रवेशनं येन।
पक्षच्छिन्नश्च रसो योग्यः स्याद्रसरसायनयोः॥१६॥

उपदेशविधानमाह—तमित्यादि। येनोपदेशेन गन्धाभ्रकप्रवेशनं गन्धपाषाणसंयोगाद्यदभ्रप्रवेशनं भवति अभ्रस्य पारदान्तःप्रवेशो भवति तदुपदेशमहं कविर्वक्षामि कथयिष्ये। अतिसामीप्याद्वर्तमान एव लृट्।तु पुनः। पक्षच्छिन्नश्च रसः रसरसायनयोर्योग्यःरसे ज्वरादिरोगनाशके ज्वरांकुशादौ, रसायने च जराव्याधिनाशने प्रयोगे योग्यः समर्थः। यथा मञ्जर्या,—“मारितो देहशुद्धयर्थं मूर्च्छितो व्याधिनाशनः। रसभस्म क्वचिद्रोगे देहार्थे मूर्च्छितं क्वचित्॥ बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा”—इति। गन्धाभ्रकप्रवेशेन पक्षच्छिन्नोऽचलो भवेदिति भावः॥१६॥

रसराजरागदायी बीजानां पाकजारणसमर्थः।
सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः॥२०॥

गन्धकं विशेषयन्नाह—रसराजेत्यादि। रसबन्धने पारदबन्धने गन्धकोऽभिहितः लेलिनकःसर्वोत्कृष्टः कुतः?यत सूतकपक्षच्छेदी; गन्धकः सूतस्य पारदस्य पक्षौ छिनत्ति। पुनः कुतः?रसराजरागदायी; रसराजः पारदः, तस्य रागं रञ्जनं ददातीति। पुनः कुतः? बीजानां पाकजारणसमर्थ; पाकश्च जारणं च पाकजारणे, तयोर्हेमादीनां पाकजत्रणयोः समर्थो योग्यः। उक्तिस्त्रिभिर्हेतुभिर्गन्धकः सर्वोत्कृष्ट इत्यर्थः॥२०॥

दत्त्वा खल्वे त्रुटिशो गन्धकमादौ रसं च त्रुटिशोऽपि ।
तावच्च मर्दनीयं यावत्सा पिष्टिका भवति॥२१॥

तदनु च द्रुतबलिवसया समभागनियोजितं तथा गगनम्।
वुटिशो रसं च दत्वा कुर्वीत यथेप्सितां पिष्टिम्॥२२॥

साऽपि च दीप्तैरुपलैर्निपात्यतेऽधोऽथ दीपिकायन्त्रे193
तदनु च निर्मुक्तमलो निकृन्तपक्षोऽभ्रगन्धाभ्याम्॥२३॥

गन्धकाभ्रकाभ्यां रसपक्षापकर्तनं यथा स्यात्तथाऽऽह—दत्त्वेत्यादि। आदौ प्रथमं खल्बे लोहार्काश्म-मये, गन्धकं त्रुटिशो अल्पमात्रं दत्वा रसं पारदं च त्रुटिशो दत्त्वा अल्पमात्रं वारं वारं गन्धरसौ दत्त्वा, तावन्मर्दनीयं यावत्सा पिष्टिका एकशरीरता भवति कज्जलिकेति व्यक्तार्थः। तदनु तत्पश्चात् रसगंधक-पिष्टीकरणानन्तरं, तत्र रसगन्धकपिष्ट्यां गगनमधकं समभागनियोजितं गन्धकरसाभ्यां तुल्यांश मिलितं कार्यमित्यर्थः। कया कृत्वा? द्रुतबलिवसया कृत्वा। द्रुता द्रवीभूता या बलिवसा भेकमत्स्यकर्कट-शिशुमाराणां वसा तैलरूपा शरीरजाता, तया।समभागाभ्रकनियोजनानन्तरं बलिवसया मर्दनं कार्यमिति तात्पर्यार्थः। बलिवसा यथा,—“भेकमत्स्यभवा या तु कर्कटस्य वसाऽथवा।भाव्यमेभिः क्रमाद्गन्धं शिशुमारवसाऽपि वा॥ एतस्वेका194बलिवसा सम्यक् सूतस्य बन्धिनी। रञ्जनं चैव कुरुते मणिमूषाविविक्रमात्। एषा बलिवसा नाम क्षणाद्बध्नाति सूतकम्”—इति। रस195गन्धाभ्रपिष्टिंकुर्वीतेत्यर्थः196। सा पूर्वोक्ता रसगन्धाभ्रपिष्टिः197, अथेन्यनन्तरं, दीपिकायन्त्रेऽधःपातने, रसो निर्मुक्तमलस्त्यक्तदोषो भवति। तस्मिन्निर्मुक्तमले198सति निकृन्तपक्षः छित्रपक्षो भवति। काभ्यां? अभ्रगन्धाभ्यां; अभ्रं च गन्धश्च अगन्धौ ताभ्यां; गन्धकान्तः संयोगात्सुखं रसाम्रपिष्टिर्भवेत् यतो गन्धको द्वन्द्वमेलनसमर्थः, किं पुनर्वालिवसयेति199तृतीयश्लोकार्थः।कुलकमिति॥२१-२३॥

भस्माकारश्चरसो हेम्ना सह युज्यते स च द्वन्द्वे।

अथवा गन्धकपिष्टिं पक्त्वा200द्रुतगन्धकस्य मध्ये तु॥२४॥


पूर्वसंस्कृतरसस्याकारं

कार्यान्त

रसंप

त्तिं चाह—भस्मेत्यादि। च पुनः। ततोऽधःपतनाद्रसो भस्माकारो भस्मसदृशो भवेत्। स च भस्माकारो रसःहेम्ना स्वर्णेन सार्धं द्वन्द्वे उभयमेलने युज्यते; ‘कर्मविदा’ इति शेषः। अथवा समुच्चये, अव्ययोरेकार्थ201संबन्धा

त्पक्षान्त

रेच।अथवा हेम्ना सह पूर्वरसविधानेन202गन्धपिष्टिं कुर्यात्; अथवा द्रुतगन्धकस्य द्रुवीभूतगन्धकस्य मध्ये पक्त्वा वह्नियोगेन सुपक्वंकृत्वा रसपिष्टिवत् रसहेमगन्धपिष्टिं कुर्यादित्यर्थः॥२४॥

सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः।
इत्थं हेम्ना सूतो मिलति द्वन्द्वे तथा क्षणान्म्रियते॥२५॥

पू

र्वोद्दिष्टस्यद्वन्द्वमेलनस्य विधानमाह—सेत्यादि। च पुनः।सा पूर्वोक्ता, हेमपिष्टिः

रस

हेमगन्धकृतरेतसोः(?) संबन्धः सदातनः। हेम्ना मिलिता203या पिष्टिमेलनविशेषात्सा204हेमपिष्टी, भूयः पुनः, गन्धके विपच्यते युक्त्या पाकःकार्य पूर्ववद्गन्धके205। इत्थंउक्तविधानेन हेम्ना सह सूतपारदो मिलति ग्रन्थिमेति। क्वसति? द्वन्द्वे सति उभयसंयोगे सति। तथोक्तविधानेन द्वन्द्वेमिलति सति206तत्कालादल्प207कालतो म्रियते पञ्चत्वमुपयाति। अल्पक्रियान्तरकरणान्मृतोभवतीति भावः। इति पक्षच्छेदविधि॥२४॥

इतरे पक्षच्छेदं द्वन्द्वे रसमारणं न वाञ्छन्ति।
बीजानामपि पाकं हृष्यन्ति च208तदनु तप्यन्ति॥२६॥

एतावता रसपक्षकर्तनेन209नालं भवितव्यमित्याह—इतरे इत्यादि। ये पुरुषा इति उक्तविधानेन210पक्षच्छेदंरसपक्षाप्र्तनं211वाञ्छन्ति,पुनःद्वन्द्वे रसमारणं द्वन्द्वेन पूर्वोक्तेन रसहेमगन्धकेन कृत्वा यद्रसमारणं तन्न वाञ्छन्ति, पुनर्बीजानामपि रक्ताभ्रहेमरसकादीनामपि पाकं वह्नियोगेन सुपक्वकरणं न208वाञ्छन्ति, ते पुरुषापूर्वं पक्षच्छेदं ज्ञात्वा212हृप्यन्ति हर्षयुक्ता भवन्ति, पक्षच्छेद विनाऽन्यकार्यसिद्धिं ज्ञात्वेत्यर्थः; तदनु213च कार्यासिद्धौ तप्यन्ति परितापयुक्ता भवन्ति॥२६॥

इत्थमनेकैर्दोषैर्बहुश्रमैर्गगनचारणं मत्वा।
निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी॥२७॥

गगनचारणं निर्दिश्यान्यसंस्कारं स्तुवन्नाह—इत्थमित्यादि। मया214ग्रन्थकर्त्रा अस्मिन् शास्त्रे कर्मण्यपि संवादी प्रकारःअग्रिमप्रकरणे सत्वनिष्कासनरूपः निर्दिश्यते निर्देशःक्रियते। संवेद्यते संस्क्रियते संस्कारविद्भिरिति संवादी। किं कृत्वा? इत्थमुक्त प्रकारेण, अनेकैर्दोषैः अनेककष्टैः, बहुश्रमैर्बह्नायासैर्गगनचारणं मत्वा अभ्रकचारणं ज्ञात्वा। गगनचारणानन्तरमन्योत्कृष्ट प्रकारो निर्दिश्यत इति भावः॥२७॥

अग्राह्यो निर्लेपः सूक्ष्मतिर्व्यापकोऽक्षयो जीवः।
यावद्विशति न योनौ215तावद्बन्धं216कुतो भजते॥२८॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयाख्ये तन्त्रे निर्मुखवासनामुखान्तर्भूतसमुखपत्राभ्रक-
चारणात्मकस्तृतीयोऽवबोधः।

प्रकारान्तरं दर्शयन्नाह—अग्राह्य इत्यादि। एवंविधो हरजो यावद्योनौ अभ्रकेन विशति न मिलति तावद्बन्धंबन्धनं कुतो भजते

प्राप्नोति न कुतोऽपि, योनावप्रविशतिसनि न बन्धनमाप्नोतीत्यर्थः217। किंविशिष्टो हरजः? अग्राह्यः हरःकथमपि218 न गृह्यतेऽनवयवत्वात्, हरजस्तद्गुण एव कारणानुरूपं कार्यमिति न्यायत्219। एन. किंचिशिष्ट? निर्लेपःवैकारिकैर्दोषगुरोर्न220 लिप्यत इति, दोषगुणनिवृत्तेः। पुनः सूक्ष्मगतिःसूक्ष्मागतिर्गमनं प्रवर्तन वा यस्य सः, ध्रमरुः पावलोकनत्वात्221। पुनर्व्यापक, देहलोहार्दर्व्यापकत्वात्222। पुनरक्षयः न क्षयो यस्येत्यक्षयः, सर्वदा भावरूपत्वात्। पुनर्जीवः अजीव प्रकाशत्वाभावः223। स्वत्वं विहाय मलिनोपाधिकत्वाग्निरुपावावुपाधिसंपत्तिरिति तात्पर्यार्थः। तदाश्रया, तद्विषया, अनीग्रविद्यति224वेदान्तवचनात्॥२८॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरभिश्रमोशान्मजयनुर्भुजविरचितायां मुग्धावबोधि-
न्यां रसहृदयटीकायां निर्मुराषायनामुग्धान्त-
र्भूतसमुखपत्राभ्रकचारणात्मकस्तृतीयोऽवयोधः॥३॥

<MISSING_FIG href=”../../../books_images/U-IMG-17037719318-removebg-preview.png”/>

अथ चतुर्थोऽवबोधः।

अथाभ्रकसत्वचारण।

कृष्णो रक्तः पीतो ध्मातोऽपि स्थूलतारकारहितः।
वज्री स पीतकर्मणि पातितसत्वो घनो योज्यः॥१॥

अधुनाऽभ्रसत्वचारणं, तत्र पीतकर्मणि गगनवर्णभेदाना—कृष्ण इत्यादि। कृष्णो घनोरक्तो घनः, पीतो घनश्चेति त्रिविधः; पातितसत्वः पातिते सत्वं यस्येति समासः। एवंविधो वज्री पीतकर्मणि सुवर्णकार्ये योज्यः। वज्रिणो लक्षणं ध्मातोऽपि हठाग्नौसंयोजितोऽपि यः स्थूलतारकारहितो भवति, स्थूलाश्च तास्तारकाश्च ताभी रहितः, दलसमुच्चयरूपाः स्थूलतारका’। अनुक्तोऽपि श्वेतवर्णोघनः श्वेतकर्मणि योज्यः, ग्रन्थान्तरनाम्यादयमभिप्रायः। ग्रन्थान्तरे,—“रक्तं पीतं कृष्णं शस्तं हेमकियासु गगनं हि। तारस्तृणसारविकारैः स्वेदितमभ्रं, स्वेदविधिरुक्तः, पुनर्घनस्य पिराडं बदुध्वा; कैः सह ? माहिषदविदुग्ध-मूत्रशकदाज्यैः कृत्वा, महिष्या इदं माहिषं, एवंभूतं यद्दवि, दुग्धं, मूत्रं, शकृद्धिष्ठा, आज्यं घृतं चैतैः पिएडं बद्ध्वा। अथेति समुच्चये।पञ्चगव्यैः गवां दुग्धदधिमूत्रशकृदाज्यै, संयुक्तः कार्यः, पिण्डं वद्

व्वेत्यर्थः। एतम्पिण्डंलोहनिमं मुण्डप्रभं सत्वं पातयनि, पूर्वसंबन्धात् ‘घनस्य’ इत्यध्याहारः॥१०॥

सूर्यातपपीतरसाः स्वल्पं मुञ्चन्ति धातवः सत्वम्।
स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठम्॥११॥

सूर्यातपपीतरसा इति सूर्यातपे सवितृघर्मे पीताः शोषिता रसा द्रवा यैः, एवंविधा धातवो ध्माताः सन्तः स्वल्पं ईषन्मात्रं सत्वं मुञ्जन्ति त्यजन्ति। पुनस्त एत्र सूर्यातपपीतरसा धातवः स्वस्थानस्थाः स्वकीयं यत्स्थानं द्रवेण स्थानपिण्डं रूपं (?) तस्मिन् तिष्ठन्तीति, एवं विधाः सन्तो बहलं भूयिष्ठं सत्वं मुञ्चन्ति द्रवन्तीत्यर्थः225। सूर्यातपपीतरसा इति केषां? सूर्यावर्तकदलीबन्ध्यार्कोटक्यादीनां द्रावकौषधीनाम्॥११॥

बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः।
देवमुख226तुल्यममलंपतितं सत्वं तथा विन्द्यात्227॥१२॥

पतितसत्वलक्षणमाह—बहुगम्भीरमित्यादि।मेघो धनो बहुगम्भीरं यथा स्यात्तथा ध्मातः सन्, सुवर्णधाराभिः शोभनवर्णधाराभिः, वा सुवर्णवत् कनकवत् वर्णी यासां ताभिः, निर्मलत्वात् प्रकाशकत्वाच्च, वर्षति धारापातं विदधाति। कथंभूतं? देवमुखतुल्यं वह्निना तुल्यं समं; अमलं, निर्मलं, हरितपतिरक्तादिधूमरहितत्वात् पतितं सत्वं तथा विन्द्यात् घनस्येत्यर्थः।तथा ग्रन्थान्तरे,—“भस्त्रानलेन तीव्रण महाज्वाले हुताशने। अतिदीप्ते भवेदुद्धा228अङ्गराः क्षयमागताः॥

ससत्वबलवत्वाभ्यामुत्कृष्टत्वाद्वज्राभ्रंपुनः प्रशंसति—सितेत्यादि। लोके संसारे ये केचित् घना उदाहृताः कथितास्ते अल्पबलाःअल्पं बलं येषु ते तथोक्ताः। निःसत्वाः सत्ववर्जिताः, ध्मातेषु तेषु सत्वाभाव इत्यर्थः। ते के घनाः? सितरक्तासितपीता; श्वेतरक्तकृष्णपीतवर्णाः, नान्ये वर्णाः सन्तीति भावः। सर्वेषां चतुर्वर्णानां मध्ये वज्री वज्रसंज्ञकः श्रेष्ठः प्रधानः॥७॥

सूतेऽपि रसायनिनां229योज्यं परिकीर्तितं परं सत्वम्।
त्रिविध गगनमभक्ष्यंकाचं किट्टं च पत्ररजः॥८॥

देयमभ्रमाह—सूतेऽपीत्यादि। रसायनिनां रसायनं जराव्याधिविध्वंसि भेषजं विद्यते येषां येषु वा ते रसायनिनः तेषां, परं प्रधानं, सत्वमभ्रसत्वं, परिकीर्तितं संकथितं; यथा ग्रन्थान्तरे—“सत्वसेवीवयःस्तम्भं कृतशुद्धिर्लभेत्सुधीः”—इति। अभ्रसत्वं सूतेऽपि पारदेऽपि परममुत्कृष्टं पक्षच्छेदनसमर्थं बलदं च।पुनस्त्रिविधं गगनं अभक्ष्य अभोज्यं, रसायनिनां सूतेऽपि किं तत्त्रिविधं? एक काचं वह्नौ धमनात्काचाकारतां नीतं, द्वितीयं किट्टंयद्धमनात्किस्वरूपं प्राप्तं, तृतीयं पत्ररजः पत्राणां समाहितं यद्रजः; तदेवं त्रिविधमभक्ष्यं, सदोषत्वात्॥८॥

मुञ्चति सत्वं ध्मातस्तृणसारविकारकैर्घनः स्विन्नः।
परिहत्य काचकिट्टंग्राह्यं सारं प्रयत्नेन॥९॥

सत्वपातनविधानं दर्शयन्नाह—मुञ्चतीत्यादि। घनस्तृणसारविकारकै230स्विन्नः तृप्णमेव सारो येषां ते तृणसाराः, तेषां ये विकारका विशेषगस्तैरौपधैः सूर्यावर्तकादिभिः कृत्वा स्विन्नो वह्नौध्मातो घनः सत्वं मुञ्चति सत्वपातं विदधाति। पुनः कार्य किट्टं च परिहृत्य सत्वं पतितकाचकिट्टयुक्तं यदा भवति तदा प्रयत्नेन ग्राह्यमित्यर्थः॥९॥

स्वेद्यो बद्ध्वा पिण्डंमाहिपदधिदुग्धमूत्रशकदाज्यैः।
अथ पञ्चगव्ययुक्तः सत्वं पातयति लोहनिभम्॥१०॥

अधुना विशेषप्रकारान्तरमाह—स्वेद्य इत्यादि। स्वेद्यो घनः पूर्वोक्त

रसबन्धनेऽधिकारित्वं दर्शयन्नाह—पक्षच्छेदमित्यादि। यो वादी अभ्रसत्वग्रसनेन विना पक्षच्छेदमकृत्वा पक्षापकर्तनमविधाय, रसबन्धं कर्तुं पारदवन्धनं विधातुं, ईहते चेष्टते, स वादी न, किन्तु जड एव अपण्डित इति भावः। के कृत्वा रसबन्धनं कर्तुमीहते? बीजैः; रक्ताभ्रहेमरसकैरित्यादिभिः। एवाव्ययमन्यद्रव्यव्यवच्छेदी पक्षच्छेदनं कृत्वा बन्धनं कार्यमयं विधिः, अन्यथा त्वविधिः।अविधेर्दृष्टान्तमाह—यथा अजितेन्द्रियो लम्पटःपुमान् मोक्षं वाञ्छति। अजितेन्द्रियजडयोःसाम्यमिति॥४॥

नाधःपतति न चोर्ध्वं तिष्ठति यत्रे भवेदनुद्गारी।
अभ्रकजीर्णःसूतः पक्षच्छिन्नः231स विज्ञेयः॥५॥

पक्षच्छिन्नपारदस्य लक्षणमाह—नेत्यादि। एवंविधः पारदः सूतोयः स पक्षच्छिन्नः; पक्षौ छिन्नौ छेदितौ यस्येति समासः।स कः? यो नाधः पतति, अधःपातने कृते ऊर्ध्वतो अधोभागे न पततिः पुनरधोभागत ऊर्ध्वपातने कृते ऊर्ध्वंन याति; अनुद्गारी अचश्चलो भवेत्, यन्त्रे स्वस्थ एवतिष्ठतीत्यर्थः। पुनः किं विशिष्टः ? अभ्रजीर्णः; अभ्रक जीर्णं निःशेषतामाप्तं यस्मिन् रस इति समासः। ग्रासमात्रेण पक्षच्छेदो न जायते, यावन्नचारितमभ्रकं जरतीति ध्वन्यर्थः। स पक्षच्छिन्नः सूत इति॥५॥

श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः।
वज्री सत्वं मुञ्चत्यपरे ध्माताश्च काचतां यान्ति॥६॥

वज्राभ्रं232विहाय पिनाकनागभेकाःसत्वमोचनेऽसमर्थ इति दर्शयन्नाह—श्वेतेत्यादि। ये ध्माताःस्थूल-ताराकारहिताः पत्रचयेन वर्जिता रक्तपतिकृष्णाः कथिताः पूर्वं वर्णितास्ते श्वेतादिचतुर्वर्णा भवन्ति। त्रयाणां रक्तपीतकृष्णवर्णाभ्राणां चेत् श्वेतवर्ण आदौयुज्यते तदा चतुर्वर्णां भवन्तीत्यर्थः। तेषां चतुर्वर्णानां मध्ये यो वज्री वज्रसंज्ञको घनः स सत्वं मुञ्चति ध्मातः सन् सत्वं त्यजति नान्ये। अपरे पिनाकनागभेकाह्वयाः ध्माताः सन्तः काचतां यान्ति काचाकारत्वमाप्नुवन्ति, न च सत्वनिर्गम इति॥६॥

सितरक्तासितपीता ये केचिदुदाहृता घना लोके।
अल्पबला निःसत्वा वज्री श्रेष्ठस्तु सर्वेषाम्॥७॥

क्रियासु शुक्लं रसायने सर्वमेव तु श्रेष्ठम्”—इति। अभ्रेऽपि वृत्तिकृद्विशेषमाह,—“कदाचिद्गिरिजा देवी हरं दृष्टा मनोहरम्। अमोचयत्तदा वीर्यं तज्जातं श्वेतमभ्रकम्॥ श्वेतं रक्तं तथा पीतं कृष्णंतद्भूमि-संगमात्। पिनाकं दर्दुरं नागं वज्राभ्रं च चतुर्विधम्॥ ध्मातं वह्नौ दलचयं पिनाकं विसृजत्यलम्। फूत्कारं भुजगः कुर्याद्दर्दुरं भेकशब्दवत्। चतुर्थं खेचरं वज्रं नैवाग्नौविकृतिं भजेत्। तस्माद्वजाभ्रकं श्रेष्ठं व्याधिवार्धक्यमृत्युजित्”—इति॥१॥

निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिरिह शतधा।
तदपि न चरति रसेन्द्रः सत्यं कथमत्र यत्नतः प्रभवेत्॥२॥

चारणायामभ्रपत्रे233वैषम्यं सत्वे च सुगमत्वं सूचयन्नाह—निश्चन्द्रिकमित्यादि। इहास्मिन् चारणासंस्कारे, निश्चन्द्रिकं गगनं तारकारहितमभ्रं,वासनाभिः पूर्वोक्ताभिर्वासनौषधिभिः शतधा शतप्रकारं, वासितं मथितमपि, रसेन्द्रः पारदः, तदपि बहुश्रमैः संस्कृतमध्यभ्रं, न चरति न ग्रासीकरोति। चार चरणे, सत्वं यत्नतः प्रयत्नात् कथं प्रभवेत् कथं (अपि) समर्थीभवेत्, सत्वं यत्नतः समर्थीभवेदित्यर्थः॥२॥

मुक्त्वैकमभ्रसत्वं नान्यःपक्षापकर्तनसमर्थः234
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम्॥३॥

सुगमत्वाद्गुणाधिकत्वाञ्च235सत्वं प्रशंसति—मुक्त्वेत्यादि। अभ्रसत्वमेकं मुक्त्वा त्यक्त्वा, अन्योऽपरो रसपक्षापकर्तनसमर्थो न पारदपक्षच्छेत्ता न; तेन सत्वेन सुखं यथा स्यात्तथा रसः पारदो नियम्यते पारदस्य नियमनं भवेदित्यर्थः, बध्यते च बन्धनं प्राप्यते; रसो बद्धो भवतीत्यर्थः। किंभूतः सन् नियमनं बन्धनं च प्राप्नोति? निरुद्रप्रसरःसन् निरुद्ध आरुन्वितः प्रसर प्रसरणं प्रकृष्टेन गमनं यस्य तादृशः सन्॥३॥

पक्षच्छेदमकृत्वा रसबन्धं कर्तुमीहते यस्तु।
बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियो236मोक्षम्॥४॥

पुनरन्या न चेन्मूर्ध्निद्विस्त्रिर्वाराणि बुद्धिमान्। यदा दीप्तो भवेद्वह्निः शुद्धज्वालो महाबलः॥ पतितं तु तदा विन्द्यात् तत्सत्वं नात्र संशयः। पतितं तु पृथक्कार्यं किट्टाङ्गारविवर्जितम्॥निर्गुणं237लक्षयित्वा तु पुनर्धाम्यो यथावता।द्विखिरेवमशेषं तु ध्मातः सत्वं विमुञ्चति”—इति॥१२॥

यदि लोहनिभं238पतितं239जातं गगनस्य तद्रसश्चरति।
मिलति च सर्व240द्वन्द्वेह्यौषधिभिश्चरति विनापि मुखैः॥१३॥

लोहनिभं सत्वं सर्वोत्तममिति दर्शयन्नाह—यदीत्यादि। यदि चेद्गगनस्य जातं अभ्रकोद्भवं सत्वं मुण्डनिभं पतितं तदा तत्सत्वं रसः पारदश्वरति ग्रसति।कैर्विना? मुखैर्विनापि रसस्य।लोहनिभं अभ्रसत्वं सूचितम्। अतिप्रीतित्वात्सर्वोत्तमत्वम्। सर्वद्वन्द्वे समस्तयुगलमिलापे मिलति च एतत्सत्वरसयोश्चेन्मेलनं क्रियते तर्हि एकशरीरतां याति, नान्यथा रसकादिभिः कृत्वा चरति, तदौषधीभिः कृत्वा चरति तदौषधीभिः ता एव पूर्वोक्तावासनौषधयः तामिः। किंभूतः समुखत्वेनेति॥१३॥

माक्षिकसहितं गगनं ध्मातं सत्वं मुखप्रदं भवति।
तदनु च नागैर्वङ्गैः सहितं च241मुखप्रदं सत्वम्॥१४॥

माक्षिकसत्वान्तरसंयोगात् सत्वस्य गुणाधिक्यं दर्शयन्नाह—माक्षिकेत्यादि। गगने भवं गगनं अणप्रत्ययान्तं, ‘णितो वा’ (सा. अ. ६, पा. १, सू. २४) इति सूत्रेण न वृद्धिः, गगनं अभ्रसत्वम्। माक्षिके भवं माक्षिकंमाक्षिकसत्वं, तेन सहितं पूर्वसत्वं चेत् ध्मात तदुभयसत्वं मुखप्रदं भवति, ‘रसस्य’ इति शेषः। मुर्ख प्रकृष्टेन ददातीति समासः। तदनु च तत्पश्चाच्च नागैर्वङ्गैःसहित पूर्वं यद्गगनं अभ्रसत्वं मुखप्रदमित्यर्थः। वा ‘सुखप्रदं’ इति पाठः; अस्मिन् योगे बहुक्लेशं विहाय सुखेन चारणं भवतीति विकल्पार्थः॥१४॥

माक्षिकसत्वे योगाद्वनसत्वं चरति सूतको निखिलम्।
नियतं गर्भद्रावी स रज्यते242बध्यते चैवम्॥१५॥

माक्षिकसत्वं मुख्यत्वेनाह—माक्षिकेत्यादि। सूतकः पारदो, घनसत्वं अभ्रसत्वं, निखिलं समस्तं चरति। कस्मात्? माक्षिकसत्वे योगात्, माक्षिकं स्वर्णमाक्षिकं तत्सत्वे यो यागस्तस्मात्। नियतं निश्चितम्। माक्षिकसत्वयोगाद्धनसत्वं चरति, रसो गर्भद्रात्री भवति, गर्भे द्रावयति सत्वं द्रवरूपं विधत्ते यः स तथोक्तः। सूतस्योदरे माक्षिकाभ्रसत्वं द्रुतिरूपं तिष्ठतीत्यर्थः। एवममुना विधानेन सह सूतकःपारदो रज्यते रागवान् भवति, बध्यते बद्धश्च भवतीत्यर्थः॥१५॥

सत्वं घनस्य कान्तं तालकयुक्तं सुरुन्धितं243ध्मातम्।
चारैस्त्रिभिरिह सत्वं भवति रसेन्द्रबन्धकारि244 परम्॥१६॥

माक्षिकयोगानन्तरमपरोऽभिधीयते—सत्वमित्यादि। घनस्याभ्रस्य सत्वं, तथा कान्तं लोहविशेषं, तालकयुक्तं तालकेन हरितालेन युक्तं सुरुन्वितं ध्मातं सत् त्रयमपि सत्वरूपं भवति, यदैकवारधमनेन सत्वं न मिलति तदा पुनर्द्विस्त्रिवेलाभिर्वमनं कार्यम्।समभागतालकयोजनं घनसत्वमाक्षिकसत्वयोग-द्रावणाद्धमितादत्यर्थं तत्सत्वं रसे पारदे बन्धकारि भवति परममुत्कृष्टुं बन्धनप्रदं भवति। तत्सत्वस्य चारणतो रसो बन्धनमवाप्नोतीति भावः।कान्तलक्षणं,—“पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेत् हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः॥ पाके दुग्धं भवति शिखराकारतां नैव भूमौ कान्तं लोहं विदुरिति च तल्लक्षणोक्तं न चान्यत्—” इति॥१६॥

लोहं चाभ्रकसत्वं तालकममभागसारितं चरति।
अभिषवयोगाञ्चाङ्गुलिमृदितं गर्भे च तद् द्रवति॥१७॥

कान्ताभ्रसत्वालयोगकरणमाह—लोहमित्यादि। चेति समुच्चये। लोहं पूर्वोत्तलक्षणं मुण्डादिकं अभ्रसत्वं च, तालकसमभागसारितं तालकस्य समभागेन पूर्वविद्यानन मुखादिना यत्सारितं एकशरीरतां नीतं, ‘सृ’ गतावित्यस्य धातो रूपं सारितं, प्रमिलितमित्यर्थः; एवंविधं कान्तावसत्वालं रसश्चरति। च पुनः अङ्गुलिमृदितं अङ्गुलिना मर्दितं तत् कान्ताभ्रसत्वालं गर्भे रसोदरे द्रवति तत्स्वरूपत्वेन मिलति। कस्मात्?अभिषवयोगात्; अभिषवः समर्दनं, तद्योगात्। लोहस्य त्रयोदशभेदानां मध्यात् केनापि भेदेन सहयोगः कार्य इति लोहशब्देन ध्वनितम्॥१७॥

वङ्गमथो धनसत्वं तालकषड्भागसारितं चरति।
अभिषवयोगाच्चरति व्रजति रसो नात्र सन्देहः॥१८॥

लोहयोगमुक्त्वा वङ्गयोगमाह—वङ्गमित्यादि। अथ लोहकथनानन्तरं वङ्गं खुरसंज्ञकं अभ्रकं च एतद्द्वयं तालकषड्भागसारितं तालकस्य षडंशेन एकशरीरतां नीतं तत्स्वरूपं रसश्चरति। कस्मात्? अभिषवयोगात्; अभिषवः संमर्दनं तद्योगात्, ‘षुञ्’ अभिषवे, इत्यस्य धातो रूपं अभिषवः। पुनः रसश्चरति मिलति। चारितं यत् तद्द्रवति, तद्द्रुतं रसे व्रजति पृथक्त्वात्संमिलति नात्रसन्देहः निःसंदिग्धमिव। वङ्गस्य लघुद्रावित्वात् षडंशयोगस्तालकस्य युक्तः; लोहजातेःकाठिन्यात् समभागत्वमुदितम्॥१८॥

बहलं सुबर्णवर्णं निचुलपुटैः पतति पञ्चभिः सत्वम्।
वटकीकृतमृतगगनं निरञ्जन245किट्टरहितं च॥१९॥

अभ्रसत्वविधानमाह—बहलमित्यादि। वटकीकृतं च तन्मृतं च गगनं तथोक्तं; न वटको चटकः क्रियत इति वटकीकृतं, अत्र अभूततद्भावे च्विः प्रत्ययः। पञ्चभिर्निचुलपुटैः पञ्चसंख्याभिर्वेतसवृक्षद्रव-भावनाभिः भावितं यन्मृतगगनंमृताभ्रं वटकीकृतं, तत्सत्वं पतति, तद्द्रावकौषधयोगं विधाय वह्निना विधमनादिति शेषः। कियन्मानं सत्वं पतति? बहलं, वहु अन्यविधेरराधिकम्। कीदृशं ? स्वर्णवर्णं पीतश्वेतं प्रकाशाख्यं, पुनर्निरञ्जनं निर्मलं, किट्टरहित च। अस्मिन् सत्वे काचकिट्टाभावः। सर्वोत्कृष्ट-विधिरयं , पूर्वमुदितात् बहलसत्वपातादित्यर्थः॥१९॥

तच्चूर्णीकृत्य ततः क्षाराम्लैर्भावितं धनं बहुशः।
सृष्टियनीरकरणातुम्बुरुरसमर्दितं चरति॥२०॥

केवलसत्वचारणविधानमाह—तदित्यादि। ततस्तदभ्रसत्वपातनविधेरनन्तरं, तदेवाभ्रसत्वं चूर्णीकृत्य कल्कं विधाय, क्षाराम्लैर्भावितं कुर्यात्; क्षाराः स्वर्जिकादयः, अम्ला जम्बीरादयः, तैर्बहुशो बहुवारं घर्मपुटितं कुर्यादित्यर्थः। पुनः सृष्टित्रयनीरकणातुम्बुकरसमर्दितं सृष्टिः पूर्वोक्ता तत्त्रयं मूत्रशुक्रशोणितमिति, नीरकणा जलपिप्पली, तुम्बुरु प्रतीतं, एतेषां रसेन मर्दितं कुर्यात्। अभ्रसत्वमेवं कृतं सत् चरति ग्रसति, ‘रस’ इत्यध्याहारः॥२०॥

घनसत्वशुल्बमाक्षिकसमभाग246नियोजितं तथा247 मिलितम्।
तच्छुल्वाभ्रंकथितं चरति रसो जीर्यति क्षिप्रम्॥२१॥

अथ शुल्वाभ्रमाह—घनेत्यादि। घनसत्वशुल्बमाक्षिकसमभागनियोजितं घनसत्वमभ्रसत्वं, शुल्वं ताम्रं, माक्षिकं स्वर्णमाक्षिकं, समभागेन तुल्यभागेन नियोजितं प्रयुक्तं, तन्मिलितं सत् शुल्वाभ्रं कथितम्। अत्र शुल्वं कीदृशं प्रयोज्यं तदाह,—“द्वावर्कौम्लेच्छनेपालौ रसे नेपाल उत्तमः। घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः॥ म्लेच्छन्तु क्षालितः कृष्णो रूक्षस्निग्धो घनासहः। मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि”— इति; अतो नेपालकं ग्राह्यमित्यर्थः। तच्छुल्वाभ्रंरसः क्षिप्रं चरति, पुनः क्षिप्रं शीघ्रं तच्छुल्वंजीर्यति जारणमाप्नोति। अत्र माक्षिकयोगः शुल्वाभ्रसत्वमेलनार्थं रसप्रीत्येति भावः॥२१॥

इति ताप्यशुल्वसहितं घनसत्वं लोह248खल्वकेमृदितम्।
चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः249॥२२॥

शुल्वाभ्रचारणविधानमाह—इतीत्यादि। इति पूर्वोक्तं; ताप्यशुल्बसहितं, ताप्यं स्वर्णमाक्षिकं, शुल्वं ताम्रं नेपालसंज्ञकं, ताभ्यां सहितं मिश्रितं, घनसत्वं तप्तलोहखल्वके मृदितं कार्यं मदनीय, कैःकृत्वा ? काञ्जिकवेतसजम्बीरवीजपूराम्लैःकाञ्जिकमुक्तविधानं सौवीरं, वेतसं चुक्रं, जम्बीरं प्रसिद्धं, बीजपूरो मातुलुङ्ग, एतेषामग्लैः द्रवरूपैः। तत. शुल्वाभ्रं रसेन्द्रः पारदश्वरति ग्रसति। लोहखत्वस्य कथनात् तप्तखल्वके मर्दनं कुर्यादिति तात्पर्यार्थः॥२२॥

इति तीचणशुल्वनागं माक्षिकयुक्तं चतत्कृतं खोटम्250
तद्भस च251 पुटविधिना निर्व्यूढं सत्वरञ्जकं भवति॥२३॥

प्रकारान्तरमाह—इतीत्यादि। इति पूर्वोत्तलक्षणं, तीक्ष्णशुल्बनागं तीक्ष्णंताम्रं नागं च एतत्त्रयं, माक्षिकयुक्तं स्वर्णमाक्षिकयुतं, समं

तुल्यभागं कुर्यात्। तत्कृतं खोटं तैः सर्वैः पिष्टीस्तम्भेन खोटभस्म कार्यम्। पुटविधिना वह्निपुटविधानेन तत्कृतं खोटं भस्म कार्यं पुनः तद्भस्म, सत्वे निर्व्यूढं निर्वाहितं सत्, सत्वरञ्जकं भवति, खसत्वे अभ्रसत्वे रागदायि भवति, रञ्जितं तत्सत्वं रसरञ्जकं भवेदिति भावः॥२३॥

चार्य यत्नेन रसे घनसत्वं तद्विधं घनं तस्य।
संयोज्य सर्वबीजं निर्वाह्यं252द्वन्द्वसङ्करतः॥२४॥

रञ्जितघनसत्वस्य चारणमाह—चार्यमित्यादि। तद्विधं पूर्वरञ्जितं, घनसत्वमभ्रसत्वं च घनं केवलघनोद्भवं सत्वं अरञ्जितं, रसे पारदे चार्यं ग्रासग्रसनमानेनैतदभ्रसत्वं रसे संयोज्यम्। वा सत्वे सर्वबीजं सर्वंरागदायि द्रव्यं संयोज्य निर्वाह्यं निर्वाहितं कुर्यात्। कुतः ? द्वन्द्वसंकरतः द्वन्द्वानां संकरोमेलापः’सङ्करोऽवकर’ इत्यमरः। निर्वाह्य इति ‘वह’ प्रापणे इत्यस्य रूपं पूर्ववत्। निरव्ययं निश्चयार्थं “निर्निश्चयनिषेधयोः”—इत्यमरः॥२४॥

अभ्रकचारणमादौ गर्भद्रुतिचारणं च हेम्नोऽन्ते।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते॥२५॥

अथ रसचारणे253 ज्ञेयमाह—अभ्रकेत्यादि। यो वादी रसकर्ता, आदौ प्रथमं, अचारणं न जानाति यथा रसोऽभ्रकं चरति ग्रसति, पुनः तत्पश्चात् गर्भद्रुतिचारणं यद्रसगर्भे द्रुतं द्रवरूपं तिष्ठत्यभ्रादिकं तस्य चारणं ग्रसनं, पुनरन्ते हेम्नः स्वर्णस्य चारणं ग्रसने न जानाति, स वृथैव मिथ्यैव अर्थक्षयं धननाशं कुरुते, कार्यसिद्धेरभावात्। सर्वज्ञ एव रसक्रियायां प्रवर्तेतेति भावः॥२५॥

गगनग्रासरहस्यं वक्ष्याम्येकं घनार्कसंयोगात्।
केवलमभ्रकसत्वं ग्रसते यत्नान्न सर्वाङ्गम्॥२६॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रस हृदयतन्त्रे सत्वाभ्रकचारणात्मकञ्चतुर्थोऽवबोधः।

ग्रासरहस्यमाह—गगनेत्यादि। अहं श्रीमद्भोविन्दभगवत्पूज्यपादाचार्यः, एकमद्वितीयं, गगनग्रास-रहस्यं अभ्रककचलने ग्रासकौतुकं,वक्ष्यामि कथयामि।कस्मात्? घनार्कसंयोगात् घनं अभ्रकसत्वं, अर्कस्ताम्रं, एतयोः संयोगः, तस्मात् उभयसत्वकृतखोटं चार्यम्। अथशब्दःपक्षान्तरसूचकः।अभ्रसत्वस्य यस्य धातो रूपं, तेन सह यस्य धातोर्वा संयोगो भवति द्वन्द्वभावात्सङ्करतः तत्संयुक्तमभिधानं भवति, यथा—शुल्बाभ्रे, नागाभ्रं, वङ्गाभ्रं, माक्षिकाभ्रं, हेमाभ्रमिति एवं सर्वत्र संयोगान्नमनिष्पत्तिः। “ग्रस्तस्य द्रावणं गर्भेगर्भद्रुतिरुदा हृता। बहिरेव द्रवीकृत्य घनसत्वादिकं खलु। जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते—” इति॥२६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजाविर-
चितायां मुग्धावबोधिन्यां रसहृदयटीकायां सत्वाभ्रक-
चारणात्मकश्चतुर्थोऽवबोधः॥४॥

<MISSING_FIG href=”../../../books_images/U-IMG-17037985261-removebg-preview.png”/>

अथ पञ्चमोऽवबोधः।

अथ गर्भद्रुतिबाह्यद्रुतिजारणम्।

यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सुतः॥१॥

चाचोमरीचिभिस्तप्तं तोषय जनकैरवम्।
कुमुदानि च कासारोद्वतीनि चिरभासया॥१॥

अथ गर्भद्रुतिवाह्यद्रुतिप्रशंसनमाह—यदीत्यादि। यदि चेद्धनसत्वमभ्रसत्वं गर्भे पारदस्यान्तर्न पतति द्रवत्वं नाप्नोति, वा बीजानि शुल्वाभ्रादीनि पारदस्योदरे नो द्रवन्ति न रसरूपा भवन्ति च पुनः बाह्यद्रतिर्न युज्यते, चेदेवं न स्यात्तर्हि इह अस्यां क्रियायां प्राप्तायां युज्यतेसूतो रसः कथं बध्यते? अन्यथा न कोऽप्युपायः॥१॥

गर्भद्रुत्या रहितो ग्रासश्रीर्णो254ऽपि नैकतां याति।
एकीभावेन विना न जीयेते तेन सा कार्या॥२॥

गर्भद्रुतेराधिक्यं दर्शयन्नाह—गर्भेत्यादि। चीर्णोपि ग्रासः चारणतां प्राप्तोऽपि कवलः, यदि गर्भद्रुत्या रहितो भवेत् रसस्योदरे रसरूपकरण-

________________________________________________

१ ख पुस्तके नास्ति।

_______________________________________________________

वर्जितो भवेत्तदा एकतां न याति, रसरूपो न भवति। पुनरेकीभावेन विना ग्रासो न जीर्यते जारणत्वं नाप्नोति।तेन हेतुना गर्भद्रुतिपूर्विका जारणा कार्या, रसबन्धे चारणं हेतुरिति भावः॥२॥

बीजानां संस्कारः कर्तव्यः को255ऽपि तादृशः प्रथमम्।
येन द्रवन्ति गर्भेरसराजस्याम्लवर्गेण॥३॥

जारणायां प्रथमं कर्तव्यमाह—बीजानामित्यादि। बीजानां शुल्बाभ्रादीनां, कोऽप्यनिर्वचनीयः संस्कारो गर्भेद्रुतिकारकः प्रथमं कर्तव्यः; संस्क्रियत इति संस्कारः। किं विशिष्टः? तादृशः; तैः बीजैः सहशः, यथा बीजानि शक्तिमन्ति सन्ति तथा संस्कारोपि शक्तिमान् कर्तव्य इत्यर्थः। संस्कार केन कर्तव्यः? अम्लवर्गेण जम्बीरादिना। येन संस्कारेण रसराजस्य गर्भेरसोदरे बीजानि धातूपधातुजातानि शुल्बाभ्रादीनि द्रवन्तीत्यर्थः॥३॥

सममाक्षिककृतवापं256सममाक्षिकसत्वसंयुतं हेम।
गर्भेद्रवति च जरति257च जरितं बध्नाति नान्यथा सूतम्258॥४॥

हेमबीजप्रशंसनमाह—समेत्यादि। सममाक्षिककृतवापं समभागं तुल्यांश हेम्ना यन्माक्षिकं तस्य कृत्वा वापो वारंवारमाक्षेपोऽग्नियोगाद्यस्सिन् तथोक्तं पुनस्तद्धेम सममाक्षिकसत्वसंयुतं हेम्ना समं तुल्यं यन्माक्षिकसत्वं तेन संयुतं खोटं कुर्यात्। तत्खोटरूपं हेम गर्भेपारदान्तर्द्रवति। पुनस्तद्भावितं हेम जरति जीर्णतामाप्नोति। तद्धेम जरितं सत् सूतं रसेश्वरं बध्नाति। अन्यथा अन्यप्रकारेण सूतो बन्धनं नाप्नोति। माक्षिकस्य वापो हेम्नो वर्णोत्कर्षप्रद इति भावः॥४॥

माक्षिकसत्वं हेम्ना पादादिकजा259रितंद्रुतं सूते।
तारारिष्टं कुरुते वरकनकं पत्रलेपेन॥५॥

माक्षिकसत्वचारणाद्रसेगुणोत्कर्षमाह—माक्षिकसत्वमित्यादि। माक्षिकसत्वं वह्न्यौषधयोगद्रुतं यद्धेममाक्षिकसारं, हेम्ना कनकेन सह, सूते पारदे, पूर्वं यद्द्रुतं पुनः पादादिकजारितं पादादिकविभागेन सत्वेन निःशेषतामाप्तं सत्; अयं सूतः तारारिएं तारं रूप्यादि, अरिष्टं शुभं,वरकनकं कुरुते पूर्णवर्णमित्यर्थः। केन विधानेन? पत्रलेपनेन पत्रं कण्टकमेदि, तत्र योऽसौ लेपः, वह्नियोगादिति शेषः, तेन। हेममाक्षिकसत्वजारितस्य रूप्यपत्रलेपेन कनकं स्यादिति व्यक्तार्थः133॥५॥

समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायाम्।
ग्रासो द्रुतः स गर्भे द्रुत्वा260ऽसौ जीर्यते क्षिप्रम्॥६॥

गर्भद्रुतेर्लक्षणमाह—समेत्यादि। यदि ग्रासः समरसतां यातो भवेद्रसतुल्यरूपतां प्राप्तो भवेत्, पुनर्वस्त्राद्गलितो भवेत्, चतुर्गुणश्वेतवस्त्रान्निःसृतो भवेत्, पुनस्तुलनायां261तुलाकर्मणि यदाधिकोऽपि स्यात्तदा गर्भेपारदास्यान्तर्द्रुतो ग्रासो ज्ञातव्यः, गर्भद्रुतो रसो वेदितव्य इति व्यक्तार्थः। पुनरसौ रसो द्रुत्वा द्रवरूपं प्राप्य शीघ्रं जीर्यति धातूनपि, विधानेनेति शेषः॥६॥

न बिडैर्नापि क्षारैर्न स्नेहैद्रवति हेम तारं वा।
माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन॥७॥

माक्षिकसत्वोत्कर्षमाह—नेत्यादि। माक्षिकसत्वेन विना स्वर्णमाक्षिकसारमन्तरेण, हेम कनकं, वा तारं रूप्यं, न द्रवति। कैः कृत्वा? विडैः कृत्वा, शङ्खचूर्णार्कक्षारादिकृतपिण्डैः कृत्वा, ग्रन्थान्तरे च, —“लवणक्षारोपरसैरेभिरम्लैर्बिडो मतः। समे गर्भे तु संस्थाप्यो ह्यनेनैव द्रवीभवेत्”—इति। न केवलं विडैःकिन्तु क्षारैरपि न; क्षारैः स्वर्जिकायवक्षारटङ्कणद्यैः। न केवलं क्षारैःकिन्तु स्नेहैरपि262न; स्नेहानि यथा,—“कङ्गुकं विनादोषो263करञ्जश्रीफलोद्भवम्। कटुवाता264रिसिद्धार्थसोमराजीबिभीतजम्265। अतसीजं महाकाला266निम्बजं

तिलजं तथा। अपामार्ग267देवदालीदन्तीतुम्बरावग्रह268 (?) अङ्कोलोन्मत्तभल्लातफलेभ्य269स्तैलसंभवः”—इति। तैलैरपि न द्रवति। पुनर्माक्षिकसत्वेन गर्ने द्रुतिर्जायते। किं विशेषेण माक्षिकसत्वेन? रक्तेन रक्तवर्गेण त्रिदिनं दिनत्रयं निहितेन रक्तवर्गान्तःस्थापितेन। रक्तवर्गो यथा,—“दाडिमं किंशुकं चैव बन्धूकं च कुसुम्भकम्।समाञ्जिष्ठो हरिद्रायो लाक्षारससमन्वितः॥ रक्तचन्दनसंयुक्तो रक्तवर्गःप्रकीर्तितः270”—इति॥७॥

लवणं देवीस्वरसप्ततमहिपत्रं विचूर्णितं शिलया॥
एतत्पुटनत्रितयात्सुमृतं संस्थापयःपात्रे॥८॥

विहिताऽर्धाङ्गुलनिम्ना स्फुटविकटकटोरिका मुखाधारा।
तस्योपर्यादेया कटोरिका चाऽङ्गुलोत्सेधा॥९॥

विहितच्छिद्रत्रितया शस्ता चतुरङ्गुलोर्ध्वछिद्रेषु ।
लोहेशलाका271योज्यास्तत्रापि च हेमपत्राणि॥१०॥

संस्थाप्य विधूप्यन्ते यन्त्राधस्तात् प्रदीपयेदग्निम्।
धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि॥११॥

तान्यग्नितापितानि च पश्चाद्यत्रे मृतानि धूर्मेन272
पाचितहेमविधानाञ्जरैति रसेन्द्रो द्रवति गर्भे273

274*॥१२॥

स्वर्णजारणयन्त्रविधानमाह—लवणमित्यादि। प्रथमं लवणं सैन्धवं275देवीस्वरसप्लुतं कुर्यात् ब्राह्मी-स्वकीयरसेन276संमिश्रं कुर्यात्। पुनर्ब्राह्मीरसप्लुतंलवणं च277अहिपत्रं278ताम्बूलिदलं तच्च द्वयं शिलया279विततग्रावेण चूर्णितं पेषितं कुर्यात्। पुनरेतदयःपात्रे लोहभाजने संस्थापयेत्। एतत् स्थापितं द्रव्यं पुटत्रितयान्त्रिपुटकरणादग्निसंयोगेन सुमृतं स्यात्। तस्य देवीस्वरसप्लुतस्य सुमृतसैन्धवस्य मुखाधारा स्कुटविकटकटोरिको280पात्री कार्या, मुखमेव आधारो यस्या. सा एवंविधा, स्फुटा प्रकटा, विकटा विपरीता अधोमुखेत्यर्थः281, सा कटोरिका विहिता कार्या अय पात्रस्य। तस्याः कटोरिकाया उपरि ऊर्ध्वभागे एषा कटोरिकाआदेया स्थाप्या।किं विंशिष्टा? अङ्गुलोत्सेधा282अङ्गुल283उत्सेधः परिमाण284 यस्याः सा तथोक्ता।पुनः किं विशिष्टा? अर्धाङ्गुलनिम्ना अर्धाङ्गुलपरिमाणनिम्ना मध्यगा। पुनःकिं विशिष्टा? विहितच्छिद्र-त्रितया विहितानि कृतानि छिद्रत्रितयानि यस्यां सा एवंविधा, शस्ता च सन्तुलविहितछिद्रभितया (?)।चतुराङ्गुलोर्ध्वा285तदुपरिभाग286कटोरिका चतुरङ्गुलिप्रमाणोन्नतेति भावः। पुनश्छेिद्रेषु त्रिषु शलाका योज्या लोहशलाकाः287क्षेप्याः; पुनस्तत्रापि छिद्रेषु हेमपत्राणि कण्टकवेधीनि288 कनकपत्राणि योज्यानीति। एवंविधे पूर्वं निर्मिते यन्त्रे289हेमपत्राणि स्थाप्य विधूप्यन्ते। ततोऽग्निं प्रदीपयेत् यन्त्राधस्ता द्यन्त्राधोभागे वह्निं प्रज्वालयेत्, तदा तानि हेमपत्राणि कृष्णानि श्यामवर्णानि भवन्ति। कस्मात्? धूमोपलेपमात्रात् धूमश्वासावुपलेपश्च धूमोपलेपस्तन्मात्रात्तत्प्रमाणात्। येनौषधेन धूप290निरुतस्तेनौषधनोपलेपःकार्यः पत्रेष्विति। पुनः किं भूतानि हेमपत्राणि रसेन्द्रो जरति? अग्नितापितानि सन्ति वह्नियोगात्तनानि कृतानि।स्वर्णजारणमिदंगदितम्। इति पञ्चमः श्लोकै कुलकम्म्॥८—१२॥

तेनैव तारपत्रं विधिना संवेद्ययन्न्योगेन।
जायेत कृष्णवर्णं तत्तारं द्रवति गर्भेच॥१३॥

अथ रुप्यजारणमाह—तेनेत्यादि। तेनैव विधिना पूर्वविधानेन, नारपत्रं रूप्यदलं, कृष्णवर्णे श्यामतप्रमं, जायेत।केन? सत्वेद्ययन्त्रयोगेनः संवेदः प्रवलाग्निस्तन्येदं सम्बन्धि यद्यन्त्रं तस्य यो योगत्वेन। तत्तारपत्रं पुनः गर्मे रसोदरेद्रवति जलत्वमाप्नोति। पुनस्तस्मिन् यन्त्रे द्रवति, चशब्दात रसेन्द्रस्तुत्पत्रं जरति तारकृष्णीति॥१३॥

अथवा वलिना वङ्गंनागाभिधानेन291यन्त्रयोगेन292
हेमाह्वं293तारं वा द्रवति च गर्भेन सन्देहः॥१४॥

अथ योगान्तरमह—अर्थवेत्यादि। अथवेति समुच्चये, एकार्थनिष्टत्वात्। बलिना गन्धेत सह वङ्कंयन्त्रयोगेन कृष्ण294जायेत। न केवलं वङ्गंपुनर्नागामिवानेन295सह नानाविधानमप्येवं स्याहिति व्यक्तिः। नागाभिधानिनेति296नागनाम्ना, “आख्यााह्वे297अभिवानं च नामधेयंच नाम च—“इत्यमरः। एवंविधं वङ्गं वा नागं वा हेमाह्न298हेमपत्रंवा तारं तारपत्रं वा एतत्सर्वं बलिना कृष्णं जायेत, मृतं च सर्वेगर्भेरसान्तरे द्रवति299, नात्र संदेहः असंगिग्धमिदमुत्तम्300। चशब्दाञ्जरति निःशेषत्वमाप्नोति301॥१४॥

रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन।
पक्वंचूर्ण302यावद्भवति भृशं द्रवति गर्भे च॥१५॥

प्रयोगान्तरमाह—रसकमित्यादि। रसकं खर्परिक303, वलिना गन्धेन सह, युक्तं सत् मिलितं304सत्, ‘समभागेन’ इति शेषःकेन कृत्वा? पूर्वोक्तविधानयोगेन; पूर्वोक्तं यद्विधानं यन्त्रादिकं तस्य योऽसौ योगस्तेन कृत्वा305, तावद्भृशमत्यर्थं पक्वंकार्यं यावदशरीरतां याति; तच्चूर्णं गर्भेरसोदरे द्रवति गर्भद्रुतिर्भवति306, चशब्दार्ज्जरति307 यच्छतगुणं हेम्नि सुवर्णशतगुणं हेम्नःशतशतगुणितसमनिर्व्यूढहेमतुल्यांशं च समभागं सूतंतुल्यं गर्भे रसोदरे द्रवति जरति अभ्रविधानेन (सुवर्ण इत्यारभ्यविधानेन इति पर्यन्तं ख. पुस्तके नास्ति ) समभागेन जारितो रसो मौनीति भावः। यथा च अष्टगुणं यदभ्रकबीजं पड्गुणांस्तत्र (गुणं तत्र ख.) विलीनः हेमसमे मसमं रसबन्धतरमनवदेकेन निषिद्धम् (०तरमन विस्मयः कार्यःख.)?॥१६॥”) च॥१५॥

व्यूढोऽथगन्धकाश्मा308 शतगुणसंख्यं तथोत्तमे हेम्नि।
सूते च भवति पिष्टिद्र309वति हि गर्ने न विस्मयः कार्यः॥१६॥

विध्यन्तरमाह—व्यूढ इत्यादि। अथेत्यनन्तरम्। गन्धकाश्मा गन्धपाषाण, शतगुणसंख्यं यथा स्यात्तथा उत्तमे हेम्नि पूर्णवर्णे व्यूढो निर्वाह्यः310तद्गन्धव्यूढ हेम सूते पारदे पिष्टिर्भवति, हि निश्चितं, गर्भे रसान्तर्द्रवति311, गर्भद्रुतिर्भवतीत्यत्र विस्मयो न कार्यः312॥१६॥

अथवा शनित्रिर्व्यूढं रसकवरंशुद्धहेम्नि वर313बीजम्।

बीजं जरति रसन्द्रे314द्रवति च गर्भे न सन्देहः॥१७॥

विध्यन्तरमाह—अथवेत्यादि। अथवेति समुच्चये, रसकवरं श्रेष्ठं खर्परिकं, शुद्धहेम्नि पूर्णवर्णे, शतनिर्व्यूढं कुर्यात् शतगुणनिर्वाहः कार्यः, एकगुणस्वर्णे शतगुणनिर्वाह इति युक्तं, एवं कृते सति वरबीजं श्रेष्ठबीजं भवति, तद्बीजं315गर्भे रसोदरे द्रवति गर्भे द्रुतिर्भवति, रसेन्द्रे पारदे, शीघ्रं अविलम्बितं, जरति च निःशेषतामाप्नोति ‘विधानेन’ इति शेषः, अत्र द्रवणे जरणे च न सन्देहः॥१७॥

अथवा तालकसत्वं शिलया वा तच्च हेम्नि275निर्व्यूढम्।
शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च॥१८॥

पूर्वार्थे विध्यन्तरमाह—अथवेत्यादि। तालकसत्वं हरितालसारं, शतगणं316शतगुणितं317, हेम्नि कनके, निर्व्यूढं अन्धमूषायां318वा प्रकाशमूषायां ‘वह्नियोगेन319’ इति शेषः, तालकसत्वस्य हेम्नि निर्वाहः कार्य इति व्यक्तिः; तच्च तत्सत्वं केवलं वा शिलया मनःशिलया सार्धं निर्व्यूढं कार्यं; तद्धेम गर्भेरसोदरे द्रवति, अथ रसेन्द्रो रसराजः द्रुतं जरति विधानेनेति॥१८॥

रसदरदाभ्रकताप्य320विमलामृतशुल्बलोहपर्पटिका।
स्नुह्यर्कदुग्धपिष्टं कङ्कुष्ठशिलायुतं नागम्॥१६॥

अथ विध्यन्तरमाह—रसेत्यादि। रसदरदाभ्रकताप्यमिति रसः पारदः, दरदो हिंगुलः321, अभ्रकं प्रतीतं, ताप्यं स्वर्णमाक्षिक133, विमला रूप्यमाक्षिकं, मृतं यच्छुल्बं ताम्रं लोहो मुण्डादिश्च322, एतेषां रसादीनां323 रसपर्पटीवत् पर्पटिका कार्या। तया युतं नागं, पुनःकंकुष्ठशिलायुतं कंकुष्ठं हरितपीतवर्णो विषहरपाषाणजातिः, शिला मनोह्वा, ताभ्यां युतं मिश्रितं यन्नागं सीसकः, स्नुह्यर्कदुग्धपिष्टं कार्यं, स्नुही सेहुण्डः,

अर्कः प्रसिद्धी विटपी, तयोर्दुग्धेन पिष्टंपांशुभूतं मृतं यन्नागं, कुकुटपुटविधानेनेति शेषः, एतदपि बीजं सिद्धं, गर्भे द्रवति च, पूर्वसंबन्धात्॥१९॥

अभ्रकतालकशङ्खार324ससहितंतत्पुनः325पुनः326पुटितम्।
चिञ्चाक्षाराविमिश्रं327वङ्गं निर्जीवतां याति॥२०॥

अथ बीज विधानमाह—अभ्रकेत्यादि। विञ्चाक्षारविमिश्रं328यद्वङ्गंअम्लिकाक्षारयुक्तं वङ्गं329, अभ्रक-तालकशङ्खरससहितं अभ्रकं प्रतीतं, तालकं330हरितालं, शङ्खं कम्वुग्रीवं, रसः पारदः, पतैश्चर्तुभिः सहितं यथा स्यात्तथा पुनः208वारं वारं331निरुत्थं यावत् तावत्पुटितं कुर्यात्। एतदौषधस्यांशभागेन सह पुटनाद्वङ्गं निर्जीवतां याति पञ्चत्वमाप्नोति, एतदपि बीजं सिद्धं गर्भद्रावणे जारणार्थे332च, पूर्वसंबन्धात्333॥२०॥

विधिनाऽनेन च पुटितं म्रियते नागं निरुत्थतां च गतम्।
वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवम्॥२१॥

नागवङ्गयोरेतदौषधंकारण334मित्याह—विधिनेत्यादि। अनेन विधिना उक्तविधानेन, नागं सीसकं, पुटितं सत् म्रियते मृतं335 भवतीतिः वाऽमुना विधानेनैव336निरुत्थतां गतं अशरीरतां प्राप्तं व सर्वकर्मसु चारणजारण337भक्षणादिकार्येषुनियुज्यते, रसज्ञैरिति शेषः। नागवङ्ग-मारणमेकविधमेवोक्तमतो338तद्भक्षणादिषुपरस्परं गुणाधिकयोग्यं339न तु जरणादिषु॥२१॥

मृतनागं मृतवङ्गं मृतवरशुल्यं मृतं तथा तीक्ष्णम्।
एकैक हेमवरे शतनिव्यूढं द्रवति गर्भेच॥२२॥

नागवङ्गशुल्वतीक्षणानां जारणविधानमाह—मृतनागमित्यादि। मृतनागमिति मृतं निर्जीवतां गतं यन्नागं सीसकं, तथाऽनेन विधानेन

मृतं वङ्गं, तथा मृतं निरुत्थतां गतं वरशुल्वं ताम्रं, तथा च मृतं तीक्ष्णं, अरिवर्गेणेति शेषः; एषां मध्ये एकैकं नाग वा वङ्ग वा शुल्बं वा तीक्ष्णं, वा पृथक्त्वेन हेमवरे पूर्णवर्णे स्वर्णे शतनिर्व्यूढं हेम्नः शतगुण-निर्वाहित कुर्यात्, तत्सिद्धं गर्भे रसोदरे द्रवति, चशब्दाज्जरति च340॥२२॥

समगर्भे द्रुतिकरणंहेम्नोवक्ष्याम्यहं परं योगम्।
भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजम्॥२३॥

महाबीजप्रभावं दर्शयाह—समगर्भ इत्यादि। इहास्मिन्शास्त्रे विधिना शास्त्रोक्तरीत्या यानि बीजान्युतानि तानि कर्तव्यानि सामान्येनेति भावः; परं गर्भद्रुत्यर्थं अयं वार्तिकेन्द्रो योगः वार्तासु341 कुशला वार्तिका, शास्त्रोपदेशरहिता इत्यर्थः, अत्र भावाद्यर्थे ‘इक्’ प्रत्ययः, तेषु वार्तिकेषु342इन्द्रः प्रवरो योगः; तथानेनैव प्रकारेण एकमतश्चायंशास्त्रोपदेशिकानां शास्त्रोपदेशरहितानां च, अभिमत इत्यर्थः(?)॥२३॥

अथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य।
दत्वाऽधोभागमुखीं343दीर्घतमां खर्परया॥२४॥

ऊर्ध्व344लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या।
दत्त्वाखर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु॥२५॥

स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्माषयेन्मृदा लिप्ताम्।
गर्भेद्रवति हि बीजं म्रियते च तथाधिके दाहे345॥२६॥

रसोदरे बीजद्रावराविधानमाह—अथवेत्यादि। अथवेति346 समुच्चये ऊर्ध्वं दीर्घतमभूषा-यन्त्र347स्यतलभागे, पिष्टी रसेन्द्रबीजयोर्निर्मिता पिष्टिका, च पुनः सुदृढा348यथा स्यात्तथा लग्ना कर्तव्या। किं कृत्वा? खर्परस्यार्धे मृत्मयपात्रस्य खण्डीर्धे349खण्डैकदेश इत्यर्थः, दीर्घतमां350, अधोभागमुखीं अधोभागे मुखं यस्याः सा तथोक्ता तां दत्त्वा। पुनः किं कृत्वा? गन्धकधूमं351दत्त्वा, वा स्तोकं अल्पमल्पं तालकधूमं दत्त्वा, वा शिलाह्ल352रसक्यशिलाह्लामन शिला, रसक खर्परः, एकवद्भावसमासः, तस्य353धूमं दत्त्वा। पुनस्तत्खर्परं अधोमुखमुखां354च मृदा लिप्तां मृद्वेष्टितां करीषाग्नौध्मापयेत्, करीषवह्नावित्यर्थः। एवं अधोमुखां355खर्परं च दत्त्वा दैत्येन्द्रं बलिनामानं प्रस्तावाद्गन्धकं356तदनु तत्करण357पश्चाद्दाहयेत्। एवं कृते सति रसेन्द्र358मिलितंयद्बीजं तद्गर्भे रसेन्द्रान्तर्द्रवति। पुनर्बीजसहितां रसेन्द्रोअधिके दाहे सति म्रियते इत्यर्थः। श्लोकत्रयसंवन्धाद्विशेषकम्359॥२४-२६॥

गन्धकता360लकशैलाः सौवीरकरसकगैरिकं दरदम्।
क्षाराम्ललवणानि361बिडो माक्षिकवैक्रान्तविमलसमभागैः॥२७॥

अथ सुवर्णजारणार्थं विडमाह—गन्धकेत्यादि। गन्धकतालकशैला इति गन्धकं प्रतीतं, तालकं हरितालं, शैलः शिलाजतुः, द्वन्द्वः समासः, तेन तथोक्ताः समभागाः कार्याः। पुनःसौवीरकं शक्लाञ्जनंरसकं खर्परिकं, गैरिकं धातुगैरिकं, दरदं हिङ्गुलं, अत्रैकवद्भावसमासः, तत्तथोक्तं समभागं कार्यम्। पुनः क्षाराम्ललवणानि क्षारा यवक्षारादयः, अम्लं362जम्बीरादि, लवणानि सैन्धवादीनि, एतान्यपि समभागानि। कैः सह?माक्षिकवेकान्तविमलसमभागैः सह, माक्षिकं स्वर्णमाक्षिकं, चैक्रान्तं वज्रभूमिजं रजः, विमलं रुक्ममाक्षिकं, एतानि समभागानि, तैर्बिड उच्यते, सर्वैः363समभागैःसुमदितैर्बिडः कार्य इत्यर्थः॥२७॥

कृत्वा सुवर्णपिष्टी मृदितां च सुवेष्टितामनेनैष।
त्रिपुटैस्तप्ते364खल्वे मृदिता गर्भेतथा द्रवति॥२८॥

विडयोगाद्यथा बीजं गर्भेद्रवति तथाह—कृत्वेत्यादि। पूर्वोक्ता या पिष्टी, तामनेनैवोक्त365विडयोगेन, तप्ते खल्वे तप्तसंबन्धाल्लोहये, त्रिपुटैः366करीपाग्यात्मकैर्मृदिता घर्षिता सति अनेनैव च241वेष्टिता कार्या। किं कृत्वा? सुवर्णपिष्टीं कनकपिष्टीं वा अन्यस्यापि धातोः सुवर्णपिष्टी शोभनवर्णांपिष्टी कृत्वा। खत्वेमृदिता सती, तथा तेनैव प्रकारेण

न त्वन्यप्रकारेण, गर्भे रसोदरे, द्रवति सलिलरूपा तिष्ठति॥२८॥

रक्ते शतनिर्व्यूढं नेत्रहितं भस्स वैकान्तकं चाथ।
विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भेच॥२९॥

अथ वैक्रान्तगर्भद्रुतिमाह—रक्त इत्यादि। वैक्रान्तभस्म वैक्रान्तं वज्रभूमिजं रजः, तदुद्भवं भस्म रक्ते रक्तगणे, शतनिर्व्यूढं शतवारं निर्वाहितं कुर्यात्। किं विशिष्टं? नेत्रहितं, नेत्रहितशब्देन मणित्वं दर्शितं, मणयो नेत्रहिता इति367। विमलं रूप्यमाक्षिकं श्वेतवर्णं यन्माक्षिकं, रक्तगणे शतानेर्व्यूढं कुर्यात्। तदुभयं वैक्रान्तं विमलं च रक्तशतनिर्व्यूढं सत् रसो ग्रासविधानं विहाय समं ग्रसति कवलयति; पुनस्तद्ग्रसितं गर्भेरसान्तर्द्रवति, जरति च इति चशब्दार्थः॥२९॥

ये केचिद्धिडयोगा क्षाराम्ललवणानि दीप्तवर्गाश्च।
सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः॥३०॥

रक्कगणाधिक्यं दर्शयन्नाह—य इत्यादि। य केचिद्बिडयोगा अत्र368ग्रन्थान्तरेष्वपि च369कथिताः; तथा क्षाराम्ललवणानि कथितानि क्षारा यवक्षारादयः अथ च वृक्षौषधिसमुद्भवाः, अम्ला जम्बीरादयः अम्लवृक्षशाकसमुद्भवाश्च370यान्येतानि कथितानि च पुनर्येदीतिकरा योगा अभिहिता, ते सर्वे बिडक्षाराम्ललवणदीप्तवर्गाः शतनिर्व्यूढाः गर्भद्रुतिकारका371 गर्भेरसोदरे द्रुतं द्रवरूपं धातुमणि-रत्नादीनीति शेषः॥३०॥

शतनिर्व्यढेचसमं पादोनं372पञ्चसप्ततिव्यूढे।
पञ्चशति373तदर्धंपादःस्यात्पञ्चविंशतिके॥३१॥

शतनिर्वाहितादौ समादिविधानमाह374—शतेत्यादि। शतनिर्व्यूढ इति शतवारं375निर्वाहिते ‘रक्तगणे’ इति शेषः, समं तुल्यं ग्रसति ‘रस’ इति शेषः376। पुनः पञ्चसप्ततिर्व्यूढे377सति पादोनं चतुर्थांशवर्जितं समग्रं ग्रसतीति। पुनः पञ्चाशन्निर्व्यढेसति तदर्धं समस्यार्धमिति। पुनः पञ्चविंशतिके सति पादश्चतुर्थांशम्।न्यूनाधिके निर्व्यूढं सति न्यूनाधिकांशो ज्ञेय इति विशेषार्थः॥३१॥

अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे।
तस्यार्धे द्वात्रिंशचतुःपष्ट्यंशं तदर्धनिर्व्यूढे॥३२॥

अल्पनि378र्व्यूढक्रममाह—अष्टांशमित्यादि। तु पुनस्तदर्धे379सार्धद्वादशके निर्व्यूढे सति अष्टांशं380, तदर्धे पड्वारनिर्व्यूढे सति षोडशांशमिति, पुनस्तस्यार्धे त्रिवारनिर्व्यूढे सति द्वात्रिंशदंश नितदर्थनिर्व्यूढे381सति चतुःषष्ट्यंशं रसो382 ग.।")ग्रसतीत्यर्थः॥३२॥

इति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण।
स्वेदनविधिना ज्ञात्वा मृदितां तप्तेतु खन्वतले॥३३॥

गर्भद्रुतौ सत्यां कर्तव्यमाह—इतीत्यादि। इत्युक्तविधानन, गदितां कथितां गर्भद्रुतिज्ञात्वा, तप्ते खल्वतले383 लोहमये करीषाग्निना उष्णतां नीते384मृदिता कुर्यात्। केन385? अभिषवयोगेनअभिषवःसंमर्दनं तस्य योगेन, न केवलमनेन अम्लवर्गेण च जम्वीरादिना, न केवलमनेनापि स्वेदनविधिना व स्वेदनविधिः स्वेदनसंस्कारोक्तत्वान्नात्राभिहितः जारणहेतोरिति शेषः॥३३॥

ज्ञात्वा बीजबलाबलमर्दनयोग कृतं च रसराजे।
स्वेदविधानं च पुटं यत्र वा विहितरसकर्म॥३४॥

मर्दनस्वेदनयोः पूर्वोपकरणं दर्शयन्नाह—ज्ञात्वेत्यादि। बीजबलाबलमर्दनयोगं कृतं376 ज्ञात्वा बीजानां धातूपत्रातुयोगजनितानां बलाबले न्यूनाधिके योऽसौ मर्दनयोगस्तमेव कृतं ज्ञात्वा विदित्वा रसराजे स्वेदविधानं कुर्यात्, वा पुटं वह्नियोगं कुर्यात्, वा यन्त्र विहितरसकर्म कुर्यात् विहितं कृतं रसस्य कर्म संस्काररूपं यत्र तथोक्तं386, गर्भयन्त्रादिकमित्यर्थः॥३४॥

सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति।
तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टम्॥३५॥

सूतकर्मणो387 त्वा..ख.।”) दुर्योधत्वाद् गुरुपादं स्तुवन्नाह—सूतेत्यादि। यथा

येन प्रकारेण सूतवरं पारदः388लक्षयते ज्ञायते कर्मकृतेति शेषः; पुनर्यथा बीजं उपेक्षतां न याति सम्यक् मिलति389, तद्वत्तेनैव प्रकारेण गुरुपादनिर्दिष्टं कर्म आचार्यवर्यदर्शितं पूज्यं संस्काररूपं, विधिना आचार्योक्तविधानेन कुर्यात्। गुरुपादलक्षणम्, “सर्वशास्त्रविशेषज्ञः कुशलो रसकर्मणि। एवंलक्षण-संयुक्तो रसविद्यागुरुर्भवेत्इति—गर्भद्रुतिजारप्रकरणम्390॥३५॥

बाह्यद्रुतिरतिविमला स्फुरति हि केषांचिदेव सिद्धानाम्।
तेभ्यः सम्यक् ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः॥३६॥

बाह्यद्रुति प्रशंसन्नाह391—बाह्यद्रुतिरित्यादि। द्रुतिर्द्विधोक्ता—गर्भद्रुतिर्बाह्यद्रुतिश्चेति। गर्भद्रुतिः पूर्वमुक्ता,बाह्यद्रुतिरधुनाऽभिधीयते392। किं विशिष्टा? अतिविमला निर्मलतरा। एषा च पुनः केषांचिदेव393 सिद्धानां स्फुरति, सिद्धा रसविद्यापारगा नित्यनाथादयः तेषां ते जानन्तीति275। दुष्प्राप्यत्वात् वाह्यद्रुतिरिह विरला394। तेभ्यः सम्यक् ज्ञात्वा, तथा तेनैव सिद्धोदशविधानेन395, द्रुतयो वाह्यद्रुतयः कार्याः॥३६॥

वरनागं396रसराजं बीजवरं397सारितं तथा त्रितयम्।
गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति॥३७॥

बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो398दीपः
तैले मग्नंकृत्वा निर्नागं जायते क्षिप्रम्॥३८॥

अथ नागजारणमाह—वरनागमित्यादि। वरनागं श्रेष्ठजाति सीसकं जारणयोग्यं399, रसराजं उक्तसंस्कारै संस्कृत400ंपारदं, बीजवरं हेमबीजं, एतत्त्रयं401सारितं मिलितं कार्यं पुनर्गन्धकशिलालसहितं गन्धकं

प्रतीतं, शिला मनशिला, आलं हरितालं, द्वन्द्वस्तानि तैः सहितं च कार्यं, एतत्सर्वषट्कं दीपवर्तितः प्रज्वालितदीपवर्तियोगात् निर्नागं402नागवर्जितं भवति नाग जरतीत्यर्थः। यथा निर्णागं403स्यात्तथा विधान माह—वद्ध्वेत्यादि। तत्पूर्वोकं षट्कं सुद्दढे वस्त्रे नूतने वस्त्रे, अत्रौपश्लेषिकेऽधिकरणे सप्तमी, पोटलिकायां बद्ध्वापुनस्तैलेतिलोद्भवे तत्षकं मग्नं404 कृत्वा पुटितं, ग.।")निमज्जितं कृत्वा तदधः शीखीकृतो405दीपोऽचधार्य, न शिखी शिखायुक्तः कृतः शिखीकृतः शिखावानित्यर्थः। अनेन विधिना क्षिप्रं शीघ्र निर्मागं406स्यादिति युग्मम्॥३७॥३८॥

कृत्वाऽत्र दीर्घमूषां सुदृढां ध्मातं तु भगर्तायाम्।
क्षिप्त्वा शिलालचूर्णं पश्चात्सूत407ततः शिलाचूर्णम्॥३९॥

संस्थाप्यभस्मनातो ध्मातं स्यात्स्वाङ्गशीतलं यावत्।
आकृष्य तत्र सुतं ज्ञात्वा नाग सुभक्षितं सकलम्॥४०॥

निर्नागकरणे विधानमाह408—कृत्वेत्यादि। तु पुन। दीर्घांगोस्तनाकारां, सुदृढां निर्व्रणवज्रोपमां मूपां कृत्वा, तां मूषां प्रति शिलालचूर्णं क्षिप्त्वा409शिला मनोह्वा, आलं हरितालं, एतयोश्चूर्णंपश्चात्सूतं पूर्वोक्तं पारदं क्षिप्त्वा ततोऽनन्तरं शिलाचूर्णं क्षिप्त्वा, तामेव रस संयुतां मूषाभस्मगर्तायां भस्मना युक्ता या गर्ता तस्या ध्मातं कुर्यात्, पुनस्तावद्धस्माना आच्छाद्य यावत्खाङ्गशीतलं स्वयमेव शीतलं स्यात्। तत्र तस्या मूपायां सकलं समस्तं नाग सुभक्षितं जीर्णतां गतं ज्ञात्वासूतं आकृप्य उद्धार्य, निर्नागकरणविधानमेतत्॥३९॥४०॥

ज्ञात्वा नार्ग त्रुटितं पुनरपि दद्याद्यथा भवेत्रिगुणम्।
पश्चाच्छुद्धंकृत्वा बीजवर योजयेत्तदनु॥४१॥

निर्नागानन्तर यत्कर्तव्यं तदाह—क्षात्वेत्यादि। नागं सीसकं त्रुटितं वद्ध्वा पुनरपि नागं दद्यात्410, ‘पूर्वोक्ताविधानेन पारदे’ इतिशेषः। यथा411नागं त्रिगुणितं भवेत्तथैव412कुर्यात्। पश्चात्सूतं शुद्धं

कृत्वा पारदं निर्नागं विधाय, तदनु नागजारणानन्तरं बीजवरं पूर्वोक्तं योजयेत्॥४१॥

अथवा तारं वङ्गं सूतं संसार्यवङ्गपारहीनम्।
तालकयोगेन तथा निर्वङ्गं यन्त्रयोगेन॥४२॥

अथ तारयोगमाह—अथवेत्यादि। अथवेति विधानान्तरम्। तारं वङ्गं सूतमिति तारं रूप्यं, वङ्गं खुरकं, सूतं संस्कृतपारदं, एतत्त्रितयं संसार्य मेलनं विधाय, वङ्गपरिहीनं413 कुर्यात्, तथा तेनैव विधानेन तालस्य योऽसौ योगस्तेन, यन्त्रयोगेन च दीर्घमूषायोगेन च निर्वङ्गं वङ्गविवर्जितं कुर्यात्॥४२॥

अथवा वस्त्रनिबद्धंगिरिजतुसहितं सुवेष्टितं माषैः।
पक्वंतैले चटकं निर्वङ्ग जायते नूनम्॥४३॥

विध्यन्तरमाह—अथवेत्यादि। अथवा तारं वङ्गं वटकाकार तैले तिलोद्भवे पक्वंकुर्यात्, नूनं निश्चितं, तद्वटकं तथा पक्वंकुर्याद्यथा निर्वङ्ग जायते ‘वह्नियोगेन’ इति शेषः॥४३॥

पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु।
अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा॥ ४४॥

विधानान्तरमाह—पिष्टीत्यादि। बीजवरेणैव414 पूर्वकनकबीजेनैव, सारितं मिलितं सत्, पिष्टीस्तम्भं खोटस्तम्भं कृत्वा तदनु तत्पश्चात्, अथवेति प्रकारान्तरं दर्शयति, तु पुनः, बद्धरसेन खोटबद्धरसेन सहितं, सुरञ्जितं शोभनविधानेन वर्णवृद्धीकृतं, बीजं स्वर्णबीजं संयुतं कुर्यात् योग एव कार्य इति द्विविधान415मुक्तम्॥४४॥

गन्धकनिहितं सूतं निहितानिहितं च416शृङ्खलायां तत्।
योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनम्॥४५॥

अन्यच्चाह—गन्त्रकेत्यादि। गन्धकनिहितं417गन्धके निहितं स्थापितं सूतं ऊर्ध्वाधो गन्धकं दत्वा सूतं मध्यस्थं कुर्यादित्यर्थः। च पुनरेवंविधं सूतं, शृङ्खलायां शृङ्खलीकरणयोगे, निहितानिहितं यन्नि

हितं तदनिहितमजारित418 कार्यं, निहितानिहितसंयोगात् शृङ्खलेयं, नूनं निश्चितं, योजितनिर्व्यूढरसे पूर्वं योजितं पश्चान्निर्वाहितं निर्व्यूढं यत्र419तत्तस्मिन्नेवंविधरसे, गर्भद्रुतिः420पारदस्योदरे बीजानि421 द्रवन्तीति॥४५॥

सूतकभरस्मवरेण तु422बीजं कृत्वा रसेन्द्रके गर्भे।
मृदिता पिष्टीविधिना423 ह्यभिषवयोगाद् द्रवति424गर्भे च॥४६॥

पिष्टीविधिना जारणमाह—सूतकेत्यादि। तु पुनः, रसेन्द्रके425गर्भे रसेन्द्रकृतो योऽसौ गर्भस्तस्मिन्, बीजं कृत्वा विधिना पिष्टीर्विधेया, सा पिष्टी मृदिता कार्या; कस्मात्? अभिषवयोगात् संमर्दनयोगात्, केन सह? सूतकभस्मवरेण सह सूतकस्य यद्भस्मवरं तेन, सा पिटी गर्भे द्रवति, चशब्दाज्जरति च208॥४६॥

पत्राभ्रक च सत्वं काक्षी426वा कान्तमाक्षिकं पुटितम्।
निर्गुण्डीगृहकन्याचाङ्गेरीपलाशशाकैश्च॥४७॥

तावत्पुटितं कृत्वा याचत्सिन्दूरसप्रभं भवति।
तत्पादशेषलवणं हण्डिकषाकेन427पाचितं सुदृढम्॥४८॥

एकैकं शतव्यूढं428 बीजवरं जारयेद्रसेन्द्रस्य।

गर्भे द्रवति च429क्षिप्रं ह्यसिषवयोगेन मृदितमङ्गुल्या॥४९॥

बीजवराविधानमाह—पत्राभ्रकमित्यादि। पत्राभ्रकमिति अभ्रकस्य पत्राणि, वाऽभ्रकस्य सत्वं, पुनः कांक्षी430सौराष्ट्री, कान्तमाक्षिकं कान्तश्चुम्बक431, माक्षिकं स्वर्णमाक्षिकं एतेषां208द्वन्द्व एकत्वं432, पुनरेतत् निर्गुण्डीगृहकन्याचाङ्गेरीपलाशशाकैःपुटितं433निर्गुण्डी सेफालिका, गृहकन्या कुमारी, चाङ्गेरी अम्लशाकः, पलाशो ब्रह्मवृक्षः, शाको वृक्षविशेषः, एतेषां208द्वन्द्रसमास, एतेषां रसं गृहोत्वा पूर्वौषध434पुटितं कुर्यात्‘धर्मे’ इति शेषः। तदौषधं435 पुटितं कृत्वा पुनस्तत्पुटितमौषधं तत्पादशेषं च चतुर्थांशं, लवणं सैन्धवं दत्वा, हण्डिकाषाकेन436हरिडकायां मृद्भाजने यो पाकस्तेन पाचितं वह्नौ पुटितं तावत्कुर्याद्यावत्सिन्दूरसंप्रभं सिन्दूरतुल्यवर्णं भवति। कथं पाचितं कुर्यात् सुदृढं यथा स्यात्तथा437। एकैकं शतव्यूढमिति। पूर्वोक्तानां सिन्दूरीकृतानामुपरसानामधरात् एकैकं एवं एकं पृथक्त्वेन शतव्यूढं शतवारं438वाहितं बीजवरं जायते, ‘कनके’ इति शेषः; तद्बीजं रसेन्द्रस्य गर्भेद्रवति, चशब्दात् क्षिप्रं शीघ्रं जरति च। कथं? अङ्गुल्या अनामिकया यो अभिषवयोगः संमर्दनयोगस्तेनेति विशेषकम्439॥४७—४९॥

आवृत्ते440ऽप्यावार्त्यं441हेमवरे क्षेप्यमुज्ज्वले442 नागम्।
त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टम्443॥५०॥

नागेन बीजकरणमाह—उज्ज्वलहेमवरे स्वर्णश्रेष्ठे, आवर्त्ये444 सम्यग्द्रुते, नागं445शुद्धसीसकं, आवर्त्यांप्रद्राव्यं446, किं कृत्वा? समं स्वर्णसमभागक्षेपं क्षिप्त्वा, पुनर्जागोपरि त्रिगुणशिलाप्रतिवापं त्रिगुणा447या शिला तस्या निर्वापं कुर्यात्। शिलामनःशिला448। तत्सिद्धं अहिबीजं449 नागयोगेन बीजं समुद्दिष्टं, ‘रसविद्भिः’ इति शेषः॥५०॥

वङ्गं तु तेन विधिना हेमवरे क्षेप्य450तालवापेन।
तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात्⁺451॥५१॥

अथ वङ्गयोगेन बीजमाह—वङ्गमित्यादि। तेन पूर्वोक्तेन, विधिना विधानेन तु पुनः हेमवरे पूर्ववर्णिते452, वङ्गंक्षेप्य, तालवापेन453हरितालनिक्षेपेण निर्व्यूढं कुर्यात्, वा तारे आवर्त्ये454वङ्गं निक्षिप्य निर्व्यूढं निर्वाहितं सद्बीजवरं भवेत्। कस्मात् ? त्रुटिसंयोगात्455त्रुटितं भवति तथा बीजवरमिति वङ्गबीजं, तत् पूर्ववत् द्रवति जरति च॥५१॥

यो निःसृतो भुजङ्गाद्रसकेशरीवज्रपञ्जरः स पुनः।
फणिहिमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः॥५२॥

सुवर्णाभिधानबीजप्रशंसनमाह456—य इत्यादि। भुजङ्गात्457 सीसकात् निःसृतः भुजङ्गशिलावापेन क्षयं नीत्वा यः पृथग्भूतः स रसकेसरीवज्रपञ्जरःकथितः रस एव केसरी सिंह, तदर्थं वज्रपञ्जरः वज्रेण व्यथितः458पञ्जरोऽतिदृढत्वात्, सिहरक्षणसमर्थं इत्यर्थः। पुनर्विशेषेणोच्यते—अयं वज्रपञ्जरो नकिंतु अयं रसांकुशःरसो459 गजरूपः तस्यांकुशःवशीकरणसमर्थः‌। नाम संभावनायाम्। विख्यातः प्रकथितः460। कस्मात्? कुटिलात् किमपि वस्तुहरणात्, कुटिलो चक्रो भवति दुष्टस्वभाव एत्र, अनेन हेम्नानागहरणं कृतम्। कथंभूतात् कुटिलात् ? फणी भुजङ्गः, हेम स्वर्णं, तयोर्गुणाविद्यन्ते यस्मिन् एवंविधात्, कुटिलादेशो461युक्तः अङ्कुशोऽपि वक्रोभवतीति। अत्रभ्रान्ति462मानलङ्कारः हेमबीजे वज्रपञ्जरगजांकुश-दर्शनाद्भ्रान्तिर्जातेति॥५२॥

एवं पक्वंविधिना बीजवरं सुतराद् तथाम्लेन।
कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छूलक्ष्णा॥५३॥

बीजस्यास्य463पिष्टीकरणमाह—एवमित्यादि। एवं अमुना प्रकारेण, विधिनार्थादुपदेशेन464, पक्वंयद्बीज-वरं, तथा पूर्वसंस्कृतः सूतराट् पारदः, अम्लेन जभ्बीरादिना संवेद्यः465स्वेदाख्यो विधिकर्तव्यः। अत्र

किमावधिस्तिकर्तव्यो? यावत् श्लक्षणा स्पष्टा पिष्टी एकशरीरता भवेत्, रसबीजयोरिति शेषः॥५३॥

तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलम्।
अथवा श्लक्ष्ण शिलया निघृष्टबीजं भवेत्पिण्डी466॥५४॥

विध्यन्तरमाह—तैलेनेत्यादिना। तेन पूर्वोक्तेन, विधिना वधविधानेन, तिलतैलेन स्विन्ना स्वेदिता सती पिष्टिर्भवति, वह्नाविति शेषः। अथवेति467 विधानान्तरं दर्शयति। शिलया दृषन्मय्या, निवृष्टबीजं निघृष्टं घर्षितं यद्बीजं नागाख्यं तत्, सूतेनेति शेषः अखिलं समस्तं यथा स्यात्तथा पिष्टिर्भवतीति468॥५४॥

पाको469वटकविधिनो470कर्तव्यस्तैलयोगेन471
क्रामणपिण्ड क्षिप्त्वा माषैश्च472स्यात्सुदृढपि473ण्डत्वम्॥५५॥

यथा चटकःपाच्यस्तथाह—पाक इत्यादि। वटकविधिनामाषवटकविधिना, तैलयोगेन पाकः कर्तव्यः474 वह्नौपाचनं विधेयमित्यर्थः। किं कृत्वा? क्रामणपिण्डे क्षिप्त्वा विडपिण्डमध्ये स्थाप्य, च पुनर्माषैरन्नविशेषैर्दृढपिण्डत्वं स्यात् माषचूर्णवेष्टितं क्रामणपिण्डं दृढं भवेदिति व्यक्तिः॥५५॥

मृद्वग्निना सुपक्वंदञ्ध यावन्न तद्भवेत्पिण्डम्।
आकृष्यचाथ475सूतं पण्डे शेषं तथा पुनः पाच्यम्॥५६॥

तद्विधानमाह—मृद्वित्यादि। माषचूर्णित476जातंक्रामणपिण्डं तावत् सुपक्वंकर्तव्यं यावदग्धं न भवेत्। केन सुपक्वं? मुद्रग्निना कोमलवद्विना477पुटः478तत्पिण्डतः शेषं शिष्टं479तं निर्मलपारदं आकृष्य गृहीत्वा पिण्डमन्यस्मिन् पिण्डे तथा पूर्वप्रकारेण पाच्यमिति॥५६॥

अथवाप्यौषधपिण्डे दोलातप्तेखर्परे480विधिना।
पुनरपि पिण्डे क्षेप्यं गर्भे481 यावद् द्रुतिर्भवति॥५७॥

अपरं चाह—अथवेत्यादि। अथवेति प्रकारान्तरे। पुनरपि पिष्टीर्दोलातप्ते482औषधपिण्डे दोलयोत्तप्ते उष्णतां नीते कामणौषधानां पिण्डे क्षेप्य मध्ये स्थाप्य; कस्योपरि? खर्परे मृन्मयपात्रोपरि483। केन विधिना? पूर्वोक्तेन तैलेन वा अम्लनेति।कियत्काल? यावद्गर्भे रसोदरे पिष्टीर्द्रवति तावद्बिडान्तरे पिण्डान्तरे क्षेप्येति तात्पर्यार्थः॥५७॥

एव द्रुतं हि गर्भेबीजवरं जरति रसराजे।
गर्भद्रत्या रहितं बिडयोगैर्जरति गर्भेच॥५८॥

इति परमहंसपरिव्राजकाचार्यश्रीमगोविन्दभगवत्पादविरचिते
रसहृदयाख्ये तन्त्रे गर्भद्रुत्यात्मकः पञ्चमोऽवबोधः।

अपरं चाह—एवमित्यादि। एवं484अमुना प्रकारेण, गर्भे रसोदरे, जरति निःशेषत्वं प्राप्नोति, च पुनर्गर्भ-द्रुत्यारहितं रसांदरे द्रवेण वर्जितं बीजवरं बिडैर्जरति द्रुतबीजमारणसमर्थो बिड इत्यर्थः। “द्रुतग्रास-परीणामो बिडयन्त्रादियोगतः। जारणेत्युच्यते तस्याः प्रकारा. सन्ति कोटिशः” प्रकारा ‘यन्त्रणां485’ इति शेषः। जारणभेदास्तु—“ग्रासस्य चारणं गर्भद्रावणं जारणं तथा। इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः”—इति॥५८॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायां
मुग्धावबोधिन्यां रसहृदयटीकायां गर्भद्रुत्यात्मकः
पञ्चमोऽवबोधः॥५॥

<MISSING_FIG href=”../../../books_images/U-IMG-17038842252-removebg-preview(1”/>.png)

अथ षष्ठोऽवबोधः।

अथ बीजादिप्रमाणजारण486युक्तिःप्रारभ्यते।

परितापकरी धूर्तखलव्यसनिनां च^(७)यः।
सत्यधर्मपरीतानां चन्द्रचन्दनसाधुवत्॥

ग्रासमिति चारयित्वा गर्भद्रुतिं ततो भूर्जे।
लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे॥१॥

_______________________________________________

३ निश्चितं एवं ग.। ७.

ता. ग.।
______________________________________________________

गर्भद्रुतिजारणमाह—ग्रासमित्यादि। पूर्वोक्तप्रकारेण ग्रास कवलं यथासंख्य चारयित्वा487, पुनगर्भद्रुतिं कृत्वा, ततस्तदनन्तरं तद्गर्भद्रुतं सूतं, भूर्जे भूर्जवृक्षत्वक्पुटके स्थापयेदित्यर्थः488। किं विशिष्टे भूजे ? लवण-क्षाराम्लसुधासुरभीमूत्रेण कृतलेपे, लवणानि सैन्धवादीनि, द्वाराःस्वर्जिकादयः, अम्लो जम्बीरादि, सुधा489शक्तिचूर्णं, सुरभी धेनुस्तन्मूत्रं, एतेन योगेन कृत्वा कृतो लेपो यस्मिन्। उदरदुतियुक्तः सूतः स्थाप्य इत्यर्थः490॥१॥

दृढवस्त्रबाह्यवद्धे दोलाखेदेन जारयेद्ग्रासम्।
सौवीरेणार्धपूर्णे कुम्भे सचारमूत्रकैथवा॥२॥

अथ जाविधानमाह—दृढेत्यादि। दृढवस्त्रबाह्यबद्धे इति दृढं नूतनं घनं च यद्वस्त्रं तेन बाह्ये सर्वतो बद्धे संयते, पूर्वोकेन दोलास्वेदेन दोलायन्त्रविधिना यः स्वेदस्तं491कृत्वा, ग्रासं रसान्तर्द्रुतं कवलं जारयेत्। कुत्र ? कुम्भे कलशे, किं विशिष्टे? सौवीरेणापूर्णे सौवीरेण स्वेदनसंस्कारोदितका492ञ्चिकेन कृत्वा अर्धपूर्णे।अथवेति विध्यन्तरे। सक्षारमूत्रकैःसह क्षारैः स्वर्जिकादिभिः वर्तन्ते यानि मूत्राणि गोजावि-नारीणामिति493शेषः, एतैः अर्धभृते494 कुम्भे495जारयेदित्यर्थ॥२॥

अमुना क्रमेणदिवसैस्त्रिभित्रिभिर्जारयेद्ग्रासम्।
जीर्णस्य लक्षणमथो ज्ञेयं यन्त्रात्समुद्रृत्य॥३॥

अथ रसजारणेकालसंख्यामाह—अमुनेत्यादि। अमुना क्रमेणेति उक्तप्रकारेणं496, त्रिभिस्त्रिभिर्दिवसैः त्रिभिः संख्याकैर्दिवसैःग्रासे जाते497अन्याग्रासःक्रियते गर्भद्रुतत्रासः498क्रियते, गर्भद्रुतग्रासः499 त्रिदिवसैर्जरतीति भावः। अथेति त्रिदिनेस्वे500दानन्तरंजीर्णस्य रसस्य लक्षणं ज्ञेयं

ग्र सो जीर्णो न वेति ज्ञातव्यः। किं कृत्वा? यन्त्राद्दोलिकाभिधानादुद्धृत्य यन्त्राद्वहिर्गृहीत्वेति॥३॥

उद्धृतमात्रं पात्रे प्रक्षाल्य काञ्जिकेनातः।
समलं च काञ्जिकमतो हरणार्थ501 वस्त्रयोगेन॥४॥

रसमलापनयनमाह—उद्धृतेत्यादि। उद्धृतमात्रमिति यन्त्राद्वहिर्गृहीतमात्रं तत्पात्रे भाजने मृन्मये काक्षिकेन प्रक्षालय। पुनरतो रसात्समलं मलसंयुतं काञ्जिकं हरणीयं बहिःकार्यम्। केन कृत्वा? वस्त्रयोगेन वस्त्रे क्षिप्तं सत् तदेव तिष्ठति न काञ्जिकम्॥४॥

तदनु सुखोष्णेपात्रे संमर्द्यऽसौ यथा न502हीयेत।
तावद्यावच्छुष्यति तल्लग्नं काञ्जिकं सकलम्॥५॥

तस्यैव विधान चाह तदन्वित्यादि। तदनु वस्त्रयोगानन्तरं सुखोष्णेपात्रे असौ503रसः संसर्द्यः504। कथं? यथा न हीयेतेनाशं नाप्नुयात्; आत्यौष्णयात्505, वा कांस्यताम्रनागवङगकनकतारपात्रात्, वा दृढकरघातात् रसोहीन506एव स्यात्; अतोऽसौ507पारदस्तावत् समर्द्यो यावल्लग्नं काञ्जिक रससंसर्ग508सौवीरंशुष्यति निःशेषतां यातीत्यर्थः॥५॥

इत्थं च शोषितजलः करमर्दनतः सुनिर्मलीभूतः।
पीड्यः पात्रस्योपरि वस्त्रेण चतुर्गुणेनैव॥६॥

तस्यैव विधानं चाह—इत्थमित्यादि। इत्थं अमुना प्रकारेण, करमर्दनतः, हस्ततलमर्दनंतः509, सुनिर्मलीभूतो मलरहितः, शोषितजलो रसश्चतुर्गुणेन वस्त्रेण कृत्वा पात्रस्योपरि पीड्यः॥६॥

यदि परिगलितः सकलो वस्त्राद्510 ग्रासेन चैकतां यातः।
न भवति यदि दण्डधरो जीर्णग्रासस्तदा ज्ञेयः॥७॥

जीर्णग्रासलक्षणमाह—यदीत्यादि। तदा पारदो जीर्णग्रासो ज्ञेयः जीर्णो नि. शेषत्वमापन्नो ग्रासो यस्मिन् स तथोक्तः। यदि सकलः सर्वः, वस्त्रात्परिगलितः चतुर्मुरावस्त्रात्च्युतो भवति ‘पात्रे’ इति शेषः। पुनर्यदि511ग्रासेन सह एकतां यातः सन् मिलितः सन्, रसो512दण्डधरो न भवति स्थिररूपो न स्यात्, तदा जीर्णग्रासोज्ञातव्य इत्यर्थः॥७॥

ग्रासादजीर्णपिष्टीसूतादु513द्धृत्य पातयेद्यन्त्रे।
स्वस्थो भवाते रसेन्द्रो ग्रासः पक्वःपुनर्जरति॥८॥

अथ रसाजीर्णलक्षणमाह—ग्रासादित्यादि। ग्रासात् कवलसंयोगात् अजीर्णपिष्टीअजीर्णा अपरिपक्वाया पिष्टी पूर्वोत्तलक्षणा तां, सूतात् रसात्, यन्त्रे514 पातनकर्मोचिते पातयेत्। एवं ग्रासात्पृथक्कृत्य515पतितः स्वस्थो निर्मलो भवति। पुनर्ग्रासः516पक्वोवह्नि तले517दत्त्वा पक्वः कृतस्तं रसेन्द्रो जरतीति॥८॥

दोलायां चत्वारो ग्रासा जार्या यथा518क्रमेणैव।
शेषाः कच्छपयन्त्रेयावद् द्विगुणादिकं जरति519॥९॥

ग्रासजारणायां यन्त्रादिकरणमाह520—दोलायामित्यादि। यथा521क्रमेणैव चतुःषष्ट्यादिनैव चत्वारो ग्रासा ढोलायां जार्याः; शेषाग्रासाश्चत्वारः असंख्या कच्छुपयन्त्रे जलयन्त्रे चजार्याः522। शेषाश्चत्वारः कृतः? यतोऽन्येशात्रेषु अष्टैव ग्रासाः। जारणे523किमवधिः? यावद द्विगुणादिकं जरति पारदाद्विगुणितं, आदिशब्देन त्रिगुणान्न्यून न कार्यं, अधिकमधिकं च भवतुशक्त्यवतारेऽष्टौ, बृहच्छास्त्रे क्वचिष्टौग्रासा
उक्ताः क्वचिद्विंशतिग्रासा इति॥९॥

नादौ कर्तुं शक्योऽत्र ग्रासग्रमाणनियमस्तु।
ग्रमते नहि सर्वाङ्गं गगनमतो लक्षणैर्ज्ञेयम्॥१०॥

ग्रासेऽनिर्दिसख्यत्वं524 दर्शयन्नाह—नेत्यादि। अत्रास्मिन् शास्त्रे, आदौ प्रथमं, ग्रासप्रमाणनियमः कर्तुं न शक्यः। यतः525 कारणात् गगनमभ्रंसर्वाङ्ग न ग्रसते ‘रस’ इति शेषः। तत्सर्वाङ्गग्रस्तंगगनममभ्रंलक्षणैरेव ज्ञात526व्यमित्यर्थः॥१०॥

यदि हि527 चतुःषष्ट्यंशान्528ग्रसति रसस्तदा धरेद्दण्डम्।
चत्वारिंशद्भागप्रवेशतः पायसाकारः॥११॥

चतुःषष्ट्यंशादिग्रासे529रसाकारमाह—यदीत्यादि। यदि चेद्रसः530चतुःषष्ठ्यंशान्531प्रमाणतो ग्रासं ग्रसति, हि निश्चितं, तदा दण्डं धारयेत् वस्त्रान्नक्षरतीत्यर्थः। पुनश्चत्वारिंशद्भागप्रवेशतो ‘रसोदरे’ इति शेषः, तदा पायसाकारःक्वथित दुग्धाकारो भवेत् निबिडत्वात्॥११॥

भवति जलौकाकारस्त्रिंशद्भागादविप्लुषश्च विंशत्या।
छेदीव षोडशांशादत ऊर्ध्वं दुर्जरो ग्रासः॥१२॥

तदेवाह—भवतीत्यादि। त्रिंशद्भागात् त्रिंशद्भागस्य जारणतो जलौकाकारो भवेत् ‘रस’ इत्यध्याहारः। पुनःविंशत्या विंशद्भागजारणेनअविप्लुषो भवेदासनान्न चलति। पुनः षोडशांशात् षोडशांशभाग-जारणतः छेदी भवेत् क्षुरिकादिभिः छेदे कृते पृथक्त्वमाप्नोति। अतः षोडशभागादूर्ध्वं ग्रासो दुर्जरो भवेत्133॥१२॥

पञ्चभिरेभिर्ग्रा532सैर्घनसत्वं जारयित्वाऽऽदौ।
गर्भद्रावे533निपुणो जारयति534 बीजं कलांशेन॥१३॥

तच्चाह—पञ्चभिरित्यादि। एवं उक्तप्रकारेण पुनर्गर्भद्रावे535निपुणः रसोदरे अभ्रधात्वदीनां536द्रुतिकरणे537 प्रवीणः पुमान्, कलांशेन ग्रासं योजयेत्538। किं कृत्वा ? पञ्चभिः पूर्वोक्तैः ग्रासैश्वारु यथा स्यात्तथा घनसत्वमादौ जारयित्वा, पञ्चभिर्ग्रसै539र्घनसत्वजारणानन्तरं षोडशभागेन बीजं540 जारयेदित्यर्थः॥१३॥

धूम्रश्चिटिचिटिशब्दो मण्डूकगतिस्तथा सकम्पश्च।
निष्कम्पो भवति रसो विज्ञातव्योऽभ्रजीर्णस्तु॥१४॥

अभ्रजीर्णरसलक्षणमाह—धूम्र इत्यादि। अभ्रजीरीरस एवंविधो भवति, अभ्रं जीर्णं यस्मिन् स तथोक्तः। वह्नियोगात्प्र541थमंधूम्रो धूम्राभो भवति, पुनश्चिटिचिटिशब्दो भवति, ततो मण्डूकगतिर्भवति, पुनस्तथा तेन प्रकारेण धृते सति सकम्पो भवति, पुनर्वह्नौ निष्कम्पः स्वस्थो भवति, अभ्रंसत्व542द्रुतस्य लक्षणमिति॥१४॥

कपिलोऽथ निरुद्वारी विप्लषभावं543च मुञ्चते सूतः।
निष्कम्पो गतिरहितो विज्ञातव्योऽभ्रजीर्णस्तु॥१५॥

तदेवाह—कपिल इत्यादि। पुनरेवविधो रसोऽभ्रजीर्णो विज्ञातव्यः। कीदृशः? कपिलः544वर्णतः, निरुद्वारी स्थिरभावः, पुनः स रसो विप्लुष545भावं चञ्चलत्वं मुञ्चते। पुनर्निष्कम्पःस्वस्थः, पुनर्गतिरहितः पक्षच्छिन्नः, इति लक्षणान्यभ्रजीर्णस्य भवन्ति॥१५॥

<MISSING_FIG href=”../../../books_images/U-IMG-1709484494image13.jpg”/>

जलपूर्णपात्रमध्ये दत्त्वाघटखर्परं546सुविस्तीर्णम्।
तदुपरि बिडमध्यगतः सूतः स्थाप्यस्ततःकुड्ये547

लघुलोहकटोरिकया कृतपटमृत्सन्धिलेपयाच्छाय।
पूर्ण548तद्धटखर्परमङ्गारैः549करीपतुपमिश्रैः॥१७॥

अथ कच्छपयन्त्रमाह—जलेत्यादि। जलपूर्णपात्रमध्ये इति जलपूर्णं यत्पात्रं तस्य मध्ये, सुविस्तीर्णं सुन्दरागतं, घटखपरं कुम्भखण्डं दत्त्वा, तदुपरि खर्परोपरि, बिडमध्यगतः सूतः550स्थाप्यः। कुत्र551? कुड्ये552

________________________________________________

<MISSING_FIG href=”../../../books_images/U-IMG-1709484494image13.jpg”/> अन्यत्राप्युक्तं—कुण्डाम्भसि लोहमये सविडं सग्रासमीशजं पात्रे।अतिचिपिटलोहपात्र्यापिधाय संलिप्य वह्निना योज्यः। तथा तन्त्रान्तरेऽपि—सच्छिद्रं सलिलापूर्णभाण्डवक्त्रे शरावकम्। दत्त्वा छिद्रे पक्वमूषा देया नीरावियोगिनि। तस्यां बिडावृतः सूतो देयो लोहावृते मुखे। दत्त्वा वालुकासुपरि मुद्रां कृत्वा शनैःशनैः। ध्मातो ध्मातो ग्रसत्येव काञ्चनं सूक्ष्मतां गतम्॥ मूलोकं लक्षणमेव किंचित्परिवर्त्य रसरत्नसमुच्चयकारेण पठितं, तत्र हि “स्थाप्यस्ततः कुड्ये” इत्यत्र “स्थाप्यःसूतः कृतः कोष्ट्याम्” इति, “कृत्पटमृत्” इत्यत्र च “कृतपण्मृत” इति, “पूर्ण तदुघटखर्परमडारैः” इत्यत्र च “पूर्वोक्तघटखर्परमध्येऽद्गारैः” इति, तथा च करीपतुषमिश्रैः’ इत्यत्र “खदिरकोलभवैः” इत्यस्ति।
_______________________________________________________

मृदा विनिर्मिते विशालमुखे, लघुलोहकटोरिकया अतिलध्वी या लोहस्य मुण्डादेः कटोरिका पात्र-विशेषः, तया553बिडावृतं सूतं आच्छाद्य आसमन्तात्संरुध्य554। किं विशिष्टया? कृतपटमृत्सान्धलेया कृतः पटमृद्भ्यां सन्धेर्लेपो रोबो यस्याः सा तया। पुनस्तत्कुड्यान्तर्गतघटखर्परं अङ्कारैः पूर्णं555, किं विशिष्टैः? करीषतुषमिश्रैः करीषो गोमयस्य चूर्णं, तुषाःशाल्यादेर्धान्यस्य556तैर्मिश्रितैरिति॥१६॥१७॥

स्वदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति।
अग्निबलेनैव ततो गर्भद्रुतिः557सर्वलोहानाम्॥१८॥

एवं दत्त्वा जीर्यति न क्षयति558रसो यथा तथा कार्यः।
क्षयमेति क्षारबिडैः559 स तूपरसैसष्ठद्भरति॥१९॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयतन्त्रे बीजादिजारणात्मकः षष्ठोऽवबोधः।

अथ जारणायां विधिद्वयमाह—एवमित्यादि। एवममुना प्रकारेण कच्छुपयन्त्रे निधाय जीर्यति ‘ग्रासं रस’ इति शेषः। यया560रसो क्षयति क्षयं नाप्नोति तथा कार्यो ‘विधिः’ इति शेषः। कार्यस्याश्रयरक्षणायेति भावः। पुनः क्षारबिडैः क्षयमेति नाशमाप्नोति ‘ग्रास’ इत्यध्याहारः। पुनः स रस उपरसर्गन्धादिभिः ग्रासं उत्प्राबल्येन गिरति गिलतीत्यर्थः। “क्षारैरग्लैश्च गन्धाद्यैर्मूत्रैः पटुभिरेव च। रसग्रासस्य

जीर्णार्थं बिडःस परिकीर्तितः561"—इति परिभाषा। बिडशब्देन पिण्डः॥१६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुजविर-
चितायां मुग्धावबोधिन्यां रसंहृदयटीकायां बीजादिजारणा-
त्मकः षष्ठोऽवबोधः॥६॥
<MISSING_FIG href=”../../../books_images/U-IMG-17038603751-removebg-preview(1”/>.png)

अथ सप्तमोऽवबोधः।

अथ बिडविधानमारभ्यते।

ग्रासं न मुञ्चति न वाञ्छति तं च भूयः
कांश्चिद्गुणान् भजति562भुक्तविभुक्तिमात्रात्।
यज्जीर्यते प्रचुरकेवलवह्नियोगा-
तस्माद्बिडैःसुनिबिडैः सह जारखा स्यात्॥१॥

बिडैर्जारणायाः सुगमत्वमाह—ग्रासमित्यादि563। ग्रासं न मुञ्चति, च पुनस्तमेवान्यग्रास न वाञ्छति, भूयः पुनः भुक्तविभुक्तिमात्रात् कांश्चिद्गुणान् नित्यं भजति दधाति, ग्रासग्रसनमात्रात् गुणं करोतीत्यर्थः। यतो हेतोर्बिडैर्वक्ष्यमाणलक्षणैः कृत्वा जीर्यते ग्रासमित्यर्थः। कुतः ? प्रचुरकेवलवह्नियोगात् प्रचुर उदग्रो यः केवलवह्नियोगः शुद्धाग्नियोगस्तस्मात्। किं विशिष्टैः? सुनिबिडैःघनैः। यतो बिडाः श्रेष्ठास्तस्माद्बिडैरेव जारणा स्यात् सुगमत्वादिति भावः॥१॥

सौवर्चलकटुकत्रयकांक्षीकासीसगन्धकैश्च बिडैः।
शिग्रोरसशतभाव्यैस्ताम्रदलान्यपि च275जारयति॥२॥

बिडविधानमाह—सौवर्चलेत्यादि। ताम्रदलान्यपि जारयति ‘बुद्धिमान्’ इति शेषः, स्वर्णबीजादीनां का कथेति भाव। कैः कृत्वा ? बिडैः कृत्वा किं विशिष्टैर्बिडैः ? सौवर्चलकटुकत्रयकांक्षीकासीसगन्धकैः; सौवर्चलं रुचकं, कटुत्रयं शुण्ठीमरिचपिप्पल्यात्मकं, कांक्षी सौराष्ट्री कासीसं पुष्पकासीसं, गन्धकं लेलितकं, एतान्यौषधानि येषु बिडेषु सन्ति ते तथोक्ता, तैः। पुनः किं विशिष्टैः ? शिग्रोरसशतभाव्यैः

शिग्रोःसौभाञ्जनस्य रसेन शतवारं भाव्याः ये

बिडास्तः बिंडैर्निश्चितंजारणा स्यादिति भावः॥२॥

<MISSING_FIG href=”../../../books_images/U-IMG-1709570066image13.jpg”/>

सर्वाङ्गदग्धमूलकमा प्रति564गालिवं सुरभिसूत्रेण।
शतभाव्यं बलिवसया तत्क्षणतो जायते हेम॥३॥

बिडान्तरमाह—सर्वेत्यादि। सर्वाङ्गदग्धमूलकभस्म प्रतिगालितमिति सर्वाङ्गेन मूलत्वकूपत्रपुष्प-फलेन सह दग्धं भस्मतां प्राप्तं यन्मूलककन्दं तद्भस्म सुरभिमूत्रेण गोजलेन गालितं कार्यं क्षारो ग्राह्य इत्यर्थः। पुनर्बलिवसया बालिमुख्या या जलौकामण्डूकादीनां वसा, यथा च,—“भेकमत्स्यवसा या तु कुक्कुटस्य वसाऽथवा। भाव्यमेभिः क्रमाद्गन्धं शिशुमारवसापि वा॥ एका बलिवसा सम्यक् सूतस्य बन्धिनी परम्। रञ्जनं चैव कुरुते मणिभूषाविधिकमात्” इति। बलिवसया शतं शतवारं क्षारभूतं भस्म भाव्यं पुनः तच्छतभाव्यमौषधं तत्क्षणतः तत्कालतो हेम स्वर्णं जायते रसो ग्रासभूतं हेम जरतीति, बिडयोगादिति भावः॥३॥

कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः।
वर्षाभूवृषमोक्षकसहिताः क्षारो यथालाभम्565॥४॥

अथ क्षारवृक्षगुल्मौषधिविशेषानाह—कदलीत्यादि। यथालाभं लाभमनतिक्रम्य, एषांक्षारः कर्तव्यः। ते के ? कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः; कदली रम्भा, पलाशो ब्रह्मवृक्ष, तिलाःप्रतीताः, निचुलो वेतसवृक्षः, कनको धत्तूर, सुरदाली देवदाली, वास्तुकं क्षारशाकं, एरण्डो वातारिः, एते क्षारसंभवाः। किं विशिष्टा एते? वर्षाभूवृषमोक्षकसहिताः, वर्षाभूःपुनर्नवा, वृषो वासकः, मोक्षको ‘मोखावृक्ष’ इति प्रतीतः, एतैः संयुता इत्युद्देशः॥४॥

__________________________________________________

<MISSING_FIG href=”../../../books_images/U-IMG-1709570066image13.jpg”/>

अत्र बलिवसया गन्धकेनेत्यर्थः तन्त्रान्तरसंवादात्। इति जयदेवः। तथा च सिद्धलक्ष्मीश्वरे—मूल्कार्द्रकवह्नीनां क्षारं गोमूत्रगालितम्।वस्त्रपूतो द्रवो ग्रह्यो गन्धकं तेन भावयेत्। शतवारं खरे घर्मे बिडोऽयं हेमजारणे॥

तथा रसरत्नसमुच्चयेऽपि—मूलकक्षारगोमूत्रप्रसादेन च गन्धकम्। शतशो भावयेत्सर्वमित्यादि।

___________________________________________________________

आनाय क्षारवृक्षान् कुसुमफलशिफात्वक्प्रवालै566रुपेतान्।
कृत्वाऽतः खण्डशस्तान् विपुलतरशिलापिष्टगात्रातिशुष्कान्।
दग्ध्या567काण्डैस्तिलानां करिसुरभिहयाम्भोभिरास्रान्य वस्त्रै-
र्भस्म त्यक्त्वा जलं तन्मृदुशिखिनि पचेद्वंशपाकेन568भूयः॥५॥

क्षारकरणविधानमाह—आनीयेत्यादि। प्रथमं क्षारवृक्षान् पूर्वोक्त नानीय वनान्तराद् गृहीत्वा। किं विशिष्टान्? कुसुमफलशिफात्वक्पला शैरुपेतान्, कुसुमानि प्रसूनानि प्रतीतानि, शिफा मूलं, त्वक्त्वचा, प्रवाला नूतनपल्लवाः, एतैः पञ्चाङ्गाहयैरुपेतान् संयुतान्। खण्डशः बहुशकलान् कृत्वा। न केवलं खण्डशः विपुलतरशिलापिष्टगात्राति शुष्कान् कृत्वा, विपुलतरा अतिविस्तीर्णा या शिला तस्यां पिष्टानि गात्राणि येषां तेऽतिशुष्कानिरसाः, तानेवंविधान् कृत्वा। पुनस्तानेव च तिलाना काण्डैर्नालैः सह दग्ध्वा। पुनः करिसुरभिहयाम्भोभिः हस्तिगोश्वानां मूत्रैरास्राव्य आप्लुत्य, तद्भस्म त्यक्त्वा, वस्त्रैर्जलं ग्राह्यमिति शेषः। तज्जलं मृदुशिखिनि कोमलाग्नौ पचेत्। केन? वंशपाकेन, वंशानां समवह्निवत्वात्॥५॥

तच्छुष्यमाणं हि सवाष्पबुदबुदान् यदा विधत्ते क्षणभङ्गुरान् बहून्।
तदा क्षिपेत्र्यूषणहिङ्गुगन्धकं क्षारत्रयं षड्लवणानि भूखगौ॥६॥

क्षारजलपाकलक्षणमाह—तदित्यादि। तज्जलं क्षारपानीयं शुष्यमाणंसत् निश्चितं यदा सवाष्पबुदबुदान विभ्रत्तेसह वाष्पेण जलाल्ययधूमेन वर्तन्ते ये बुदबुदास्तान, तदा क्षारो निष्पन्नो ज्ञेयः। पुनस्तदा त्र्यूषणं शुण्ठीमरिचपिप्पल्यः, हिङ्गु रामठं, गन्धकं लेलीतवं, पुनः क्षारत्रयं सर्जिका-यवाग्रजटाङ्कणाद्वयं, लवणानि षट् सैन्धवादीनि, भूः तुवरी, खगं कासीसं, एतानि क्षिपेत् एतत्क्षारेणार्द्रेण सह मिश्रं कार्यमित्यर्थः॥६॥

द्रव्याणि संमिश्रय निवृत्य भूतले व्यवस्थितं शस्त्रकटोरिकापुढे।
संस्थापयेत्सतदिनानि धान्यगतं प्रयोज्यं569 रसजारणादिकम्॥७॥

तथा च द्रव्याणि त्र्यूषणादीनि समिक्ष्य एककृत्य, निवृत्य च संमर्द्य, शस्त्रकटोरिका-पुटेलोहमयपात्रसंपुढे व्यवस्थितं सप्तदिनानि॥

धान्यगतं कस्यचिद्धान्यस्य मध्यगतं स्थापयेत्, कुत्र? भूतले पृथिव्या आस्थाने,ततोऽनन्तरं तत्सिद्धं रसजारणादिकं प्रति प्रयोज्यं; एतद्विड रूपं रसजारणादिषु प्रशस्तमित्यर्थः॥७॥

जम्बीरबीजपूरकचाङ्गेरीचेतसाम्लसंयोगात्।
क्षारा भवन्ति नितरां गर्भद्रुतिजारखे शस्ताः॥८॥

जारणायां क्षारविधानमाह—जम्बीरेत्यादि। क्षारा उक्तवृक्षोद्भवाः नितरामतिशयेन, गर्भद्रुतिजारखे रसान्तग्रसजारणे, शस्ता उत्कृष्टा भवन्ति। कुतः? जम्बीरबीजपूरकचाङ्गेरीवेतासाम्लसंयोगात्; जम्बीरः
प्रतीतः, बीजिपूरको मातुलुङ्गः, चाङ्गेरी अम्लपत्रिका, वेतसाम्लं चुक्रकं, एषां यो रसस्तस्य संयोगात्, एतैर्भाविताःक्षारा विडवत्कार्यकरा इति भावः॥८॥

<MISSING_FIG href=”../../../books_images/U-IMG-1709570722image13.jpg”/>

विडमधरोत्तरमदौ दत्त्वासूतस्य चाष्टमांशेन।
कुर्याज्जारणमेचं क्रमक्रमाद्वर्धयेदग्निम्॥९॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयाख्ये तन्त्रे बिडात्मकः सप्तमोऽवबोधः।

रसेबिडयोजनमाह—बिडमित्यादि। आदौ प्रथमं सूतस्य रसस्याष्टमांशेन पूर्वनिर्मितं बिडं अधरोत्तरं अध उपरिभागं च दत्त्वा; एवं अमुना प्रकारेण जारणं कुर्यात् पुनः क्रम्यते अनेनेति क्रमो बिडरूपः तत्क्रमः परंपरा तस्मात्, अग्निं विवर्धयेत् ‘कर्मकृत्’ इत्यध्याहारः, वारं वारं बिडसंप्रयोगादग्निर्वर्धते॥९॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्र महेशात्मजचतुर्भुज-
विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां
बिडात्मकःसप्तमोऽवबोधः॥७॥

<MISSING_FIG href=”../../../books_images/U-IMG-17038579361-removebg-preview.png”/>

____________________________________________________

<MISSING_FIG href=”../../../books_images/U-IMG-1709570722image13.jpg”/> अन्यत्रापि कच्छपयन्त्रेण सुवर्णजारणे बिडस्याष्टमांशत्वमुक्तं यथा—शश्वद्धृत्ताम्बुपात्रस्थ शरावच्छिद्रसंस्थिता। पक्वभूषा जले तस्यां रसोऽष्ट्रांशविडावृतः॥ संरुद्धो लोहपात्र्याथ मुद्रितो दृढमुद्दया। वालुका तदुपर्यष्टांगुलमानां विनिक्षिपेत्॥हठात्तदुपरि ध्मातो रसस्तद्गर्भसंस्थितः। मायूरमायुना लिप्तं काञ्चनं ग्रसति ध्रुवम्॥ अत्र मायूरमायुनेति शिखिवित्तेन।
_____________________________________________________________

अथाष्टमोऽवबोधः।

अथ रसरागोऽभिधास्यते।

जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायाम्।
कृष्णां रक्तां पीतां सिवां तथा संकर्मिश्राम्570॥१॥

द्यतते दिवि चन्द्रोऽसौ जीर्णेऽभ्रोकान्तिमत्तया।
तथेह तामुपाश्रित्य शालते मनुजेषुच॥१॥

“सुसिद्धबिडधात्वादिजारसेन रसस्य हि। पीतादिरागजननं रञ्जनं परिकीर्तितम्”—इति परिभाषा। अभ्रस्य571छायाविशेषमाह—जीर्णाभ्रक इत्यादि। रसेन्द्रो यदा जीर्णाभ्रोभवति तदा घनानुरूपिणी जीर्णाभ्रसमवर्णं छायां दर्शयति। कृष्णे जीर्णे कृष्णां, रक्तेऽभ्रे जीर्णे रक्तां, पीते पीतां, तथा सिते शुभ्रे सितां, एवं चतुर्विधां छायां दर्शयति। पुनर्द्वयोत्रयाणां वा चतुर्णा संकरे मेलापे सति द्वित्रिचतुर्णामनु-रूपिणी छायां दर्शयतीत्यर्थः॥१॥

कृष्णाभ्रकेण बलवदसितरागैर्युज्यते रसेन्द्रस्तु।
श्वेते रक्तैः पीतैर्वह्नेः572खलु वर्णतो ज्ञेयः॥२॥

अभ्रयोगाद्वर्णविशेषमाह—कृष्णेत्यादि। कृष्णाभ्रकेण जीर्णेन रसो बलवान् भवेत्; तु पुन असितरागैः कृष्णरागैर्युज्यते। तथा श्वेतेन श्वेतै रागैर्युज्यते, रक्तेन रक्तैः, पीतेन पीतैः, कपिलाग्नर्दिव्यस्यापि सर्वस्यादर्शनरूपक्षयकरस्य बलैद्रव्याणां तादृशो वर्णो रसवर्णतो वर्णकोविदैर्ज्ञेयः॥२॥

अथ निजकर्मे वर्ण नजहाति यदा स रज्यते573रागैः।
क्रमशो हि वक्ष्यमाणैर्नि574र्णिक्तोरञ्जनं कुरुते॥३॥

_________________________________________________

१. जारणा ख. ग.।
________________________________________________________

अधरञ्जितरसप्रशंसामाह—अथेत्यादि। अथानन्तरं रसःरसेन्द्रो यदा वक्ष्यमाणैः श्वेतादिभिः रागैःरज्यते, तदा निजकर्मे वर्णं स्वकीयमेव स्वाभाविक रूपं न जहाति न त्यजति, पुनस्तैरेव रागैः निर्णिको रक्तः सन्, रञ्जनं कुरुते रागदायी भवतीति। तथा नो रक्तो न रञ्जनं कुरुते, अविद्य-मानत्वान्निषेधः॥३॥

बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे।
बन्धश्च469सारलोहे मारणमथ575नागवङ्गाभ्याम्576॥४॥

अभ्रसत्वादीनां योगे रसे व्यवस्थामाह—बलमित्यादि। अभ्रकसत्वेऽधिकरणे बलमास्ते अभ्रसत्वसंयोगेन रसो बलमाप्नोतीत्यर्थः। पुनस्तीचणे लोहभेदे जारणरागा जारणेन तीक्ष्णस्था रागाःप्रतिष्ठिता भवन्तीत्यर्थः। सारणमथ नागवङ्गाभ्यामिति नागवङ्गाभ्यां दुःसरणं सारणद्रव्यं सरत इति॥४॥

क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च577जीर्यते क्षणाद्578ग्रासः।
हेम्नोयोनिस्तीक्ष्णंरागान् गृह्णाति तीक्ष्णेन॥५॥

सर्वकारणं579तीक्ष्णमाह—क्रामतीत्यादि। तीक्ष्णेन लोहभेदेन रसः क्रामति क्रामणं विदधाति, पुनस्तीक्ष्णेन कृत्वा रसो ग्रासःक्षणादल्पकालतो जीर्यते जारणमाप्नोति, पुनर्हेम्नः सुवर्णस्य योनिरुत्पत्तिस्थानं तीक्ष्णमस्ति, पुनः रागान् रञ्जनभावान् तीक्ष्णेन कृत्वा रसो गृह्णाति स्वस्मिन रागान् दधातीत्यर्थः॥५॥

तदपि च दरदेन हतं हत्वा580माक्षिकेण रविसहितम्।
वासितमपि वासनया घनवञ्चार्यं च जार्यंच॥६॥

तीक्ष्णस्य581हिंगुलयोगेन गुणाधिक्यमाह—तदपीत्यादि। अपि निश्चयेन, तत् तीक्ष्णं, दरदेन हिंगुलेन, हृतं मारितं, वा माक्षिकेन स्वर्णमाक्षिकेन रविसहितं ताम्रसंयुतं तीक्ष्णं हतं मारितं, पुनर्वासनया

वासनौपधेन वासितं परिभावितं, घनवदभ्रवत् चार्यं जार्यं च, सत्वाभ्रवत् नान्यथा॥६॥

कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनाम्582
एकतमं सर्व वा रसरञ्जने संकरोऽभीष्टः॥७॥

** **तीक्ष्णवदेतानाह—कान्तमित्यादि। रसरञ्जने रसेन्द्रे रागकर्मणि, कान्तं चुम्बकपाषाणोत्थं लोहं श्रेष्ठं, वेति समुच्चये, तीक्ष्णं लोहभेदो वा, काञ्ची स्वर्णमाक्षिकं वा, वज्रसस्यकादीनां वज्रसस्यकावादिर्येषांते, तेषां हीरकचपलादीनां, एकतमं तन्मध्यादेकतमं, सर्वंवा; अत्राभीष्टशब्दस्य प्रत्येकं संवन्धः; हीरकादीनि रत्नानि, सस्यकाद्या उप

धातवः। वा रखरञ्जने अयमेव संकरः सर्वेषां कान्तादीनां मेलाप. स, र्वत्राभीष्टः॥७॥

कुटिले बलमभ्यधिकं583 रागस्तीक्ष्णे469तु पन्नगे स्नेहः।
रागस्नेहबलानि तु कमले शंसन्ति584 धातुविदः॥८॥

स्वे स्वे विकारे(अधिकरि) वक्ष्यमाणमाह—वलमित्यादि। धातुविदो रसवैद्या इति शंसन्ति। इति किं? कुटिले वलंअभ्यधिकं सर्वाधिकं पुनस्तीक्ष्णेऽभ्यधिको रामः रञ्जनं’ तु पुनः पन्नगे नागेऽभ्यधिकं स्नेह. स्निग्धत्वं, तु पुन रागस्नेहवलानि त्रीण्येवोक्तानि कमले ताम्रे, कुटिलतीक्ष्णपन्नगानां जारणाद्रसे यथा वलरागस्नेहा भवन्ति तथैकताम्रजारणात्त्रयो भवन्तीत्यर्थः॥८॥

सर्वैरभिर्लोहैर्माक्षिकनिहेतैस्तथा469 द्रुतैर्गर्भे।
विडयोगेन तु जीर्णो585 रसराजो वन्धमुपयाति॥३॥

रसवन्धनोपाय586माह—सर्वैरित्यादि। विडयोगेन पूर्वोक्तेन जीर्णो जारणमापन्नो रसराजो वन्वमुपयाति वन्वनमादत्ते। कैः सहजीर्ण? एभिः पूर्वोक्तैः सर्वैर्लोहैर्धानुभिः। किंविशिष्टै? माक्षिकनिहतैः स्वर्णमाक्षिकमारितैः। पुन. किंविशिष्टैः? गर्भे रसोदरे द्रुतैर्विद्रुतैरित॥१॥

वक्ष्यमाणधातूनां मारणविधानमाह तालकेत्यादि। वङ्गशस्त्रादीन् वङ्गं त्रपुषं, शस्त्रं तीक्ष्णं, ते आदर्येषां ते तान्। काभिः सह पुटो वहेत्? तालकदरदशिलाभिः, तालकं हरितालं, दरदं हिङगुलं, शिला मनः शिला, ताभिः। किंविशिष्टाभिः? स्नेहक्षाराम्ललवणसहिताभिः; स्नेहः तैलं कङ्गुणि-तुम्बिन्यादीनां, क्षारः स्वर्जिकादिः, अम्लं जम्बीरादि, लवणानि सैन्धवादीनि, एतैः सहिताभिः। एकधातुतोद्वादशांशादारभ्य यावत्समकद्विगुणत्रिगुणभागाः समाप्यन्ते तावत्पुटो वहेदिति व्यक्तिः॥१०॥

*रक्तस्नेहनिषेकैः587 शेषं कुर्याद्रसस्य कृष्टिरियम्588
चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभम्॥११॥

पुटितधातुकृत्यमाह—रक्तेत्यादि। उक्तधातुगर्भितं रसं रक्तस्नेहनिषेकैः रक्तो रक्तवर्गः, स्नेहः कङ्गुण्यादीनां, अनयोर्निषेकाः सिञ्चनानि, तैः शेषं धातुवर्जितं कुर्यात्; इयं रसस्य कृष्टिः रसस्य गुणाकर्षणं;पुनरियं कृष्टिः रसेन्द्रं इन्द्रगोपनिभं कुरुते अतिरक्तवर्णं कुरुते। कुतः? चारणजारणमात्रात् पुनः पुटितधातूनां चारणं च जारणं जीर्णकरणं च तन्मात्रात्;वा चारणस्य द्रव्यस्य जारणं तन्मात्रात्; उभयोः पक्षयोरेक एवार्थः, परमुक्तिविशेषः॥११॥

अथवा केवलममलं कमलं दरदेन वापितं कुरुते।
त्रिगुणं हि चीर्णजीर्ण589 लाक्षारससन्निभं सूतम्590॥१२॥

मुख्यत्वेन ताम्रप्रशंसनमाह—अथवेत्यादि। अथवेति विधानान्तरे, केवलं शुद्धं वाऽन्यसंयोगेन वर्जितं, अमलं जातपूर्वशोधनं, त्रिगुणं चीर्णजीर्णं कुर्यादित्यर्थः, पूर्वं चोर्णं चारणमाप्तं पश्चाज्जीर्णं

जारणमापन्नं,एवंभूतं ताम्रं सूतं लाक्षारससन्निभं अलक्तकप्रभं कुरुते॥१२॥

रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानाम्।
एकेन वापितमृतं कमलं591 रञ्जयतिरसराजम्॥१३॥

विध्यन्तरमाह—रक्तेत्यादि। रक्तगणेन दाडिमकिंशुकवन्धूकादिना पूर्वोक्तेन गलितं यत् पशुजलं गोमूत्रं, तेन भाविता यास्ताप्यगन्धकमन.शिलास्तासां मध्यादेकेन ताप्येन स्वर्णमाक्षिकेन, वा गन्धकेन, वा शिलया, वापितमृतं सत् कमलं ताम्रं, रसं रञ्जयति रागं ददातीत्यर्थः॥१३॥

वाह्यो गन्धकरागो विलुलितरागे592 मनःशिलाताले।
माक्षीकसत्वरसकौद्वावेव हि रञ्जने शस्तौ॥१४॥

रागाधिकारिगन्धकादीनाह। तत्र गन्धकः कीदृशं रागं ददाति तत्स्वरूपमाह—वाह्य इत्यादि। गन्धकरागो वाह्यो वहिर्भवः; पुनर्मनः शिलाताले मन.शिला मनोह्वा, तालं हरितालं, तावुभे विलुलितरागे चञ्चलरागे, पुनर्माक्षिकसत्वरसकौ स्वर्णमाक्षिकसत्वखर्परिकौद्वावेव रञ्जने रसरागे शस्तौ गन्धकमन.शिलातालेभ्यः प्रधानौ, अत्यधिकावित्यर्थः॥१४॥

क्रमवृत्तौ रविरसकौसंशुद्धौ मूकमूषिकाध्मातौ।
त्रिगुणं चीर्णो जीर्णो हेमाभो593 जायते सूतः॥१५॥

प्रधानयोस्ताम्रखर्परयोः कृत्यमाह—क्रमवृत्तावित्यादि। क्रमवृत्तौ रविरसकौ सशुद्धौ विशेषविधानेन शोधितौ वा उत्तमजातीयौ,

भूकभूषिकाध्मातौ अन्धमूषायां

ध्प्नातौ वह्नियोगीकृतौ कार्यो, एतत्त्रिगुणं यथा स्यात्तथा चीर्णो जीर्णश्च सूतः हेमनिभो जायते, एतेन चारणमापन्नः पश्चात्तेनैव जारणामापन्नो रसः स्वर्णप्रभो भवेदित्यर्थः॥१५॥

कृष्णाभ्रकचूर्णं पुटितं रक्तं भवेत्तथा सकलम्।
त्रिगुणं चीर्णो जीर्णो हेमद्रुतिसन्निभः सुतः॥१६॥

अभ्रकयोगमाह—अथेत्यादि। अथ रसकयोगानन्तरं कृष्णवर्णाभ्रकचूर्णं श्यामवर्णाभ्रकरज, तथा रविरसकविधानेन खर्परकेण

सहितं पुटितं सत्, सकलं समस्तं रक्तं भवेत्, तद्रक्तभूतमभ्रं त्रिगुणं यथा स्यात्तथा चीर्णः चारणमापन्नः, ततो जीर्णो जारणमापन्नश्च सन्सूतो, हेमद्रुतिसन्निभः स्वर्णद्रवसदृशो भवेदित्यर्थः॥१६॥

त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतम्594
पटुसहितं तत्पक्वं हण्डिकया यावदिन्द्रगोपनिभम्॥१७॥

अथ स्वर्णमारणमाह—त्रिगुणेनेत्यादि। तु पुनः, त्रिगुणेन माक्षिकेण स्वर्णत्रिगुणितेन ताप्येन यत्कनकं मृतं तत्कनकं; इन्द्रगोपको वर्षाकालीनो रक्तवर्णो जविविशेषः; तद्वन्निभा दीप्तिर्यस्य तदिन्द्रगोपनिभं, भवतीति शेषः। किंविशिष्ट कनकं? मृतं रसकतालयुतं; रसकं खर्परं, तालं हरितालं, ताभ्यां युतं मिश्रितं सत् यन्मृतं पञ्चत्वमाप्तमित्यर्थः। पुनःपटुसहितं लवणमिश्रितं, पुनः हण्डिकया भाजनेन पक्वं वह्निपुटितम्, तदपि पूर्ववत्॥१७॥

तच्चूर्णं सूतवरे त्रिगुणं चीर्ण हि जीर्ण तु।
द्रुतहेभनिभः सूतो रञ्जति लोहानि सर्वाणि॥१८॥

मृतकनकचूर्णं595 सूतवरे पारदे, त्रिगुणं चीर्णं जीर्णं चारितं जारितं च सत् सूतो द्रुतहेमनिभोभवेत् गलित स्वर्णप्रभ इत्यर्थः। एवं रञ्जितो रसः सर्वलोहानि धातूनि कृत्रिमाकृत्रिमानि नवविधानि रञ्जति स्वर्णरूपाणि करोतीत्यर्थः॥१८॥

पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः।
द्रुतरेष्टगुणं बीजं तस्माद्बीजं तु जारयेत्॥१६॥

इति परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्द0
भगवत्पादविरचिते रसहृदयतन्त्रे रस-
रञ्जनात्मकोऽष्टमोऽववोधः

सर्वेषां धातुरसानामुत्तरोत्तरविशेषत्वमाह596—पत्रादित्यादि। पत्रादष्टगुणं सत्वं अभ्रपत्रे जीर्णे सति रसे यो गुणस्तस्मादष्टगुणो गुणस्तत्सत्वे इत्यर्थः; पुनः सत्वात् द्रुतिस्त

दद्रवरूपा अष्टगुणा; पुनर्द्रुतेर्बीजं

धातूपरससंयोगजनितं पूर्वोपवर्णितं तदष्टगुणं; ततः सर्वोत्कृष्टत्वाद्बीजं जारयेन्नत्वन्यत्॥१६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचि-
तायां मुग्धावबोधिन्यां रसहृदयटीकायां रसरञ्जनात्मको=
ऽष्टमोऽवबोधः॥८॥
<MISSING_FIG href=”../../../books_images/U-IMG-1703781212Capture.JPG”/>

अथ नवमोऽवबोधः।

अथ वीजविधानमभिधास्यते।

इति रक्तोऽपि रप्तेन्द्रो बीजेन विना न कर्मकृद्भवति।
द्विविधं तत्पीतसितं597 नियुज्यते सिद्धमेवैतत्॥१॥

हिमांशुरिव दीप्त्यासौ चण्डांशुरिव तेजसा।
निशाह्नोरिव कर्ता च दुर्जनैःसहनालयः(?)।
“निर्वापणविशेषेण तद्वद्वर्णं598भवेद्यदा।

मृदुलं चित्रसंस्कारं599 तद्वीजमिति कथ्यते”—इति परिभाषा। वीजप्रशंसनमाह—इतीत्यादि। इत्युक्तविधानेन रक्तोऽपि रसेन्द्रो बीजेन विना कर्मकृन्न भवति, बीजेनैव कर्मकारी स्यादित्यर्थः। तद्बीजं द्विविधं द्विप्रकारं, पीतसितं एकं पीतं, अपरं सितं श्वेतं, स्वर्णरुप्यक्रियायोग्यमित्यर्थः। तद्वीजं सिद्धं सर्वलक्षणोपेतं, रसे पारदे नियोज्यं नासिद्धमिति॥१॥

तस्य विशुद्धिर्बहुधा गगनरसोपरसलोहचूर्णैश्च।
द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते वै तत्॥२॥

रसोपरसधातूनां बहुविधत्वाच्छोधनमाह—तस्येत्यादि। तस्य बीजस्य, विशुद्धिः शोधनं, बहुधा बहुप्रकारैः कृत्वा, रसोपरसधातूनां बहुविधत्वात्। कैः कृत्वा? गगनरसोपरसलोहचूर्णैः; गगनमभ्रं, रसा वैक्रान्तादयोऽष्टौ वक्ष्यमाणाः, उपरसा गन्धकादयः, लोहा धातवः, तेषां चूर्णानि, तैः। च पुनः तैर्गगनरसोपरसलोहचूर्णैशुद्धैः शुद्धिवर्जितैस्तद्बीजं न शुध्यते शुद्धिहीनं स्यात्, कारणानुरूपं कार्यमितिन्यायात्॥२॥

यः पुनरेतैः कुरुते कर्माशुद्धैर्भवेद्रसस्तस्य।
अव्यापकः पतङ्गी600, न रसे रसायने योग्यः॥३॥

अशुद्धबीजप्रभावमाह—य इत्यादि। पुनर्विशेषेण यः संस्कारकृदेतैर्गगनाद्यैरशुद्धैः कृत्वा रसस्य कर्म कुरुते तस्य पुरुषस्य रसः पारदो अव्यापको असरणशीलो भवेत्, पतङ्गी601 ऊर्ध्वगामी च भवेत्, यन्त्रस्याधोभागे न तिष्ठतीत्यर्थः॥३॥

वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्च।
अष्टौ602रसास्तथैषां सत्वानि रसायनानि स्युः॥४॥

रससंज्ञकानाह—वैक्रान्तेत्यादि। एतेवक्ष्यमाणा अष्टौरसाःरससंज्ञकाः स्युः। एते के? वैक्रान्तकान्त-सस्यक

माक्षिकविमलाद्रिदरदरसकाश्चेति; वैक्रान्तं वज्रभूमिजं रजः कान्तं चुम्बकोत्थं, सस्यक603 चपलं, माक्षिकं ताप्यं, विमला रौप्यमाक्षिकं, अद्रि शिलाजतु, दरदं हिंगुलं, रसकः खर्परिकः, एते रससंज्ञका ज्ञेयाः। तथा एषां सत्वानि साराणि, रसायनानि जराव्याधिनाशनानि स्युरिति॥४॥

गन्धकगैरिकशिलालक्षिति604खेचरमञ्जनं च कङ्कुष्ठम्।
उपरससंज्ञकमिदं605 स्याच्छिखिशशिनौ सारलोहाख्यौं॥५॥

उपरससंज्ञकानाह—गन्धकेत्यादि। इदं वक्ष्यमाणं उपरससंज्ञकं स्यात्। किमिदं? गन्धकगैरिक-शिलालक्षितिखेचरमिति, गन्धकं

प्रतीतं, गैरिकं धातुगैरिकं, शिला मनोह्वा, आलं, हरितालं क्षितिः स्फटिका, खेचरं कासीसं, एतत्सर्वमिति, च पुनः अञ्जनं नीलाञ्जनं, पुनः कंकुष्ठं विरङ्गं, इत्यष्टौउपरससंज्ञका इत्यर्थ। शिखि-शशिनौ स्वर्णतारकौ,, सारलोहाख्यौ सारलोहसंज्ञकावित्यर्थः॥५॥

ताम्रारतीक्ष्णकान्ताभ्रसत्वलोहानि वङ्गनागौ च।
कथितास्तु606 पूतिसंज्ञास्तेषां संशोधनं कार्यम्॥६॥

पूतिलोहसंज्ञानाह607—ताम्रेत्यादि। ताम्रारतीक्ष्णकान्ताभ्रसत्वलोहानीति; ताम्रं नेपालकं आरं राजरीतिः, तीक्ष्णं सारं, कान्तं चुम्बकोद्भवं, अभ्रसत्वं गगनसारं, लोहं मुण्डं, एतानीति, पुनर्वङ्गनागौ एते पूति-संज्ञका कथिताः। तेषां पूतिलोहसंज्ञकानां, शोधनं सम्य

ङ्मलापनयनं कार्यमिति॥६॥

सौवर्चलसैन्धवक608चूलिकसामुद्ररोमकबिडानि।
षट् लवणान्येतानि तु स्वर्जीटङ्कणयवक्षाराः609॥७॥

लवणक्षारसंज्ञे आह—सौवर्चलेत्यादि। एतानि वक्ष्यमाणानि लवणसंज्ञान्याहुः, ‘आचार्याः’ इति शेषः। कानि? सौवर्चलसैन्धवकचूलिकसामुद्ररोमकविडानीति, सौवर्चलं रुचकं, सैन्धवं मणिकमन्थाह्वयं, चूलिकं काचलवणं, सामुद्रं क्षाराब्धिजं, रोमकं प्रतीतं, बिडं लवणविशेषः, एतानीति। पुनः स्वर्जी सर्जिका, टङ्कणं सौभाग्यं, यवक्षारः प्रतीतः, एते क्षाराः क्षारसंज्ञकाः, ‘रसकर्मणि’ इत्यध्याहारः॥७॥

सूर्यावर्तः कदली वन्ध्या कोशातकी च सुरदाली।
शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च॥८॥

सद्रावकं610 शोधकगणमाह—सूर्यावर्त इत्यादि। सूर्यं प्रति आवर्तको भ्रमणं यस्येत्येवंविधः, कदली रम्भा, वन्ध्या फलरहिता कर्कोटी, कोशातकी जालिनी, सुरदाली देवदाली, शिग्रु सौभाञ्जनं, वज्रकन्दो

वनसूरणकन्दः, नीरकणा जलपिप्पली, काकमाची वायसी, इति गणः शोधनद्रावणयोग्य इति॥८॥

सरसेन तु लवणक्षाराम्लभाविता बहुशः।
शुध्यन्ति रसोपरसा ध्माताः सत्वानि मुञ्चन्ति॥६॥

शोधकद्रावकाणांशोधनद्रावणविधानमाह—आसामित्यादि। आसां पूर्वौषधीनां मध्यात्, एकरसेन एकस्या रसेन, रसोपरसा वैक्रान्तादयोऽष्टौ रसाः, गन्धकादयोऽष्टावुपरसाः, वहुशोऽनेकवारं, भाविताः घर्मपुटिताः कार्याः; पुनर्लवणक्षाराम्लभाविताश्च लवणानि सौवर्चलादीनि षट्, क्षाराः स्वर्जिकादयः, अम्ला जम्बीरादयः; तैर्बहुवारं भावितास्तीव्रधर्मपुटिता रसोपरसाःशुध्यन्ति दोषवर्जिता भवन्ति; पुनस्ते ध्माताः सन्तः सत्वानि स्वीयलाराणि मुञ्चन्ति त्यजन्तीति॥६॥

स्विन्नं सक्षाराम्लैर्ध्मातं वैक्रान्तकं हठाद् द्रवति।
तद् द्रुतमात्रं शुध्यति, कान्तं शशरक्तभावनया॥१०॥

रसानां क्रमेण शोधनमाह—स्विन्नमित्यादि। सक्षाराम्लैर्वैक्रान्तकं स्विन्नंदोलाभिधानेन स्वेदितं कुर्यात् तत् स्विन्नं वैक्रान्तं हठात् प्राबल्यात् ध्मातं सत् द्रवति सारं मुञ्चति, द्रुतमात्रं सत्वनिर्गममात्रमेव शुध्यति, पूर्वसंबन्धात् द्रवति च॥१०॥

सस्यकमपि रक्तगणैः सुभावितं स्नेहरागसंसिक्तम्611
शुध्यति वारैः सप्तभिरतः612 परं युज्यते कार्ये613।॥११॥

तच्चाह—सस्यकमित्यादि सस्यकमपि चपलमपि, रक्तगणैर्दाडिमकिंशुकवन्धूकादिभिः सुभावितं कुर्यात्। किंविशिष्टं? स्नेहरागसंसिक्तं; स्नेहः कंगुणितुम्बिन्यादीनां, रागो रक्तवर्णद्रवः, ताभ्यां वह्नौ तप्तं सस्यकं संसिक्तं सेचितमिति घृतैः संसिक्तंकोमलं भावनायोग्यं
_________________________________________________

<MISSING_FIG href=”../../../books_images/U-IMG-1709119503image13.jpg”/>उक्तञ्च तन्त्रान्तरेः—शशक्षतजसंलिप्तं त्रिवारं परितापितम्। मुण्डादिसकलं लोहं सर्वदोषान् विमुँचति॥
_________________________________________________________

स्यात्। कतिभिर्वारैः सुभावितं कुर्यात्? सप्तभिः सप्तसंख्याकैः। अतः परं कार्ये बीजादिके युज्यते॥११॥

क्षारैः स्नेहैरादौ पश्चादम्लेन614 भावितं विमलम्।
शुध्यति तथा च रसकं दरदं माक्षिकमप्येवम्615॥१२॥

तच्चाह—क्षारैरित्यादि। विमलं रौप्यमाक्षिकं, प्रथमं, क्षारैः स्वर्जिकादिभिः, स्नेह्रैस्तैलैः कङ्गुण्यादीनां, भावितं कुर्यात्, पश्चादम्लेन जम्बीरादिना भावितं कुर्यात्, एवंविधं कृतं सत् शुध्यति। तथा तेनैव विधिना रसकं खर्परकं शुध्यति, दरदं हिंगुलं चैव, माक्षिकमप्येवं शुध्यति॥१२॥

तनुरपि पत्रं लिप्तं लवणक्षाराम्लरविस्नुहिक्षीरैः616
ध्मातं निर्गुण्डीरससंसिक्तं617बहुशो भवेद्धि618 रक्तं च॥१३॥

स्वर्णरूप्ययोः शोधनमाह—तनुरित्यादि। लवणेत्यादि, लवणानि सौवर्चलादीनि, क्षाराः स्वर्जिकादयःअम्लाः जम्बीरादयः, रविरर्कः, स्नुही सुधा, तयोः क्षीराणि, एतैः तनुरपि सूक्ष्ममपि; पत्रं दलं, ‘सारलोहाख्ययोः’ इति शेषः, लिप्तं ध्मातं सत्, बहुशोऽनेकवारं, निर्गुण्डीरसे संसिक्तंसेफालीद्रवे सिञ्चितं कुर्यात्। तर्हि स्वर्णं रूप्यं व रक्तं आरक्तच्छवियुतं भवेदित्यर्थ; चशब्दाच्छुध्यति च॥१३॥

शुध्यति नागो वङ्गो घोषो रविणा च वारमपि619 मुनिभिः।
निर्गुण्डीरससेकैस्त620न्मूलरजःप्रवापैश्च॥१४॥

लोहशोधनमाह—शुध्यतीत्यादि। नागः सीसकः, निर्गुण्डीरससेकैः शेफालीरससेचनैः, शुध्यति निर्दोषो भवति, वङ्गश्च शुध्यति। एवं रविणा ताम्रेण सह घोषोऽपि कांस्यमपि शुध्यति। कतिवारं सेचनैः? मुनिभिः सप्तसंख्याकैः; तन्मूलरजः निर्गुण्डीशिफाचूर्णं तत्प्रवापैः गलितेषु नागवङ्गरविघोषेषु रजोनिक्षेपणैश्च चत्वारः शुध्यन्तीति॥१४॥

रक्तगणगलितपशुजलभावितपुटितं हि621 रज्यते622 तीक्ष्णम्।

शुध्यति कदलीशिखिरसभावितपुटितं त्रिभिर्वारैः॥१५॥

तच्चाह—रक्तगणेत्यादि। तीक्ष्णं साराख्यं, रक्तगणगलितपशुजलभावितं पुटितं सत् रक्तगणेन सह गलितं मिलितं यत् पशुजलं गोमूत्रं, तेन भावितं ततो वह्निपुटितं सत्, रज्यते रागमाप्नोति। पुनस्तीक्ष्णं कदलीशिखिरसभावितपुटितं वा रम्भाचित्रकरसभावितं घर्मपुटितं ततो वह्निपुटितं च सत् त्रिभिर्वारैः शुध्यतीत्यर्थः॥१५॥

सर्वः शुध्यति लोहो रज्यति सुरगोपसन्निभो वापात्।
माक्षिकदरदेन भृशं शुल्बंवा गन्धकेन मृतम्॥१६॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयाख्ये तन्त्रे नवमोऽवबोधः।

सामान्येन सर्वलोहानां शोधनमारणमाह—सर्व इत्यादि। सर्वो लोहो धातुवर्गः, शुध्यति मृतश्च भवति, पुनः रज्यति च। केन? भृशं अत्यर्थं यथा स्यात्तथा माक्षिकदरदेन ताप्यहिङ्गुलेन कृत्वा यो वापः गलिते

षु लोहे

पु माक्षिकदरदप्रक्षेपणं तस्मात्, सुरगोपसन्निभो इन्द्रगोपसदृशः, सर्वो लोहो भवेत्। वा शल्बंताम्रं माक्षिकदरदवापेन सुरगोपसन्निभं स्यात्, वा गन्धेन गन्धकवापेन मृतमप्येवं स्यादित्यर्थः॥१६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज-
विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां बीज-
विधानात्मको नवमोऽवबोधः॥६॥
<MISSING_FIG href=”../../../books_images/U-IMG-1703836976Capture.JPG”/>

अथ दशमोऽवबोधः।

अथ सत्वनिर्गममभिधास्यते।

वैक्रान्तकान्तसस्यकमाक्षिकविभलादयो विना सत्वम्।
शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान् रसो ग्रसति॥१॥

दत्तवान्सततं सौख्यं शुद्धेभ्यश्च खलं तथा।
दुःखमृत्यप्यमात्मानः कोपस्य समकारकम् (?)॥१॥

वैक्रान्तादीनां रससंज्ञिकानां सत्वप्रशंसनमाह—वैक्रान्तमित्यादि। वैक्रान्तकान्तसस्यकमाक्षिक-विमलादयः शुद्धा अपि द्वन्द्वे न मिलन्ति। वैक्रान्तं वज्रभूमिजं रजः, कान्तं चुम्बकं, सस्यकश्चपलः, माक्षिकं

ताप्यं, विमला रौप्यमाक्षिकं, इत्यादयो गन्धकादयश्चोपरससंज्ञका न मिलन्ति एकशरीरतां नाप्नुवन्ति।क्व? द्वन्द्वे उभयमेलापे। पुनस्तान् शुद्धानपि रसः सूतो न ग्रसति॥१॥

नागनासिकाभिधानं623 चन्द्रोदकममृतमाप्तकाठिन्यम्।
रसवैक्रान्तकमेवं बध्नाति रसं स्वसत्वेन॥२॥

वैक्रान्तप्राधान्यमाह—नागेत्यादि। एवं लक्षणं वैक्रान्तकं ज्ञातव्यम्। किंविशिष्टं? नागनासिकाभिधानं नागानां फणिनां नासिका एव अभिधानं संज्ञा यस्य तत्। पुनः किंविशिष्टं? चन्द्रोदकं चन्द्रमसः सम्बन्धि यदुदकं वलं, तस्मादेवामृतं, आप्तकाठिन्यं येन, पूर्वमेतच्च मृदूत्पन्नमित्यर्थः। एवंविधं रसवैक्रान्तं रससंज्ञकं वैक्रान्तं, रसं सूतं, बध्नाति। केन? स्वसत्वेन स्वीयसारेणेति॥२॥

नानाविधसंस्थानं निर्जरशिखरि624शिखरसंभूतम्।
घारोदम्भसि श्रेष्ठंतदश्म शैलोदकं प्राप्य॥३॥

वैक्रान्तप्रकारमाह—नानेत्यादि। पूर्वमुपवर्णितं वैक्रान्तं नानाविधसंस्थानमस्ति नानाविधमनेकप्रकारं संस्थानं लक्षणं यस्य तत्, “संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः”—इति माधवनिदानं; सितासितरक्तपीतवर्णत्वान्नानाविधसंस्थानमित्यर्थः। पुनर्निर्जरशिखरिशिखरसंभूतं निर्जराणां देवानां यः शिखरी पर्वतस्तस्य शिखरं शृङ्गंतत्र संभूतमुत्पन्नम्। नानाविधसंस्थानं कुतः? धारोदम्भसि धाराभिरुदन्त उन्मत्तमम्भो यत्र समये तस्मिन् व

र्षाकाले, शैलोदकं शिलासंबन्धि यदुदकं जलं तत् प्राप्य, श्रेष्ठं तदश्म वैक्रान्ताभिधानं नानावर्णंभवति, यतः शिलोदकस्य नानाविधत्वम्॥३॥

भस्त्राद्वयेन हठतो ध्मातव्यं पञ्चमाहिषसुबद्धम्।
दत्त्वा दशांशस्वर्जिक625पटुटङ्कणगुञ्जिकाक्षारान्॥४॥

तद्गच्छति कठिनत्वं मुञ्चति सत्वं स्फुलिङ्गकाकारम्।
मुक्तानिकरप्रायं ग्राह्यं तत्काचमधिवर्ज्य॥५॥

वैक्रान्तसत्वपातनमाह—भस्त्रेत्यादि। तद्वैक्रान्तं पञ्चमाहिषसुबद्धं दधिदुग्धाज्यमूत्रशकृद्भिः पञ्चसंख्याकैर्माहिषैः सह सुबद्धं पिण्डाकृति

कृतं सत्, भस्त्राद्वयेन खल्लयुग्मेन हठतो बलात् ध्यातव्यम्। किं कृत्वा ? दशांशसर्जिकपटुटङ्कण-गुञ्जिकाक्षारान् दत्त्वा; दशांशविभागेन सर्जिकालवणसौभाग्यरक्तिकायवक्षारान् पिष्टवैक्रान्ते क्षेप्येत्यर्थः। ध्मातं सत् किं स्यात्तदाह—तदित्यादि। स्फुलिङ्गकाकारं वह्निकणनिभं, सत्वं सारं, मुञ्चति। पुनस्तत्सत्वं कठिनत्वं गच्छति कठिनं स्यादित्यर्थः। तत्सत्वं आकारतः मुक्तानिकरप्रायं मौक्तिकराशिसदृशं स्यात्, एवंविधं सत्वं काचंअधिवर्ज्य दूरीकृत्य, तत् निर्मलं ग्राह्यमित्यर्थः। युग्मम्॥४॥५॥

रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना।
निर्व्यूढं घनसत्वं तेन रसो बन्धमुपयाति॥६॥

वैक्रान्तसत्वयोगमाह—रसेत्यादि। तद्सवैक्रान्तकं सत्वं हेम्ना समं स्वर्णेन समभागं, द्वन्द्वान्वितं सत् द्वन्द्वमेलापकौषधसहितं सत्, एवममुना विधानेन, मिलति ‘रसे’ इति शेषः। पुनस्तेन सत्वेन सह घनसत्वमभ्रसारं निर्व्यूढं निर्वाहितं सत्, तेनोभयसत्वसंयोगेन रसः सूतो वन्धमुपयाति बन्धनमाप्नोति॥६॥

वज्राभ्रकान्तसस्यकमाक्षिक626प्रभृतिसकलधातूनाम्।
पातयति सत्वमेषां पिण्डी माता दृढाङ्गारैः॥७॥

सत्वपातनविधानमाह—वज्रेत्यादि। दृढाङ्गारैरिति दृढकथनात् खदिरादीनां, पूर्वोक्तत्वाद्भस्त्राद्वयेन च ध्माता सती; वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनां वज्रसंज्ञकं यदभ्रं तद्वज्राभ्रं, कान्तं चुम्बकं, सस्यकं चपला, माक्षिकं स्वर्णमाक्षिकं, इति प्रभृतयः सकलधातवः सर्वोपरसास्तेषां पिण्डी सत्वंपातयति॥७॥

हित्वा माक्षिकमत्वं नान्येषां शक्तिरस्ति लोहघ्नी।
न पतति तावत्सत्वं भस्त्रान्ते न627यावदाह्रियेत॥८॥

शक्तिमत्वेन माक्षिकसत्वप्रशंसनमाह—हित्वेत्यादि। माक्षिकसत्वं ताप्यसारं, हित्वा त्यक्त्वा, अन्येषां रसोपरसानां, शक्तिः सामर्थ्यं नास्ति। किंभूता शक्तिः? लोहघ्नीति लोहान् हन्तीति

विग्रहः। पुनस्तावत्सत्वं न पतति यावद्भ

मा अन्ते सत्वसमीपे, न आहियेत न प्राप्येत, तस्मादल्पेनाग्निना सत्वाप्रवृत्तिरित्यर्थः॥८॥

रक्तं मृदु नागसमं सत्वं यस्माद्धि माक्षिकात्पतितम्।
गन्धाश्मनोऽपि तद्वत्कार्यं यत्नेन मृदुभावम्॥६॥

माक्षिकसत्वमुदास्यान्यसत्वप्रवृत्तिमाह—रक्तमित्यादि। रक्तं लोहितं, नागसमं सीसकतुल्यं, मृदु कोमलं, एवंविधं सत्वं यस्माद्धेतोर्माक्षिकात्पतति ताप्यात् निर्गच्छति, तद्वत्तस्माद्धेतोः वा तस्माद्विधानतः, गन्धाश्मनो गन्धकस्य, यत्नेन मृदुभावं कार्यं यथा गन्धकोऽपि मृदुर्भवतीत्यर्थः॥६॥

लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना।
मुञ्चति सोष्णे ग्राह्यमायसपात्रे तु पिष्टिका भवति॥१०॥

माक्षिकसत्वविधानमाह—लवणेत्यादि। माक्षिकं ताप्यं, लवणाम्लेन लवणं मुख्यत्वात् ग्रन्थान्तर-साम्याच्च सैन्धवं, अम्लो जम्बीरादिः, तेन मर्दितं पुनरम्लेन जम्बीरादिना, विधिना उक्तरीत्या, पुटितं वह्नौ प्रतापितं सत्, मुञ्चति पूर्वश्लोकसंबन्धात् ‘सत्वं’ इति शेषः। इत्थं पतितं सत्वं ग्राह्यम्। लवणाम्लेन गन्धकमपि मृदु स्यात्। तु पुन. सोष्णेआयसपात्रे वह्नौतापिते लोहपात्रे, पिष्टिका भवति रक्तवर्णरजोरूपेत्यर्थः॥१०॥

तुत्थाद्धि ताप्यजममं समसृष्टं पतति वै सत्वम्।
अभ्रवैक्रान्तकान्तप्रभृतीनां तत्र लोहनिभम्॥११॥

तुत्थादीनां सत्वपातनमाह—तुत्थादित्यादि। तुत्थात् तुत्थं शिग्विग्रीवं तस्मात् ताप्यजसममिति माक्षिकसत्ववत्, माक्षिकसत्वविधानेनास्य सत्वपात इत्यर्थः। समसृष्टं समं ताप्येन तुल्यं वर्णमार्दवाभ्यां सृष्टं कथितमित्यर्थः। एवंविधं तुत्थकसत्वं पतति। अभ्रकेत्यादि अभ्रकं प्रतीतं, वैक्रान्तं रसवैक्रान्तं, कान्तं चुम्बकं, इति प्रभृतीनामित्यादीनां सत्वं तत्र सत्वपातनयोगे, लोहनिभं मुण्डवर्णमित्यर्थ॥११॥

स्त्रीवज्रीदुग्धभावितमेरण्डस्नेह^(१)भावितं शतं ध्मातम्।

______________________________________________

१ "

स्त्री….दुधभावितमेरण्डतैल०” इति पठनीयम्।
_____________________________________________________

एवं त्रिभिरिह वारैः शुल्बसमं भवति रञ्जकं हैमम्॥१२॥

पुनर्माक्षिकविधानान्तरमाह— स्त्रीत्यादि। ताप्यं स्त्रीवज्रीदुग्धभावितं628 स्त्री नारी, वज्री629 सेहुण्डः, तयोर्दुग्धं, तेन भावितंघर्मपुटितं कुर्यात्। पुनरेरण्डस्नेहेन शतं शतवारं भावितं च कुर्यात्। ततो वारैस्त्रिभिरेव ध्मातं सत् हैमं हेम स्वर्णमाक्षिकं तस्येदं हैमं सत्वं, शुल्बसमं ताम्रनिभं भवति;पुनः रञ्जकं रसे रागदायी स्यात्कनकेऽपि च॥१२॥

कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वम्।
ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसंतापैः॥१३॥

विध्यन्तरमाह—कदलीत्यादि। ताप्यं माक्षिकं, कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वमिति प्रथमं र

म्भाद्रवेण शतवारं भावितं, पश्चात् मध्वैरण्डतैलाभ्यां सह परिपक्वंसम्यक् पाचितं सत् सत्वं मुञ्चति। कैः कृत्वा?त्रिसन्तापैः त्रिवारं धमनैः। एवं रसकं खर्परमपि सत्वं मुश्चतीति॥१३॥

ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैः630
छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ॥१४॥

सत्वपातने पिराडीमाह—ऊर्णेत्यादि। ऊर्णा इति ऊर्जा मेषरोम, टङ्कणं सौभाग्यं, गुडः प्रतीतः, पुरो गुग्गुलुः, लाक्षा जतु, सर्जरसो रालः, एतैः; किंविशिष्टै? सर्वधातुभिः रसोपरसैर्वा स्वर्गादिभिः सह, पिष्टैः पेषितैः पुनः क्षागीक्षीरेण अजापयसा कृता या पिण्डी सा सत्वविधौ सत्वपातनकर्मणि शस्ता प्रधाना। धातुरसोपरसानां सत्वं पातयत्येवेति॥१४॥

चूर्णितसत्वसमानं त्रिंशत्पलमादरेण संगृह्य।
टङ्कणपलसप्तयुतं गुञ्जापलत्रितययोजितं चैव॥१५॥

तिचूर्णककिट्टपलैर्मत्स्यैरालोड्य द्विरंशयुक्तैश्च।
गोधूमबद्धपि

ण्डी गोपञ्चकभाविता बहुशः॥१६॥

कोष्टक631धमनविधिना तीव्रं भस्त्रानलेन तत्पतति।

संद्रवति चाभ्रसत्वं तथैव सर्वाणि सत्वानि॥१७॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदये तन्त्रेशुद्धरससत्वपातनात्मको दशमोऽवबोधः।

विध्यन्तरमाह—चूर्णितेत्यादि। चूर्णितमत्वसमानं चूर्णित पिष्टं यत् सत्वं सारं तत्समानं विशुद्धत्वात् सत्वसमानं, ‘धातुरसोपरसचूर्णं’इति शेषः। एवंविधं विशुद्धं चूर्णआदरेण प्रीत्या आदौ संगृह्य, टङ्कणपलसप्तयुतं कुर्यात् सौभाग्यस्य पलैः सप्तसंख्याकैः कुर्यादित्यर्थः। विशुद्धे चूर्णे त्रिंशत्पले सप्तपलं सौभाग्यं योज्यं, एवंटङ्कणविधानेन च पुनः गुञ्जापलत्रितयेन रक्तिकापलत्रितयपरिमाणेन योजितं कुर्यादिति। तिल

वर्णककिट्टपलैःतिलं प्रतीतं632 तेषां चूर्णकं, किट्टं मुण्डादीनां मलं, तयो पलैः पलमानैर्गोधूमबद्धपिण्डी बहुशो बहुवार गोपञ्चकभाविता गवां क्षीराज्यदविमूत्रविट्केन भाविता; किं कृत्वा? मत्स्यैरालोड्य, मत्स्यैः क्षुद्रजलचरैरालोड्य संमिश्र्येत्यर्थः। कोष्ठके कोष्टिकायन्त्रे, धमनविधिना उत्क्षिप्योत्क्षिप्य धमनेन, भस्त्रानलेन तत् सत्वं पतति पूर्वसंबन्धात् ‘ताप्यादीनां’ इति शेष। च पुनरभ्रसत्वं अभ्रकात्सारं संद्रवति। तथैवोक्तविधानेन सर्वाणि समस्तानि सत्वानि साराणि पतन्ति ‘अनुक्तानां’ इति शेषः॥१५-१७॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचनुर्भुजविर-
चितायां मुग्धावबोधिन्यांरसहृदयटीकायां शुद्धरससत्व-
पातनात्मको दशमोऽवबोधः॥१०॥
<MISSING_FIG href=”../../../books_images/U-IMG-1709120985image7.jpg"/>

अथैकादशोऽवबोधः।

अथ वीजनिर्वाहणमारभ्यते।

स्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तथा206 हैमम्।
प्रविशति रमे गृहीत्वा संमिलिति633 सर्वलोहगुणान्॥१॥

सुवृत्तः सद्व्रतारम्भः सुज्ञःसज्ज्ञानदर्शकः।
अभूच्च धनधर्मज्ञो हारी कुजनसंपदाम्॥१॥

आदौ हैम634प्रशंसामाह—स्वीकृत्येत्यादि। हैमं स्वर्णमाक्षिकसत्वं संमि

लिति, किंकृत्वा? सर्वलोहगुणान् सर्वलोहेषु समस्तधानुषु संमिलिता मिश्रिताः ये गुणास्तान् गृहीत्वा, तथा रसे प्रविशति यथा गङ्गा सर्वा नद्यः सरितो स्वीकृत्य अङ्गीकृत्य जलधौ समुद्रे प्रविशति॥१॥

जीर्यति मिलति635 च शुल्वे तत्सत्वं636 किट्टतां याति।
हेमक्रियासु करिणा वपुणा तारक्रियासु निर्व्यूढम्॥२॥

ताप्यसत्वाधिकारमाह—जीर्यतीत्यादि। तत् हैमं ताप्यसत्वं शुल्बे ताम्रे मिलति सति सत्वं जीर्यति जारणत्वमाप्नोति, ‘रसे’ इति शेषः। तस्मिन् सत्वे शुल्वे मिलति सति किट्टतां याति लोहमलसदृशं स्यात् प्रथमं तत्सत्वं करिणा नागेन सह हेमक्रियासु स्वर्णकार्येषु निर्व्यूढं रसे निर्वाहितं कुर्यादित्यर्थः। पुनस्त्रपुणा वङ्गेन सह तारक्रियासु रूप्यकार्येषु निर्व्यूढं कुर्यात्, नागवङ्गो सर्वत्र पीतसितकार्येषु प्रशस्तावित्यर्थ॥२॥

घनसत्वं खलु रविणा रसायने द्वन्द्वकं योज्यम्।
रक्तगणपात637भावितगिरिजतुमाक्षिकगैरिकदरदैः638॥३॥

अभ्रसत्वयोगमाह—घनसत्वमित्यादि। खलु निश्चये वाक्यालङ्कारे वा, घनसत्वमभ्रसारं, रविणा ताम्रेण सह, रसायने जराव्याधिनाशने, द्वन्द्वकं घनसत्वताम्रं, योज्यं;पुनः रक्तगणपातभावितगिरिजतु-माक्षिकगैरिकदरदैः रक्तगणस्य यः पातः पातनं निक्षेपो वा, तेन भावितानि

धर्मपुटितानि, गिरिज

तुमाक्षिकगैरिकदरदानि गिरिजनु, शिलाजतु, माक्षिकं प्रतीतं, दरदं हिङ्गुलं, एतैर्बीजशेष कुर्यादित्यागामिश्लोकाज्ज्ञेयम्॥३॥

मृदुलताम्र639कान्तघनसत्वं मृतनागती640क्ष्णकनकं च।
कुर्वीत वीजशेषं दरदशिलाताल133माक्षिकैर्वापात्॥४॥

विध्यन्तरमाह—मृदुलेत्यादि। मृदुलं नेपालसंज्ञिकं ताम्र कान्तं लोहजाति, घनसत्वमभ्रसारं, पुनर्मृतं नाग सीसकं, तीक्ष्णं लोहजाति, कनकं हेम, एतत्त्रयं बीजं, शल्बादित्रयं च बीजसंज्ञकं; दरदशिलातालभाक्षिकैर्वापात् दरदं हिङ्गुलं, शिला मनोह्वा, तालं हरितालं, एतेः कृत्वा यो वापः

चहितप्तेपरिक्षेपः तस्मात्, बीजशेषं कुर्वीत उभयोर्बीजे अभ्रसत्वहेमती शे

षे कुर्यादित्यर्थः;वा एवं कृते यच्छे

षं तिष्ठति तद्बीजमिति॥४॥

मृतनागं वङ्गं वा शुल्बंघनसत्वता641रकनकं वा।
ध्मातं तदेव सर्वं गिरिणाऽधिकशोधनैर्वापात्642 पुना रसकम्। अथवा विमलं ताप्यं तुत्थकं (तुत्थक ख.) गैरिकमथ प्रतीवापात्॥६॥ टीका—विध्यन्तरमाह।")॥५॥

विध्यन्तरमाह—मृतनागमित्यादि। मृतं यन्नागं सीसक त

न्तृतजागं, च मृतं यद्वङ्गं, रक्तगणावापमृतं च यच्छुल्वं, वा घनसत्वतारकनकं घनसत्वमभ्रसारं, तारं रूप्यं, कनकं हेम एतन्नागादिगणसर्वं, वा प्रत्येकं पृथक् गिरिणा शिलाजतुना सह घ्मातं कुर्यात् अधिकशोधनैः दरदशिलातालैर्वापात् वीजशेषं कुर्यादिति पूर्वसंबन्धात्॥५॥

रक्तगणं पीतं643 वा माक्षिकराजावर्तमथो644 विमलम्।
एकतमं वा गैरिककुनटीक्षितिगन्धकखगै645र्वा॥६॥

निर्व्यूढैरेव रसो646 रागादि गृह्णाति वन्धमुपयाति।
मृतलोहोपरमाद्यैर्निव्यूढं भवति शङ्खलाबीजम्॥७॥

रक्तगणं दाडिमकिंशकादिकं, वा पीतगणं यथा, “किशुकः कर्णिकारश्च हरिद्राद्वितयं तथा। पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि”—इति। वा माक्षिकं ताप्यं, वा राजाव

र्तं राजावर्तो ‘लाजवरद’ इति भाषायां, अथ विमलं तारमाक्षिकं, इत्येकतमं सर्वमेव वा, गैरिककुनटीक्षितिगन्धकखगैः गैरिकं प्रतीतं, कुनटीमनोह्वा, क्षितिःस्फटकी, गन्धक प्रतीतः, खगः कासीसं, एतैरिति। एतै. पूर्वोक्तैरेव रसे निर्व्यूढे रसो रागादि रञ्जनादि गृह्णाति, आदिशब्दात् सारणं च विज्ञेयं, पुनर्वन्धमुपयाति बन्धनमाप्नोति, पुनः मृतलोहोपरसाद्यैः मृताश्च ते लोहाश्च धातवश्च त एव उपरसा गन्धकाद्या आद्यशब्दात् रसा अपि, तैर्नि

र्व्यूढैः कृत्वा शृङ्खलाबीजं उत्तरोत्तरं रञ्जकं भवतीत्यर्थः॥६॥७॥

आयसशलाकिकाभ्याम647द्वन्द्वख्यैश्च संकराख्यैश्च।
निर्व्यूढं रसलोहैर्जारणकर्मोचितं भवति॥८॥

रसलोहैरिति रसा वैक्रान्तादयः, लोहा धातवः प्रतीतास्तैः निर्व्यूढं; किंविशिष्टेः? अद्वन्द्वाख्यैः एकतमैः, संकरैर्वा सर्वैः, संकरोऽवकरे’ इत्यमरः, एवं निष्पन्नं बीजं जारणयोग्यं स्यादित्यर्थः॥८॥

बीजमिदं रक्तगणेनिषेचितं तेन कृतवापम्।
चारितजारितमात्रं सूतं रञ्जयति बध्नाति॥६॥

विशेषविध्यन्तरमाह—वीजमित्यादि। इदं निष्पन्नबीजं रक्तगणे निषेचितं कुर्यात्। पुनस्तेन रक्त-गणेन कृतवापं कृतो वापो यस्मिन् तत्। पुनस्तद्बीजं चारितजारितमात्रं पूर्वं चारितं पश्चात् जारितं सत् सूतं रञ्जयति राग प्रापयति, वध्नाति चेति॥६॥

रक्तस्नेहविशोधितमृतलोहरसादिभिस्तु सर्वेषाम्।
बीजानां कुरु वापं रक्तस्नेहे निषेकं च॥१०॥

तच्चाह—रक्तेत्यादि। रक्तस्नेह इति रक्तो रक्तगणो दाडिमकिंशुकादिकः, स्नेहाः कंगुण्यादीनां, एतैर्विशोधिताः पश्चान्मृता धातवो रसादयश्च रसोपरसास्तैः सर्वेषां बीजानां पूर्वोक्तानां वापं कुरु ‘रसे’ इति शेषः; वा रक्ते रक्तव

र्गेस्नेहे स्नेहवर्गे निषेकं च; विधानद्वयमिदम्॥१०॥

वङ्गाभ्रमभ्रतारं, सितशैलमलाहतौ648 च सितवङ्गौ।
रक्तं649सितताप्यहतं, रञ्जति650 निर्व्यूढवङ्गाभ्रम्॥११॥

पीतक्रियायां बीजान्युक्तानि, अथ श्वेतक्रियायां बीजान्याह—वङ्गेत्यादि। वङ्गाभ्रमिति वङ्गं रङ्गं, अभ्रं गगनं, एते ‘बीजहेतवे’ इति शेषः। पुनरभ्रतारं अभ्रं गगनं, तारं रूप्यं इति च;सितं श्वेतं यच्छैलमलं शिलाजतु तेन आहतौ सम्यक् मृतौ सितवङ्गौ ताररङ्गौ कार्यौ। पुनः रक्तं हेम, सितं तारं, ताप्यं माक्षिकं, ताभ्यां हतं मारितं कुर्यात्। पुनस्तारं रूप्यं, निर्व्यूढं वङ्गं चाभ्रंच यत्र तदेवंविधंकुर्यात्। एतत्सर्वे रसे तारक्रियासु योज्यमित्यर्थः॥११॥

निर्वाहणविधिरेपः प्रकाशितोऽशेषदोषशमनाय।
बीजानमप्येवं घनसत्वं युज्यते प्रथमम्॥१२॥

बजेऽभ्रसत्वं651 प्रधानप्नाह—निर्वाहणेत्यादि। एषः किमर्थः? अशेषदोषशमनाय धात्वादीनां समस्त-दोषनाशनायेत्यर्थः। एवममुना प्रकारेण यथा धातुनिर्वाहणविधिस्तथा बीजानां रसे निर्वाहणं कुर्यात्, सर्वबीजनिर्वाहणे अभ्रकसत्वं प्रथमं निर्वाह्यमिति ज्ञेयम्॥१२॥

छागास्थिभस्मनिर्मितमूपां कृत्वैव मल्लकाकाराम्।
दलयोगे घनरन्ध्रां टङ्कणविषगुञ्जाकृत652लेपाम्॥१३॥

इति परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादविचिते
रसहृदयतन्त्रे बीजनिर्वाहणात्मक एकादशोऽवबोधः।

निर्वाहणविधानमाह—छागेत्यादि। एवंविधां सूषां कृत्वा धातुनिर्वाहणं ‘कुर्यात्’ इति शेषः। किंभूतां? छागास्थिभस्मनिर्मितमूषामिति653; छागो वस्तस्तस्यास्थीनि, तद्भस्मना निर्मिता कृता या

मूषा ताम्। पुनः किंभूतां? मल्लकाकारां गोस्तनसदृशीम्। पुनः किंविशिष्टां? घनरन्ध्रां निविडच्छिद्राम्। पुनः टङ्कणविषगुञ्जाकृतलेपांटङ्कणं सौभाग्यं, विषं सक्तुकं, गुञ्जा रक्तिका, ताभिः कृतो लेपो यस्यां सा ताम्। एवंभूता654 मूपा दलयोगे पत्रमेलने कार्येत्यर्थः॥१३॥

इति कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायां
मुग्धावबोधिन्यां रसहृदयटीकायां बीजनिर्वाहणात्मक
एकादशोऽवबोधः।
<MISSING_FIG href="../../../books_images/U-IMG-1703919371Capture.JPG"/>

अथ द्वादशोऽवबोधः

अथ द्वन्द्वमेलनमभिधास्यते।

यावन्नागाङ्गतया655 न मिलन्ति लोहानि सर्वसत्त्वेषु।
तावत्सर्वाङ्गं न च206चरति रसो द्वन्द्वयोगेन॥१॥

वाचां विलासेन सुधानुकारी^(……..)नु जगत्करोति।
किंचित्स्वयं यत्पुरुषत्वमेव सुधाद्विजिह्वाश्रितमित्यदोषः(?)॥

अथ द्वन्द्वयोगप्रकारमाह—यावदित्यादि। यावदित्यवधौ। लोहानि हेमादीनि, नागाङ्गतया भुजङ्ग-शरीरतया, न मिलन्ति सुगमत्वेन एकशरीरतां नाप्नुवन्ति। केषु? सर्वसत्त्वेषु अभ्रादीनां सारेषु; सत्त्वस्य काठिन्याद्विनोपायं नैकतां यान्ति लोहानि। अतस्तावद्रसः सर्वाङ्गं न चरति। केन कृत्वा सत्वेषु लोहानि मिलन्ति? द्वन्द्वयोगेन दरदादिना वा गुडपुरटङ्कणादिनेति॥१॥

माक्षीकरसकसस्यकदरदान्यतमेन वापितं लोहम्।
संत्यजति निबिडभावं656 सत्त्वे संमिलति सुध्मातम्॥२॥

सत्त्वमेलनविधानमाह—माक्षिकेत्यादि। लोहं स्वर्णादि। माक्षिकं ताप्यं, रसकं खर्परिकं, सस्यकं चपला, दरदं हिंगुलं, एतेन चतुष्केण; वा एभ्यो अन्यतमेनोक्तरसोपरसेन, वापितं सुध्मातंशोभनयुक्त्या
ध्मातं च सत् निबिडभावं संत्यजति सत्वे संमिलति च॥२॥

गुडपुरटङ्कणलाक्षासर्जरसैर्धातकीसमायुक्तैः।
स्त्रीस्तन्येन तु पिष्टै रसायने द्वन्द्वितं योज्यम्॥३॥

विध्यन्तरमाह—गुडेत्यादि। इदं द्वन्द्वितं द्वन्द्वीकृतं लोहं सत्त्वेन मिलितं, रसायने जराव्याधिनाशने, योज्यम्। कैर्द्वन्द्वमेलापकैः कृत्वा द्वन्द्वितमित्याह—गुडेत्यादि। गुडः प्रतीतः पुरो गुग्गुलुः, टङ्कणं सौभाग्यं, लाक्षा जतु, सर्जरसो राला, एतैः, धातकीसमायुक्तैः धातकी प्रतीता, तत्समायुक्तैः, पुनः स्त्रीस्तन्येन नारीदुग्धेन, पिष्टैर्मर्दितैः, एतैर्द्वन्द्वमेलापकैः कृत्वा॥३॥

ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपकर्कटकैः।
नारीपयसा पिष्टैः सर्वे657 द्वन्द्वेषु हि मिलन्ति॥४॥

सर्वे द्वन्द्वेषु सत्वं प्रति द्वन्द्वेषु मिलन्ति एकीभवन्ति, ‘लोहानि’ इति शेषः। एतैः कैः? ऊर्णादिभिः। ऊर्णा प्रतीता, टङ्कणं सौभाग्यं, गिरिज

नु शिलाजतु, कर्णाक्षिमलं मनुष्यस्य, इन्द्रगोपको जीवविशेषः,

कर्कटकश्च कुलीरः,‘स्यान्कुलीरः कर्कटकः’ इत्यमरः एतैः। किंवशिष्टे ? नारीपयसा स्त्रीदुग्धेन. पिष्टै कल्किनैः’ त्रयोऽपि द्वन्द्वमेलापकयोगा इति॥४॥

रसवैक्रान्तकमेवं658मिलति द्वन्द्वान्वितं समं हेम्ना।
निर्व्यूढं तत्मत्त्वं तेन रसो बन्धमुपयाति659*॥५॥

विध्यन्तरमाह—रसेत्यादि। एवमुक्तविधानेन रसवैक्रान्तकं द्वन्द्वान्वितं म्वकीयद्वन्द्वसहितं मिलति पृथग्भावं त्यजति। केन समं? हेम्ना सह तद्रसवैक्रान्तसत्त्वं. हेम्ना सह निर्व्यूढं कुर्यात् तेन रसवैक्रान्तसत्त्वहेमयोगेनरसो बन्धमुपयाति बद्धोभवतीति॥५॥

शस्तं नर्वद्वन्द्वे गिरिजतुलेलीतकेन्द्रगोपाद्यैः।
महिपीकर्णमलाद्यैः660 स्याद्बीजं टङ्कणालविषैः॥६॥

अथ विशेषविध्यन्तरमाह—शस्तमित्यादि। एवंविधं बीजं शस्तं; क्व ? सर्वद्वन्द्वे। पुनरेतैःकृत्वा बीजं शस्तं स्यात्। कैः?गिरिजतुलेलीतकेन्द्रगोपाद्यैः, गिरिजतु शिलाजतु, लेलीतको गन्धकः,इन्द्रगोपः सुरेन्द्रगोपो जीवविशेषः, एते आद्या येषां तैः। न केवलमेतैःमहिषीकर्णमलाद्यैश्च, महिष्या. कर्णयोर्मल आद्यो येषां ते, आद्यशब्दान्नासाक्षिमलं च। पुनष्टङ्कणालविषैः, टङ्कणं सौभाग्यं, आलं हरितालं, विषं कन्टजं, एतैः पिष्टैर्द्वन्द्वमेलाप. स्यादिति पुनः सम्बन्धः॥६॥

मधुसहितैरप्येतैस्ताराभ्रं मिलति ताप्यकनकं च।
एरण्डनैलटङ्कणकङ्कुष्ठशिलेन्द्रगोपैस्तु॥७॥

विध्यन्तरमाह—मध्वित्यादि। एतैः पूर्वोक्तैर्योगैः, मधुसहितै, क्षौद्रयुतैः, ताराभ्रं रुप्यनगनं, मिलति। च पुनस्ताप्यकनकं माक्षिकस्वर्णं इदं द्वन्द्वं च मिलति। न केवलं पूर्वोक्तयोगैर्मिलति पुनरेतैरेरण्डतैल-टङ्कणकङ्कुष्ठशिलेन्द्रगोपैश्च; एरण्डतैलं वातारिस्नेहः, टङ्कणं सौभाग्यं, कडकुष्ठं विरङ्गं, शिला मनोह्वा, इन्द्रगोपको जीवविशेषः, एतैश्च मधुसहितै.एतैश्च मधुसहितै.कृत्वा द्वन्द्वं मिलतीत्यवश्यम्॥७॥

सूतेन शुद्धकनकं निष्पिष्य समाभ्रयोजितं661 कृत्वा।
पादेन तु पूर्वोक्त662द्वन्द्वान्यतमकं663 कल्प्यम्॥८॥

तद्विधानमाह—सूतेनेत्यादि। प्रथमं सूतेन रसेन सह शुद्धकनकं निष्पिष्य संमर्द्य, पुनः समाभ्रयोजितं कृत्वा समं च तदभ्रं च तेन योजितं कृत्वा, पश्चात्पादेन चतुर्थीशविभागेन, पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं पूर्वोक्तद्वन्द्वंएरण्डतैलादिकं गिरिजत्वादिकं च तेभ्यो अन्यतमकंद्वन्द्वं योज्यमिति॥८॥

रसोपरसस्य हेम्नो द्विगुणं वै621 शद्धमाक्षिकं दत्त्वा।
स्वरसेन काकमाच्या रम्भाकन्देन मृद्गीयात्॥६॥

कृतमित्येतत्पिण्डं664 हेमाभ्रं मिलति वज्रमूषायाम्।
रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसत्त्वानि॥१०॥

विध्यन्तरमाह—रसेत्यादि। रसोपरसस्य वैक्रान्तगन्धकादेर्मध्ये, शुद्धमाक्षिकं निर्दोषं ताप्यं, हेम्नो द्विगुणं कनकाद् द्विगुणितं दत्त्वा, द्विगुणमाक्षिकयुतं हेम दत्त्वेत्यर्थः। एतद्रसोपरसादिकं काकमाच्या वायस्याः स्वरसेन मृद्गीयात् मर्दनं कुर्यात्। रम्भाकन्देन च कदलीकन्देनापीत्यर्थः। एतत्पूर्वौषधं पिण्डं गोलाकारं कुर्यात्। इतिविधानेन हेमाभ्रं मिलति हेमताप्यं चेति। क्व ? वज्रमूषायाम्। तथाह “मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः। किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यत्खलु सत्वपाते’—इति। एवममुना विधिना, रविशशितीक्ष्णैः सह; रविस्ताम्रं, शशी रूप्यं, तीक्ष्णं लोहजातिः, एतैः सार्धं, गगनादिसत्वानि अभ्रादीनां साराणि, मिलन्तीति युग्मम्॥६- १०॥

संकरबीजानामपि विधानमित्यादिगगनसत्त्वयोगेन।
माक्षीकयोगादन्यं665 योज्यमवश्यं तुसर्वत्र॥११॥

अभ्रसत्वस्याधिकारमाह666—संकरेत्यादि। संकरबीजानामपि विधानं कर्तव्यार्थोपदेश इति यावत्। इत्यादि पूर्वोक्तं, तु पुनः, गगनसत्वयोगेन अभ्रकसत्वेन सा

र्धं, माक्षीकयोगादन्यं योज्यं अभ्रसत्वेन सह माक्षीकं न स्यादिति व्यक्तिः॥११॥

कान्तमुखं सर्वेषां सत्वानां मेलकं प्रथमम्667

पूर्वोक्तकल्कसहितं माक्षीक668मृतनागतालशिलम्॥१२॥

इति परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादविरचिते
रसहृदयतन्त्रे द्वन्द्वाधिकारात्मको द्वादशोऽवबोधः।

कान्तेत्यादि। माक्षिकेण मृतं यन्नाग, तालं हरितालं, शिलामनोह्वाच, तत्तथा, पूर्वोक्तकल्कसहितं पूर्वोक्तंयत्कल्कं रसोपरसादीनां तेन सहितं युक्तं; कान्तमुखं यथा,—“अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत्। कान्तसत्वस्य चाऽभावे तीक्ष्णलोहं तु दापयेत्” इति॥१२॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविर-
चितायां मुग्धावबोधिन्यांरसहृदयटीकायां द्वन्द्वाधिकारा-
त्मको द्वादशोऽवबोधः॥१२॥
<MISSING_FIG href=”../../../books_images/U-IMG-1703931346Capture.JPG"/>

अथ त्रयोदशोऽवबोधः।

अथ संकरबीजाधिकारः669

माक्षीककान्ततीक्ष्णं तीक्ष्णं माक्षीकमभ्रकं बीजम्।
माक्षीककान्तशुल्बंतीक्ष्णाभ्रकं670 महाबीजम्॥१॥

मधुनि माधव एव मधुव्रतः प्रकुरुते मुदितो मधुरं रवम्।
वररवोऽपि सतां च समागमं शबलता किमुपैति न चारुताम्॥

संकरबीजानां मध्ये महाबीजसंज्ञान्याह671—माक्षिकेत्यादि। एतत्त्त्रिकं महावीजं, किमेतत्? माक्षीक-कान्ततीक्ष्णं, माक्षीककान्तशुल्बं, तीक्ष्णा भ्रकं च, माक्षीकं ताप्यं, कान्तं चुम्बकं, शुल्वं ताम्रं, तीक्ष्णं लोहजातिः, अभ्रकं गगनं, एतत्त्त्रियं बीजं महाबीजं, एतत्त्त्रित्रिमुखं प्रत्येकं महासंज्ञम्। विशेषोऽत्र,—“बीजपाकं प्रवक्ष्यामि जारणार्थं रसस्य तु। सूत्रक्रमोऽयं बीजेन समजीर्णेन शुध्यति—“इति। अवान्तरत्वेन च प्रत्येकं द्रव्यं वीजसंज्ञाभिमतम्॥१॥

माक्षीककान्तशुल्बंशुल्बाभ्रकमाक्षिकं चापि।
कान्ताभ्रकमाक्षीकं ताप्यकशुल्बाभ्रकं महाबीजम्॥२॥

तच्चाह—माक्षीकेत्यादि। माक्षीककान्तशुल्बंमाक्षीकं ताप्यं, कान्तं चुम्बकं, शुल्बंताम्रं, एतदपि महाबीजं ज्ञेयम्। पुनः शुल्बाभ्र

कमाक्षीकं, पुनः कान्ताभ्रकमाक्षीकं कान्तं कान्तपाषाणं, अभ्रकं गगनं, माक्षीकं ताप्यं; तथा ताप्यक-शुल्वाभ्रकं एतदपि च महाबीजं ज्ञेयमिति॥२॥

माक्षीकतीक्ष्णशुल्बंतीक्ष्ण672शुल्बाभ्रकं महाबीजम्।
माक्षीककान्तकनकं कनकारुणमाक्षिकं महाबीजम्॥३॥

तच्चाह—माक्षीकेत्यादि। माक्षीकतीक्ष्णशुल्बंमाक्षिकं ताप्यं, तीक्ष्णं सारलोहजातिः, शुल्बं ताम्रम्। पुनस्तीक्ष्णशुल्बाभ्रकं तीक्ष्णं सारं, शुल्बंताम्रं, अभ्रकं गगनम्। पुनर्माक्षीककान्तकनकं माक्षीकं ताप्यं, कान्तं कान्तपाषाणं, कनकं स्वर्णम्। पुनः कनकारुणमाक्षिकं कनकं स्वर्णं, अरुणं ताम्रं, माक्षिकं स्वर्णमाक्षिकं चेति चतुष्टयं महाबीजं प्रवरबीजमित्यर्थः। चतुर्णं प्रत्येकं महाबीजसंज्ञेति॥३॥

माक्षीकतीचणतारं तारारुणमाक्षिकं चैवम्673
कान्ते तु शुल्यताप्यं शुल्वाभ्रता674व्यकाञ्चनं चपि॥४॥

तच्चाह—माक्षीकतीक्ष्णतारमिति।—माक्षीकं ताप्यं, तीक्ष्णं सारं, तारं रूप्यम्। पुनस्तारारुणमाक्षिकं एवमुक्तविधानेन इदमपि, तारं रूप्यं, अरुणं ताम्रं, माक्षीकं ताप्यम्। पुनः कान्ते चुम्बकेऽभिव्यापके अधिकरणे शुल्बंताम्रं, ताप्यं स्वर्णमाक्षिकं यत् प्रयुक्तम्। अपीति निश्चयेन। शुल्बाभ्रताप्यकाञ्चनं वा शुल्बंताम्रं, अभ्रं गगनं, ताप्यं स्वर्णमाक्षिकं, काञ्चनं हेम, एतच्चतुष्टयमपि महाबीजं शेयम्। महाबीज-संबन्धः प्रत्येकमिति व्यक्तिः॥४॥

कान्तेन्दुसस्यताप्यं कान्ताभ्रकतीक्ष्णमाक्षिकं चैव।
हेमाभ्रशुल्बताप्यं हेमाभ्रकशुल्वमाक्षिकं चापि675॥५॥

तच्चाह—कान्तेन्दुसस्यताप्यमिति। कान्तं कान्तपाषाणं, इन्दुस्तारं, सस्यं चपला, ताप्यं स्वर्णमाक्षिकं, चेति। पुनः कान्ताभ्रकतीक्ष्णमाक्षिकं, तथा हेमाभ्रशुल्बताप्यं, पुनर्हेमाभ्रकशुल्बमाक्षिकं वा हेम कनकं, अभ्रकं गगनं, शुल्बंताम्रं, माक्षीकं ताप्यं, एतच्चतुष्टयमपि महाबीजं ज्ञेयम्। प्रत्येकं द्रव्ये बीजसंज्ञा चेति ध्वन्यर्थः॥५॥

कान्ताभ्रशुल्बताप्यं676 संकरबीजं चतुःषष्टिः॥६॥

तच्चाह—कान्तेत्यादि। कान्ताभ्रशुल्वताप्यं कान्तं चुम्बकं, अभ्रकं गगनं, शल्वं ताम्रं, ताप्यं माक्षिकं, इत्यपि महाबीजम्। एतेषां महाबीजानां चेत्संकरबीजं प्रत्येकं द्रव्यस्य वीजसंज्ञा, सा तर्हि चतुःषष्टि-प्रमाणा स्यादित्यर्थः॥६॥

सर्वेषां बीजानामादौ677 कृत्वा यथोक्तसंयोगम्।
शतवाप्यं यद्वह्नौ678द्रावितं हि बीजं विशुद्धमिदम्॥७॥

बीजविधानमाह—सर्वेषामित्यादि। आदौ प्रथमं, सर्वेषां बीजानां यथोक्तसंयोगं चतुःषष्टीनां उक्तसंज्ञानां द्रव्याणां संयोगं एकत्रीकरणं कृत्वा, यदेकत्रीकृतं वह्नौद्रावितं भवति, तत्सर्वं शतवाप्यं बीजं सिद्धंप्रयत्नेन स्यादिति शब्दार्थः॥७॥

न पतति यदि घनसत्वं गर्ने नो वा द्रवन्ति बीजानि।
जच बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः॥८॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदयाख्ये तन्त्रे संकरवीजविधानात्मक-
स्त्रयोदशोऽवबोधः।

सूत

वन्धने हेतूनाह—नेत्यादि। यदि गर्भे रसोदरे घनसत्वं अभ्रकसारं न पतति न प्राप्नोति, वा गर्भे बीजानि अस्मिन्नध्याये अभिहितानि माक्षिककान्तशुल्बादीनि यावन्नो द्रवन्ति, च पुनर्वाह्यद्रुतिस्तस्या योगो रसे द्रुतिमेलनं न स्यात्, तत्तस्माद्धेतोः सूत इहास्यां कियायामसत्यां कथं बध्यते घनत्वं धत्ते। गर्भद्रुतिबाह्यद्रुतिभ्यां सूतो बध्यते नियतमित्यभिप्रायः॥८॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रचितुर्भुज
विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां संकरबीज
विधानात्मकस्त्रयोदशोऽवबोधः॥१३॥
<MISSING_FIG href=”../../../books_images/U-IMG-1703934009Capture.JPG"/>

अथ चतुर्दशोऽवबोधः।

अथ संकरवीजजारणमभिधास्यते

समादधि679 कार्या। सम्यग्विधानात्कनकं भवेदूप्यादिषु प्रयोक्तव्यमिदम्॥इति॥") च यज्जीर्णं बीजं तेनैव चावर्तता कार्या।
कर्तव्यं तत्करणं यस्मात्खलु जायते हेम॥१॥

शरदि शारदमेघो वर्षति वर्षासु वार्षिको वार्दः।
मधुसमये परपुष्टः प्रवरजवःशोभते सततम्॥

वीजजारणात्किं भवति तदाह—समादीत्यादि। समं सूततुल्यं, अधिशब्दादपरिमितं समादधिकं, यज्जीर्णं जारणमाप्तं, वीजं निष्पन्नबीजं, तेनैव जीर्णेन वीजेन सह आवर्तता कार्या आवर्त इति आवर्तः। किं तत् ? यस्माद्विधानाद्धेम कनकं जायते, खलु निश्चयेन, तत्करणं तस्य विधानस्य करणम्। समादिजीर्णस्य सूतस्य रूप्यादिषु प्रयोगात्कनकं भवेदिति व्यक्तेिः॥१॥

प्रद्राव्य शस्त्रपात्रे गन्धपादेन680 सूतकं दद्यात्।
म्वरसेन चौषधीनां वटिकां निष्पिष्य कुर्वीत॥१॥

सूतमारणविधानमाह—प्रद्राव्येत्यादि। शस्त्रपात्रे तीक्ष्णमयपात्रे औपश्लेषिकेऽधिकरणे सप्तमी। गन्धपादेन गन्धकस्य तुर्यांशविभागेन, सूतकं दद्यात्; तत्पात्रोपरिभागे दत्तं प्रद्राव्य ‘वह्निना’ इति शेषः। पुनः ओषधीनां स्वरसेन औपध्यो ग्रन्थान्तरे यथा,—‘मृद्गीयात्खलु’ तावत् पिष्टमञ्जनसदृशं भवेद्यावत्। तदनु च नियामकानां शतावरीकन्दुकीसुधादीनाम्’—इति। शतावर्यादीनां स्वकीयरसेन निष्पिष्य प्रमर्द्य, वटिकां बदराकारां कुर्वीतेति॥२॥

संस्थाप्य लोहफलके छायाशुष्कां तु तां वटिकाम्।
लघुलोहकटोरिकया स्थगयित्वा लेपयेत्सुदृढम्॥३॥

तच्चाह—संस्थाप्येत्यादि। तां पूर्वोक्तां वटिकां छायाशुष्कां लोहफलके शस्त्रपात्रे संस्थाप्य, पुनः लघुलोहकटोरिकया पूर्वोक्तलोहफलकात् लघ्वी या लोहकटोरिका तया, स्थगयित्वा आच्छाद्य,

दृढं गाढं यथा स्यात्तथा लेपयेत्, वक्ष्यमाणेनेति शेषः॥३॥

लवणार्द्रमृदा681 लिप्तां सुदृढं कुर्वीत धूम्ररो682धाय।
दत्त्वा सुदृढाङ्गारान्भस्त्राद्वयवह्निनैव निर्धूमे॥४॥

तच्चाह—लवणेत्यादि। तां पूर्वोदितां लघुलोहकटोरिकां सुदृढं यथास्यात्तथा लवणार्द्रमृदा लवणेन सैन्धवादिना युता या आर्द्राजलसिक्ता मृत् तया लिप्तां कुर्वीत। किमर्थं? धूम्ररोधाय यथा यन्त्राद्बहिर्धूमोद्गमो न स्यात्। पुनः सुदृढाङ्गारान्खादिरादीनां दत्त्वा भस्त्राद्वयवह्निनाखलुद्वयाग्निना धम्यादिति अग्रिमश्लोकसंबन्धात्। क्व सति? निर्धूमे सति रसे धूमनि सरणवर्जिते सति॥४॥

तावद्यावद्घ्माता रक्ताभा खोटिका भवति।
अपनीय ततोऽङ्गारान्स्वभावशीतां कटोरिकां मत्वा॥५॥

तच्चाह—तावदित्यादि। सन्विलिप्ता पूर्वोक्ता लोहशराविका तावदवधौ ध्माता कार्या यावत्काल-प्रमाणं रक्ताभा रक्तद्युतियुक्ता खोटिका भवति खोटस्येव आकृतिर्यस्याः सा खोटिका।ततोऽनन्तरं कटोरिकां स्वभावशीतलां स्वतो हिमां मत्वा ज्ञात्वा, पुनरङ्गारानपनीय अपसार्य, ‘कटोरिकामुत्खन्य रसो ग्राह्य’ इति शेष, आगामिश्लोकसंबन्धात्॥५॥

उत्खन्योत्खन्य683 ततः कटोरिकया684 रसो ग्राह्यः।
एष मृतसूतराजो गोलकवद्भवति स685 च सुखाध्मातः॥६॥

तच्चाह—उत्खन्येत्यादि। ततोऽनन्तरं लघुलोहकटोरिकां पूर्ववर्णितां उत्खन्योत्खन्य प्रवलत्वेनोत्पाट्य, रसः सूतो ग्राह्यः। उत्खन्योत्खन्येति कठिनतरत्वाद्वा अत्यादरेण वीप्सा। कुतः? कटोरिकासकाशात्, एष इत्थमुत्पन्नो मृतसूतराजो ज्ञेयः। स च सुखाध्मातः सन् गोलकवद्भवति ‘वज्रमूषायां’ इति शेषः॥६॥

शिखिगलता686मेकरसोऽतिध्मातः काचटङ्कणतः।
त्रिगुणं वङ्गं दद्यात्क्रमेण687 नागमल्पाल्पदानेन॥७॥

काचः प्रतीतः, टङ्कणं सौभाग्यं, ततः रसो अति मर्यादामतिक्रम्य

ध्मातः सन्, एकरसो भवति समरस इत्यर्थः। केषां ? शिखिगलतां, शिखिनि गलन्तीति विग्रहः, शिखिगलतां धातूनां; एवं गलिते रसे त्रिगुणं वङ्गं रङ्गं दद्यात्, ततो वङ्गदानानन्तरं क्रमेण अल्पाल्पदानेन
नागं सीसकं च दद्यादिति॥७॥

पश्चाद्धेम्ना योज्यं रसबीजं सूतबन्धकरम्।
तालकसूतेनापि च कृत्वा वटिकां नियामकौषधिभिः688॥८॥

एवं689 मृदालेपेन तलक (तालक) योगाच्च शुक्लतरः॥६॥ ख. ग. पुस्तके।") निगृह्य धूमं सुधिया रसमारणं कार्यम्।

तच्चाह—पश्चादित्यादि। पश्चात् त्रिगुणसीसकदानानन्तरं हेम्ना, कनकेन सह, रसबीजं महाबीजं योज्यं; हेम्ना सार्धं महाबीजं, कीदृग्भवति? रसबन्धकरं पारदबन्धप्रदं;च पुनः तालकं हरिताल, सूतो रसः, तेनापि नियामकोषधिभिश्च शतावर्यादिभिः पूर्वोक्ताभिर्गुटिकां कृत्वा, निगृहा धूमं रुन्धितधूमं यथा स्यात्तथा सुधिया मतिमता रसज्ञेन, एवममुना विधिना रसमारणंकार्यंपारदबन्धः कार्य इत्यर्थः॥८॥

अथवा शिलया सूतो690 माक्षिकयोगेन वा691 सिद्धः।
जायेत शुक्लर्णो692 धूमरोधेन693 ताभ्यां वा॥६॥

अन्यच्चाह—अथवेत्यादि। अथवा विध्यन्तरे, शिलया मनोह्वया कृत्वा, वा माक्षिकयोगेन ताप्यसंयोगं कृत्वा, साधितस्तालकयोगवत्, सूतो रसः शुक्लवर्णो जायेत। केन? धूमरोधेन सैन्धवार्द्रमृदालेपेन, वा ताभ्यां शिलामाक्षिकाभ्यामुभाभ्यां तालकयोगवत् साधितः सन् सूतः शुक्लवर्णो भवेदिति॥६॥

मृतशुल्बताप्यचूर्णं कान्तयुतं तेन रञ्जयेत्खोटम्।
निर्व्यूढं घनसत्वहे694मयुतं तद्रसायने योज्यम्॥१०॥

अन्यच्चाह—मृतेत्यादि। मृतशुल्वताप्यचूर्णं मृतं च यत् शुल्वं ताम्रं ताप्यं स्वर्णमाक्षिकं च तच्चूर्णं, किंविशिष्ट? कान्तयुतं चुम्बकमिश्रितं, तेन मृतशुल्वताप्यचूर्णेन कान्तयुतेन, पूर्वं निष्पन्नं खोटं रञ्जयेत्। किविशिष्टं? घनसत्त्वहेमयुतं अभ्रसत्वस्वर्णमिश्रितम्। एवंविधं तत्खोटं रसायने जराव्याधिनाशने योज्यम्॥१०॥

बलिना त्रिगुणेन रसात्पर्पटिकयुतेन मर्दितं सूतम्।
नियमकदिव्यौषधिभिश्छायाशुष्का695 कृता वटिका॥११॥

अन्यच्चाह—बलिनेत्यादि। त्रिगुणेन वलिना गन्धकेन सह, रसं सूतं, सुदृढं यथा स्यात्तथा मर्दितं ‘कुर्यात्’ इत्यध्याहारः। किंविशिष्टेन वलिना ? पर्पटिकयुतेन पर्पटिको लोहपपेटिकः प्रतीतस्तेन युतेन मिलितेन, नियमसंस्कारोक्ताःनियमकाः दिव्यौषधयः शतावरीप्रमुखास्ताभिः, ततो वटिका छायाशुष्का कार्या छायाऽधर्मरूपा, शुष्का नीरसा, तथा कार्या इति॥११॥

मूषा696धृतपर्पटिकामध्ये संछाद्य697 निगूढसुदृढेन।
ध्मातं गच्छति खोटं हेमयुतं सूतबन्धकरम्॥१२॥

अन्यच्चाह—मूषेत्यादि। मूषाधृतपर्पटिका मूषायां धृता या पर्पटिका पूर्वोतलोहपर्पटिका, सा निगूढसुदृढेन निगूढश्चासौ सुदृढश्च तेन मूलकादिक्षारबिडेन कृत्वामध्ये स्वान्तः आच्छाद्य ध्मातं क्रियते, पुनस्तद्ध्मातं सत् खोटं गच्छति खोटत्वमाप्नोति। तत्खोटं हेमयुतं स्वर्णमिलितं, सूतवन्धकरं स्यात् रसबन्धनप्रदमित्यर्थः॥१२॥

बलियुक्ता पर्पटिका मृदिता स्नुह्यर्कभाविता गुटिका।
मध्ये गर्ता कार्या स्तभृता698ऽऽच्छादिता तदनु॥१३॥

विध्यन्तरमाह—वलीत्यादि पूर्वोक्ता या पर्पटिका, लोहपर्पटिका, वलियुक्ता गन्धकमिश्रिता, स्सुह्यर्कभाविता च स्रुही वज्री, अर्को मन्दारस्ताभ्यां भाविता प्लुता, एतयोः पयसेति भावः, मृदिता च घर्षिता च, एवं कृतविधाना पर्पटिका सति गुटिका वटिका कार्या, मध्ये गुटिकान्तः गर्ता कार्या, सा गर्ता ततः सूतभृता सूतपूरिता सती तदनु गर्तकरणानन्तरं आच्छादिता कार्या पर्पटिकयेति भावः॥१३॥

बाह्य दत्त्वानिगडं सुलिप्तमूषोदरे699 दृढं न्यस्तम्।
सूतः पुटितो म्रियते ध्मातः खोटं700 भवत्येव॥१४॥

तच्चाह—बाह्य इत्यादि। बाह्ये सूतोदरगुटिकोपरि निगडं दत्वा; सुलिप्तमूषोदरे सुलिप्ता सारण-कर्माभिहितौषधीरिति शेषः, एवंविधा या मूषा तस्या यदुदरं तस्मिन्दृढं यथा स्यात्तथा निगडं न्यस्तं स्थापितं कुर्यादिति शेषः। भूषोदरगुटिकान्तस्थः सूतः पुटितो वह्नियोगात् म्रियते पञ्चत्वमाप्नोति। पुनः ध्मातः सन् खोटो भवति। एवाव्ययमन्यनिषेधवाचि॥१४॥

एवं तालशिलाभ्यां माक्षिकरसकैश्च दरदशशिसहितैः।
म्रियते पुटसंयोगाद् ध्मातं खोटं कृतं विमलम्॥१५॥

अन्यच्चाह— एवमित्यादि। एवं लोहपर्यटिकाविधानेन, तालशिलाभ्यां ध्मातं सत् युतं यत् खोटं तद्विमलं मलवर्जितं स्यात्। च पुनः माक्षिकरसकैस्ताप्यखर्परिकैः दरदशि

त्विसहितैश्च हिङ्गुलशिखि-मिलितैश्च करणरूपैर्विमलं, च पुनः पुटयोगाद्वह्निसंपर्कात् ध्मातं म्रियते। आदौ मललक्षणमुक्तम्॥१५॥

किट्टकपुर701संयोगाद् ध्मातैः किट्टस्तु किट्टतः सत्त्वम्।
निपतति सत्वं702 रससाकं जनयति तद्भस्म तस्यापि॥१६॥

तच्चाह—किट्टकेत्यादि। किट्टयुरसंयोगात् किट्टं लोहमलं, पुरोगुग्गुलुः, तयोः संयोगात्; ध्मातैः माक्षिकरसदरदरूपैः पूर्वोक्तैःकिट्टो भवेत्, पुनः किट्टतो रससाकं सूतमिश्रितं, सत्त्वं सारं, निपतति; तत्सत्त्वं भस्म जनयति उत्पादयति। तस्यापि भस्मनः सत्त्वं च निपततीत्यर्थः॥१६॥

वङ्गरसगन्धतालं खटिकाया योगतः सुपर्पटिकीम्703
रञ्जयति सत्त्वतालं धूमेन विनाऽपि सुतेन॥१७॥

विध्यन्तरमाह—वङ्गरसगन्धतालमिति। वङ्गं त्रपु, रसः सूतः, गन्धको वलिः, तालं हरितालं, एतच्चतुष्टयं खटिकाया योगतः खटिका चित्रकरजस्तस्या योगतः, सुपर्पटिकां, पूर्वोक्तां लोहपर्पटिकां,

रञ्जयति, सूतेन विनापि, किमुत रसमिलितेन तालसत्त्वेनेति व्यक्तिः॥१७॥

एवं बीजं कृत्वा रञ्जनविधिना सुरञ्जनं कार्यम्।
त्रिगुणं रसस्य हेम संयोज्यं704 तस्य वरबीजम्॥१८॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते
रसहृदये तन्त्रे संकरबीजयोजनात्मकश्चतुर्दशोऽवबोधः।

महाबीजानां बीजानां च विशेषविधानमाह—एवमित्यादि। एवमुक्तविधानेन बीजं विधाय, रञ्जन-विधिना रञ्जनविधानेन, सुरञ्जनं कार्यम्। तत्कार्ये रसस्य सूतस्य त्रिगुणं हेम संयोज्यं, पुनस्तस्य हेम्नः त्रिगुणं वरबीजं योज्यं, इति विशेषविधिः॥१८॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविर-
चितायां मुग्धावबोधिन्यांरसहृदयटीकायां संकरबीजयोज-
नात्मकश्चतुर्दशोऽवबोधः
<MISSING_FIG href="../../../books_images/U-IMG-1709137737image11.jpg"/>

अथ पञ्चदशोऽवबोधः।

वक्ष्येत्वभ्रकसत्त्वाद्विमलद्रुतिमखिलगुणगणाधाराम्।
सा हि निबध्नाति रसं संमिलिता705 मिलति च सुखेन॥१॥

अथ सत्त्वप्रकरणम706भिधास्यते।

भारती भरतखण्डमण्डिता पचरेमानन्दमञ्जरी
कस्तया न रसमलं कुतो जया वक्रपद्ममविशस्थया सदा (?)॥

बाह्यद्रुतिप्रशंसामाह707—वक्ष्य इत्यादि। अहं कविः, अभ्रकसत्त्वाद्गनसारतो, विमलद्रुतिं पक्षे विमला चासौ द्रुतिश्चेति विग्रहः। किंविशिष्टां? अखिलगुणगणा

धारां, अखिलाश्च ते गुणगणाश्च गुणपटलाश्च तेषां या आधारा ता, बहवो गुणास्तिष्ठन्त्यस्यामिति व्यक्तिः। सा रसभूता द्रुतिः, रसं सूतं, निबध्नाति निश्चयेन बध्नातीत्यर्थः। किंभूता सती? मिलिता सती तुल्यमिश्रिता सती; पुनः द्रुतिः सुखेन मिलति पत्रादेर्दुमिलापत्वात्॥१॥

वज्रवल्लयाःस्वरसेन गगनं सौवर्चलान्वितं पिष्टम्।
परिपक्वंनिचुलपुटैर्निर्लेपं भवति रसरूपम्॥२॥

द्रुतिविधानमाह—वज्रवल्ल्या इत्यादि। वज्रवल्ल्याः स्वरसेन स्वकीयेन रसेन, गगनमभ्रसत्त्वं, सौवर्चलान्वितं रुचकसहितं, पिष्टं ‘कुर्यात्’ इति शेषः। किं विशिष्टं गगनं? निचुलपुटैर्वैतसद्रवभावनाभिः पक्वंंवह्निपुटितं, तत्पक्वंसत् निर्लेपं संपर्कवर्जितं रसरूपं भवति, पारदस्य रूपमित्यर्थः॥२॥

अजजलशतपरिप्लावित469कपितिन्दुकचूर्णवापमात्रेण।
द्रुतजातमभ्रकसत्त्वं708 मूषायां रसनिभं भवति॥३॥

विध्यन्तरमाह—अजेत्यादि। द्रुतजातमभ्रकसत्त्वं अभ्रकसत्त्वं गगनसारं, मूषायां वज्रसंज्ञायां द्रुतं सत् रससंनिभं भवति पारदभूतमित्यर्थः। केन? अजजलशतपरिभावितकपितिन्दुकचूर्ण

त्रापमात्रेण; अजः छागस्तस्य जलेन सूत्रेण शतं शतावरं परिभावितं घर्मपुटितं यत्कपितिन्दुकचूर्णं तस्य वापमात्रेण दुतेऽभ्रसत्त्वेवापेनेति॥३॥

निजरसशतप्लावित709 कञ्चुकिकन्दोत्थचूर्णकृतपरिवापम्710
द्रुतमास्तेऽभ्रकसत्त्वं तद्वत्सर्वाणि लोहानि711॥४॥

अभ्रकसत्त्वं वह्नियोगेन द्रुतं आस्ते द्रवरूपमेवा

वतिष्ठते। किंविशिष्टं सत्त्वं? निजरसशतपरि-भावितेत्यादि; निजरसेन स्वकीयद्रवेण परिभावितं यत्कञ्चुकिकन्दोत्थचूर्णं तस्य आवापेन; यथा शतभावितकञ्चुकिकन्दोत्थचूर्णेन सत्त्वं द्रुतमास्ते तद्वत्सर्वाणि लोहानि द्रुतानि तिष्ठन्ति॥४॥

गगनं चिकुरतैलघृष्टं गोमयलिप्तं च कुलिशमूषायाम्।
सुध्मातमत्र सत्त्वं प्लवति जलाकारमचिरेण॥५॥

अन्यच्चाह—गगनेत्यादि। गगनं अभ्रसारं, चिकुरतैलघृष्टं चिकुरतैलं कैशतैलं प्रतीतं ग्रन्थेषु, तेन घृष्टं मर्दितं, गोमयलिप्तं गोमयेन लिप्तं यथा स्यात्तथा, कुलिशमूषायां वज्राभिधानायां, सुध्मातं सत्, अचिरेणाल्पकालेन, जलाकारं भवतीत्यन्वयः॥५॥

गगनद्रुतिरिह सत्त्वे ज्ञेयो हि रसस्य संप्रदायोऽयम्।
प्रथमं निपात्य सत्त्वं देयो वापो द्रुते तस्मिन्॥६॥

सामान्येनाभ्रद्रुतिविधानमाह—गगनेत्यादि। इहास्मिन् शास्त्रे, सत्त्वे गगनसारे जाते, साङ्गतया गगन-द्रुतिः, भवतीत्यध्याहार्यम्। अयं प्रत्यक्षान्तर्गतः, हि निश्चितं, रसस्य सूतस्य, संप्रदायो ज्ञेयः। पुनः प्रथमादौ, सत्त्वं अभ्रसारं निपात्य, तस्मिन्द्रुते सत्त्वे वह्निना द्रवरूपे सति वापो कार्यः ‘कथितौषधीनां’ इति शेषः॥६॥

सुरगोपकदेहरजः सुरदालिफलैः समांशकैर्देयः।
चापो द्रुते सुवर्णे द्रुतमास्ते तद्रसप्रख्यम्712*॥७॥

अथ सुवर्णद्रुतिविधानमाह—सुरगोपकदेहरज इति। —इन्द्रगोपशरीरचूर्णं, सुरदालीफलैः देवदालीफलैः, समांशकैः सुरगोपचूर्णतुल्यभागैः कृत्वा,

वाषो देयः द्रुते सत्युपरिक्षेप इति, सुवर्णेवापे कृते सुवर्णं द्रुतमास्ते, किंविशिष्टं ? रसप्रख्यं जलतुल्यमित्यर्थः॥७॥

अथ नजरसपरिभावितसुरदालीचूर्णवापमात्रेण।
द्रतमेवास्ते कनकं लभते भूयो न कठिनत्वम्713॥८॥

अन्येच्चाह—अथेत्यादि। अथेन्द्रगोपदेवदालीयोगकथनानन्तरं, कनकं हेम, निजरसपरिभावितं यत् सुरदालीचूर्णं तस्य चापमात्रेण गलिते हेम्निक्षेपमात्रेण द्रुतमेवास्ते गलितमेवावतिष्ठतीत्यर्थः, पुनः कनकं काठिन्यं स्थिरत्वं न लभते इति चिरकालप्रयोजनम्॥८॥

सुरदाली

भस्मगलितं त्रिःसप्तकृत्वाथ गोजलं शुष्कम्।
वापेन सलिलसदृशं कुरुते मूषागतं तीक्ष्णम्॥६॥

अथ तीक्ष्णविधानमाह—सुरदालीत्यादि। सुरदालीभस्मगलितं सुरदाली देवदाली, तस्याः भस्म दाह-संभूतं, तेन गलितं; त्रिःसप्तकृत्वा एकविंशतिवारं, गोजलं सुरभिमूत्रं भावितं कुर्यादित्यध्याहारः। अथ मूषागतं वज्रसंज्ञायां स्थितं तीक्ष्णं सारं वापेन निक्षेपणेन जलसदृशं जलतुल्यं कुरुते, कर्मविदिति शेषः॥६॥

कूर्मास्थिशिलाजतुकमेषीमृगगोस्थिवापिता काञ्ची।
जलसदृशी भवति सदा वापो देयो द्रुतायां तु॥१०॥

अथ माक्षिकद्रुतिविधानमाह—कूर्मेत्यादि। कूर्मास्थि कच्छपास्थि, शिलाजतुकं प्रतीतं, मेषी मेषपत्नी, मृगो हरिणः, गौः प्रतीता प्रतीतो वा, तेषां यान्यस्थीनि तैर्निर्वापिता या काञ्ची स्वर्णमाक्षिकं, सा जलसदृशी भवति; कियत्कालपरिमाणं ? सदा नित्यं, पुनः द्रुतायां गलितायां वापो देयः, वापो निक्षेपणम्॥१०॥

अभ्रकद्रुति714रविशेषा निर्लेपा योजिता समासात्तु।
अरोटं रसराजं बध्नाति हि द्वन्द्वयोगेन॥११॥

सामान्याभ्रद्रुतेरधिकारमाह—अभ्रद्रुतिरित्यादि। गगनद्रवः अविशेषा सामान्यापि विधानेन कृता निर्लेपा अस्पर्शा, समा सूततुल्यभागयोजिता सती, आरोटं रसराजं पूर्वसंस्कारैः संस्कृतं सूतं बध्नाति; केन? द्वन्द्वयोगेन; उभयमेलापकौषधेन। हिशब्दो युक्तार्थ इति॥११॥

कृष्णागरुना469भिसितै रसोनसितरामठैरिमा द्रुतयः।
सोष्णे मिलन्ति रसेन715 मृदिताः स्त्रीकुसुमपलाशबीजरसैः716॥१२॥

पूर्वोक्तानां मेलनमाह—कृष्णेत्यादि। इमा द्रुतयः सोष्णे तुषकरीषादिना तापिते खल्वे, मृदिताः सत्यो मिलन्ति रसेन सह तथा कार्यम्। कैः कृत्वा ? कृष्णागरुनाभिसितैः कृष्णागरुकस्तूरिकाघनसारैः कृत्वा, न केवलमेतैः रसोनसितरामठैश्च लशुनशर्कराहिङ्गुभिः पुनः स्त्रीकुसुमपलाशबीजरसैः स्त्रीकुसुमं च पलाशस्य बीजानि च रसश्चेति द्वन्द्वः, एतैस्त्रिभिर्योगैः पृथग्भूतैर्मिलन्ति सर्वैश्चेति॥१२॥

इति बद्धो रसराजो गुञ्जामात्रोपयोजितो नित्यम्।
एकेनैव पलेन तु कल्पायुतजीवितं कुरुते॥१३॥

इत्थं बद्धरसराजस्य माहात्म्यमाह—इतीत्यादि। इति पूर्वोक्तेन द्रुतिविधानेन बद्धो रसराजः सूतः. एकेन पलेन षोडशिकया, कल्पायुतं जीवितं कुरुते, कल्पानामयुतं सहस्रपरिमाणं जीवितमिति। कस्मात् ? नित्यं यथा स्यात्तथा गुञ्जमात्रोपयोगतः, दिनं दिनं प्रति रक्तिकापरिमाणस्य रसस्य योऽसौ उपयोगस्तेन॥१३॥

अथ पूर्वोक्तग्रासकमाञ्जरते717 रसो विधिवत्।
एताः पूर्वद्रुतयो भवन्ति रसराजफलदाश्च॥१४॥

विधिना ग्रासजारितो रसो गुणवानित्याह-अथेत्यादि। अथ द्रुतियोगानन्तरं, रसः सूतः, पूर्वोक्त-ग्रासक्रमात्, योजितकवलक्रमात्, विधिवत् शास्त्रोक्तविधानेन बिडादिना जरते, च पुनरेताः पूर्वोक्तद्रुतयो रसराजफलदा भवन्ति सूते प्रयुक्ताः फलदाः स्युरित्यर्थः॥१४॥

समजीर्णः शतवेधी द्विगुणेन रसः सहस्रवेधी च।
क्रमशो हि कोटिवेधी द्विगुणद्विगुणद्रुतेश्चरणात्॥१५॥

अधिकद्रुतेर्जारणादधिकगुणोरसो भवतीत्याह-समजीर्ण इति। समा तुल्यभागा द्रुतिर्जीर्णा यस्मिन्निति। द्रुते द्विगुणा या द्रुतिः तस्याश्चरणात् क्रमशः कोटिवेधी कोट्यंशेन वेधकः स्यात्। द्रुतिभागो वृद्धौ ह्यधिकः स्यादिति व्यक्तिः॥१५॥

षोडश वा718द्वात्रिंशद्वा ग्रासा जीर्णाश्चतुःषष्टिः।
विध्यति तदा रसेन्द्रो लोहं धूमावलोकनतः॥१६॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचितायां
मुग्धावबोधिन्यां रसहृदयतन्त्रे बाह्यद्रुत्यात्मकः
पञ्चदशोऽवबोधः।

ग्रासवृद्ध्या गुणानाह—षोडशेत्यादि। यदा षोडशग्रासा वा द्वात्रिंशद्ग्रासा वा चतुःषष्टिग्रासा जीर्णा जारणमापन्ना भवन्ति, तदा रसेन्द्रःसूतः लोहं धातुसंज्ञकं, विध्यति वेधं करोति, कुतः? धूमावलोकनतः, धूमस्य यदवलोकनं दर्शनं ततः॥१६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुजविरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां पञ्चदशोऽवबोधः॥१५॥
<MISSING_FIG href="../../../books_images/U-IMG-1704103661Capture.JPG"/>

अथ षोडशोऽवबोधः।

अथ सारणम्719

इति रक्तोऽपि रसेन्द्रो जारितबीजोऽपि सारणारहितः।
व्यापी न भवति देहे लोहेष्वप्यथवापि720 हि षण्ढतां याति॥१॥

अथ सारणमभिधास्यते।

मनो मनीषायतमायतात्मना721 समाचरेत्कर्म परोपकारी।
अर्चीव722 शोभां लभते परात्परां परापवादादपि सन्निवृत्तः॥

“सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं च यत्। वेधाधिक्यकरं लोहे सारणं तत्प्रकीर्तितम्”—इति परि-भाषा। सारणमुत्कृष्टं मत्वा स्तुवन्नाह—इतीत्यादि। इति पूर्वोक्तेन विधानेन, रक्तोऽपि रागवानपि, रसेन्द्रः सूतः, जारितबीजोऽपि जारितानि बीजानि यस्मिन्निति, सारणारहितः सारणा वक्ष्यमाण-संस्कारस्तेन वर्जितः, व्यापी न भवति देहे लोहे च व्यापको न स्यात्, हि निश्चितं, अथवापि सारणरहितो रसेन्द्रः षण्ढतां याति निर्वीर्यत्वमाप्नोति॥१॥

मण्डूकमत्स्यकच्छपमेषजलौकाहिसूकरादीनाम्।
संयोज्यैकस्य वसां ततः पचेत्सारणातैलम्॥२॥

सारणाय वसातैलमाह—मण्डूकेत्यादि। मण्डूको भेकः, मत्स्यो जलचरविशेषः, कच्छपः कमठप्रतीतः, जलौका प्रतीता, अहिः

सर्पः, सूकरो वराहः, आदिशब्दाद्गोमहिषगजोष्ट्रखरनरकर्कटशिशुमारा अपि ग्राह्याः। अथ तेषां मध्ये एकैकस्य पृथक्त्वेन वसां संयोज्य सारणं तैलं सारणमेव तैलं तत्पचेदिति, ‘वह्निना’ इति शेषः॥२॥

ज्योतिष्मतीविभीतककरञ्ज469कटुतुम्बी723तैलमेकस्मात्।
द्विगुणितरक्तकषायं क्षीरेण चतुर्गुणेन पचेत्॥३॥

सारणतैलविशेषमाह—ज्योतिष्मतीत्यादि। ज्योतिष्मतीविभीतककरञ्जकटुनुम्बीतैलं ज्योतिष्मती कंगुणी, विभीतकः कलिद्रुमः, करञ्जः प्रतीतः कटुतुम्बी कटुका या तुम्वी, एतासां तैलं एकं, अतो द्विगुणितो यो रक्तकषायः रक्तगणस्य क्वाथः, तं नियोज्य पूर्वसंबन्धात्। केन सह? चतुर्गुणवसया, तथा तैलतः चतुर्गुणितेन दुग्धेनसह पचेत् पाकं कुर्यादिति॥३॥

दाडिमपलाशबन्धुक724कुसुमरजनीभिररुणसहिताभिश्च।725
मञ्जिष्ठालाक्षारसचन्दन726सहितोऽपि रक्तवर्गोऽयम्॥४॥

सारणतैलविधानाय रक्तवर्गमाह—दाडिमेत्यादि। दाडिमं प्रतीतं, पलाशो ब्रह्मवृक्षः, वन्धूकपुष्पं मध्याह्नविकाशिकुसुमं, रजनी हरिद्रा, एताभिः, अरुणसहिताभिः अरुणं आरक्तं य

द्द्रव्यं कार्पास-कुसुमादिकं तत्सहिताभिः। किंविशिष्टोऽयं रक्तवर्गः? मञ्जिष्ठालाक्षारसचन्दनसहितः मञ्जिष्ठा प्रतीता, लाक्षारसः अलक्तकः, चन्दनं रक्तचन्दनम्॥४॥

विद्रुमभूनागमलं727 विरामक्षिकाध्वाङ्क्षशलभानां च।
कर्णमलं महिषीणां क्रमेण कल्कं कलांशेन

<MISSING_FIG href="../../../books_images/U-IMG-1709748514image13.jpg"/>

॥५॥

___________________________________________

७. ग. पुस्तके नास्ति।

<MISSING_FIG href="../../../books_images/U-IMG-1709748514image13.jpg"/>

अन्यत्र सारणातैलं यथा—द्विगुणं रक्तपुष्पाणां रक्तपीतगणस्य च। क्वाथं चतुर्गुणं, क्षीरं तैलमेकं सुरेश्वरि॥ ज्योतिष्मती करञ्जाक्षकटुतुम्बीसमुद्भवम्। पाटलाकाकतुण्ड्यम्बुमहाराष्ट्रीरसैः पृथक्। भेकशूकरमेषाहिमत्स्यकूर्म-जलौकसाम्। वसया चैकया युक्तंषोडशांशैः सुपेषितैः॥भूलतामलमाक्षीकद्रन्द्वमेलाषकौपधैः। पाचितं गालितं चैव सारणातैलमुच्यते॥

_____________________________________________

सारणतैले कल्कमाह—विद्रुमेत्यादि। विद्रुमं लतामणिः, भूना

गमलं गण्डूपदपुरीषं; मक्षिका-ध्वांक्षशलभानां मक्षिका जीवविशेषः, ध्वांक्षाः काकाः, ‘शलभा पतङ्गाः’ इति हैमः, तेषां विट् शकृत्; पुनर्महिषीणां कर्णमलं;क्रमेण कलांशेन षोडशांशेन, कल्कं प्रतिवापं दत्त्वा पूर्वतैलमुत्तारयेत्॥५॥

पटगालितं गृहीत्वा सूतं संपूर्णदीर्घभूषायाम्।
तदनु खलु728 तप्ततैले यद्भाव्यं समं क्षिपेद्बीजम्॥६॥

सिद्धतैलकृत्यमाह—पटेत्यादि। तत्सिद्धतैलं पटगालितं वस्त्रपूतं गृहीत्वा तदनु तत्पश्चात्। संपूर्णदीर्घ

भूषायां गोस्तनाकारायां, तप्ततैले कोष्णसारणतैले सूतं क्षिपेत्। किं कृत्वा ? बीजंसमं समभागं रसतुल्यं यद्भाव्यं महाबीजं तत् भावितं कृत्वेत्यर्थः॥६॥

मृषावक्त्रं स्थगयेल्लताद्वय729प्रोत विततनद्धेन730
तेलार्द्रपटेन ततो बीजं प्रक्षिप्य समकालम्॥७॥

पिशितानुगुणं बीजैः सारणविधिना नियोजितः सूतः।
अक्षियमाणो731 मिलति च732 बीजैर्बद्धो भवत्येव733॥८॥

सारणयन्त्रस्य विधानमाह—भूषेत्यादि। समकालमेककालं यथा स्यात्तथा, बीजं मूषान्तर्निक्षिन्य, ततोऽनन्तरं मूषावक्त्रं स्थगयेत् आच्छादयेत्। केन? तैलार्द्रपटेन सारणतैलार्द्रवस्त्रेण। किंविशिष्टेन? लताद्वयेन वस्त्रचीरद्वयेन प्रोतं च तद्विततं विस्तीर्णं च तत् नद्धं बद्धं तेन। अक्षीयमाणो मिलति न क्षीयत इत्यर्थः। सूते मिलति सति बद्धो ज्ञेयः, बीजैः सह मिलितो बद्धो भवतीत्यर्थः। पीतादिवर्णकथनेनापि कर्तुं सूचितम्(?)॥७॥८॥

तद्वद्गभीरमूषे734 सारणतैलार्द्रमेव रसराजम्।
सूता735द्विगुणं कनकं दत्त्वा प्रतिसारयेत्तदनु॥६॥

सूतबीजसारणानन्तरं कनकसारणमाह—तद्वदित्यादि। तद्वत्

पूर्वविधानेन, गभीरमूषे दीर्घमूषायां, सारणतैलार्द्रं सारणतैलापुतं, एव निश्चयेन, रसराजं कुर्यादिति शेषः। तदनु तत्पश्चात्सूताद् द्विगुणं यत्कनकं हेम, तदत्र दत्त्वा प्रतिसारयेत् सारणं कुर्यात्पूर्ववत्॥६॥

बीजेन त्रिगुणेन तु सूतकमनुसारयेत्प्रकाशस्थम्।
ईषन्नागं देयं त्रिविधायां सारणायां तु॥१०॥

विध्यन्तरमाह—

वीजेत्यादि। प्रकाशस्थं प्रकाशमूषागतं सूतं त्रिगुणेन वीजेन अनुसारयेत् प्रति-सारयेत्। किं कृत्वा? ईषदल्पं नागं दत्त्वा, त्रिविधाया सारणायामेवं विधेयमिति॥१०॥

कृत्वा736 मूपां दीर्घां वन्धितत्रिभागप्रणालिकां737 तां च।
तस्याग्रे प्रकटमूषा738 सच्छिद्रा739 सुदृढमृत्तिकालिप्ता740॥११॥

तस्मिन्प्रक्षिप्य रसं सारणतैलान्वितं तप्ते741
प्रद्राव्य742 तुल्यकनकं क्षिप्तेऽस्मिन्मिलति रसराजः॥१२॥

सारणयन्त्रमाह—कृत्वेत्यादि। प्रथमं दीर्घा मूषां कृत्वा च पुनः तां वन्धितत्रिभागप्रणालिकां वन्धिता त्रिभागे प्रणालिका यस्याः सा तां च कृत्वा

;तस्याग्रे यन्त्रस्याग्रे प्रणालिकायां मूषान्तरित्यर्थः। सुदृढ-मृत्तिकालिप्ता, सच्छिद्रा रन्ध्रसहिता, प्रकटमूषा प्रकाशमूषा, कार्येति यन्त्रम्। तस्मिन्यन्त्रे, सारण-तैलान्वितं रसं प्रक्षिप्य, ततोऽनन्तरं तुल्यं कनकं प्रद्राव्य गालयित्वा, तस्मिन्नेव तप्ते यन्त्रे क्षिप्ते सति रसो मिलति एकतां याति॥१२॥१२॥

कृत्वा नलिकां दीर्घा षडङ्गुलां धूर्तकुसुमसंकाशाम्।
मृपाप्यधो विलग्ना कर्तव्या वै मृदा लेप्या743॥१३॥

अपरा सूक्ष्मा नलिका कार्या सप्ताङ्गुला सुदृढा।
मध्ये प्रविशति च यथा तद्वत्कार्या च744 दृढमुखा745॥१४॥

तस्मिन्सूतःक्षिप्तः सारणतैलान्वितो मदनरुद्धमुखः746
तदनु747 बृहत्तमया हेम प्रद्राव्य हेमकोष्ठिकया॥१५॥

तस्मिन्मध्ये क्षिप्त्वा748 नलिकाग्रमधोमुखीं कुर्यात्।
अन्तरूर्ध्वं749 भाराकान्तां सरति रसो नात्र संदेहः॥१६॥

अन्यद्यन्त्रमाह—कृत्वेत्यादि। पूर्ववद्दीर्घांधूर्तकुसुमसंकाशां धत्तूरपुष्पसंकाशां, पूर्वयन्त्रनलिकायाः स्थाने एवंविधां षडङ्गुलां नलिकां कर्यादिति व्यक्तिः। मूषापि अधो विलग्ना नलिकायास्तलभागे मूषा विलग्ना संलग्ना कार्या। सा च मृदा मृत्स्नया लेप्या। पुनरपि अपरा सूक्ष्मा नालिका सप्ताङ्गुला सप्ताङ्गुलपरिमाणा, सुदृढा मनोहरकठिना कार्या, यथा मध्ये षडङ्गुलनालिकान्तः प्रविशति तद्वत्तथा कार्या। किंभूता? दृढमुखा दृढं मुखं यस्या सा एवंरूपा, तस्मिन् संसिद्धे यन्त्रे सारणतैलान्वितः सूतः क्षिप्तः सन् मदनरुद्धमुखः कार्यः, मदनेन सिक्थकेन रुद्धंमुद्रितं मुखं यस्य सः। तदनु तत्पश्चात्, हेमकोष्ठिकया हेम्नो या कोष्ठी एवकोष्ठिका तया, हेम स्वर्णं प्रद्राव्य द्रावयित्वा ‘तत्र क्षिपेत्’ इत्यध्याहार्यम्। तस्मिन्यन्त्रे, मध्येऽन्तः, नलिकाग्रं नलिकायाः सप्ताङ्गुलाया अग्रभागं क्षिप्त्वा अधोमुखीं कुर्यात्, पुनरूर्ध्वंभाराक्रान्तां कुर्यात्। इति कृते सति रसो सरति हैम्ना मिलति, न संदेहः नियतमित्यर्थ॥१३-१६॥

कृत्वाऽष्टाङ्गुलमूषां धूर्तकुसुमोपमां दृढां श्लक्ष्णाम्।
अपरा मध्यगताऽपि च750 सच्छिद्रा च750सप्ताङ्गुला कार्या॥१७॥

निरुद्धतां751 च कृत्वा सूतं प्रक्षिप्य तैलसंयुक्तम्।
निर्धूमं कर्षाग्नौस्थाप्य752 मूषां सुसन्धितां कृत्वा॥१८॥

अन्यद्यन्त्रविधानमाह—कृत्वेत्यादि। अष्टाङ्गुलमूषां अष्टाङ्गुलपरिमाणदीर्घां, धूर्तकुसुमोपमां कनकपुष्पसदृशां, दृढां कठिनां, श्लल

क्ष्णां मसृणां ; एवंविधां मूषां कृत्वा, अपरा द्वितीया, सप्ताङ्गुला सप्ताङ्गुलपरिमाणदीर्घा, सच्छिद्रा रन्ध्रयुक्ता, सा मध्यगता अन्तःप्रविष्टा कार्या, अपीत्यवश्यं, इति मूषाद्वययन्त्रंसिद्धम्। तच्चाह—पूर्वोतायामन्तः प्रविष्टायां सप्ताङ्गुलायां सूतं तैलसंयुक्तं सारणतैलसहितं प्रक्षिप्य, निरुद्धतां च कृत्वा, निर्धूमं यथा स्यात्तथा कर्षाग्नौ तां मूष स्थाप्य ; पुनः किं कृत्वा? सुसंधितां सन्धिमुद्रितां कृत्वा, पूर्ववत्सारयेदित्यर्थः॥१७॥१८॥

वितस्तिमात्रनलिकेऽपि753 कार्ये सुदृढे तदग्रतो मूषे।
उत्तानैका कार्या निश्छिद्रा छिद्रमुद्रिता च754 तनौ॥१६॥

दया सूतं पूर्व सारणतैलान्वितं निधाप्य भुवि755
उत्तानायां मूषायां756 तस्यां बीजं समावृत्त्य॥२०॥

स्वच्छं ज्ञात्वा च ततस्तद्बीजं757 छिद्रसंस्थितं कुर्यात्।
बीजं सूतस्योपरि निपतति बध्नात्यसंदेहम्758॥२१॥

सा च प्रकाशमूषा न्युब्जाकार्याऽर्धाङ्गुसुनिविष्टा759
नलिका कार्या विधिना ऊर्ध्वेसूतस्त्वधो बीजम्॥२२॥

मूषां निरुध्य760 विधिना ध्माता कोष्ठे द्रुतं बीजम्।
ज्ञात्वा परिवर्त्य ततो निबध्नाति761 सूतराजं च॥२३॥

अन्ययन्त्रविधानमाह—मूषे कार्ये;किंविशिष्टे? तदग्रतः वितस्तिमात्रनलिके वितस्तिपरिमाणे नलिके ययोस्ते एवंविधे सुदृढे उभे कार्ये इत्यभिप्रायः। तयोर्मध्ये एका मूषाउत्ताना कार्या, अपरा निम्नेतिभावः। उत्ताना किंविशिष्टा? निश्छिद्रा

निर्व्रणा, छिद्रमुद्रिता छिद्रं मुद्रितं यस्यां तनौ मूषाशरीरे इति। तच्चाह— पूर्वं प्रथमं, सूतं यन्त्रे पूर्वोक्ते, सारणतैलान्वितं दत्त्वा, भुवि नि

वाप्य स्थाप्य, तस्यां उक्तायां

उत्तानायां भूषायां, बीजं महाबीजं, समावृत्त्य द्रवीकृत्य दत्वेत्यर्थः। ततोऽनन्तरं, बीजं स्वच्छममलं द्रवरूपं ज्ञात्वा, छिद्रसंस्थितं कुर्यात् छिद्रान्तः क्षिपेदित्यभिप्रायः, छिद्रान्तःक्षेपणात् बीजं, रसस्योपरि पतति सति सूतं असंदेहं यथा स्यात्तथा बध्नाति, बीजे छिद्रान्तः क्षेपणानन्तरं छिद्रमच्छिद्रं स्यादित्यर्थः। सेत्यादि। —पुनः सावितस्तिमात्रनलिका प्रकाशमूषा, अर्धाङ्गुलसुनिविष्टा भूषान्त प्रविष्टा न्युब्जा अधोमुखी कार्या, तस्याः प्रकाशभूषायाः नलिका प्रणालिका, विधिना शास्त्रवार्तिकसंप्रदायेन कार्या, यथोर्ध्वे सूतो भवेदधो बीजमित्यर्थः। सूषामित्यादि। मूषां निरुध्य रन्ध्रं दूरीकृत्य, विधिना कोष्ठे कोष्ठीयन्त्रे, सा भूषा ध्माता कार्या; द्रतं द्रवरूपं कृतं बीजं ज्ञात्वा, परिवर्त्य च भूषायां बीजस्य परिवर्तनं कृत्वा, ततो बीजं सूतराजं, बध्नातीति॥१६-२३॥

अथवा डमरुक762यन्त्रे सारणविधिना नियोजितः सूतः।
सरति रसेन्द्रो विधिना ज्ञात्वा तत्कर्मकौशल्यम्॥२४॥

तत्सारितं रसेन्द्रं ग्रासविधानेन जोरयेत्तदनु763
पुनरपि सारित764सूतो विध्यति कोट्यं

रातः शुल्बम्॥२२॥

अथान्यद्यन्त्रमाह अथवेत्यादि। विधिना सारणविधानेन, डमरुकयन्त्रे उक्तलक्षणपातनकरणोचिते यन्त्रे सूतो नियोजितः सन् सरति बीजेन मिलति। किं कृत्वा रसेन्द्रो नियोजितः? ज्ञात्वा तत्कर्मकौशल्यं रसेन्द्रकर्मप्रावीण्यं ज्ञात्वेति॥२४॥२५॥

क्रामणवसादियोगाद्विधिना सूतः765 सरत्येव।
चपलत्वातिलघुत्वाद्बीजं यतोऽथ विप्लुषः कार्यः॥२६॥

पूर्वोक्तंदृढीकर्तुमाह—क्रामणेत्यादि। सूतो विधिनोक्तविधानेन, क्रामणोचिता या वसाः मण्डूकादीनांता एव आदयो येषां योगात्सरति सारणा स्यात्, पुनर्बीजयुतोऽपि सूतः चपलत्वाति-लघुत्वात् चपलत्वं चञ्चलत्वं च अतिलघुत्वं च तस्माद्धेतोः, अविप्लुषः स्थिरः कार्यः॥२६॥

सरति सुखेन766च सूतो दहति मुखं नैव हस्तपादादि।
क्रमति रसः फणियोगा767न्माक्षिकयुतहेमगैरिकय़ा॥२७॥

पूर्वोक्तगुणानाह सरतीत्यादि। पूर्वविधिना सूतः सरति, सारितः सूतो मुखं न दहति हस्तपादादि च अङ्गविभागं नैव दहति। पुनः फणियोगात् नागसंयोगतः, माक्षिकयुतहेमगैरिकया सह ताप्यमिलित-स्वर्णगैरिकया सार्धंक्रामति मिलति॥२७॥

माक्षीकसत्त्वयोगात्फणियोगान्नागवद् द्रवति शीघ्रम्।
द्रवति768 च कनके सूतः769 संसार्यते विधिना॥२८॥

सुखेन770 सारणविधानमाह—माक्षिकेत्यादि। कनकं हेम, माक्षिकसत्वयोगात्फणिसंयोगान्नाग-संयोगाच्च शीघ्रं द्रवति, कनके द्रवति सति विधिना सारणतैलादिना संसार्यते सारणा क्रियत इति॥२८॥

तस्माद् द्रव्यविधायी सूतो बीजेन सारितोऽलघुना771
समसारितः सुबद्धो मूषायां स्यात्समवर्तः772॥२६॥

सारणया पारदगुणानाह—तस्मादित्यादि। तस्माद्धेतोः, सूतो द्रव्यविधायी ‘स्यात्’ इति शेषः, द्रव्य-कर्तेत्यर्थः। अलघुना बीजेन अनल्पपरिमाणेन महाबीजेन सारितः सन् समसारितः सन् बद्धो ‘भवेत्’ इत्यध्याहारः। भूषायां समावर्तः द्रवणं स्यात् ‘वह्निधमनात्’ इनि शेषः॥२६॥

सारितवर्तित773सूतः समानबीजेन मिलति यः सार्यः774
द्विगुणेन प्रतिसार्यः775776चानुसार्यश्च त्रिगुणेन॥३०॥

सारणक्रममाह—सारितेत्यादि। सारितवर्तितसूतः सारितश्चासौ वर्तितश्चेति विग्रहः। यः समानबीजेन तुल्यमहाबीजेन मिलति स सार्यः, यो द्विगुणेन मिलति सः प्रतिसार्यः, यश्च त्रिगुणेन सोऽनुसार्य इति सारणाक्रमो दर्शितः॥३०॥

शतवेधी सार्यः777 प्रतिसारितः स्यात्सहस्रवेधी च।
अनुसारितोऽयुतेन च विधिनाऽपि बलावलं ज्ञात्वा॥३१॥

सारणक्रमस्य गुणानाह—शतेत्यादि। यः सार्यः समसारितः स शतवेधी स्यादित्यभिप्रायः। पुनः प्रतिसारितः द्विगुणबीजेन सारितो यः सूतः स सहस्रवेधी स्यात्। च पुनः अनुसारितः त्रिगुणबीजेन सारितः स अयुतेन अयुतवेधी स्यादिति व्यक्तिः। विधिना इत्युक्तविधानेन। बलाबलं ज्ञात्वा न्यूनाधिक्यं मत्वा विधिना युक्त इति शेषः॥३१॥

अनुसारितेन तु778 समः स्वच्छःसूतः सारितस्तदनु।
स भवति लक्षवेधी प्रतिसारितोऽयुतवेधी779 च॥३२॥

सारितप्रतिसारितादनुसारितस्य780 विशेषमाह—अन्वित्यादि। तु पुनः, स्वच्छः प्रधानसंस्कारैः संस्कृतः सूतः, अनुसारितेन समः त्रिगुणबीजेन सारितोऽनुसारितस्तेन तुल्यो यदि स्यात्स च लक्षवेधी स्यात्। एवं प्रतिसारितः सूतः समेन सारितो अयुतवेधी स्यात्। एवं स्वच्छातिखच्छवृद्धौ वेधस्यापि वृद्धिः स्यादिति रहस्यम्॥३२॥

कोटिं विध्यति स्तोऽप्यनुसारितः सरति बीजेन।
प्रतिसारितेन781 तु सारितो दशकोटिं विध्यते सूतः॥३३॥

तथोत्तरसत्त्वेन गुणाधिक्यमाह—कोटिमित्यादि। सूते सरति बीजेन ग्रासन्यायं विहाय समेन बीजेनानुसारितो यः स कोटिसंख्यां धातूनामिति शेषः, सूतोविध्यति। यथोक्तसारिते सूते दशगुणवृद्धिः
सर्वत्रैवेति वेदितव्यम्॥३३॥

प्रतिसारितस्तथाब्जं त्वनुसारितः खर्ववेधी च।
एवं सारणयोगात्कुरुते वेधं यथेप्सितं विधिना॥३४॥

विशेषमाह—प्रतीत्यादि। प्रतिसारितः सूतो द्विगुणबीजेन वारैकेन सारितो रसः, अब्जसंख्यां विध्यति। तु पुनरनुसारितः त्रिगुणेन बीजेन वारैकैन सारितः सूतः खर्ववेधीस्यात्, खर्वसंख्याके द्रव्यसंबन्धं करोतीत्यभिप्रायः। एवमुक्तप्रकारेण विधिना शास्त्रज्ञवार्तिकसंप्रदायेन, सारणयोगात् यथेप्सितं वेधं कुरुते यथावाञ्छितमित्यर्थः॥३४॥

अनुसारितेन सारितो विध्यति शुल्बंनिखर्वसंख्याकम्।
प्रतिसारितस्तु विध्यति पद्मं खनुसारितः शङ्खम्782॥३५॥

पुनर्विशेषमाह—अन्वित्यादि। अनुसारितेन त्रिगुणप्रथमग्रासन्यायेन बीजेन सारितः सूतो निखर्वसंख्याकं शुल्बंविध्यति, तु पुनः प्रतिसारितः षड्गुणप्रथमग्रासन्यायेन सारितः सूतो पद्मसंख्याकं विध्यति। पुनः अनुसारितो नवगुणग्रासन्यायेन बीजेन सारितः सूतः शङ्खसंख्यां विध्यतीति॥३५॥

विद्ध्येद्783 द्विगुणं द्रव्यं नागं दत्त्वाऽनुवाहयेच्छनकैः।
तावद्यावत्कनकं दिव्यं प्रोन्मीलयेत्सकलम्॥३६॥

इति परमहंस परिव्राजकाचार्यश्रीगोविन्दभगवत्पादविरचिते
रसहृदयतन्त्रे सारणात्मकः षोडशोऽवबोधः॥१६॥

पुनर्विशेषमाह—विद्ध्येदित्यादि। कनकं हेम दत्त्वा, शनकैर्नीचैस्तावदनुवाहयेत् यावद्दिव्यं प्रवरं कनकं, भवेदिति शेषः। पुनर्यावत्सकलं समस्तं नागं प्रोन्मीलयेन्निश्शेषं कुर्यादित्यभिप्रायः। पुनस्तत्कनकंद्विगुणं स्वतो द्रव्यं विध्येत्, वा सूतकेन सारितं सत् द्रव्यं शतसहस्रादिसंख्यातो द्विगुण-संख्याकं द्रव्यं शुल्बादिक विद्ध्येदिति रहस्यम्॥३६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविर-
चिताया मुग्धावबोधिन्यांरसहृदयटीकायां सारणा-
त्मक. षोडशोऽवबोधः॥१६॥
<MISSING_FIG href="../../../books_images/U-IMG-1704779904Capture.JPG"/>

अथ सप्तदशोऽवबोधः।

अथ क्रामणम्।

इति कृतसारणविधिरपि बलवानपि सूतराट् क्रियायोगात्।
संवेष्ट्य784 तिष्ठति लोहं नो विशति क्रामणारहितः॥१॥

अथ क्रामणमभिधास्यते।

सुसंस्कृता सुखान्तःस्था विशदाश्च हितार्थकाः।
तथा परोचिताः पूता भवन्त्यमरजा गिरः॥१॥

अथ क्रामणप्रशंसामाह—इतीत्यादि। इति उक्तविधानेन, कृतः सारणस्य विधिर्यस्मिन् सूतराजे एवंविधः सूतराट्, बलवान् भवेदिति शेषः। कुतः ? क्रियायोगात्कृत्यकरणात्। यादृक् कृत्यं क्रियते तादृक् बलवान् स्यादित्यभिप्रायः। एवंविधोऽपि क्रामणारहितः क्रामणवर्जितो लोहं न विशति लोहान्तः-प्रवेशं न करोति, ततो हेतोर्लोहं धातुं संवेष्ट्य परिवेष्टनं कृत्वा, तिष्ठति बाह्यरागदायी स्यादिति॥१॥

अन्नं785 वा द्रव्यं वा यथानुपानेन धातुषु क्रमते।
एवं क्रामणयोगाद्रसराजो विशति लोहेषु॥२॥

देहलोहयोःसादृश्यमाह—अन्नमित्यादि। यथेति सादृश्ये। अन्नं गोधूमादिकं वा द्रव्यं औषधं, अनुपानेन सह जलादिना सार्धं धातुषु मांसादिषु सप्तसु, क्रमते व्याप्नोति, तथा अमुना वक्ष्यमाण-विधानेन, क्रामण्योगात् क्रामणाय योगःकुमटीमाक्षिकविषादिस्ततः सूतराजो लोहरूप्यादिषु विशति बाह्याभ्यन्तरं विध्यतीत्यर्थः॥२॥

कान्तविषरसकदरदै रक्ततैलेन्द्रगोपकाद्यैश्च।
क्रामणमेतच्छ्रेष्ठंलेपे क्षेपे सदा786 योज्यम्॥३॥

कुनटीमाक्षिक787विषं नररुधिरं वायसस्य विष्ठा च।
महिषीणां कर्णमलं स्त्रीक्षीरं क्रामणे बलकृत्॥४॥

टङ्कणकुनटीरामठभूमिलतासंयुतं महारुधिरम्।
क्रामणमेतत्कथितं लेपे788 क्षेपे सदा योज्यम्॥५॥

क्रामणयोगमाह—कान्तविषेत्यादि। कान्तं चुम्बकं, विषं कन्दजं विषं, कन्दविषाणि कालकूटादीनि त्रयोदश, दरदं हिंगुलं, तैः;च पुनः रक्ततैलेन्द्रगोपाद्यैःरक्तो रक्तकवर्गः, तैलं कंगुण्यादेः, इन्द्रगोपो जीवविशेषः, इत्याद्याः क्रामणोचितास्तच्च। एतत् श्रेष्ठं सर्वोत्तमं

क्रामणं, अनेन सूतः क्रामति विशति लोहेष्विति व्याप्तिः, तत्क्रामणं कथितम्। तल्लेपे क्षेपे च योज्यमित्यर्थः॥३—५॥

शिलया निहतो नागो वङ्गं वा तालकेन789शुद्धेन।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम्॥६॥

अन्यच्चाह—शिलयेत्यादि। नागः सीसक, शिलया मनोह्वया, निहतो मारितः पुनः वङ्गं शुद्धेन दोष-वर्जितेन तालेन निहतं; क्रमशः क्रमेण, पीते हेमकर्मणि, शुक्ले रूप्यकर्मणि, एतत्क्रामणं समुद्दिष्टं सम्यक् प्रकाशितं; पीतकर्मणि नागः, शुक्लकर्मणि वङ्गं च नियोजितव्यमित्यर्थः॥६॥

तीक्ष्णं दरदेन हतं शुल्बंवा ताप्यमारितं विधिना।
क्रामणमेतत्कथितं कान्तमुखं माक्षिकैर्वापि॥७॥

अन्यच्चाह—तीक्ष्णमित्यादि। दरदेन हिंगुलेन, हतं मारितं, तीक्ष्णं,सारं, विधिना अरिवर्गविधानेन, ताप्येन स्वर्णमाक्षिकेन मारितं, शुल्बं ताम्रं, एतदपि क्रामणं कथितं, वा कान्तमुखं कान्तं लोहजाति उक्तं ग्रन्थादौ तत् मुखं प्रधानं यस्य तत् माक्षिकैर्वा ‘मारितं नियोज्यं’ इति शेषः॥७॥

माक्षिकसत्त्वंनागं विहाय न क्रामणं किमप्यस्ति।
दलसिद्धे रससिद्धे विधावसौ भवति खलु सफलः॥८॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पाद-
विरचिते रसहृदयतन्त्रे क्रामणात्मकः
सप्तदशोऽवबोधः॥१७॥

विशेषविधानमाह—माक्षिकसत्त्वमित्यादि। माक्षिकसत्त्वं ताप्यसारं, नागः सीसक, तं विहाय नान्यत्किमप्यस्ति क्रामणमिति भावः। खल्विति जिज्ञासायाम्। दलसिद्धे विधौ संस्कारैः पूर्णतां नीते सति विधिः सफलः॥८॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज-
विरचितायांमुग्धावबोधिन्यां रसहृदयटीकायां क्रामणा-
त्मकः सप्तदशोऽवबोधः॥१७॥
<MISSING_FIG href="../../../books_images/U-IMG-1704783335Capture.JPG"/>

अथ अष्टादशोऽवबोधः।

अथ वेधविधानम्।

अनया खलु सारणया क्रामणेन790 च विशति योजितो विधिवत्।
असति791 वेधविधौ न रसः स्वगुणान्प्रकाशयति॥१॥

अथ वेधविधानम792भिधास्यते।

“व्यवायिभेषजोपेते793 द्रव्ये क्षिप्तो रसः खलु।
वे

ध इत्युच्यते तज्ज्ञैः स च794नैकविधः स्मृत॥” इति परिभाषा।

क्रामणसंस्काराधिकारमाह—अनयेत्यादि। अनया उक्तया सारणया सह क्रामणसंस्कारे कृते सति, रसो विशति क्रामति, पुनर्वेध विधौ कृते सति रसः स्वगुणान् प्रकाशयतीति वेदितव्यम्॥१॥

रसदरदताप्यगन्धकमनःशिलाराजवर्तकं795 विमलम्।
पुटमृतशुल्बंतारे796 निर्व्यूढंहेमकृष्टिरियम्797 *॥२॥

वेधविधानमाह—रसेत्यादि। रसः सूतः, दरदं हिङ्गुलं, ताप्यं माक्षिकं, गन्धकः प्रतीतः, मनःशिला मनोह्वा, राजवर्तकं राजावर्तं, विमलं रौप्यमाक्षिकं, एकवद्भावद्वन्द्वः। पुटमृतशुल्बं रसादीनां पुटेन मृतमित्यर्थः। एवंविधं शुल्बंतारे निर्वाहितं, इयं हेमकृष्टिः स्वर्णकरणमित्यर्थः॥२॥

अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात्।
सूतस्यैको भागः शतांशविधिरेष र्विख्यातः798॥३॥

वेधविधानमाह—अष्टानवतिरित्यादि। एष रसदरदेत्यादिशतांशवेधविधिः कथं? अत्र शतांशे अष्टनवतिर्भागास्तारस्य रूप्यस्य, पुनरिह कनकभागः स्यात् एक एवेति, पुनः सूतस्य दरदादिमिलित-रसस्यैको भागः एकांशः, इति सर्वे शतांशाः, शतांशेन वैध इति॥३॥

एकोनपञ्चाश799द्भागास्तारस्येह तथैव शुल्बस्य।
कनकस्यैको भागो वैधश्चैकन सूतस्य800॥४॥

अन्यच्चाह—एकोनपञ्चाशदित्यादि। एकोनपञ्चाशद्भागाः तारस्य रूप्यस्य कार्याः, तथैव शुल्बस्य ताम्रस्य एकोनपञ्चाशद्भागाश्च कार्याः, पुनः कनकस्य हेम्नश्च एको भागः कार्यः, सूतस्य च एकेन भागेन वेध इति, एषोऽपि शतांशविधिः॥४॥

एवं सहस्रवेधी नियुज्यते कोटिवेधी च।
जारणबीजवशेन तु सूतस्य बलाबलं801 ज्ञात्वा॥५॥

पूर्वोक्तविधेर्विशेषमाह—एवमित्यादि। एवं शतांशवेधन्यायेन दशवृद्धिविभागेन सहस्रवेधी स्यात्। एवंच जारणाबीजवशेन जारणायां यद्बीजं कियद्गुणजारितमिति भावः, तद्वशेन कोटिवेधी च स्यात्। किं कृत्वा? तेनैव जारणबीजवशेन यत्तस्य बलाबलं न्यूनाधिक्यं तत् ज्ञात्वेत्यभिप्रायः॥५॥

दत्त्वादौ प्रतिवाप लाक्षामत्स्यादिपित्तभावनया।
तारे वा शुल्बे वा तारारिष्टे तथा802 कुष्टौ803॥६॥

विशेषेण वेधविधानमाह—दत्त्वेत्यादि। आदौ प्रथमं, लाक्षामत्स्यादिपित्तभावनया लाक्षा प्रतीता, मत्स्यादिपित्तानि मत्स्यमहिषमयूराजसूकरसंभवानि पित्तानि, तेषां भावनया कृत्वा, प्रतिवापं गलिते निक्षेपं, तत्तारे दत्त्वा अथवा शुल्बेप्रतिवापं कुर्यात्कृष्टौ हेमकरणे वापं दत्त्वा नियुञ्ज्यादिति शेषः॥६॥

तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन।
अतिविद्रुते804 च तस्मिन्वेधोऽसौ805 कुन्तवेधेन806॥७॥

विशेषाच्चाह—तदन्वित्यादि। तदनु लाक्षामत्स्यादिपित्तभावनया अनन्तरं, तस्मिन् लाक्षादिकल्के, क्रामणमृदिते कान्तरसकदरदरक्ततैलेन्द्रगोपाद्यैर्मृदिते सति, पुनस्तत्कल्केन तच्चूर्णेनापि पिण्डितरसेन
वेधः कर्तव्य इति शेषः। कस्सिन्? तारे वा शुल्बे807वा, विद्रुते जलरूपे कार्य इत्यर्थः॥७॥

तत्तैलार्द्रपटेन स्थगयेत्पललेन भस्मना वापि।
विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि॥८॥

विशेषमाह—तदित्यादि। वेध्यं वेधोचितं द्रव्यं, रसराजक्रामणार्थंयथा रसो विशति तदर्थं, तं तैलार्द्र-पटेन वस्त्रेण, स्थगयेत् आच्छादयेत्, वा पललेन केनचिन्मांसेन, वा भस्मना आच्छादयेदित्यर्थः॥८॥

इति सारितस्य कथितं रसस्य वेधादि808 क्रामणं कर्म।
पादादिजीर्णबीजो809 युज्यते पत्रलेपेन॥९॥

विशेषमाह—इतीत्यादि। सारितस्य उक्तविधानेन सारणाकृतस्य, वेधादिक्रामणं कर्म वेध-विधानोदितक्रामणं कर्म कथितम्। पादादिजीर्णबीजः810पादादिना पादार्धेन समतो न्यूनेन च जीर्णं बीजं यस्मिन् सः पत्रलेपेन युज्यते, अतः पत्ररञ्जनं स्यादित्यभिप्रायः॥६॥

अम्लाद्युद्वर्तिततारारिष्टादिपत्रमतिशुद्धम्।
आलिप्य रसेन ततः कामणलिप्ते पुटेषु विश्रान्तम्॥१०॥

अति811शुद्धं निर्मलं अम्लाद्युद्वर्तितं तारारिष्टशब्दात्सितं स्वर्णं ग्राह्यं, ततः रसेनालिप्य, ततः क्रामणालिप्ते क्रामणपिण्डेन लेपे कृते सति, पुटेषु उत्पलाग्नौ विश्रान्तं स्थापितं कुर्यात्। पत्ररञ्जन-विधिरयम्॥१०॥

अर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन812 तद्दलं पुटितम्।
क्षितिखगपटुरक्तमृदा वर्णेपुटोऽयं813 ततो देयः॥११॥

अथ स्वर्णविधानमाह—अर्धेनेत्यादि। अर्धेन अर्धविभागेन, रञ्जिततदलादित इति ज्ञेयम्। ज्येष्ठेन हेम्नाप्रवरकनकेन, तद्दलं रञ्जितपत्रं814, मिश्रयित्वा पुटितं कुर्यात् यथा मिलति। पुनः क्षितिखगपटुरक्तमृदा कृत्वा क्षितिः स्फटिकः, खगः पीतकासीसं, पटु सैन्धवं लवणं, रक्तमृत् गैरिकं. एकवद्भावद्वन्द्वः, तेन क्षित्यादिनोपरि लिप्तं दलं प्रति अयं पुटो देयः, वनोपलैरिति शेषः॥११॥

भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः।
सद्यः करोति रक्तं सितकनकमसित815भागेन॥१२॥

वर्णविधानमाह—भूपतीत्यादि। भूपतिवर्तकचूर्णं राजावर्तरज, बहुशो बहुवारं, शिरीषपुष्परसभावितं ‘कुर्यात्’ इत्यध्याहार्यम्। भावितं घर्मपुटितमिति, ‘विधानवित्’ इति शेषः॥१२॥

रसदरदविमलताप्यं पटुशिलामाक्षी816कनृपाश्चैव।
प्रबालकङ्कुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकम्॥१३॥

अन्यच्चाह—रसेत्यादि। रसः सूतः, दरदं हिङ्गुलः, विमलं ताप्यभेदः, पटु सैन्धवं, शिला मनोह्वा, माक्षिकं प्रतीतं वणिग्द्रव्यं नृपो राजावर्तः, प्रवालं विद्रुमं, कङ्कुष्ठंविरङ्गं, टङ्कणं सौभाग्यं, गैरिकं प्रतीतं; एतैः प्रतिवापितं सितद्रव्यं कनकं ‘भवेत्’ इत्यध्याहार्यम्॥१३॥

तापीभवनृपावर्त817बीजपूररसार्दितम्।
करोति पुटपाकेन हेम सिन्दूरसन्निभम्॥१४॥

अन्यच्चाह—तापीभवेत्यादि। तापीभवं माक्षिकसत्त्वं, नृपावर्तं राजावर्तकं, एतद्द्वयं बीजपूररसार्दितं मातुलुङ्गरसमर्दितं कुर्यात्, एतदुभयोर्योगात् कनकं पुटपाकेन वह्निविधानेन कनकं पूर्वोक्तं यत्कनकं वा हीनवर्णकनकं सिन्दूरसन्निभं करोति। सिन्दूरवन्निभा यस्येति समासः॥१४॥

वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते818
तत्तारं च दशांशेन तारोत्कर्ष करोति हि819*॥१५॥

अथ तारवर्णविधानमाह—वङ्गेत्यादि। वङ्गाभ्रमिति वङ्गं वपु, अभ्रं श्वेताभ्रं, पुनः सितमाक्षीकं विमलं शैलं श्वेतशिलाजतु, वा सिते तारे वाहयेत्। पुनर्दशांशेन एतदौषधनिचयं तारतो दशमविभागेन कृत्वा, हि निश्चितं, तारोत्कर्षं करोति हीनवर्णत820 उत्तमं करोतीत्यभिप्रायः॥१५॥

नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः।
तां पीततां च तीक्ष्णं काचस्तत्कालिक821विनाशं च॥१६॥

तारे विशेषमाह—नाग इत्यादि। नागः सीसकस्तारे निर्व्यूढो मृदुतां कोमलत्वं करोति। पुनः रविस्ताम्रं निर्व्यूढं सत् तां मृदुतां, च पुनः रक्ततां लोहितनिभां करोति। च पुनस्तीक्ष्णं तारनिर्व्यूढं तां रक्ततां, पीततां च करोति। पुनः काचः प्रतीतो लोके, स कालिकविनाशं करोतीति तारे निर्व्यूढ इति संबन्धः॥१६॥

कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः।
पाते पाते दश दश822 विन्दति यावद्धि कोटिमपि॥१७॥

हेम्नो विशेषमाह—कनकारुणेत्यादि। कनकं हेम, अरुणं ताम्रं,। समं तुल्यभागं, माक्षिकं ताप्यं, अयं गणः करञ्जतैलप्लुतो ध्मातः कार्यः। पुनः पाते पाते वारंवारं निक्षेपे सति दश दश823 गुणोत्कर्षं

विन्दति ‘ध्मात’ इत्यध्याहारः। हि निश्चितम्। कियत्कालं? यावत्कोटिसंख्यां विन्दति॥१७॥

स चायमतिविलीनः824 कङ्गुणीतैलसेचितो825 बहुशः।
माक्षीकरविनिवापं विध्यति कनकं शतांशेन। १८॥

विशेषमाह—स इत्यादि। सः करञ्जतैलप्लुतो योगो, बहुशो वारंवारं, कंगुणीतैलेन सेचितो यथा स्यात्तथायं अति विलीनः सन् माक्षिकरविनिवापं पुन. कार्यं;एवंविधं च कनकं शतांशेन शतविभागेन विध्यति सितकनकमिति॥१८॥

शुल्बहतं रसगन्धाहत826खगपीतं दशांशेन।
विध्यति कनकं कुरुते तन्निर्व्यूढं827 मर्दितं सुदृढम्॥१६॥

विशेषमाह—शुल्बेत्यादि। शुल्बहतं शुल्बेन सह हतं828;रसगन्धं सूतगन्धं तेन आहतं पञ्चत्त्वमापन्नं यत्खगपीतं पीतकासीसं एतदौषधसमुच्चयं829 सुदृढं यथा स्यात्तथा मर्दितं कुर्यात्, पुनस्तत्830 निर्व्यूढं दशांशेन विध्यति सितकनकं कुरुते831 स्वर्णमिति विशेषः॥१६॥

रसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन।
माक्षिकसत्त्वं हेम्ना करोति जीर्णो832 रसः शतांशेन॥२०॥

अन्यच्चाह—रसकेत्यादि। ततोऽनन्तरं, अर्कचन्द्रलेपेन833 कनकं रसकसमं ध्मातं कुर्यात्, पुनरेतदौषधं834 भुक्त्वा कनकं स्यात्, पुनर्माक्षिकसत्वं हेम्ना सह जीर्णं835 रस शतांशेन विध्यतीत्यर्थः॥२०॥

अष्टगुणं मृतशुल्बंकलधौतेन836 मूकमूषया लिप्तम्।
तत्षोडशांशजार्णं837 विध्यति तारं शतार्धेन838॥२१॥

अन्यच्चाह—अष्टगुणेत्यादि। अष्टगुणं मृतशुल्बं अरिवर्गेण सह हतं यत् शुल्बंताम्रं, ततः कलधौतेन षोडशाशेन जीर्णं, शतार्धेन पञ्चाशद्विभागेन तारं विध्यति कनकं करोतीत्यर्थः॥२१॥

आवृत्य कनककरिणौ शिलया839 प्रतिवापितौ ततो भुक्त्वा।

दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात्॥२२॥

अन्यच्चाह—आवृत्येत्यादि। कनककरिणौ समहेमनागौ, आवृत्य गालयित्वा, शिलया मनोह्वया, प्रतिवापितौ ततोऽनन्तरं दोलायन्त्रे कनककरिणौ भुक्ता गन्धकजीर्णोयो रसः स तारे दशांशवेधी स्यात् दशांशेन विध्यतीत्यर्थः॥२२॥

रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासम्।
सहितः पुरसुराभ्यां840 विध्यति घोषं शतांशेन॥२३॥

अन्यच्चाह—रिपुनिहतेत्यादि। रिपुनिहतलोहषट्कं रिपुभिररिवर्गैर्निहतं मारितं यत् लोहषट्कं स्वर्णतारताम्रनागवङ्गलोहाभिधानं, तत् चतुर्मासं यथा स्यात्तथा धान्यस्थितोऽन्नकोष्ठीधृतो रसो जीर्णः कार्यः। किंविशिष्टो धान्यस्थितः ? पुरसुराभ्यां गुग्गुलुमादराभ्यां सहितो मिलितः. शतांशेन घोषं कांस्यं विध्यति कनकं करोतीत्यर्थः॥२३॥

वक्ष्ये संप्रति सम्यग्यद्बीजं समरसे जीर्णम्।
पिष्टिस्तम्भादिविधिं प्रकाश्यमानं841 बुधाः शृणुत॥२४॥

विशेषमाह—वक्ष्य इत्यादि। भो बुधाः भया प्रकाश्यमानं सत् शृणुत ‘सावधाना’ इत्यध्याहार्यम्। तत्किं ? संप्रति यद्बीजं समरसे तुल्यसूते सम्यक् जीर्णं जारणमापन्नं, तदहं गोविन्दनामा वक्ष्ये कथयामि। पुनः पिष्टिस्तम्भादिविधिं पिष्टिस्तम्भ आदिर्यस्य विधेस्तं विधिं पाटखोटजलौकाख्यं च वक्ष्ये॥२४॥

राजावर्तकविमल842पीताभ्रग843न्धताप्यरसकैश्च844
काङ्क्षीकासीसशिलादरदैश्चसमन्वितं845 नागम्॥२५॥

अथ नागमाह—राजावर्तकेत्यादि। राजावर्तकं प्रसिद्धं, विमलं श्वेतमाक्षिकं, पीताभ्रं पीतवर्णं यदभ्रं, गन्धो गन्धकः, ताप्यं स्वर्णमाक्षिकं, रसकं खर्परिकं, एतैः, पुनरेतैः-कांक्षी काहीति लोके, कासीसं पीतकासीसं, शिला मनोह्वा, दरदं हिंगुलं, तैश्च समन्वितं मिलितं नागं कुर्यादित्यर्थः॥२५॥

अहिमारसैः पुटितं मारय नागं निरुत्थकं यावत्।
तदनु च तस्य हि मध्ये शुल्बंगन्धं च लवणकङ्कुष्ठम्॥२६॥

तच्चाह—अहीत्यादि। पूर्वौषधसंयुतं नागं अहिमाररसैः करवीरद्रावैः, पुटितं कुर्यात्। नागं सीसकं, तावन्मारय यावन्निरुत्थकं यथा पुनरुत्थितं न स्यात्। तदनु तत्पश्चात् तस्य नागस्य मध्ये शुल्बंताम्रं, गन्धं प्रतीतं, लवणं सैन्धवं, कंकुष्ठं विरङ्गं, एतत्सर्वं ‘मिश्रितं कुर्यात्’ इत्यध्याहार्यम्॥२६॥

तत्सर्व शतवारान् भावय पक्वार्कपत्रसलिलैश्च।
घोषाकृष्टे469

<MISSING_FIG href=”../../../books_images/U-IMG-1709206359image13.jpg"/>

शुल्बे चूर्ण निर्वाहयेच्छतशः॥२७॥

तच्चाह—तदित्यादि। तत्पूर्वोक्तभागयुतं कल्कं, पक्वार्कपत्रसलिलैः पक्वानि यानि अर्कस्य पत्राणि तेषां यानि सलिलानि तैः कृत्वा, भो रसज्ञ। शतवारान् भावय घर्मपुटनं कुरु, तद्भावितं चूर्णं घोषाकृष्टे कांस्यात्समुद्धृते शुल्बेताम्रे, शतशः शतवार निर्वाहयेद्गलितोपरि निक्षिपेदिति॥२७॥

शुल्बेन तेन हि समं रसक846पीताभ्रसत्त्वविमलं च।
गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतम्॥२८॥

तेन शुल्बेन शतशो निर्वाहितताम्रेण सह, समं तुल्यभागं, रसकपीताभ्रसत्त्वविमलं; च पुनः गैरिकमाक्षिकसत्त्वं गैरिकं प्रतीतं, माक्षिकसत्त्वं ताप्यसारं, एतच्च समं; टङ्कणं सौभाग्यं, नागं सीसकं, तीक्ष्णं सारं, सर्वंसमसंयुतं ‘युज्यत’ इति शेषः॥२८॥

एतैर्द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्बम्।
वारांश्च विंशतिरपि गलितं847 सेचयेत्तदनु।॥२६॥

एतैरोषधैरुक्तैः,शुल्बेन द्वन्द्वं कृत्वा ताम्रेण सह मेलनं विधाय, शुल्बंविंशतिर्वारान्848 माक्षिकवापेन849 रञ्जयेत्। शुल्वमपि गलितं जल-
___________________________________________

<MISSING_FIG href="../../../books_images/U-IMG-1709206359image13.jpg"/>ताडितं वङ्कनालेन सौषधं घोषकं यदा। स्यान्मुक्तरंगं तत्ताम्रं घोष्टाकृष्टमिहोच्यते। इति रसतरङ्गिण्याम्। रसरत्न समुच्चयेऽपि—

स्वल्पतालयुतं कांस्यंवङ्कनालेन ताडितम्।
मुक्तरंगं हि तत्ताम्रं घोपा-कृष्टमुदाहृतम्॥
_________________________________________________

रूपं, वक्ष्यमाणौषधेषु सेचयेत्तदनु॥२१॥

निर्गुण्डीकाकमाचीकन्यारसमेलनं850 कृत्वा।
वारान् सप्त च विधिना तदपि च निर्वापयेद्धेम्नि॥३०॥

सेचनौषधान्याह—निर्गुण्डीत्यादि। निर्गुण्डी शेफालिका, काकमाची वायसी, कन्या गृहकन्या कुमारीति प्रसिद्धा, आसां रसेन मेलनं कृत्वा, सप्तवारान् विधिना, तदपि च हेम्नि शुल्वे निर्वाहयेत्851। इति युग्मम्॥३०॥

यावच्चतुर्विशतिगुणं बीजवरं रञ्जयेत्तच्च852
पक्वं853माक्षिकमेव हि तेन च विधिना तदपि854 चतुर्विशतिगुणम्॥

तच्चाह—यावदित्यादि। यावदित्यवधौ, तत् शल्बं, तावद्धेम्नि निर्वाहयेत् यावच्चतुर्विंशतिगुणं समाप्नोति, तद्बीजवरं स्यात्। च पुनस्तद्बीजवरसंज्ञकं रञ्जयेत् रञ्जकं भवेदित्यर्थः। च पुनस्तेन विधिना शुल्बविधानेन हि चतुर्विंशगुणं855 माक्षिकमेव हि856 पक्वंतदपि बीजवरं स्याद्रञ्जयेच्च॥३१॥

तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वम्।
मूषायां857 गन्धकं च (च इति नास्ति ग.) दाह्या।") खलु दत्त्वा दशगुणं च गन्धकं दाह्यम्॥३२॥

तद्वीजं लघुमात्रं रसराजे संस्कृते पूर्वमिति रसराजे संस्कृते षोडशसंस्कारविशुद्धे, पूर्वं प्रथमं, लघुमात्रंअल्पपरिमाणं बीजं मूषयां858 दत्त्वा, पुनर्दशगुणं859 गन्धकं दाह्यं860 रसेन्द्रे इत्यर्थः॥३२॥

अथवा वालुकयन्त्रे सुदृढेचतुर्दशाङ्गुलमूषायाम्।
मध्ये सूतं861 मुक्ता लघुतरपुटयोगतो पिहिता॥३३॥

तच्चाह—अथवेत्यादि। अथवेत्यारम्भे सुदृढे कठिने वालुकायन्त्रे सिकताख्ययन्त्रे, चतुर्दशांगुल-मूषायां मध्ये, सूतं862 मुक्तामूषा

लघुतरपुटयोगतः अतिशयेन लघुर्लघुतरः लघुतरश्चासौ पुटश्च तस्य योगतः, पिहिता कार्या आच्छादितेति॥३३॥

तेन समं वीजवरे पिष्टिः पादांशतः कार्या।
अङ्गुलिपरमाणे863 मूषामध्ये च पिष्टिकां दत्त्वा॥३४॥

अथ पिष्टीविधानमाह—तेनेत्यादि। तेन गन्धकजारितेन सूतेन, समं सार्धं864, बीजवरे कनकबीजे, पादांशतः865 पिष्टिः कार्या; च पुनरंगुलिनवपरिमाणे मूषामध्ये अङ्गुलीर्नव परिमाणं यस्य तस्मिन् एवंविधे मूषामध्ये, पिष्टिं दत्त्वा पिहिती866 कार्येति शेषः॥३४॥

निर्गुण्डी867काकमाचीगोजिह्वादुग्धिकारक्ता-
गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या868॥३५॥

पिष्टित्रेष्टनाय पिण्डमाह—निर्गुण्डीत्यादि। निर्गुण्डी शेफालिका, काकमाची वायसी, गोजिह्वा प्रतीता, दुग्धिका या रक्ता रक्तवर्णा, गृहकन्या कुमारिका, मधु क्षौद्रं, सैन्धवं लवणं, एषां पिण्डैः कृत्वा; समन्ततोऽभितः, छाद्या कार्या आच्छाद्येति भावः869॥३५॥

तावत्कार्यः870 पुटयोगो यावद् दृढतां सामयाति।
षड्गुणगन्धकतालककाङ्क्षीकासीसलवणकक्षारम्॥३६॥

जारणाय कल्कमाह—तावदित्यादि871। तावत्872 पुटयोगो वह्निपुटनं कार्यंयावत् दृढतां काठिन्यं समायाति इदं873 वक्ष्यमाणं, तत् किं? षड्गुणगन्धकतालककांक्षीकासीसलवणकक्षारं गन्धकः प्रतीतः, तालकं हरितालं, कांक्षी वणिग्द्रव्यं, कासीसं पीतकासीसं, लवणं सैन्धवं लवणपञ्चकं वा, क्षारं स्वर्जिकादि, ‘ददेत्’ इत्यध्याहारः। सर्वत्र षड्गुणसंबन्ध॥३६॥

ताप्यं तत्सर्वसमं देयं बाह्य तदौषधिपिण्डम्874
षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा॥३७॥

तच्चाह—ताप्यमित्यादि। ताप्यं स्वर्णमाक्षिकं, तत्सर्वसमं तैः सर्वैः पूर्वोक्तैः षड्गुणैः समं तुल्यं देयं, पुनर्बाहो पिष्ट्युपरितः तदौषधिपिण्डं देयम्। किंविशिष्टं ताप्यं ? षड्गुणषड्गणसहितं षड्गुणं षड्गुणं यत्पूर्वोक्तमौषधं तेन सहितं षड्गुणमपि ताप्यं ग्राह्यम्। एवंविधां पिष्टीं अथ सिकताख्ययन्त्रानन्तरं कच्छपे कूर्माकारे यन्त्रे दत्त्वा स्वेद्यमित्यागामिश्लोके संबन्धात्॥३७॥

स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत्875
उद्धृत्य876 ततो यत्नात् पिष्ट्वा मूषां सुचूर्णितां कृत्वा॥३८॥

तच्चाह—स्वेद्यमित्यादि। कच्छुपयन्त्रस्थितः खोटो भवेदित्यर्थः॥३८॥

समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य।
प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन॥३६॥

विशेषमाह—समेत्यादि। पूर्वपिष्टीस्तम्भितः सूतः877 समबीजेन तुल्यभागकनकबीजेन, त्रिगुणं नागं दत्त्वा सार्यः। ततः समुत्तार्य प्रतिसारणाजारणा, जारणां प्रति या सारणा द्विगुणबीजसारणारूपा सा कार्येति शिष्टाचारः॥३९॥

अनुसारणा च पश्चात्रिगुणं बीजं भवेद्यत्र।
प्रागुक्तंतस्योपरि मृतनागं शतगुणं बाह्यम्।
तेन च घोषाकृष्टे शुल्बे वधोऽथ सप्तशतैः॥४०॥

विशेषाच्चाह—अनुसारणेत्यादि। पश्चात्प्रतिसारणानन्तरं, अनुसारणा च कार्या। अनुसारण-लक्षणमाह–यत्र त्रिगुणं बीजं भवेत्, जारितमिति शेषः; अनुसारणेयम्। पुनस्तस्योपरि, तस्य बीजस्योपरि प्रागुक्तं मृतनागं शतगुणं वाह्यमिति। तेन सिद्धेन सूतेन घोषाकृष्टे कांस्योद्धृते शुल्बे ताम्रे सप्तशतैः रसवेधः ‘कार्यः’ इति शेषः॥४०॥

क्रामणमेतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः।
राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः॥४१॥

क्रामणमाह—क्रामणमित्यादि प्रागपीति पूर्वाध्यायेऽपि ‘प्रोक्तं’ इति शेषः878। पुनरेतद्वक्ष्यमाणं क्रामणगुणं कुर्यादित्यध्याहारः। स कथं

तदाह—माक्षिकेत्यादि। माक्षिकं ताप्यं, दरदं हिड्गुलं, गन्धकः प्रतीतः, शिला मनोह्वा, ताभिः। पुन राजावर्तकेत्यादि। राजावर्तकं ‘लाजवरद’ इति भाषायां, विमलं सितमाक्षिकं, प्रवालं विद्रुमं, कङ्कुष्ठं विरङ्गं, तुत्थकं शिखिग्रीवं, विषंसक्तुकादिकन्दजं, एतैश्च॥४२॥

कान्तगैरिकटङ्कणभूमिलतारुधिरशक्रगोपरसैः।
महिषीणां कर्णमलै879र्मृतलोहं वायसस्य विष्ठा च॥४२॥

कान्तेत्यादि। कान्तं चुम्बकं, गैरिकं प्रतीतं, टङ्कणं सौभाग्यं, भूमिलता भूनागः, रुधिरं शक्रगोपः, रसो विपं, पुनरुक्ताद्विपमत्र द्विगुणं तैः। च पुनर्महिषीणां कर्णमलैर्हयारिपत्नीनां श्रवणयोर्मलानि तैः सह, मृतलोहं भृतं880 च तल्लोहं चेति, वायसस्य काकस्य विष्ठा शकृत्॥४२॥

पारावतस्य विष्ठा स्त्रीपयः881 सर्वमेकतः कृत्वा।
क्रामणकल्कं चैतच्छतवारान् रक्तपीतगणैः॥४३॥

पारावतस्य विष्ठा कपोतशकृत्, स्त्रीपयो नारीक्षीरं, एतत्सर्वं माक्षिकादिस्त्रीक्षीरान्तमेकतः कृत्वा मिश्रितं विधाय, च पुनरेतत्क्रामणकल्कं रक्तपीतगणैः किंशुकादिहरिद्राद्यैः शतवारान् भावयेदित्यागामिश्लोकसंबन्धात् कुलकम्॥४३॥

भाव्यं कङ्गुणितैले क्रौञ्चीपित्तभावनाः सप्त।
कल्केनानेन पचेत्सारितपिष्टिं च हण्डिकायां हि॥४४॥

सारण882कल्कविधानमाह—भाव्यमित्यादि। पूर्वोक्तसारणकल्कं कङ्गुणीतैले ज्योतिष्मतीस्नेहे भाव्यं; ततो क्रौञ्चीपित्तभावनाः सप्त देयाः दातव्याः। पुनः सारितपिष्टिं सारिता या रसेन्द्रबीजपिष्टिस्तामनेन कल्केन हण्डिकायां पचेत् वह्निना पाकः कर्तव्यः ४४॥

यावद्रक्ताभवति883 हि गच्छति नागं समुत्तार्य।
तावत्क्षेपं884 च क्षिपेत्सर्वस्मिन्सारणादौ च॥४५॥

सारणकल्कपाचनमाह—यावदित्यादि। पूर्वकल्कसंयुतां पिष्टिं

कियत्कालं पचेत्? यावद्रक्ता भवति, नागं च गच्छति नागनाशः स्यात्, नागे गच्छति सति समुत्तार्य, पुनस्तावत्सर्वस्मिन्सारणादौ च क्षेपक्रमेण885 क्षेप क्षिपेत्॥४५॥

एवं हि कोटिवेधी रसराजः क्रामितो886 भूत्वा।
पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा887 भोगान्दते॥४६॥

पुंस्त्वाद्यान्आकाशगमनपर्यन्तान्888 भोगान्ददातीत्यभिप्रायः॥४६॥

अभ्रकमाक्षिककनकं नागयुतं मिलितं889 विधिना।
सूते890 पिष्टिः106 कार्या दिव्यौषधियोगतः पुटिता॥४७॥

पिष्टिविध्यन्तरमाह—अभ्रकमित्यादि। अभ्रकं प्रतीतं. माक्षिकं ताप्यं, कनकं हेम; नागयुक्तं नागेन सीसकेन युतं सहितं, विधिना कर्तव्योपदेशेन, एतत्सर्वंसूते मिलितं सत्891 पिष्टिः कार्या892 दिव्योषधियोगतः पुटिता पिष्टिः कार्या इति॥४७॥

षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य।
तारे हेमाकृष्टिर्मिलिता स्यात्षोडशांशेन॥४८॥

तारे हेमाकृष्टिमाह—षडित्यादि। पूर्वोक्तायां पिष्ट्यां षड्गुणगन्धकदाहः कार्यः, पुनः893 षड्गुणशिलया कृत्वा नांग समुत्तार्य सीसकमपहाय, सा निष्पन्ना पिष्टी षोडशांशेन तारे रूप्ये मिलिता सती हेमाकृष्टिः स्यात्कनकोद्धारणं भवेत्, ताम्रनागादिषु धातषु हेम स्थितमेव, तत् आकृष्टिशब्दो युक्तः॥४८॥

माक्षिकनिहतं शुल्बंशिलया निहतं894 च नागतुल्यांशम्।
पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्याम्॥४६॥

तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायाम्।
तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या॥५०॥

नागमारणविधानमाह—माक्षिकेत्यादि। माक्षिकेण निहतं मारितं यत् शुल्बं, शिलया मनःशिलया नाग च निहतं मारितं, उभयं तुल्यांशं समभागं कार्यं, पुनर्जम्बीररसैः जम्बीरद्रावैः सैन्धवसहितमुभयं पुटितं भावितं सत्पचेद्वहिना पक्वंकुर्यात्। क्व895? स्थाल्यां मृद्भाजने इत्यर्थः॥४६॥५०॥

शुल्बंबलिना निहतं तीक्ष्णं दरदेन निहतसमभागम्।
एकीकृत्वा पुटयेत्पचेन्मातारसे896नैव॥५१॥

नागे तारे हेमाकृष्टिमाह—शुल्बमित्यादि। वलिना गन्धकेन, निहतं सत् समभागं तुल्यांशं, ‘कुर्यात्’ इति शेषः। उभयमेकीकृत्य संमिथ्य, मातारसेनैव नारीक्षीरेण पुटयेत् पचेदिति श्लोकार्थः॥५१॥

तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च।
लिप्तं रसेन पुटितं हमार्धेन मात्रया तुल्यम्॥५२॥

हेमाकृष्टेर्विधानमाह—तारे इत्यादि पूर्वोक्तं चूर्णं शुल्वजं तीक्ष्णजं वा206 तारे त्रिगुणं व्यूढं वाहितं सत्, मार्जाराक्षसंनिभं ओतुनेत्राभं तारं भवेत्। हेमार्धेन मात्रया तारार्धभागेन परिमाणेन हेम्ना तुल्यमन्यूनाधिकं, रसेन पयसा॥५२॥

लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन।
खर्परकस्थंकृत्वा कार्यं विधिना दृढं ताप्यम्॥५३॥

पुनर्जागविधानमाह—लिप्तमित्यादि। त्रिगुणं यथा स्यात्तथा897, पादयुक्तेन रसेन चतुर्थांशसहितसूतेन सह, नागं सीसक, खर्परकस्थं मृद्भाजनखण्डस्थितं कृत्वा, विधिनारसज्ञोपदेशेन, दृढं ताप्यं898 वह्नियुतं सत् निहतं कुर्यादिति वाक्यार्थः॥५३॥

निर्गुण्डीरसभावितपुटितं शिलया899वर्तित900श्लक्ष्णम्।
तावन्मृदित901पुटितं निरुत्थभावं व्रजेद्यावत्॥५४॥

तच्चाह—निर्गुण्डीत्यादि। पक्वंनागचूर्णं श्लक्ष्णं श्रेष्ठविधानं यथा स्यात्तथा शिलया वर्तितं सत्902 निर्गुण्डीरसभावितपुटितं पूर्वं भावितं

धर्मपुटितं पश्चात्पुटितं वह्निपुटितं कुर्यात्। पुनर्यावन्निरुत्थभावं अशरीरत्वं व्रजेत् ताव

न्नृदितपुटितं मर्दितपाचितं कुर्यादित्यर्थः॥५४॥

तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरम्।
हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकम्॥५५॥

तच्चाह—तारे इत्यादि। तन्निरुत्थनागचूर्णं यावत्पीतं पीतवर्णं तारं भवेत् तावद्वारं903 निर्व्यूढं कुर्यात्। पुनर्हेमसमेन कनकतुल्यांशेन मात्रातुल्यं मिलितं सत् रुचिरं मनोरमं कनकं सर्वं भवेदित्यर्थः॥५५॥

ताप्यं चाङ्गुलिसंज्ञं चूर्णं कृत्वा तदन्तरे904 दत्त्वा।
शुल्बस्य गुप्तमूषा कार्या पुटिताथ च ध्माता॥५६॥

ताप्यविधानमाह—ताप्यमित्यादि। अङ्गुलिसंज्ञं905 ताप्यं स्वर्णमाक्षिकं चूर्णं कृत्वा, तदन्तरे तच्चूर्णमन्तरे मध्ये दत्त्वा906, शुल्बस्य ताम्रस्य गुप्तमूषा अन्धमूषा कार्या, तत्र नले इत्यभिप्रायः। सा मूषा पुटिता ध्माता कार्येति विधानमुक्तम्॥५६॥

हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव।
पादादिजीर्णसूते लिह्यो907त्पत्राणि हेमकृष्टीनाम्॥५७॥

तच्चाह—हेम्नेत्यादि। पक्वंयन्माक्षिकचूर्णं तद्धेम्ना कृत्वा पादादिजीर्णसूते पादादिना पादार्ध-समानादिना जीर्णो योऽसौ सूतः तसिन् हेमकृष्टीनां पत्राणि कलुषकनकानां पत्राणि लिह्यात्908 क्रामण-योगेन लेपयेदित्यागामिश्लोकात्॥५७॥

क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः।
पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य909॥५८॥

तच्चाह—क्रामणेत्यादि। ततो रसलेपानन्तरं, क्रामणयोगेन कुनटीमाक्षिकत्रिपमित्यादिनोक्तेन910 विलिप्य तुल्याधः तुल्यं यथा स्यात्तथा अधोभागे निधाय, मूषोदरे ध्मातं कुर्यात्। पुनः पश्चाद्धेम्ना कनकेन सहितं आवर्त्य911ध्मातं कुर्यात्॥५८॥

यन्त्रं हण्ड्यां पक्वंपञ्चमृदावाप्य पुटपक्वम्।
वक्ष्यामि च लेपविधिं क्रामति912 च सूतो यथा913हि पत्रेषु।
रञ्जति914 येन915विधिना समासतः सूतराजस्तु॥५६॥

तच्चाह—यन्त्रमित्यादि। वा यन्त्रं पञ्चमृदःवल्मीक

मृत्, गैरिकं, खटिका, सैन्धवं, इष्टिका चेति916 पञ्चमृदः, तथा कृत्वा, हण्ड्यां स्थाल्यां पक्वंकार्यम्। अथ पुटपक्वंगजपुटादिना पाच्यमित्यर्थः917। लेपन-विधिं वक्ष्यामि यथा पत्रेषु लेपः कार्यः, पुनर्यथा पत्रेषु क्रमति स्वगुणान् प्रकाशयति, पुनर्येन विधिना रञ्जनं918रागं ददाति, समासतः संक्षेपतः919, विधिना विधानत, सूतराज920 एवंविधो भवेत् तमुपायं वक्ष्यामीति921॥५६॥

कृत्वाऽऽलक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन।
अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन॥६०॥

अथ लेपक्रामणंरञ्जनविधानमाह—कृत्वालक्तकवस्त्रमित्यादि। प्रथमं आलक्तकं वस्त्रंअलक्तेन रञ्जितं यद्वस्त्रं तदालक्तकं, अनु पश्चात्, स्नेहं कङ्गुण्यादीनां तैलं, लिप्तं कार्यं, तत्तैललिप्तवस्त्रोपरि वक्षमाणौषधानां चूर्णेन अ

धचूर्णनं कुर्यात्, तैललिप्तवस्त्रं गन्धकशिलया कृत्वा तदुपरि दातव्यं दर्शयति॥६०॥

तदुपरि शृतं च दत्वा गन्धकशिलाचूर्णं च सूतवरे।
पश्चाद्वर्तिः कार्या पात्रे धृत्वाऽयसे च समे॥६१॥

पुनस्तदुपरि, गन्धकशिलाचूर्णोपरि, शृतं दत्त्वा, पुनर्गन्धकशिलाचूर्णं सूतवरे सूतराजोपरि दत्त्वा, पश्चात्तत्करणानन्तरं, वर्तिः कार्या, सा वर्तिरायसे लोहमये, समे समभूमौ पात्रे धृत्वा तत्रोपरि कार्या॥६१॥

दीपं प्रतिबोध्य ततस्तैलं दत्त्वा922ततः स्तोकम्।
पाकं यामस्यार्धं स्वा923ङ्गे923शीतं ततः कार्यम्॥६२॥

विध्यन्तरं दर्शयति—दीपमित्यादि। ततो वर्तेः924पात्रोपरि करणानन्तरं, दीपं प्रतिबोध्य प्रज्वाल्य925, ततो वारंवारं स्तोकमल्पं तैलं दत्त्वा, यावद्यामस्य प्रहरस्य अर्धंस्यात्तावत्पाकं ‘कुर्यात्’ इति शेषः। ततोऽनन्तरं तत्पतितं तैलं स्वाङ्गशीतं कार्यं, अङ्गे तैलद्रवरूपे शरीरे यथाखं स्वयमेव शीतं यथा स्यात्तथा कार्यम्॥६२॥

गृह्णीयादथ सूतकृष्टीं926लिप्ता927ततस्तेन।
क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता॥६३॥

तच्चाह—गृह्णीयादित्यादि। अथ शीतकरणानन्तरम्। सूतकृष्टीं च गृह्णीयात् ‘कर्मवित्’ इति शेषः। ततोऽनन्तरं सा सूतकृष्टी तेन पत्रेण लिप्ता928सती क्रामणयोगैर्लिप्त्वा929, हेम्नि सु

वर्णे निर्ध्माता कार्येति॥६३॥

अथवा दरदशिलालैर्गन्धकमाक्षीकपक्वमृतनागैः।
कङ्कुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले॥६४॥

विध्यन्तरमाह—अथवेत्यादि। दरदो930 हिंगुलः, शिला मनोह्वा, आलं हरितालं, तैः, गन्धकःप्रतीतः, माक्षिकं यत्पक्वंसिन्दूरीकृतं, मृतनागश्च, तैः। पुनः कंकुष्ठप्रवालसहितैः कंकुष्ठं विरङ्गं, प्रवालं विद्रुमं, ताभ्यां सहितैः। पुनरेतैः कंगुणीतैले ज्योतिष्मतीतैले931 पिष्टैश्चूर्णीकृतैः, मध्ये सूतो932 युक्तः कार्य इत्यग्रिमश्लोकसंबन्धात्933॥६४॥

मध्ये सूतो934 युक्तोमृदितः खल्वे तथायसे विधिना।
संस्वेद्य वंशनलिकां दोलायन्त्रे स्वेदितं935 त्रिदिनम्॥६५॥

तञ्चाह—मध्ये इत्यादि। पूर्वोक्तैरौषधैः कृत्वा, मध्ये औषधान्तः, सूतो936 युक्तः कार्यः। पुनर्मर्दयित्वा वंशनलिकां रिक्तोदरां प्रति संस्वेद्य

दिनत्रयं937 दोलायन्त्रेण स्वेदितं कुर्यादित्यर्थः॥६५॥

एतैर्लिप्त्वा938कृष्णैः पत्रं पूर्वोक्तविधानेन939
नागं दत्त्वा प्रकट स्तोकं स्तोकं क्रमेणैव॥६६॥

तच्चाह लिप्त्वेत्यादि। एतानि स्वेदितोषधानि940 संयुक्तानि तैः, कृष्णैः कृष्णवर्णैः, पूर्वोक्तविधानेन सूतकृष्टीविधानेन पत्रं लिप्त्वा पुनः प्रकटं यथा स्यात्तथा स्तोकं अल्पमल्पं क्रमेण नागं941 दत्त्वा, कनकं जायते इत्यग्रिमश्लोकसंबन्धः॥६६॥

भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च।
एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः॥६७॥

एवं कृते सति अक्षीणं अक्षयं, दिव्यं प्रवरं, देवयोग्यं देवा इन्द्रादयस्तद्योग्यं कनकं भवति। युक्तोऽयमर्थः। एवं जारितस्ते जारितकर्मकृते रसे, खलु निश्चितं, सर्वा हण्डिकाः सर्वे धात्वाद्या., सकलाः सप्रसवाः स्युरित्यर्थः॥६७॥

निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन।
अर्धेन पादयोगं पादेनैकेन942 तुल्यकनकं च943*॥६८॥

विशेषमाह—निर्वीजमित्यादि। निर्वीजं यथा स्यात्तथा, समजीर्णे पादेन तुर्यांशेन फलं ददाति; तथा अर्धेन जीर्णेन275 षोडशांशेन फलं ददाति, च पुनस्तदर्धेन जीर्णेन944 तत्पादयोगं, तत्पादेन एकेन तत्पादयोगं फलं ददातीति सर्वत्र वाच्यम्। तुल्यकनकं च जीर्णं पूर्णं फलं ददातीति॥६८॥

ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन945 तुल्यांशम्।
लम्बितमथ निर्ध्मातं ताम्रं तारच्छविं वहति॥६६॥

अथ ताराकृष्टिमाह—हेमाकृष्ट्यनन्तरं ताराकृष्टिंवक्ष्यामिहकविः कथयामि, मृतवङ्गं मारितं वङ्गं, तालकेन हरितालेनेति। अथ ताम्रं तुल्यांशं लम्बितं विस्तीर्णं यथा स्यात्तथा निर्ध्मातं सत् तारच्छविं वहति रुप्यद्युतिं प्राप्नोतीत्यर्थः॥६६॥

पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत्।
तावद् ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु॥७०॥

तच्चाह—पश्चादित्यादि। पश्चाद्वङ्गताम्रयोगानन्तरं, प्रकाशमूषासु यावत् निर्मलं मलवर्जितं स्यात्तावन्नागं देयं, पुनर्यावन्निर्मलमुज्ज्वलं, निस्तरङ्गं नागोर्मिवर्जितं स्यात् तावद्विधिना ध्मातं कुर्यादित्यर्थः॥७०॥

तालशिलासर्जिकाभिः946 सैन्धवलवणेन *नयनाहितसहितैः।
एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे॥७१॥

विशेषमाह—तालेत्यादि। तालं हरितालं, शिला मनोह्वा, सर्जिका प्रतीता, ताभिः947; सैन्धवं च तत् लवणं च तेन, नयनहितसहितैः एतैः कृत्वा एकैकं पृथक्त्वेन वा सहितमेकत्वेन पुनः शुल्बेताम्रे वेधं प्रतिदध्यादिति948॥७१॥

छगणं माहिषतकं स्नुहीक्षीरेण949 सर्पिषा950 क्रमशः।
सगुडदुग्धमधुविमिश्रैः951क्रमशो वेधे952 निषेकश्च॥७२॥

तारवेधनिषेकान्याह—गणमित्यादि। छगणं वनोत्पलं, माहिषं तक्रं महिष्याः इदं माहिषं, स्नुहीक्षीरेण953 सेहुण्डदुग्धेन सह, पुनः सर्पिषा घृतेन सह, गुडदुग्धमधुभिर्मिथैः206मिलितं954 कृत्वा क्रमशो955 वेधकर्मणि निषेकः कार्यः॥७२॥

काञ्ची ब्राह्मी कुटिलं तालकं956 समभागयोजितं ध्मातम्।
शुल्बंविद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या॥७३॥

ताराकृष्टिमाह—काञ्चीत्यादि। काञ्ची स्वर्णमाक्षिकं, ब्राह्मी सोमाह्वा957,

कुटिलं सीसं958, तालकं प्रतीतं, एतत्समयोजितं समांशमेलितं तत् धमातं कुर्यात्, पुनरनेन काञ्च्यादिगणेन विद्धं शुल्बंदिव्या मनोरमा ताराकृष्टिर्भवेत्॥७३॥

एवं ताराकृष्टिर्लिप्त्959वा विद्धा रसेन सारितेन960
तारं करोति विमलं लेपं वा पादजीर्णादि॥७४॥

ताराकृष्टिविधानमाह—एवमित्यादि। एवं उक्तविधानेन, सारितेन सारणाकर्मकृतेन, लिप्त्वाविद्धा सती ताराकृष्टिर्भवेत्। पुनरियं ताराकृष्टिः तारं विमलं मलवर्जितं करोति वा पादजीर्णादि पादेन जीर्णं यस्मिन् आदिशब्दादर्धसमग्रहणं कार्यं, तत् लेपमिति॥७४॥

इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यम्।
तारदलं भवति च्छेदनताडननिकषैश्च निर्दोषम्॥७५॥

विशेषमाह—इतीत्यादि। इति पूर्वोक्तविधानेन, मिश्रीकृतं मिलितं, विद्धं क्रमितं मातृकातुल्यं समांशं सत् तारदलं रूप्यपत्रं भवति, तद्रूप्यदलं छेदनताडननिकषैः छेदनं खण्डनं, ताडनं घनघातः, निकषं शिलोपरि परीक्षणं, तैरिति; तापैश्च निर्दोषं तद्भवति961॥७५॥

एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन।
ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन॥७६॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पाद-
विरचिते रसहृदयाख्ये तन्त्रे वेधविधाना-
त्मकोऽष्टादशोऽवबोधः॥१८॥

एवं अमुना प्रकारेण, शास्त्रविधिज्ञेन शास्त्रस्य विधिं जानातीति सः तेन, कर्मनिपुणेन संस्कार-प्रवीणेन कुशलेन कर्त्रा962, गुरूपदेशं गुरुरुक्तलक्षणो ग्रन्थादौ तस्य उपदेशं ज्ञात्वा, वेधविधानं कर्तव्यमित्यर्थः॥७६॥

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज-
विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां
वेधविधानात्मकोऽष्टादशोऽवबोधः॥१८॥
<MISSING_FIG href="../../../books_images/U-IMG-1705134332Capture.JPG"/>

अथैकोनविंशतितमोऽवबोधः।

अथ भक्षणविधानमभिधास्यते।

इति रसराजस्य विधौ वेधविधानं प्रसङ्गतः प्रोक्तम्।
अधुना प्रोक्तानपि963 वक्ष्यामि रसायने योगान्॥१॥

अथ भक्षणविधानमाह—इतीत्यादि। रसराजस्य विधौ रसेन्द्रकर्मविधाने, वेधविधानं प्रसङ्गतः प्रस्ता

वतः प्रोक्तं, न तु स्वप्रज्ञासमम्। अधुना प्रोक्तानपि अपिशब्दादनुभूतानपि, रसायने जराव्याधि-नाशनविधौ, योगान् द्रव्यसमुदायात्मकान्, वक्ष्यामि कथयामीत्यर्थः॥१॥

आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पिबेत्त्रिदिनम्964
तदनु क्वाथं त्रिदिनं युञ्जीयात्केतकीतनुजम्965॥२॥

कायशोधनमाह—आदावित्यादि। प्रथमं प्रातः प्रातः प्रत्यूषे, त्रिदिनं सैन्धवमिलितं घृतमाज्यं पिबेत्। अन्यसंयोगमाह—तदनु घृतसैन्धवानन्तरं, केतकीतनुजं क्वाथं केतक्याः तनुः शरीरं तस्माज्जा तं केतकीमूलसंभवमित्यर्थः, ‘अङ्गेऽप्यनुक्ते विहितं तु मूलं’ इति न्यायात्. त्रिदिनं प्रयुञ्जीयादित्यर्थः॥२॥

विधिना स्वेद्यो966 देहः कर्तव्यो वार्तिकेन्द्रेण।
क्वथितं कटुरोहिण्याः संशोधनमनुप्रयुञ्जीत॥३॥

विध्यन्तरमाह—विधिनेत्यादि। ततो विधिना स्वेदविधानेन, देहः शरीरं वार्तिकेन्द्रेण रससंप्रदायविदा स्खेद्यः स्विन्नः कर्तव्यः। अन्यत्किं? कटुरोहिण्याः तिक्तायाः क्वथितं प्रसाधितं सम्यक् शुद्धिकरणं अनुप्रयुञ्जीत स्वेदानन्तरमित्यभिप्रायः॥३॥

तदनु च शुद्धादूर्ध्वं श्लेष्मान्ते रेचिते सकलम्967

यावकपथ्यं त्रिदिनं घृतसहितं तत्प्रयुञ्जीत॥४॥

विध्यन्तरमाह—तदित्यादि। तदनु कटुकरोहिणीसेवनानन्तरं, शुद्धादूर्ध्वं यथा स्यात्तथा श्लेष्मान्तरे चिते सति यथा श्लेष्मणोऽन्तः स्यात्तथा रेचिते सति, त्रिदिनपरिमाणंयावकपथ्यं घृतसहितं प्रयुञ्जीतेति॥४॥

पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये।
पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णम्॥५॥

विध्यन्तरमाह—पुनरपीत्यादि। पुनरपीति यावकपथ्ययोगानन्तरं, च पुनः, पानयोगं वक्ष्यामि, किमर्थं ? सकलभुवनहितकृतये समस्तसंसारहितकरणाय, इदं वक्ष्यमाणं, चूर्ण प

य्याद्यं, उष्णोदकसमं तप्त-जलेन सह, प्रथमयामे प्रथमप्रहरान्तः, पीत्वा शुद्धशरीरोभवेदित्यागामिश्लोकसंबन्धात्॥५॥

पथ्यासैन्धवधात्रीमरिचवचागुडविडङ्गरजनीनाम्।
शुण्ठीपिप्पल्योरपि चूर्ण त्रिदिनं प्रयुञ्जीत॥६॥

शोधनाय चूर्णमाह—पथ्येत्यादि। पथ्या हरीतकी, सैन्धवं प्रतीतं, धात्री आमलकं, मरिचमूपणं, वचा उग्रगन्धा, गुडः प्रतीतः, विडङ्गं कृमिघ्नं, रजनी हरिद्रा, शुण्ठीपिप्पल्योरपीति शुण्ठी नागरं, पिप्पली मागधी, आसां औषधीनां चूर्णं त्रिदिनं प्रयुञ्जीत। उष्णजलसममिति ज्ञेयम्॥६॥

असुना शुद्धशरीरः परिहतसंसर्गदोष

बली।
पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः॥७॥

** **अमुनेत्यादि। अमुना वक्ष्यमाणविरेचनेन यावकादिना शुद्धशरीरः सन्, परिहतसंसर्गदोषबली भवति संसर्गेण ये दोषाः शरीराभ्यन्तरास्ते संसर्गदोषाः, ते परिहताः जिता येन स. परिहतसंसर्गदोषः तेन बली बलयुक्त, दोषनिवृत्तो गुणप्रवृत्तिरित्यवश्यम्। किं कृत्वा परिहतदोषः? अमुना पयसा उष्णोदकेन या

वकं अलक्तं(

?), पीत्वा शुद्धो भवेदित्यर्थः॥७॥

अकृतक्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत।

तस्य क्रामति न रसः सरसः968 सर्वाङ्गदोषकद्भवति969*॥८॥

संशोधनस्याकरणे दोषमाह—अकृतेत्यादि। यो नरः पुमान्, अकृतक्षेत्रीकरणे ‘देहे’ इति शेषः, न कृतं अकृतं क्षेत्रीकरणं यस्मिन् तस्मिन्सति, रसायनं जराव्याधिविनाशनौषधं, प्रयुञ्जीत तस्य पुंसो रसो न
क्रामति स्वगुणान्न प्रकाशयति; तर्हि किं? सर्वाङ्गदोषकृद्भवति बाहुचरणादिपु षट्स्वङ्गेषु विकारकृत् स्यात्॥८॥

इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसैः।
क्षेत्रीकृतनिजदेहः970 कुर्वीत रसायनं विधिवत्971॥९॥

रसायनाधिकारत्वमाह—इतीत्यादि। पूर्वोक्तविधानेन शुद्धः सन् यो जातवलो भवति, स क्षेत्रीकृतनिजदेहः अक्षे

त्रं क्रियत इति क्षेत्रीकृतो निजदेहः शरीरं येन सः, मतिमान् रसायनं विधिवत्प्रकुर्वीत। कैः जातबलः? शाल्योदनं च यावकाख्यं च मुद्गाश्च तैः॥९॥

सु

रतरुतैलघृत972मधुधात्रीरसपयांसि निर्मथ्य।
पीत्वा विशुद्धकोष्ठो भवति973 पुमानन्तरितशुद्धः॥१०॥

विध्यन्तरमाह—सुरतर्वित्यादि। अन्तरितशुद्धः अन्तरितं शुद्धं यस्य सः ग्रहणीरोगादिवर्जित इत्यर्थः, एतानि औषधानि निर्मथ्य पीत्वा, विशुद्धकोष्ठो भवति विशुद्धं मलवर्जितं कोष्ठंउदरं यस्येत्येवंविधो भवति। तानि कानि? सुरतरुतैलेत्यादीनि सुरतरुर्देववृक्षः, तत्तैलं पेषणतैलमित्यर्थः, घृतं आज्यं, मधु क्षौद्रं, धात्रीरिसः आमलकीसलिल, पयो दुग्धं, एतानि सर्वाणि निर्मथ्य एकीकृत्येत्यर्थः॥१०॥

मासेन कान्तिमेधे974 द्वाभ्यां प्रशमयति975 दोषनिकरं च।
मास

त्रितयेन पुनः स्वादमरवपुर्महातेजाः॥११॥

एतदौषधभक्षणगुणं मासक्रमेणाह—मासेनेत्यादि। अस्य औषधस्य मासेन मासप्रमाणेन भक्षणात्कान्तिर्भवति मेधा चेति, द्वाभ्यां द्विमासाभ्यां दोषनिकरं गदसमुदायं प्रशमयति शान्ति नयति; पुनर्मासत्रितयेन त्रिमासप्रमाणेन स्वात् स्वसामान्यशरीरात् अमरवपुर्दैवशरीरो, महातेजाः दीप्तिमान् स्यादित्यर्थः॥११॥

सुरदारुतैलमाज्यं त्रिफलारससंयुतं च समभागम्।
पीत तत्सप्ताहान्नयनविकारं शम नयति॥१२॥

योगान्तरमाह—सुरदार्वित्यादि। सुरदारुतैलं देवदारुतैलं, आज्यं घृतं, त्रिफलारससंयुतं त्रिफलाया रसेन द्रवेण सयुतं सहितं च पुनः समभागं तुल्यांशं, तत्पीतं सत् सप्ताहात्सप्तदिनप्रमाणत., नयन-विकारं नेत्रसंभव रोगं, शमं नयति शान्तिं प्रापयति॥१२॥

सुरतरुतैलं सघृतं पीत्वा शाल्योदनं च सक्षीरम्।
जीर्णाहारे भुक्त्वा हरति हि976 सकुष्ठान्977 पीनसादींश्च॥१३॥

योगान्तरमाह—सुरतरुतैलमित्यादि। देवदारुतैलं सघृतं साज्यं, एतदुभयं पीत्वा, सक्षीरं शाल्योदनं भुक्त्वा षष्टिकोदनमित्यभिप्रायः, पुनर्जीर्णाहारे प्रतिदिनं दिनान्तर्वारद्वये वेदितव्यम्। च पुन सकुष्ठान् कुष्ठैः सह वर्तन्ते एवंविधान् पीनसादीन् रोगान् हरति दूरीकरोति॥१३॥

घृतसहितः पित्तकृतास्तैलयुतो वातसंभवान् रोगान्।
गुडसहितो मधुना वा कफजान् हन्त्यमरदारुरमः॥१४॥

योगान्तरमाह—घृतसहित इत्यादि। अमरदारुरसो देवदारुजलं, घृतसहित आज्यमिश्रितः, पित्त-कृतान् रोगान् हरति नाशयति। पुनस्तैलयुतस्तैलेन मिश्रितो देवदारुरसः, वातसंभवान् रोगान् हन्ति। पुनर्गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरस, कफजान्रोगान् हन्तीति वाक्यार्थ॥१४॥

वर्जितकाञ्जिकशाकं पयसा शाल्योदनं च युञ्जीत।
द्विचतुःषट्प978लमानं मात्राऽधममध्यमज्येष्ठाः॥१५॥

रसायने भोज्याभोज्यमाह979—वर्जितेत्यादि। वर्जितकाञ्जिकशाकं वर्जितं काञ्जिकं सौवीरं शाकं वास्तुकादि च यस्मिन् तत्तथा, पयसा क्षीरेण सह, शाल्योदनं भुञ्जीत। पुनः शाल्योदनं कियत्मानं? द्विचतुःषट्पलमानम्। अत्र मात्राऽधममध्यमज्येष्ठा द्विचतुःषट्पलप्रमाणा, अधममध्यमोत्तमबलेषु प्रयोज्येत्यर्थः॥१५॥

तदनु980 पातनशुद्धं सूतकमारोटमश्नीयात्981
स्वेदनमूर्च्छोत्थापनपातनरोधाश्च नियमश्च982॥१६॥

अथ रसयोगमाह—तदित्यादि। तदनु पथ्यमात्रोपयोगानन्तरं, पातनशुद्धं पातनेन शुद्धं सूतकं आरोटमेव सामान्यमेवाश्नीयात् भक्षयेत्। च पुनः स्वेदनमूर्च्छोत्थापनपातनरोधाश्च स्वेदनं व मूर्च्छा च उत्थापनं च पातनानि च निरोधश्चेति द्वन्द्वः, एते यद्यपि सन्ति नियमश्च यद्यप्यस्ति तथाप्यारोटः पातनेन स्यादित्यर्थः॥१६॥

अभ्रकसहितः पात्यो विधिना यावत्स्थिरो भवति।
अथवा माक्षिकसहितः पात्यः सूतो विधानेन॥१७॥

प्रसङ्गतः पातनमाह—अभ्रकेत्यादि। सूत अभ्रकसहितः गगनमिलितः सन् पात्यः। केन विधानेन? डमरुकयन्त्रादिना। पुनस्तावद्यावत्स्थिरो भवति। अथवा विध्यन्तरे, सूतो माक्षिकसहितः पात्यो विधानेन, अयमपि यावत्स्थिरो भवति॥१७॥

इत्यारोटः983सूतःक्षेत्रीकरणे नियुज्यते प्रथमम्।
अथवा भस्म च कृत्वा बद्धो वा किल्कयोगेन984॥१८॥

रसायने सूतस्य आरोटादिविधानमाह985—इतीत्यादि। आरोट इति पूर्वोक्तेन पातनकर्मणा ऊर्ध्वाधस्तिर्यग्भवेन साधित आरोटः, सः प्रथमं यथा स्यात्तथा रसायने जराव्याधिनाशने नियुज्यते इति।

अथवा कल्कयोगेन रसादिसंभूतेन रसो भस्म कृत्वा द्विविधं भस्म ऊर्ध्वगं तल्लभस्म च; वर्णभेदेन षड्विधं श्वेतं भस्म, पीतं भस्म, हरितं भस्म, रक्तं भस्म, कृष्णं भस्म, कर्वुरं भस्म, इति षड्विधं; तत्कृत्वा क्षेत्रीकरणे नियुज्यते प्रथमम्॥१८॥

माक्षिकशिलाजतुलोहचूर्ण986पथ्याक्षविडङ्गघृतमधुभिः।
संयुक्तं रसमादौ क्षेत्रीकरणाय युञ्जीत॥१६॥

रसयोगमाह—माक्षिकेत्यादि। माक्षिकं ताप्यं, शिलाजतु प्रसिद्धं, लोहचूर्णं मारितमुण्डस्य रजः, पथ्या हरीतकी, अक्षो विभीतकः, विडङ्गं कृमिघ्नं, घृतमाज्यं, मधु क्षौद्रं, एतैः संप्रयुक्तं रसं क्षेत्रीकरणाय प्रयुञ्जीतेति वाक्यार्थः॥१६॥

इति कल्कीकृतसूतं घनकान्तमधुघृतादिसंयुक्तम्।
भुक्त्वाऽमरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदम्॥२०॥

इत्युक्तविधानेन कल्कीकृतं सूतं भुक्त्वा, अमरतां देवत्वं गच्छेत्। इति किं ? घनकान्तमधुघृतादि-संयुक्तं घनोऽभ्रकः, कान्तं लोहजाति, मधु क्षौद्रं, घृतमाज्यं आदिशब्दात्सिता ग्राह्या, एतैः संयुक्तं सत् कल्कीकृतं; इदं च प्रधानं क्षेत्रीकरणं क्षेत्रीक्रियतेऽनेनेति॥२०॥ इत्यारोटक्रिया॥

अथ कृष्णं वा पीतं वा987संयोज्यं704 घनं शिखिप्रभं बहुशः।
सुरभीक्षीरनिषिक्तंगतगिरिदोषं रसायने योज्यम्॥२१॥

अथ पत्राभ्रक्रिया। कृष्णं श्यामवर्णं घनं अभ्रं, पीतं पीतवर्णं घनं वा, बहुशो नैकवारं, शिखिप्रभं अग्निप्रभं सत् सुरभीक्षीरनिषिक्तं संचितं कार्यं, पुनर्गतगिरिदोषं यथा स्यात्तथा गता गिरिजा दोषा महीधरसंभवा दोषायस्मात् तदेवं संशोधयित्वा, तत् घनं रसायने जराव्याधिविनाशकरणे योज्यम्॥२१॥

निश्चन्द्रिकमपि शुद्ध विडङ्गत्रिफलाज्यमधुसमायुक्तम्।
प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना॥२२॥

अभ्रकयोगमाह—निश्चन्द्रिकमित्यादि। घनं निश्चन्द्रिकमपि शुद्धं

चन्द्रिकारहितमपि निर्दोषंविडङ्गत्रिफलाज्यमधुसमायुक्तं कृमिघ्नहरीतकीबिभीतकामलकघृतक्षौद्र-मिलितं, प्रतिदिवसं प्रतिदिनं, एकपलप्रमाणं सर्वं भुक्त्वा विधिना शुद्धशरीरविधानेन क्षीराशनो भवेत् क्षीरेण सह शाल्योदनाशनं समाचरेदित्यर्थः॥२२॥

त्रिकटु988कविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम्।
क्षीरौदनमश्नीयाञ्जीवति जन्तुः शतं वर्षम्॥२३॥

तच्चाह—त्रिकटुकेत्यादि। व्योम अभ्रकं, त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं पिप्पली-मरिचनागरहरीतकीबिभीतकामलकक्षौद्रशिलाजतुमिलितं, अश्नीयाद्भक्षयेत्। पुनः क्षीरौदनं पथ्यमश्नीयात्। एवं कृते सति जन्तुः शतं वर्षंजीवति ‘जन्तुजन्युशरीरिणः" इत्यमर। इति पत्राभ्रक प्रक्रिया॥२३॥

इत्येवमादयोऽन्ये काञ्जिकयुक्ताश्च कीर्तिता बहुशः।
पत्राभ्रकप्रयोगा वर्ज्या निर्युक्तिकास्ते हि॥२४॥

अभ्रकस्योत्तरोत्तरं दर्शयन्नाह—इतीत्यादि। इत्येवमादयः इति पूर्वोक्ता योगा आदयो येषां ते; अन्ये काञ्जिकयुक्ताश्च काञ्जिकेनारनालेन युक्ताः योगीकृताः ग्रन्थान्तरे रसावतारादौ बहुशः कीर्तिताः कथिताः, ते पत्राभ्रकयोगाः निर्युक्तिकाः निर्युक्ते भवा इक्प्रत्ययान्तास्ते वर्ज्याः सेवनेऽयोग्या इत्यर्थः॥२४॥

ये पत्राभ्रकयोगा रसायनार्थ कीर्तिता989 विधिना।
अज्ञातद्रव्यगुणैस्तैरुपदिष्टो जरामृत्युः990॥२५॥

अविधिना पत्राभ्रकयोगो विकारायेत्यत आह—यइत्यादि। ये अज्ञातद्रव्यगुणैः अज्ञाता द्रव्याणां अभ्रादिनां गुणा यैस्तैरेवंविधैः पुंभिः, विधिना सामान्यविधानेन, पत्राभ्रकयोगाः रसायनार्थं कीर्तितास्तैरेव जरा मृत्युश्च उपदिष्टः जरा पालित्यं, मृत्युर्व्याधिः॥२५॥

अप्राप्तलोकभावं991 (?) घनोऽस्य जठराग्निमुपशमं नयति।

अग्निं विनापि नश्यति परिभूतो विविधरोगगणैः॥२६॥

जरामृत्योरुपदेशे हेतुमाह—अप्राप्तेत्यादि। अप्राप्तलोकभावं(?) यथा स्यात्तथा अस्य कर्तुः घनः। जठराग्निं विनापि पुमान् नश्यति नाशं प्राप्नोति। किंभूतः सन्? विविधरोगगणैः नानारोगसमूहैः, परिभूतो विजितः सन्, इति वाक्यार्थः। (काष्ठे992 स्थितमपि घनपटलमध्येऽपि अभ्रेऽभ्रसत्त्वं स्थितं तदाह अभ्रसत्वं घनसारं घनपटले स्थितमपि निजकार्यं स्वकीयकृत्यं तथा न कुरुते, वह्निरग्निः993। काष्ठे दारुणि स्थितः सन् निजकार्यं न कुरुते तु पुनः यथा घृतं पयसि दुग्धे स्थितं सत् स्वकार्यं न कुरुते चाग्रहिरिव धनस्थमिव मध्ये स्थितं कार्यं कुरुतेऽतिनिःसृतं सत् पृथग्भूत सत् निजकार्यं कुरुत इति भाव994.*?)॥२६॥

अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्वम्995
त्रिविधं गगनमभक्ष्यं काचः किट्टं च पत्ररजः॥२७॥

भक्ष्याभक्ष्यमभ्रमाह—अभ्रस्येत्यादि। अभ्रकसत्वमिह क्षेत्रीकरणे रसायनिनां जराव्याधि-विनाशेच्छूनां, परमुत्कृष्टं भक्ष्यं अशनयोग्यं कीर्तितम्। पुनस्त्रिविधं त्रिप्रकारं, गगतमभ्रं, अभक्ष्यं अभोज्यम्। किं तत् ? ‘काचः काचरूपं, किट्टं मलरूपं, पत्ररजः सामान्याभ्रचूर्णंचेति त्रिविधमित्यर्थः॥२७॥

आदौ घनलोहरजस्त्रिफलारसभावनैश्च निर्घृष्टम्।
कुर्वीताञ्जन996सदृशं स्थगित997वस्त्रेण सूर्यकरैः॥२८॥

अधुना घनसत्वलोहसाधनमाह—आदावित्यादि। आदौ प्रथमं, घनलोहरजः घनमभ्रसत्व, लोहरजः कान्तचूर्णं, त्रिफलारसभावनैः हरीतकीविभीतकामलकद्रवपुटनैर्निर्घृष्टं सत्, अञ्जनसदृशं सौवीराञ्जन-तुल्यं कुर्वीत, कैः कृत्वा? सूर्यकरैः; केन? स्थगितवस्त्रेण आच्छादितपटेन, वस्त्रेणाच्छाद्य सूर्यकर-सन्निधौ धार्यमित्यर्थः॥२८॥

इत्थं श्लक्ष्णं कृत्वा विविध998कान्तलोहचूर्णसमम्।
लोहघनं च तदेवं भृङ्गेण च साधयेद्बहुशः999॥२६॥

इत्थमित्यादि। इत्थममुना प्रकारेण, श्लक्ष्णं अञ्जनसन्निभं यथा स्यात्तथा घनसत्वकान्तं कृत्वा; पुनर्लोहघनंलोहं मुण्डादि, घनं अभ्रसत्वं, एतदुभयं विविधकान्तलोहचूर्णसमं विविधा नानाजातयः अयस्कान्तभेदाः तेषां चूर्णं तत्समं कृत्वा, भृङ्गेण च बहुशोऽनेकवारं साधयेद्भावयेदित्यर्थः॥२६॥

त्रिफलाघृतमधुमिश्रितममृतमिदं मासस्थितं धान्ये।
शस्त्रकटोरिकसंपुटमध्यगतं पूजितं मन्त्रैः॥३०॥

तञ्चाह—त्रिफलेत्यादि। तद्भृङ्गराजेन बहुशो भावितं घनसत्वकान्तं, इदममृतं सुधासमं न मृतमसृतं तत् त्रिफलामधुघृतमिश्रितं हरीतकीबिभीतकामलकघृतक्षौद्रमिलितं, धान्ये कस्यचिदन्नस्यान्तः, मासस्थितं कुर्यात् मासैकपरिमाणं तत्र विधातव्यमिति व्यक्तिः। किंविशिष्टं? मन्त्रैश्च संपूजितम्। तथा मन्त्रस्तु—“मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय। दिव्याम्बरायै च दिगम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय” इत्यादिभिः॥३०॥

मासेन तु1000 तदुद्धृत्य1001 ज्ञात्वा बलं तत्प्रयुञ्जीत।
कान्तं विनाऽथ गगनं गगनं विना तथा च कान्तम्1002॥३१॥

तच्चाह—मासेनेत्यादि। धान्यान्मासेन मासैकपरिमाणेनोद्धृत्य वहिर्नीत्वा, पुनरपि वलं ज्ञात्वा, प्रयुञ्जीत भोक्त्रे दद्यात् अथ विशेषं दर्शयति—कान्तं विना अभ्रकसत्वमेव कृत्वा प्रयुञ्जीत, च पुनर्गगनं विना कान्तं केवलं पूर्वविधानेन साधयित्वा प्रयुञ्जीतेत्यर्थः॥३१॥

स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशूलानि।
हन्त्यर्शासि भगन्दरमेहप्लीहादि पालित्यम्॥३२॥

फलमाह—स्थौल्यमित्यादि। स्थौल्यमिति मेदोरोगः, पटलकाचति मिराणि नेत्ररोगाः, अर्बुदं ग्रन्थि-विशेषः, कर्णनादः प्रतीतः, शूलमष्टविधं, एतानि हन्ति, अर्शांसि गुदजानि, भगन्दरमेहप्लीहादि भगन्दरः

गुदव्रणं, मेहः, प्रमेहःबीजविकारः, प्लीहा प्लीहरोगः, एते रोगा आदिर्यस्य तत् हन्ति, पालित्यं जरां च नाशयतीत्यर्थः॥३२॥

एतत्कुर्वन्1003 मतिमान् गोरसमस्तुप्रधानमश्नीयात्।
जाङ्गलमुद्गाज्यपयः शाल्योदनं ब्रह्मचर्येण॥३३॥

पथ्यमाह—एतदित्यादि। एतन्निष्पन्नौषधभक्षणं कुर्वन् मतिमान् पुरुषः गोरसमस्तुप्रधानं गोरसो गोदुग्धं, मस्तु दधिमस्तु, एवंप्रधानमन्नमश्नीयात् भुञ्जीत। पुनर्जाङ्गलमुद्गाज्यपयोऽश्नीयात् जाङ्गलस्येदं जाङ्गलं, स्वल्पाम्बुशाखीदेशः जाङ्गलः, मुद्गःप्रतीतोऽन्नविशेषः, आज्यं घृतं, पयो दुग्धं वा सलिलं, यन्मुद्गाज्यपयः तच्चाश्नीयात्। च पुनः शाल्योदनमश्नीयात्। एतत्सर्वं ब्रह्मचर्येण कर्तव्यमित्यर्थः। इति सत्वाभ्रक्रिया॥३३॥

घनसत्वपादजीर्णः कान्तजीर्णो यत्तीक्ष्णसमजीर्णः1004
क्षेत्रीकरणो परमः प्रयुज्यतेऽपि पुनराखोटः॥३४॥

अथ जीर्णरसस्याधिक्यं दर्शयन्नाह—घनेत्यादि। घनसत्वं पादप्रमाणं जीर्णं यस्मिन् सः। कान्तजीर्ण इति पादप्रमाणकान्तजीर्ण इत्यर्थः। पुनस्तीक्ष्णं समं जीर्णं यस्मिन्नेवंविधो रसः। क्षेत्रीकरणं प्रधानं सर्वत्रेत्यर्थः “बद्धो यः खोटतां यातो ध्मातो ध्मातः क्षयं व्रजेत्। खोटो वन्धः स विज्ञेयः शीघ्रं सर्वगदापहः” इति ग्रन्थान्तरे॥३४

घनसत्वकान्तसूतं मृतहेम शतावरीरसोपेत्तम्।
घृतमधुलीढं वर्षान्निहन्ति मृत्युं जरां चैव॥३५॥

घनसत्वमभ्रसारः, कान्तं चुम्बकोत्थं, सूतो रसः, एकवद्भावो द्वन्द्वसमासात्, तथा मृतं हेम पञ्चत्वमाप्तं कनकं च एतच्चतुष्कं शतावरीरसोपेतं शतमूलीद्रवभावितं, पुनर्घृतमधुलीढं घृतमधुभ्यां लीढं आस्वादितं सत्, वर्षाद्वर्षपरिमाणात्, मृत्युं व्याधिं जरां च हन्ति नाशयतीत्यर्थः॥३५॥

एषामेकं1005 योगं क्षेत्रीकरणार्थमादितः कृत्वा।
संवत्सरमयनं वा निःश्रेयससिद्धये योज्यम्॥३६॥

विशेषमाह एषामित्यादि। एषां पूर्वोक्तानां योगानां मध्ये, आदित आरम्भतः, एकं योगं कृत्वा, निःश्रेयसो मोक्षः तत्सिद्धये निष्पत्तये, संवत्सरं वर्षपरिमाणं, अयतं षण्मासपर्यन्तं, योज्यं ‘भोक्त्रुषु’ इति शेषः। ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्’ इत्यमरः॥३६॥

अभ्रकसस्यकमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः।
वैक्रान्तकान्त1006तीक्ष्णैर्हाटकतारारताम्रैश्च॥३७॥

संयुक्तैर्व्यस्तैर्वा द्वित्रिचतुर्भिर्यथालाभम्।
जीर्णहतो1007 रसेन्द्रो रसायने शस्यते सद्भि1008॥३८

बहून्निर्दिशन्विशेषमाह—अभ्रकेत्यादि। अभ्रकः प्रसिद्धः सस्यकश्चपलः माक्षिकं ताप्यं, रसकं खर्परं, दरदं हिंगुलं, विमलं सितमाक्षिकं, वज्रकं हीरकं, गिरिजतु शिलाजतु, एतैः। पुर्नैवक्रान्तेत्यादि वैक्रान्तं वज्रभूमिजं रजः, कान्तं लोहजाति, तीक्ष्णं सारः, एतैश्च। हाटकतारारताम्रैश्च हाटकं हेम, तारं रूप्यं, आरं राजरीतिः, ताम्रं शुल्बं, एतैश्च, एतैरुद्दिष्टैःअभ्रकादिताम्रान्तैः समस्तैरेकत्रीकृतैः, व्यस्तैर्वा पृथकृतैर्वा, यथालाभं लाभमनतिक्रम्य भवतीति यथालाभं, द्वित्रिचतुर्भिवा अभ्राद्यैर्जीर्णहतो रसेन्द्रो जीर्णाभ्रादीनां हतिर्यस्मिन् स तथोक्तः, रसायने जराव्याधिविनाशने, रसशास्त्रमर्मज्ञैः शस्यते अभ्रादयः प्रशस्ता उक्ता इत्यर्थः। युग्मम्। “वज्रादिभिर्हतः सूतो हतसूतसमोऽपरः। शृङ्खलावद्धनामा स्याद्देहलोहविधायकः॥अस्य प्रभावाद्वेगेन व्याप्तिर्भवति निश्चितम्” इति ग्रन्थान्तरे॥३७-३८॥

विपनागवङ्गवद्धोभुक्तो हि रसः करोति कुष्ठादीन्।
उपरसबद्धे तु रसे स्फुटन्ति भुक्तेतथाङ्गानि॥३६॥

कुत्सितविधानं दर्शयन्नाह—विषेत्यादि। विषनागवङ्गवद्धो रसः विपं सक्तुकादिकं, नागः सीसकः, वङ्गं त्र

यु, एतैर्बद्धो वन्धनमाप्तः, स भुक्तः सन्, हि निश्चितं, कुष्टादीन् कुष्ठज्वरक्षयादीन्। उपरसबद्धे रसे उपरसैर्गन्धादिभिः अष्टभिः वद्धो वन्धनमापन्नो योऽसौ रसः तस्मिन्,भुक्ते सति भोक्तुरङ्गानि हस्तपादादीनि स्फुटन्ति॥३८॥

घनसत्वकान्तकाञ्चीभास्करतीक्ष्णैश्च चीर्णजीर्णस्य।

सूतस्य गुञ्जामात्रा भाषकमेकं परा मात्रा1009॥४०॥

जीर्णरसस्य मात्रामाह—घनेत्यादि। एतैश्चीर्णजीर्णे पूर्वं चीर्णं कवलितं पश्चाजीर्णं जारणमापन्नं तस्य सूतस्य गुञ्जामात्रा’ भक्षणाय, गुञ्जा यथा, —“षट्सर्षपैर्यवस्त्वेको गुञ्जैका तु यवैस्त्रिभिः” इति। परा अन्या मात्रा अन्यजीर्णसूतस्य मात्रा माषमेकं; माषको यथा, —“गुञ्जाभिदर्शभिः प्राक्तोमाषको ब्रह्मणा पुरा—” इति। एतैः कैः? घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैः अभ्रकसत्वचुम्बकताप्यताम्रसारैरिति॥४०॥

शतवेधिनो हि206गुञ्जा तथा सहस्रैकवेधिनो1010 गुञ्जा।
अर्धा च लक्षवेधनः1011 सिद्धार्थः कोटिवेधिनः सूतात्॥४१॥

अथ वेधविशेषेण1012 परिमाणमाह—शतेत्यादि। शतवेधिनः सूनस्य गुञ्जाप्रमाणा मात्रा ज्ञेया; तथा तेन प्रकारेण सहस्रैकवेधिनः सूतस्यापि गुञ्जमानमेव, लक्षवेधिनः सूतात् अर्धा रक्तिका, पुनः कोटिवेधिनः सुतात् सिद्धार्थः सर्षपमाना। शतांशेन वेधो विद्यते यस्मिन् स शतवेधी, तस्य शतवेधिनः। एवं सर्वत्र ज्ञेयम्॥४२॥

हेमनियोजितसूतं कान्तमणिं विविधगु1013टिकाश्च।
जपहोमदेवतार्चननिरतः पुमानिति धारयेत्1014॥४२॥

जपः अधोरादिजप, होमस्तद्दशाशेन हवनं, देवतार्चनं देवतानां गणेशविष्णुरविशिवचण्डीनां अर्चनं, एतेषु निरतो सक्त, एवंविधः पुमान्। इति किं? हेमनियोजितसूतं धारयेत् हेम्ना सह नियोजितो मिश्रितो यः सूतः तं, कान्तमणिः कान्तश्चासौ मणिश्च वा कान्तमणिः कान्तसंज्ञको मणि, च पुनः विविधगुटिकाः विविधाश्च ता गुटिकाश्चेति॥४२॥

शालेस्तु पिष्टको1015द्भवभोजनमाज्यं च मुद्रमांसरसैः।
यवगोधूमान्नानि1016 च गोक्षीरं मस्तु च विशेषात्1017॥४३॥

अथ पथ्यानाह—शालेरित्यादि। शालेः षष्टिकादेः, पिष्टकोद्भवभोजनं पिष्टकोत्पन्नं च तद्भोजनं चेति। आज्यं घृतम्। कैः सहः ? मुद्गमांसरसैः सह मुद्गाःप्रतीताः, अत्र विशेषात् मांसानि भोज्यानि, गोक्षीरं च भोज्यं, पुनर्मस्तु गोरससंभव विशेषात् भोज्यम्॥४३॥

पाने जलमक्षारं मधुराणि यानि कानि शस्तानि।
पेयं चातुर्जातककर्पूरामोदमुदितमुखम्1018॥४४॥

पाने अक्षारं जलं मिष्टजलं प्रयोज्यं; पुनः यानि कानि मिष्टानि द्रव्याणि अत्रानुक्ततमानि प्रशस्तानि श्रेष्ठानि; पुनः चतुर्जातककर्पूरामोदमुदितमुखं यथा स्यात्तथा द्रव्यं पेयं पातव्यं; चतुर्जातकं त्वक्पत्रैलानागकेसरं, कर्पूरं घनसारं, एषामामोदेन परिमलेन मुदितं यन्मुखं वासितमुखमित्यर्थः। “युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम्॥ तस्याः स्पर्शनमात्रेण देहे क्रमति सूतक.” —इति विशेषो ग्रन्थान्तरात्॥४४॥

मद्यारनालपानं तैलं दधि वा रसे नेष्टम्।
कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान्1019॥४५॥

अपथ्यान्याह—मद्येत्यादि। मद्यारनालेत्यादि मद्यं सुरा, आरनालं काञ्जिकं, तयोः पानं;नेष्टं न प्रशस्तं; वा तैलं दधि च नेष्टं तैलं तिलोद्भवं, दधि दुग्धविकारः, एतयोरपि पानं न प्रशस्तं; कटुतैलेन सर्षपतैलेन वपुषि अभ्यङ्गं मर्दनं न कुर्यात्। मतिमान् रसायने अधिकरणे इत्यर्थः॥४५॥

दग्धमपक्वममधुरमुष्णं क्षीरं न नष्टमांसं तु।
पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टम्॥४६॥

दग्धं द्रव्यं रसायने ने

ष्टंअपक्वंच नेष्टं, अमधुरं कटुतिक्तकषायाम्ललवणं च नेष्टं, उष्णं वह्नि-तप्तमिति;तु पुनः नष्टमांसं निन्दितमांसं नेष्टं पुनः पर्युषितं संधानीकृतं एवंविधं फलमूलं फलं मूलं च अत्र रसायने भक्ष्यं न निर्दिष्टं कथितं “कूप्माण्डं कर्कटी चैव कलिङ्गं

कारवेल्लकम्। कुसुम्भिका च कर्कोटी कदली काकमाचिका। ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः—” इति ग्रन्थान्तरे॥४६॥

अथ लङ्घनं न कार्यं यामाधो भोजनं नैव।
इत्यपनीय निषिद्धं रसराजे धीमता कार्यम्1020॥४७॥

अस्मिन् रसायने लंघन न कार्यं, पुनर्यामाधः प्रहरमध्ये भोजनं न कार्यमित्यर्थः॥४७॥

वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानम्।
नोच्चाटयेद्ग्रहज्वरराक्षसभूतानि मातृदेवींश्च॥४८॥

तच्चाह—वर्जितेत्यादि। वर्जितचिन्ताकोप इति चिन्ता च कोपश्चेति चिन्ताकोपौ तौ वर्जितौ येन सः, एवं विधः सन् सुखाम्बुना सुखोष्णाम्बुना, स्नानं कुर्यात्। ग्रहराक्षसभूतानि नोच्चाटयेत् ग्रहणाद्ग्रहाः पिशाचादयः, ज्वरो रोगराजः, राक्षसाः क्रव्यादाः, भूतानि देवयोनयः, एतानि नोच्चाटयेत् स्वस्थानात् न चालयेत्। पुनर्मातृदेवीश्च मातरः सप्तमातरः, देव्यो दक्षिण्यादयः, ता अपि नोच्चाटयेत्॥४८॥

परमे ब्रह्माणि लीनः प्रशान्तचित्तः समत्वमापन्नः।
आश्वासयन् त्रिवर्ग विजित्य रसानन्दपरितृप्तः॥४६॥

चिन्ताकोपनिरोधे हेतुमाह—परमे इत्यादि। रसायनकर्ता परमे ब्रह्मणि चित्स्वरूपे, लीनः तन्मयतां प्राप्तो भवेत्, प्रशान्तचित्तश्च विषयेभ्यो निवृत्तमना भवेत्, समत्वमापन्नः स्वसुते शत्रौ च निर्वैरं यथा स्यात्तथा त्रिवर्गं धर्मार्थकामरूपं विजित्य रसानन्दपरितृप्तो भवेत् हर्षपरिपूरित इत्यर्थः॥४६॥

यस्त्यक्त्वा शास्त्रविधिं प्रवर्तते स्वेच्छया रसे मूढः।
तस्य विरुद्धाचारादजीर्णमुत्पद्यते नितराम्॥५०॥

विधेर्नियतत्वं दर्शयन्नाह—य इत्यादि। यः पुमान् शास्त्रविधिं त्यक्त्वा, स्वेच्छया उच्छृंखलामनसा, रसे सूते, प्रवर्तते स मूढः ज्ञानशून्यः, तस्य पुंसः विरुद्धाचारात् नितरामतिशयेन अजीर्णमुत्पद्यते तद्रसाजीर्णमिति॥५०॥

संभवतीहाजीर्णे1021 निद्राऽऽलस्यं ज्वरस्तमो दाहः1022
नाभितलशूल1023मल्पं जडताऽरुचिरङ्गभङ्गश्च1024*॥५१॥

रसाजीर्णलक्षणमाह—संभवतीत्यादि। इह रसायने अजीर्णं यदा संभवति उत्पद्यते तदा एतानि लक्षणानि स्युः। निद्रा अतिशयेन निद्रा, आलस्यं अङ्गशैथिल्यं, ज्वरः प्रसिद्धः, तमो मूर्च्छा, दाह ऊष्मा, पुनर्नाभितले वस्तौअल्पमल्पं शूलं, जडताऽऽस्यस्य, अरुचिः निरभिलाषिता, भङ्गोऽङ्गस्य अङ्गमर्दनं, भोक्तुरेतानि लक्षणानि रसाजीर्णे स्युरित्यर्थः॥५१॥

ज्ञात्वेत्येवम1025जीर्णमस्य प्रच्छादनाय योगोऽयम्।
कार्यो दिवसत्रितयं संत्यज्य रमायनं सुधिया॥५२॥

अजीर्णेऽप्युपायमाह—ज्ञात्वेत्यादि। इत्येवमुक्तप्रकारेण निद्रादिलक्षणेनाजीर्णं ज्ञात्वा धीमता पुंसा अस्याजीर्णस्य प्रच्छादनाय विनाशाय रसायनं संत्यज्य दिवसत्रितयं योगः कार्यः॥५२॥

कर्केटीमूलरसं1026 कषायमथ सिन्धुना पिबेत्त्रिदिनम्।
सौचवर्चलसहितं वा गोजलसहितं रसाजीर्णे1027॥५३॥

अन्यच्चाय—कर्कोटीत्यादि। कर्कोटमूलरसं कर्कोटी या वल्ली तस्याः मूलरसं त्रिदिनं पिबेत् वाऽथ कषायं; कथं? सिन्धुना सैन्धवेन सहितं पिबेत्, वा तत्क्वाथं गोजलसहितं गोमूत्रमिलितं रसाजीर्णे पिबेत् सौवर्चलसहितमिति सौवर्चलस्य प्रतिवापं कर्कोटीरसे निक्षिप्य पिबेत्; त्रिदिनम् सर्वत्रेत्यर्थः॥५३॥

पिष्ट्वाऽथ मातुलुङ्गीं पिबति रसं शुण्ठिसैन्धवं प्रातः1028
क्वथितं गोसलिलेन तु1029 रक्षति सम्यक् रसाजीर्णम्॥५४॥

अन्यच्चाह—पिष्ट्वेत्यादि। मातुलुङ्गस्येयं जटा मातुलुङ्गी तां पिष्ट्वातस्या रसं शण्ठी सैन्धवं च यः पुमान् प्रातः पिबति, तु पुनः क्वथितं तस्याः कषायं गोसलिलेन यः पिबति रसाजीर्णे, तं पुरुषं रक्षति न विनाशयतीत्यर्थः॥५४॥

कथमपि यच्चाज्ञानात् नागादिकलङ्कितो रसो भुक्तः।
तन्नोदनाय च पिबेत् गोजलकटुकारवल्लिशिफाः1030॥५५॥

नागादियुक्तरस1031भुक्तोपायमाह—कथमपीत्यादि। च पुनः, यत् यस्मात्, नागादिकलङ्कितो रसः नाग-वङ्गसहितो रसोऽज्ञानात्कथमपि भुक्तः, तन्नोदनाय तस्य नागवङ्गाङ्कितरसस्य नोदनाय गोजलकटुकार-वल्लिशिफाः गोजलं गोमूत्रं, कटु तिक्ता, कारवल्लीशिफा कारवल्लीलतायाः शिफा जटा, एतदौषधं पिबेत् तेन नागवंगादिदोषोविनश्यति॥५५॥

शरपुङ्खासुरदालीपटोलबिम्बीश्च1032 काकमाची च।
एकतमा चेदुदिता1033 शृतामजीर्णे हि सेवेत1034॥५६॥

तच्चाह—शरपुङ्खेत्यादि। आसां औषधीनां मध्ये एकतमा या उदिता कथिता, शृता क्वथिता तां, हि निश्चितं, अजीर्णे सेवेत तेन अजीर्णं नश्यतीति भावः। ताः का औषध्यः? शरपुङ्खा प्रसिद्धा, सुरदाली देवदाली, पटोलं प्रतीतं नाम, बिम्बि गोला, काकमाची प्रसिद्धा, एता इ्त्यर्थः॥५६॥

अत्यम्ललवणकटुकै1035 रससंस्रावो जरो भवति।
अतिमधुरैश्च विनश्यति जाठरवह्निः सततभुक्तैश्च॥५७॥

तच्चाह—अत्यम्लेत्यादि। अत्यम्लं चुक्रादि, अतिलवणं क्षारादि, अतिकटुकं निम्बकटुकीत्यादि, एतैः रससंस्रावो जरो जीर्णकरो भवति, जरतीति जरः। पुनरपि मधुरैः इक्षुरसादिभिः सततभुक्तैः जठरवह्निः कोष्ठाग्निः विनश्यति अग्न्याश्रयो विनश्यतीत्यभिप्रायः॥५७॥

यः पुनरेवं सततं करोति मूढः समाहारम्।
तस्य विनश्यत्यग्निर्न खलु1036 क्रामति रसो भवेद्व्याधिः॥५८॥

तद्विशेषमाह य इत्यादि। यः पुनर्मूढो मूर्खः, अजीर्णानन्तरं अत्यम्ललवणकटुकाहारं सततं निरन्तरं करोति, तस्याग्निः कोष्ठाग्निर्विनश्यति, रसश्च न क्रामति स्वगुणान्न प्रकाशयति। तर्हि किं भवेदित्याह-व्याधिर्भवेदित्यर्थः॥५८॥

यस्तु महाग्निसहत्वाद्रसाच्छतसहस्रलक्षवेधीशः1037
अनया क्रिययासिद्ध्यति स206यत्नाद्रसक्रियायोगात्॥५६॥

रसाच्छतसहस्रलक्षवेधी भवेत् स यत्नात् अनया पूर्वोक्तक्रिययासिद्ध्यति॥५६॥

शतसहस्रलक्षवेधी कोटिरथार्बुदनिर्बुदं वापि।
पिष्टं1038 भुञ्जीत रसं1039 बलिसहितं सिद्धिदो भवति॥६०॥

अथोत्तरविधानेन लक्षणमाह—शतेत्यादि। शतसहस्रलक्षवेधी रसः। बलिसहितं पिष्टं रसं भुञ्जीत, बलिना गन्धकेन सहितम्। शतादारभ्य सहस्रलक्षकोट्यर्बुदनिर्बुदानां क्रमेण दशगुणोत्तरं संख्या ज्ञातव्या। एवं कृतः सन् रसः सिद्धिदो यथोक्तगुणकृद्भवतीत्यर्थः1040॥६०॥

क्रामति ततो1041 हि सूतो जनयति पुत्रांश्च देवगर्भाभान्।
स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुक्तः॥

पूर्वविधानं प्रशंसयन्नाह1042—क्रामतीत्यादि। ततः पूर्वविधानतः

सूतः क्रामति स्वगुणान् प्रकाशयति, सूते क्रामति सति देवगर्भाभान् पुत्रान् जनयति देवगर्भवत् आभा कान्तिर्येषां ते तान्, पुनः स्त्रीषु निश्चलः सदास्थायी कामो रत्यभिलाषो वा मदनो यस्य स तथोक्तः, पुनर्वलीपलितनिर्मुक्तः वलयश्च पलितानि च तैर्निर्मुक्तो विवर्जितः, ‘वलिश्चर्म जराकृतं’ इत्यमरः, पलितं केशश्वेतत्वं, एवंविधो भवति ‘पुमान्’ इति शेषः॥६१॥

बुद्धिर्बलं प्रभावः सह1043 चायुषा वर्धते रसायनिनः।
प्राप्तस्य दिव्यबुद्धिं दिव्याश्च गुणाः प्रवर्धन्ते॥६२॥

पुनः किं स्यादित्याह—बुद्धिरित्यादि। रसायनिनः रसायनं प्राप्तस्य हि पुंसः, बुद्धिर्वर्धते, बलं च वर्धते, केन सह? आयुषा जीवितकातेन सह, पुनर्दिव्यबुद्धिं प्राप्तस्य रसायनिनः दिव्याः प्रकरणाद् गुणा मेधादयः प्रवर्धन्ते प्रकाशन्त इत्यर्थः॥६२॥

एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान्।
खेगमनेन1044 च नित्यं संचरते1044 सकलभुवनेषु॥६३॥

तच्चाह—एवमित्यादि। एवममुना प्रकारेण, रससंसिद्धः पुरुषः रसः पारदः, संसिद्धः सम्यक् सिद्धो यस्य वा रसेन संसिद्धः, जरामरणवर्जितो भवति वृद्धत्वव्याधिरहित इत्यर्थः। गुणवांश्च भवति, गुणा मेधादयः। पुनः खेगमनेन आकाशगमनेन नित्यं सकलभुवनेषु समस्तलोकेषु संचरते इत्यर्थः॥६३॥

दाता भुवनत्रितये स्रष्टा सोऽपीह पद्मयोनिरिव।
भर्ता विष्णुरिव स्यात्संहर्त्ता रुद्रवद्भति॥६४॥

दाता भुवनत्रितये स्वर्गमृत्युपाताले भवति सर्वाधिक इत्यभिप्रायः। सोऽपि पुमान् इह भुवनत्रितये स्वर्गमृत्युपाताले स्रष्टा सर्जको भवति। क इव? पद्मयोनिरिव ब्रह्मेव। पुनः भर्ता पालनार्थं त्रिकस्य विष्णुरिव च भवति। पुनः संहर्ता रुद्रवत् भवति। सृष्टिस्थितिविनाशेषु ब्रह्मादीनां त्रयीव स्यादित्यर्थः1045॥६४॥

इदानीं गुटिका वक्ष्ये।

कान्ताभ्रसत्त्वहेमतारं चार्कः1046 समांशतः संख्या।

बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटम्॥६५॥

बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान्।
हन्ति हि शरीरसंस्थान् नाम्नाऽमरसुन्दरी गुटिका॥६६॥

युग्मम्।

अमरसुन्दरीगुटिकाविधानं गुणांश्चाह—कान्तेत्यादि। कान्तं चुम्बकं, अभ्रं अभ्रकसत्त्वं प्रतीतं, हेम कनकं, तारं च तत् एकवद्भावो द्वन्द्वत्वात्, पुनरर्कः ताम्रं, एषां कान्तादीनां संख्या गणना समांशतः समभागतो ज्ञेया। पुनः सूतसमांशं पारदेन तुल्यभागं ध्मातं कुर्यात्, ‘अन्धमूषायां’ इति शेषः। किंकृतं सत्? बाह्ये बद्धगोलोपरि रसेन मारणायामुक्तद्रवेण लिप्तं सत् ध्मातं कुर्यात्। इत्थं कृतं1047 खोटं पिष्टिस्तम्भः गोलाकारं भवति। तत् वदनगतं मुखान्तःस्थितं, शस्त्रवारकं स्यात् अस्मिंश्च वदनं1048 गते सति शरीरे ख

ड्गादीनां प्रहारो न लगति। गुटिरियं नाम्ना अभिधानेन अमरसुन्दरीगुटिका ज्ञेया। इयं शरीरस्था मुखे अन्यस्थले वा स्थिता सती शरीरस्थान् रोगान् हन्ति विनाशयति। अनुक्तमपि मानं पञ्चनिष्कप्रमाणं ज्ञेयमित्यर्थः। इत्यमरसुन्दरी गुटिका। “हेम्ना वा रजतेन वापि सहितो ध्मातो व्रजत्येकतामक्षीणो निबिडो गुडश्च गुटिकाः1049 करोति दीर्घोज्ज्वलाः। चूर्णं तत्पटु वत्प्रयाति विहितं घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि मतो वद्धाभिधानो रसः—” इति ग्रन्थान्तरे॥६५॥६६॥

यः पूर्वोक्तः सूतो लक्षादूर्ध्वं च वेधते लोहान्।
बद्धे1050 सारणयोगैर्मुखस्थे च जारयेद्रत्नम्॥६७॥

युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्त्वैश्च।
अभ्रकसत्त्वसमेत गुटिका मृतसंजीवनी नाम॥६८॥

हेमयुता गुलुच्छके1051 मुकुटे वा कण्ठसूत्रकर्णे वा।
मृत्युभय1052शोकरोग1053विषशस्त्रजरासततदुःखसंघातम्॥६६॥

यस्याङ्गे निहितेयं गुटिका मृतजीवनी नाम।

सोऽसुरयक्षकिन्नर1054पूज्यतमः सिद्धयोगीन्द्रैः1055॥७०॥

प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं तत्तः क्षिप्त्वा।
तच्चेयं1056 वदनगता मृतकस्योत्थापनं कुरुते॥७१॥

तोयं तदेव पिबति स्वस्थं पथ्यान्वितस्ततः पुरुषः।
लभते दिव्यं स वपुर्मृत्युजरावर्जितः सुदृढम्॥७२॥

मृतसंजीवनीगुटिकाविधानं गुणांश्चाह—य इत्यादि। यः पूर्वोक्तो सूतो लक्षादूर्ध्वं कोट्यर्बुदादि, लोहान रुप्यादीन् वेधते तस्मिन्बद्धे सूते, मुखस्थे प्रकाशमुखयन्त्रे स्थापिते, सारणयोगै, सारण-तैलादिभिः, रत्नं वज्रादिकं, जारयेत्। पुनः समांशनागैस्तुल्यांशसीसकैः सूतो युक्तः कार्यः, सुरलोहायस्कान्तताप्यसत्त्वैश्च युक्तः कार्यः सुरलोहं कनकं, अयस्कान्तः कान्तलोहं, ताप्यसत्त्वं माक्षिक-सारं, एतैः अभ्रकसत्त्वसमेता सती मृतसंजीवनी नाम गुटिका भवति। पुनस्तत्र मूषायामियं हेमयुता कार्या। पुनरियं गुटिका नित्यं यस्य गुलुच्छके1057 निहिता भवति, वा मुकुटे किरीटे वा कण्ठसूत्रकर्णे कण्ठ-सूत्रं च कर्णश्च कण्ठसूत्रकर्णं तस्मिन् वा अङ्गे हस्तपादादौ, तस्य मृत्युभयशोकरोगशस्त्रजरासतत-दुखसंघातं ‘नश्यति’ इत्यध्याहारः। एतेषु स्थानेषु यस्येयं निहिता स्थापिता भवति स असुरयक्षकिन्नर-पूज्यतमः असुरा दैत्याः, यक्षा देवयोनयः, किन्नरा,तुरंगवक्त्रा, तेषां पूज्यतमो भवति अतिशयेन पूज्यः पूज्यतमः। सिद्धयोगीन्द्रैः1058पूज्यतमः सिद्धा देवविशेषाः, योगीन्द्राः1058 नागार्जुनादयः। ततोनन्तरं1059 मृत-संजीवनी जलमध्ये क्षिप्त्वा प्रक्षाल्य घटिकाद्वयं वदनगता सती मृतकस्य पुरुषस्योत्थापनं प्रबोधनं कुरुते, यः पुमान् पुरुषः तदेव तोयं गुटिकाक्षालनं, स्वच्छं निर्मलं, पिबति, किविशिष्टः ?पथ्यान्वितो हितावहद्रव्यभक्षणयुक्तः, स पुरुषो दिव्यं वपुः देवशरीरं लभते, किं विशिष्टं दिव्यं पुनः? मृत्युजरावर्जितं व्याधिपालित्यरहितं, पुनः सुदृढं वज्रवत्। गुटिकापरिमाणं पाकविधानं च पूर्ववदित्यर्थः॥६७॥६८॥६९॥७०॥७१॥७२॥ इति मृतसंजीवनीगुटिका।

कान्तघनसत्त्व1060कमलं हेम च तारं1061 यथा कृतद्वन्द्वम्।
समजीर्णं बीजवरं वज्रयुतं वज्रिणी गुटिका॥७३॥

एषा मुखकुहरगता कुरुते नवनागतुल्यवलम्।
तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तम्॥७४॥

वज्रिणीगुटिकाविधानं गुणांश्चाह—कान्तेत्यादि। कान्तं च घनं च अनयोःसत्त्वं कान्तघनसत्त्वं; कान्तसत्त्वं चुबकसत्त्वं, घनसत्त्वं अभ्रकसारं, कमलं चेति कमलं ताम्रं च पुनर्हेम स्वर्णं, तारं च रूप्यं, पूर्ववत्1062 यथा येन विधानेन कृतद्वन्द्वं कृतं च तत् द्वन्द्वं चेति बीजवरं समजीर्णं कार्यं; किंविशिष्टं बीजवरं? वज्रयुतं हीरकयुतम्1063। इयं गुटिका नामतो वज्रिणी; पुनरेषा वज्रिणीगुटिका मुखकुहरगता सती मुखान्तःप्राप्ता1064सती नवनागतुल्यबलं नवसंख्याका नागाः हस्तिन

स्तैस्तुल्यं तत्समं यद्बलं तत्कुरुते; तद्वपुस्तस्य मुखे गुटिकाधारिणो वपुः शरीरं दुर्भेद्यं दुःखेन भत्तुं शक्यं, पुनर्मृत्युजरा-व्याधिभिर्निर्मुक्तमित्यर्थः॥७३॥७४॥ इति वज्रिणी गुटिका।

धूमावलोकितरसे पञ्चमहारत्नजारिते सरिते।
बीजेन गगनसत्त्वे माक्षिककान्तप्रयुक्तेन॥७५॥

खेचरसंज्ञा गुटिका पतति मुखे क्षिप्तमात्रेण।
देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः॥७६॥

खेचरीगुटिकाविधानं गुणांश्चाह—धूमेत्यादि। धूमावलोकिते धूमवेधिनि, रसे सूते, पञ्चमहारत्नजारिते पञ्चसंख्याकैर्महारत्नैर्वज्रादिभिः तथाच ‘वज्रं च मौक्तिकं चैव माणिक्यं नीलमेव च। मरकतं च विज्ञेयं महारत्नानि पञ्चधा’ इति। पुनर्माक्षिककान्तप्रयुक्तेन ताप्यचुम्बकमिलितेन बीजेनरसे गगनसत्त्वे सारिते सति खेचरसंज्ञा गुटिका भवति। तस्मिन् गुटिकारूपे रसे क्षिप्तमात्रेण मुखे पतति सति इन्द्राद्यैः देवासुरसिद्धगणैश्च पूज्यतमो भवति। इन्द्रो मघवा आद्यो येषां तैः। देवाः अमराः, असुराः दैत्याः, सिद्धा देवविशेषाः; तेषां ये गणाः समूहा. तैः कृत्वा. अतिशयेन पूज्यो भवतीत्यर्थः॥७५॥७६॥ इति खेचरसज्ञा-गुटिका।

रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन।
कलितः प्रधानसिद्धैर्यैर्दृष्टस्ते1065 जयन्ति1066 नराः॥७७॥

रसवादस्यानन्तत्वं सूचयन्नाह—रसेत्यादि। रसवादः अनन्तगुणः अनन्ता गुणा यस्य स तथोक्तः। अनन्ता अपरिमिताः। केन कृत्वा रसवादोऽनन्तः द्रवगोलककल्कानां प्रत्येकमनन्तत्वात् रसवादोऽप्यनन्तः। किंभूतः ? प्रधानसिद्धैः नित्यनाथादिभिः कलितः रचितः। यैर्महद्भिः सिद्धैः रसवादो दृष्टस्ते नरा जयन्ति सर्वोत्कर्षेण वर्तन्ते॥७७॥

शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा।
स जयति श्रीमदनश्च किरातनाथो रसाचार्यः॥७८॥

अथ ग्रन्थकारयितुर्वंशवर्णनमाह—शीतांशुवंशेत्यादि। श्रीमदनो मदनाभिधो राजा जयति सर्वोत्कर्षेण वर्तते। किंविशिष्टः? शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा शीतांशुवंशे चन्द्रवंशे संभव उत्पत्तिर्यस्य तत्, एवंविधं यत् हैहयकुलं तत्र कुले जन्मना उद्भवेन जनितो गुणानां महिमा येन स तथोक्तः। पुनः किंविशिष्टो मदनः? रसाचार्यः रसविद्याजनक इत्यर्थः॥७८॥

यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा।
परमश्रेयसहेतुः1067 श्रेयः1068परमेष्ठिनः पूर्वम्1069॥७६॥

अथ चास्य कारयितुर्गुणवर्णनमाह—यस्येत्यादि। यस्य कारयितुः श्रीमदनसंज्ञस्य, रसविद्या स्वयं स्वरूपत्वेनावतीर्णा प्रादुर्भूता। किंविशिश रसविद्या? सकलमङ्गलाधारा सकलानि च तानि मंगलानि उत्तमरूपाणि तेषामाधारः आश्रयो यस्यां सा। एषा रसविद्या शरीरं अजरामरणं अजरामरं कुरुते, शरीरं च धर्मार्थकाममोक्षाणां मूलं, अतः सकलमंगलाधारेति युक्तम्। पुनः रसविद्या श्रेयसे मुक्तौ परम उत्कृष्टोहेतुः कारणम्। अनयैव रसविद्यया परमेष्ठिनो ब्रह्मणः पूर्वं प्रथमं श्रेयोऽजरामरणरूपं संजातम्॥७९॥

तस्मात्किरातनृपतेर्बहुमानमवाप्य रसकर्मनिरतः1070
रसहृदयाख्यं तन्त्रं विरचितवान् भिक्षुगोविन्दः1071॥८०॥

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद-
विरचिते रसहृदयतन्त्रेएकोनविंशतित-
मोऽवबोधः समाप्तः।

कर्ता स्वनाममहत्वं सूचयन्नाह—तस्मादित्यादि। इदं रसतन्त्रं शास्त्रं विरचितवान् कृतवानिति भावः। किविशिष्टं इदं तन्त्र? रसहृदयाख्यं; किं कृत्वा तस्मादित्यादि॥८०

इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायां1072
मुग्धावबोधिन्यां रसहृदयटीकायां रसप्रशंसात्मक
एकोनविंशतितमोऽवबोधः॥१६॥

समाप्तोऽयं ग्रन्थः।
<MISSING_FIG href="../../../books_images/U-IMG-1705072596Capture.JPG"/>

अशुद्धपाठाः शुद्धपाठाः अशुद्धपाठाः शुद्धपाठाः
शक्ति शुक्ति क्वाथं चतुर्गुणं क्वाथं चतुर्गुणं
तन्त्रान्त्रे तन्त्रान्तरे क्षीरं क्षीरं
समलायोः समलयोः पठनीयम् म
मूत्रादृयो मूत्रयो श्लल- श्ल-
न्येशास्त्रे न्यशास्त्रे र्धाङ्गुसु० र्धाङ्गुलसु०
ग्रमाण प्रमाण द्रतं द्रुतं
रसं रस संवेष्ट्यति संवेष्टयति
मूल्का मूलका र्विख्यातः विख्यातः
लेलीतवं लेलीतकं रोपधै रौपधै
पुटा पुटो सामयाति समायाति
कार्यो कार्यौ प्रतीतंः प्रतीतः
हेभ हेम हमार्धेन हेमार्धेन
सस्यक सस्यकं कोर्नांव कोनविं०
आलं, हरितालं आलं हरितालं, विडङ्ग विडङ्ग
समुच्चयं समुच्चये कृतास्तैल० कृतांस्तैल०
कोचत् केचित् अभ्रादिनां अभ्रादीनां
तिचूर्ण तिलचूर्ण मभ्रसत्व मभ्रसत्वं
नागवङ्गो नागवङ्गौ सद्भि सद्भिः
मद्वन्द्वख्यै मद्वन्द्वाख्यै ०तुर्भिवा ०तुर्भिर्वा
शद्ध शुद्ध प्राक्तो प्रोक्तो
त्त्त्रिकं त्त्रिकं सौचवर्चल सौवर्चल
त्त्त्रितयं त्त्रितयं अन्यञ्चाय अन्यच्चाह
वङ्गं वङ्गं
हितौषधीरि हितौषधीभिरि
द्रते द्रुते
द्रत द्रुत
अरोटं आरोटं

]

तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः।
समकद्विगुणत्रिगुणान्1073 पुटा वहेद्वङ्गशस्त्रादीन्॥१०॥

कच्छपयन्त्रे यद्विहितं तदाह—स्वेदनत इत्यादि। कच्छपयन्त्रस्थो रसो जरति ‘ग्रासं’ इति शेषः। कुतः? स्वेदनतः वह्नौ1074परितापतः। न केवलं स्वेदनतो मर्दनतश्च ‘बिडादिना’ इत्यध्याहारः। ततो अग्निबलेनैव सर्वलोहानां स्वर्णादीनां अस्मिन्नन्तराले गर्भद्रुतिर्भवति, अत्राग्निबलमेव1075मुख्यम्॥१८॥


  1. “See History of Hindu Chemistry Vol. 11.” ↩︎

  2. " एकांशेन जगन्ति च इत्यादिना।" ↩︎

  3. “एतेनापि नायं बौद्धभिक्षुरित्यवावसीयते।” ↩︎

  4. “अत्र गोविन्द्रनामको द्वौरससिद्धौलिखितौ । तत्रैको रसहृदयकर्ता अन्यश्च रससारकर्ता भवेत्। एतेन माधवकालती प्राचीनतरस्य रसश्वरसिद्धान्तस्यापि प्राचीनो गोविन्दभिक्षुरिन्यनुमीयते।” ↩︎

  5. “तथाहि रससारे,—” ↩︎

  6. “नित्यनाथसिद्धोऽपि स्वकृतस्य रसरत्नाकरस्य वादिखण्डे बाणासुरो, मुनिश्रेष्ठो गोविन्दः, कपिलो, बली इति श्लोके गोविन्दाचार्य मुनिश्रेष्ठ इति समुल्लिखति। रसेन्द्रचूडामणिकृत्सोमदेवोऽपि इममेव श्लोकं पठति। सोमदेवस्तु नित्यनाथात्प्राचीनतरः।” ↩︎

  7. “एतदपि गोविन्दभिज्ञोःश्रीशङ्कराचार्यसमकालीनत्वे प्रमाणमेव।” ↩︎

  8. " कलानुभावतः इति पाठान्तरम्।" ↩︎

  9. “हरस्येत्यर्थः।” ↩︎

  10. “हरजविशेषणानि त्वन्यथा विवृतानि टीकाकारेण। अस्मन्मत्या तु प्रस्तुतग्रन्थविषयमेव गोविन्दपूज्यपादा अत्र प्रतिपादयन्ति। तद्यथा—पीताम्बरो पीते अम्बरं अभ्रकं येन स तथोक्तः, अभ्रकजीर्ण इत्यर्थः। पुनः किं विशिष्टः?वलिजित् वलिं वलिवसारूपं गन्धकं जयतीति " ↩︎

  11. “हि मृतः इति पाठान्तरम्।” ↩︎

  12. " करुणाकरः सूतात् इति रसरत्नसमुच्चये।” ↩︎

  13. “कुष्ठं इति समीचीनः पाठः। “श्वित्रं तदपि च शमयति यस्तस्मात्कः पवित्रतरः सूतात्” ↩︎

  14. “रसबन्ध एवं धन्यः प्रारम्भे यस्य सततमिति करुणा। सेत्स्यति रसे करिष्ये महीमहं निर्जरामरणाम्। र० र० स०।” ↩︎

  15. “०जान्तरं प्राप्ताः इति रसेश्वरदर्शनपाठ.।” ↩︎

  16. “मन्त्रगणःकिंकरो येषां इति रसेश्वरदर्शने पाठः।” ↩︎

  17. “पर्पटी।” ↩︎

  18. " खण्डः इति पाठान्तरम्।" ↩︎

  19. " अस्यार्थष्टीकाकारेणान्यथा विवृतः। हरगौरीसृष्टिजामिति हरसृष्टिः पारदः, गौरीसृष्टिःअभ्रकं तयोः संयोगजां तनुं प्राप्ता इत्यर्थः। रसेश्वरदर्शने माधवाचार्यैरस्यार्थ एवमेव गृहीतः। यथा,—" ↩︎

  20. " धीश्च तत्रापि र० र० स०।" ↩︎

  21. " तुलनकला इति पाठे तुलने कला सामर्थ्यवतीत्यर्थः। संपादकः।" ↩︎

  22. " ०मतो इति पाठान्तरम्।" ↩︎

  23. " मुक्तौ; सा च ज्ञानात् इति तु रसेश्वरदर्शनपाठ, स एवं सम्यग्वर्तते। मुक्तौ यतनीयं, सा च मुक्तिः ज्ञानात् इत्यन्वयः। टीकाकारस्य पाठो न विशुद्धः।" ↩︎

  24. " तत्स्थैर्ये न समर्थ रसायनं किमपि मूललोहादि —इति साधुः पाठः। तत्स्थैर्ये तस्य शरीरस्य स्थैर्येमूतलोहादि इतरत् रसायनं न समर्थ; कस्माद्धेतोः? स्वयं अस्थिरस्वभावत्वात्; सर्वमपि दाह्यं क्लेद्यंं शोप्यं च स्यात्ः स्वयं अस्थिरस्वभावं रसायनं कथं देहं स्थिरीकुर्यादित्याशयः। तर्हि किं रसायनंतत्स्थैर्ये समर्थं इत्याशङ्कायां वदत्यग्रे,— एकोऽसौ रसराजः शरीरमजरामरं कुरुते —इति। संपादकः।" ↩︎

  25. “सततं र० र० स० ।” ↩︎

  26. " स्थिरदेहे इति र० र० स० पाठः।" ↩︎

  27. " न पुनर्भववासदुःखानि इत्यपि पाठः।" ↩︎

  28. " जगद्युगपदवष्टभ्य इति र० र० स० पाठः।" ↩︎

  29. " सुलभेन इति पाठान्तरम्।" ↩︎

  30. " यथावाक्यं प्रश्नोत्तरे। " ↩︎

  31. " योगसिद्धेः इति र. र. स. पाठः। " ↩︎

  32. " यद्योगिगम् इति र. र. स. पाठः।" ↩︎

  33. " यज्ञाज्ज्ञानात् इति र. र. स. पाठः।" ↩︎

  34. " अत्यन्तभूयसी किल इति र. र. स. पाठः।" ↩︎

  35. “स्वयं सिद्धो भूत्वा इतरानपि तथा कर्तुं यतत इति भावः। " ↩︎

  36. " शिग्विविद्युत्सूर्यज्जगद्भातिइति र. र. स. पाठः। शिखिविद्युत्सूर्यज्जगद्भाति इति रसेश्वदर्शने पाठः।” ↩︎

  37. " पुण्यदृशां इति रसंश्वरदर्शने पाठः।" ↩︎

  38. " चिन्मयं परं ज्योतिः इति र. र. स. पाठः ।" ↩︎

  39. “परमानन्दैकरसं इति र. र. स. पाठः।” ↩︎

  40. “सकलक्लेशंइति र. र. स. पाठः।” ↩︎

  41. " स्वसंवेद्यं इत्यपिपाठः।" ↩︎

  42. " नेन्द्रियमनसां इत्यपि पाठः।" ↩︎

  43. " ब्रह्मत्वप्राप्तौ विषयनाशः, तन्नाशाच्चन तैः समं इन्द्रियसंवन्धः, तदभावाच्च न सुखदुःखे इति भावः।" ↩︎

  44. " रसरत्नसमुच्चयेन दृश्यते।" ↩︎

  45. “सदोदितानन्दाः इति र.र. स. पाठः। " ↩︎

  46. “ब्रह्मस्वभावममृतं इति रसरत्नसमुचये।” ↩︎

  47. " प्रत्यक्षेण प्रमाणेन इति र. र. स. पाठः।” ↩︎

  48. " अदृष्टविग्रहं देवं इति र. र. स. पाठः। " ↩︎

  49. “अस्या आर्याष्टीकाकारकृता टीका न वर्तते। स्पष्टीकरणं त्वेवं—यत् जरया वार्धक्येन जर्ज्जरितं शिथिलीभूतं, कासश्वासादिरोगाणां यत् दुःखं, तस्य वशे प्राप्तमिति तत्तथोक्तं, पुनःकिंविशिष्टं? बुद्धि इन्द्रियाणि च तेषां प्रसरःकार्यक्षमता, प्रतिहतः बुद्धीन्द्रियप्रसरः यस्य तत्तधोकं, प्रतिहतबुद्धीन्द्रियव्यापारमित्यर्थः; एतादृशं शरीरं समाधौ न योग्यं भवति ॥२९॥” ↩︎

  50. " त्रिवशं च इति र. र. स. पाठः।" ↩︎

  51. " यातविवेको वृद्धो इत्यपि सम्यक्पाठ, वार्धक्ये विवेकहानेः प्रसिद्धत्वात्। रसेश्वरदर्शने माधवाचार्यैरव्ययमेव पाठः स्वीकृतः।" ↩︎

  52. “यतन्ते तस्मिन् इति र.र.स. पाठः।” ↩︎

  53. “अत्रापि टीकाकृता हरगौरीसृष्टिसंयोगात् इति पदमन्यथा विवृतं, कुतः? हरसृष्टिः पारदः, गौरीसृष्टिः अभ्रकं तयोः संयोगात्; पारदाभ्रकयोः संयोगादेव दिव्यतनुप्रापणं प्रसिद्धम्। रसेश्वरदर्शने माधवाचार्यैरप्येवमेवास्यार्थी दर्शितः।” ↩︎

  54. “चारणे विधानं च इति पाठान्तरम्।” ↩︎

  55. " मटादशमिति रसे कर्म इति ख।" ↩︎

  56. “कलांशच इति ख.।” ↩︎

  57. “अधुना पूर्वोक्त संस्काराणां साधनं क्रमेणाह इति ख.ग।” ↩︎

  58. “सूतस्य खन्युद्भवस्य इति ख. ग.।” ↩︎

  59. “केन प्रकाररूपेण? इति ख. ग.।” ↩︎

  60. “व्याख्यानयन्ति इति ख. ग.।” ↩︎

  61. “प्रतीतः इति ग.। तानि तैः इति चाधिकः पाठः ख. ग.” ↩︎

  62. “षोडशांशं ख.।” ↩︎

  63. “मिति इति ग.।” ↩︎

  64. “काञ्जिकमिति इति ग.।” ↩︎

  65. “लघुपर्णा इति ख.ग.।” ↩︎

  66. “दोलायन्त्र इति ख. ग.।” ↩︎

  67. “पचनं इति ग.।” ↩︎

  68. “धूमेष्टिका इति ख. ग.।” ↩︎

  69. “सकाञ्जिकैस्त्रिदिनम् इति ग.। " ↩︎

  70. “स्वेदितस्य द्वि० इति ख. ग.।” ↩︎

  71. “ग. पुस्तके न दृश्यते अत्र लवणः प्रतीतः इत्यधिकः पाठः।” ↩︎

  72. “मेषमेप्यास्तु राम इति ग पुस्तकस्थः पाठः।” ↩︎

  73. " मेवं इति ख.ग.।” ↩︎

  74. “षोडशांशैःरसात् षोडशांशःप्रत्येकं सम्बन्धः इति ग.। अंश इत्यस्य इति पाठःख पुस्तके नास्ति। प्रत्येकं सम्बन्ध इत्यत्र इति शेषः इति ख.।” ↩︎

  75. “षोडशांगुल उत्सेधो नवांगुलिकविस्तरात् इति ख. ग.।” ↩︎

  76. “मुनिभिरङ्गुलैर्नाम सप्ताङ्गुलैः। अथमुनिभिरित्यत्र मुनिमितैः इति ख ग।” ↩︎

  77. “पाल्या इति ख. ग.।” ↩︎

  78. “घर्षो नाम घर्षको मर्दकः। " ↩︎

  79. " मर्दितरसस्य मूर्च्छनाख्यं तृतीयं संस्कारमाह—मलेत्यादि—इति ख. ग. पुस्तकयोर्दृश्यतेऽधिकः पाठः।” ↩︎

  80. “स्त्रयो इत्यनन्तरं त्रिसंख्याका इत्यधिकः पाठः ख. ग.।” ↩︎

  81. “स्युर्भूमाद्याःइति ख. ग.” ↩︎

  82. “कुष्ठाश्चाष्टौ इति ख. ग.। " ↩︎

  83. “गुरुत्वचपलत्वयोर्नैसर्गिकदोषत्वेऽपि स्वदनमर्दनमूर्च्छनाख्यैस्त्रिाभिरनिवृत्तेः प्रयोजनाभावादस्मिन् प्रकरणे तयोरग्रहणमिति भावः।” ↩︎

  84. “नैसर्गिकदोषनिवृत्तौ वैकारिकदोषाणामपि निवृत्तिरिति।” ↩︎

  85. “रसेदोषास्त्रयः इति ग.। " ↩︎

  86. “शिखिना इत्यारभ्य मरणमिति पर्यन्तं ग. पुस्तके नास्ति।” ↩︎

  87. “मतोऽपहरणं इति ख. ग. " ↩︎

  88. “नष्टपिष्टिः इति ग.।” ↩︎

  89. “नष्ट पिटिक इति ख.ग.।” ↩︎

  90. " तत् इति ख.ग.” ↩︎

  91. “एतेन वाथ इति ख. ग.।” ↩︎

  92. “श्रावमिति शरावमित्यर्थः स्त्रावं इति गः। अमूर्च्छितं तदा देयं कलांश मूर्च्छित रसे इति ख. ग.।” ↩︎

  93. " उत्थाय इति ग.।” ↩︎

  94. " कुर्यादेवं विंशतिवारकं इति पाठान्तरम्।” ↩︎

  95. “रससागरे इति ख.ग.।” ↩︎

  96. “काञ्जिके क्वाथात् इति ख.ग.।” ↩︎

  97. “मूर्च्छित रसस्योत्थापनं संस्कारमाह—मुनेत्यादि। इति ख. ग. पुस्तकयोर्दृश्यतेऽधिकः पाठः॥” ↩︎

  98. “विधानोत्थितः ख. ग.।” ↩︎

  99. " विशेषःशुद्धो ग." ↩︎

  100. “स्वेदातपादियोगेनख.।स्वेदनामादियोगेन ग.।” ↩︎

  101. “यतःग.।” ↩︎

  102. “उत् ऊर्ध्व. ग.।” ↩︎

  103. “तोयावाराङ्गलादधः खग.।तोयाधारं गलादधः इति समीचीनः पाठः।” ↩︎

  104. “लिप्तवा विशोषयेत् ख. ग.।” ↩︎

  105. " बुध्या ख. ग.।" ↩︎

  106. “पिष्टी ग.।” ↩︎ ↩︎

  107. “अथ मूर्च्छितरसस्य इत्यधिकः पाठः ख. ग.।” ↩︎

  108. " न तु ग.।" ↩︎

  109. “शुल्वां पिष्टीं ग.।” ↩︎

  110. “सह तस्य पेषणं विधाय इति ख. ग.।” ↩︎

  111. " स्यात्तथा पेषणं विधाय इति ग. पुंस्तके न दृश्यते" ↩︎

  112. " विशेषतश्च पातनायन्त्रम् ख. ग.।" ↩︎

  113. “संयुतैः ग.।” ↩︎

  114. " त्रिंशांश ख.। त्रिंशांशो ग.।" ↩︎

  115. “पिष्टी कुर्याञ्च ख. ग.।” ↩︎

  116. “सुन्दराम् ख.।” ↩︎

  117. “अष्टाङ्गुलं ख. ग.।” ↩︎

  118. " दैर्घ्येग.।" ↩︎

  119. “जलाधारा इति ख.ग.।” ↩︎

  120. “वदन ख.ग.।” ↩︎

  121. “प्रान्तः ख. ग.।” ↩︎

  122. " पटी ख. ग.।" ↩︎

  123. “निर्यातनं ख. ग.।” ↩︎

  124. " ऊर्ध्वपाते इत्यारभ्य रसस्या इति पर्यन्तं ग पुस्तके नास्ति। तत्र—" ↩︎

  125. “ग.पुस्तके नास्ति। " ↩︎

  126. “तिर्यक् पाते इत्यारभ्य वह्निःपर्यन्त ग. पुस्तके नास्ति, अथ च तत्र—” ↩︎

  127. " मन्दबीजत्वात् ग.।” ↩︎

  128. “अथ पातितस्य रसस्य इत्यधि कः पाठः ख. ग.।” ↩︎

  129. “मूषाद्वये संपुटेग.।” ↩︎

  130. “रोधनात् ख. रुधनात् ग.।” ↩︎

  131. “अम्बुजा ख. ग.” ↩︎

  132. “लवणमित्यारभ्य मन्दाः इति पर्यन्त ख. ग. पुस्तकयोर्न दृश्यते।” ↩︎

  133. " " ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  134. “शक्त्यवतारादिति ग.।” ↩︎

  135.  ↩︎
  136. “तत्संपुटं ख. ग.।” ↩︎

  137. “छायाशुक्लं ग.।” ↩︎

  138. “भूगर्भे ग.।” ↩︎

  139. “मुखकरः परः ख. ग.।” ↩︎

  140. “नियम्यते ग.।” ↩︎

  141. “इति तदनु लब्धवीर्यश्चपलोऽसौ संनियम्यते सम्यक्। इति समीचीनेः पाठः केचित् इति लब्धवीर्यः सम्यक् इत्यत्र एवं लब्धेवीर्यं इतीच्छन्ति। तथा च टीकायामपि इति इत्यत्र एवं , " ↩︎

  142. " कर्कोटी इति ख. ग. पुस्तकयोर्न दृश्यते।” ↩︎

  143. " अथ निरोधितरसस्य इत्यधिकः पाठः ख. ग.। तथा च सप्तमोद्दिष्टं इत्यनन्तरं नियामक इत्यधिकः पठ्यते।" ↩︎

  144. “यन्त्रादिना ख. ग.।” ↩︎

  145. “नियमनं ख. ग.। ।” ↩︎

  146. “आम्लिका ग.।” ↩︎

  147. “सहायःग.।” ↩︎

  148. " नरः ख. ग.।" ↩︎

  149. “नियम्ये ग.।” ↩︎

  150. “सिक्तया ख. ग.।” ↩︎

  151. “मत्यन्त ख. ग.।” ↩︎

  152. " घटे स्वेदः ख. ग.।" ↩︎

  153. “जलाधारं ग.।” ↩︎

  154. “अथ नियामित रसस्य इत्यधिकख.।” ↩︎

  155. " दीपनसंस्कार ख.।दीपनं ग.।" ↩︎

  156. " विधि इति ख. ग. पुस्तके नोपलभ्यते।" ↩︎

  157. “माह ख.।” ↩︎

  158. “ख. ग. पुस्तके नोपलभ्यते।” ↩︎

  159. “क्षुदुपार्जितः ख. ग.।” ↩︎

  160. " फटकी ख. ग.।" ↩︎

  161. " कृपणमहतोः इति पा०।" ↩︎

  162. “सर्वोत्कृष्टत्वे ग.।” ↩︎

  163. “रसरत्नसमुच्चये वर्गो यथा- अम्लवेतसजम्बीरर्निवुकं बीजपूरकम्।चांगेरी चणकाम्लं च अम्लिकं कोलदाडिमम्॥ अम्बष्ठा तिन्तिडीकं च नारंग रसपत्रिका।करमर्दं तथा चान्यदम्लवर्गः प्रकीर्तितः॥” ↩︎

  164. “चारणालक्षणं च-रसस्य जठरे ग्रासक्षेपणं चारणा मता।” ↩︎

  165. " स्थलजाश्च प्रसारिणी इति पाठान्तरम्।" ↩︎

  166. " सरश्चन्द्रौकसश्चैव तथा शरच्चन्द्रौकसश्चैव इति पाठान्तरद्वयमुपलभ्यते। " ↩︎

  167. " खरश्चैव इति पाठान्तरम्।" ↩︎

  168. “अभ्रके इति ख.ग।” ↩︎

  169. “अत्र गगनसत्त्वं निश्चन्द्रिकं ग्राह्यम्।सत्वपातानन्तरं चतुर्थेऽवबोधे तच्चूर्णाीकृत्य ततः क्षाराम्लैर्भावितं घनं बहुशः।सृष्टेित्रयनीरकणातुम्बुरुरसमर्दितं चरति इति पाठोपलम्मात्॥ इति जयदेवः।” ↩︎

  170. " क्वाथं इति पाठान्तरम्।" ↩︎

  171. “अस्यलक्षणं रसरत्नसमुच्चये द्रष्टव्यम्। ।” ↩︎

  172. “भावने इति ख. ग.।” ↩︎

  173. " कठिनानां हि लोहानां क्षमो भवति भक्षणे इति पा०। " ↩︎

  174. " आदिशब्दात् इति ख. ग.।" ↩︎

  175. " वङ्गं इति पाठान्तरम्।" ↩︎

  176. " गगनरसोपरसामृतलोहसुसंयोगजानि चूर्णानि इति पाठः साधुः। गगनं, रसाः, उपरसास्तथा अमृता न मारिताः भस्मीकृता लोहाः एतेषां सुसंयोगेन सम्यग्योगेन जातानि चूर्णान्यनेन संधानेन भाव्यानीति तात्पर्यम्। अस्मन्मते तु गगनरसोपरसामृतलोहासारायसादिचूर्णानीति भवितव्यम्। तथा चात्र अमृतलोह इति वचनेन सारलाहाख्यौ शशिशिखिनौ ( रजतहेम्नी ↩︎

  177. " ख ग. पुस्तक नास्ति।" ↩︎

  178. “सूतो ग.। " ↩︎

  179. “नागोत्तीर्णमिति कैलासपर्वतोत्थमित्यर्थः।” ↩︎

  180. “अस्या आर्यायाविपरीतोऽर्थष्टीकाकरेण दर्शित इति प्रतिभाति। प्रथमतः सूतेश्वरेऽभ्रकं दत्त्वाऽनन्तरं हेमतारयोः पिष्टी दातव्येति टीकाकृत आशयः। परं गोविन्दभिक्षोराशय एवं प्रतिभाति—आदौ यथाकार्यं हेमतारयोर्बीजभूतयोः पिष्टी सूतेश्वरे दत्त्वा, तन्मुखेन दुश्चर्यमभ्रकमनन्तरं सूते दातव्यम्। हेमतारे च सुचार्ये, गगनमपि दुश्वार्य तन्मुखेन रसश्चरतीति भावः। संपादकः।” ↩︎ ↩︎

  181. “आयुर्वेदप्रकाशे तु—त्रुटिशो दत्त्वा मृदितं सोष्णेखल्वेऽभ्रसत्त्वहेमादि। चरति रसेन्द्रः क्षितिखगवेतसजम्बीरवीजपूराम्लैः ॥ इति पाठान्तरम्। ग. पुस्तक वेतस इत्यनन्तरं जम्बीर इत्यधिकं पठ्यते। अन्यन्मूलोक्तश्लोकवदेव।” ↩︎

  182. “तस्य नाम लोहस्य।लोहस्य त्रयोदश भेदाः—त्रिविधं मुण्डं, षड्विधंतीक्ष्णं, चतुर्विधं कान्तमिति।” ↩︎

  183. " दीर्घौ वा वर्तुलस्तथा इति पाठान्तरम्।” ↩︎

  184. “इति पत्राभ्रकजतमित्यादिपङ्क्तिंकेचित् समुखं इत्यतः प्रागिच्छन्ति परं सर्वत्र यथावस्थमेव पठ्यते। " ↩︎

  185. “अभ्रके रसस्य ग्रासनं इति पाठान्तरम्। समुखनिर्मुखजारणायाश्च लक्षणं यथोक्तं रसरत्नसमुच्चये—समुखा निर्मुखा चेति जारण द्विविधा पुनः। निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः। चतुषष्ठ्यंशतो बीजप्रक्षेपो मुखमुच्यते। एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत्।कठिनान्यपि लोहानि क्षमो भवति भक्षितुम्। इयं हि समुखाप्रोक्ताजारणा मृगचारिणा॥” ↩︎

  186. “०भङ्गसंङ्गसंस्कारम् ख. ग.।” ↩︎

  187. “निम्पिटशुल्पपिटरजः ख. ग.।” ↩︎

  188. “दोलाविधि ख. ग.।” ↩︎

  189. " संजीर्णं इति पाठान्तरम्। " ↩︎

  190. " नरमूत्रेय इति पाठान्तरम्।” ↩︎

  191. “सुकपित्थमुखेन ग.।” ↩︎

  192. “असितग्रासेन इति पाठान्तरम्।” ↩︎

  193. “दीपिकायन्त्रञ्च—कच्छपयन्त्रार्गतभृण्भयपीठस्थदीपिकासंस्थः। यस्मिन्निपतति सूतः द्रोक्त नद्दीपिकायन्त्रम्॥” ↩︎

  194. “एतैकासौ ग.।” ↩︎

  195. “च पुन रस० ख. ग.।” ↩︎

  196. “कुर्वीतेति द्वितीयश्लोकार्थः ग.। " ↩︎

  197. " सा पूर्वोत्तरसगन्धाभ्रपिष्टी ग.।” ↩︎

  198. “निमुक्त ग.।” ↩︎

  199. " वसयेति भवतीति ख. ग.।" ↩︎

  200. “गन्धकपिष्टी पक्वाग.।” ↩︎

  201. “अव्ययेइत्यनेकार्थः ख. अव्ययोरेकार्थः ग.।” ↩︎

  202. “रसपूर्वविधानेन ख. ग.।” ↩︎

  203. “५मिलितया " ↩︎

  204. “विशेषाद्धेम० ख. ग.।” ↩︎

  205. “पूर्ववद् द्रुतगन्वके ख ग.।” ↩︎

  206. “ख. ग. पुस्तके नास्ति।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  207. " तत्क्षणादल्प० ख. ग.।” ↩︎

  208. " ग. पुस्तके नास्ति।" ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  209. “रसपक्षाषफर्तने ग.।” ↩︎

  210. “विधानेनेति ग.।” ↩︎

  211. " रसपक्षाकर्तनं ग.।" ↩︎

  212. “कृत्वा ख.।” ↩︎

  213. “तदन्धित्यारस्य भवन्तीति पर्यन्तं ग. पुस्तके नास्ति।” ↩︎

  214. “मयेत्यारभ्य सत्वनिष्कासनरूप इति पर्यन्तं ग. पुस्तके नास्ति।” ↩︎

  215. “रसबन्धपक्षे योनिशब्देन गन्धाकयोरुभयोरपि ग्रहणं कार्यम्। उक्तं हि—देव्यारजो भवेद् गन्धो धातुः शुक्रं तथाभ्रकम्॥ गन्धाभ्रके च उभेऽपि रसबन्धनेऽभिमते॥ यथोक्तं सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः। तथा—मुक्त्वैमनसत्वं नान्यः पक्षापकर्त्तनसमर्थः। तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम्। इति। जयदेवः।” ↩︎

  216. " तावद्वधंख.॥" ↩︎

  217.  ↩︎
  218. “कथमग्निमपि ग.।” ↩︎

  219. “न्यायः।” ↩︎

  220. “वैकारिकदोपैगुरौ ग.।” ↩︎

  221. “धूमावलोकनत्वात् ख.ग.।” ↩︎

  222. “व्यापित्वात् ख.।” ↩︎

  223. “पुनरजीवःजीवे प्रकाशकत्वाभावः ख. ग.।” ↩︎

  224. “अनादिविद्येति ख. ग.।·” ↩︎

  225. “टीकाकारेणात्र विपरीतोऽर्थोगृहीत इति भाति। सूर्यातपेन पीताः रसाः येषां ते धातवः स्वल्पं सत्वं मुञ्चन्ति, त एव त एव धातवः स्वस्थानस्थाःभूगर्भस्थाः न तु सूर्यातप आविष्कृताः सन्तो भूयिष्ठं सत्वं मुञ्चन्तीत्याशयः प्रतिभाति। अत एवोक्तं रसरत्नसमुच्चये—” ↩︎

  226. “देवसुल ग.।” ↩︎

  227. “विद्यात् ख.” ↩︎

  228. “बुद्धा नाम ज्वलिता जागृता इत्यर्थः।” ↩︎

  229. " रसायनानामिति पाठान्तरं ख. ग. पुस्तके उपलभ्यते। " ↩︎

  230. ““विकारकैः” ↩︎

  231. “पक्षश्छिन्न ख.।” ↩︎

  232. “पूर्वोक्तं इत्याधिकःपाठःख. ग.।” ↩︎

  233. “०मभ्रकसत्व ग.। " ↩︎

  234. " नान्यो रसपक्षकर्तनसमर्थ ख. ग.।” ↩︎

  235. “०द्गुणाधिक्यत्वाच्च ग.।” ↩︎

  236. “अजितेन्द्रियो इत्यनन्तरं यथा इत्यधिकः पाठः ख. ग. पुस्तके उपलभ्यते। स च च्छन्दोभङ्गदोषमावहतीति नादरणीयः।” ↩︎

  237. “निर्गुणं नाम किट्टकाचादिरहितं विशुद्धमित्यर्थः।” ↩︎

  238. " लोहाभं ख.ग.।" ↩︎

  239. " निपतितं ग।" ↩︎

  240. “सर्वं ग.।” ↩︎

  241. “ख. पुस्तके नास्ति।” ↩︎ ↩︎

  242. “रञ्जते इति पाठान्तरम्।” ↩︎

  243. “सुरोधितं ख.।” ↩︎

  244. “रसे बन्धकारि इति पाठान्तरम्।” ↩︎

  245. “निरञ्जन ख.।” ↩︎

  246. “समभाग ख. ग.।” ↩︎

  247. " ख. ग. पुस्तके नास्ति।" ↩︎

  248. " सोष्ण ख. ग.।" ↩︎

  249. “बीजपूररसैः ख. ग.।” ↩︎

  250. " समं च कृतखोटम् ख.ग.।" ↩︎

  251. “तत् ख.ग.।” ↩︎

  252. “निर्वाह्य ख. ग.।” ↩︎

  253. “रसचारणायां ख. ग.।” ↩︎

  254. " श्चार्यो इति पाठान्तरम्।" ↩︎

  255. “आयुर्वेदप्रकाशेतु " ↩︎

  256. " वापः ग.।” ↩︎

  257. “चरति ख. ग.।” ↩︎

  258. “सूतः ग.।” ↩︎

  259. “पादादिजा० ख. ग.।” ↩︎

  260. " द्रुत्या ख.ग.।" ↩︎

  261. " ग पुस्तके “सःतुल्यरूपतां प्राप्तः तुलायां अधिकः तदा गर्भेपारदस्यान्तः द्रवरूपं ज्ञेयं पुनः शीर्ध जीर्यति" ↩︎

  262. " स्नेहैर्न ग.।" ↩︎

  263. “कङ्गुणीतुम्बिनीघोरा ग.। कङ्कणी तुम्बिनीदोषा ग.। कङ्गुणीतुम्बिनीघोषा ख.।” ↩︎

  264. “वार्ताक इति रसरत्नसमुच्चये।” ↩︎

  265. “विभीतज ग.” ↩︎

  266. “महाकालं ग.।” ↩︎

  267. " अपामार्गो ग.।" ↩︎

  268. " तुम्बुरुविग्रहात् ग.।" ↩︎

  269. “फलानां ग.। " ↩︎

  270. “रक्तवर्गा प्रकीर्तिताः ग.।” ↩︎

  271. “खलु शलाका ख.ग.।” ↩︎

  272. “धूपेन ख ग.। " ↩︎

  273. “जरयति रसेन्द्रो द्रवति च गर्भे च ग.।द्रवति इत्यत्र द्रवन्ति इति केचित्।” ↩︎

  274. “धूपयन्त्रमन्यत्र यथा—विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रम्। कण्ठाघो द्व्यङ्गुलेदेशे जलाधारं हि तत्र च॥तिर्यक् लोहशलाकाश्च तन्वीस्तिर्यग्वितिक्षिपेत्। तनूनि स्वर्णपत्राणि तासामुपरि विन्यसेत्। पत्राधोनिक्षिपेद् धूमं वक्ष्यमाणमिदैव हि। तत्पत्रं न्युजपात्रेण च्छादयेदपरेण हि।मृदा विलिष्य सन्धिं च वह्निं प्रज्वालयेदवः।तेन पत्राणि कृष्णानि हतान्युक्तवित्रानंतः। रसश्चरति वेगेन द्रुतं गर्भे द्रवन्ति च॥” ↩︎

  275. “ग. पुस्तके नास्ति।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  276. “०स्वकीयेन रसेन ग.।” ↩︎

  277. “च पुनः अहि० ग।” ↩︎

  278. “अहिपत्रमित्यनेनात्र ससिकपत्रं ग्राह्यं तच्च शिलया मनः शिलाया विचूर्णितं पुटादिना मारितं एवं धूपनार्थं प्रयोज्यम् उक्लं हि—रसरत्नसमुच्चये—गन्धलकशिलानां हि कज्जल्या वा मृताहिना। धूपनं स्वर्णपत्राणां प्रथमं परिकीर्त्तितम्॥ तथा चान्यत्र—शिलया निहतं नाग ताप्यंवासिन्धुना हृतम्।ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात्।” ↩︎

  279. “अत्र शिलया शब्देन मनःशिलया इत्यर्थो भवेत्। " ↩︎

  280. " कटोरिकाश्रयः पात्रे कार्या ग।” ↩︎

  281. “विपरीतमुखेत्यर्थ ग.।” ↩︎

  282. " द्व्यङ्गुलो०ख.।” ↩︎

  283. “द्व्यङ्लख.।” ↩︎

  284. “कटोरिकापरि० ख.।” ↩︎

  285. " चतुरङ्गुलाया ख.ग.।” ↩︎

  286. “भागं ख.ग.” ↩︎

  287. " शलाका ख. ग.।" ↩︎

  288. “कण्टकवेशितानि ग.।” ↩︎

  289. " पात्रे ख. ग.।" ↩︎

  290. “धूमो ख.।” ↩︎

  291. " नागविधानन इति पाठान्तरम्।" ↩︎

  292. “यन्त्रयोगे च ख. ग.।” ↩︎

  293. “हेम वा ख.ग.।” ↩︎

  294. “क्लृतं ग.। " ↩︎

  295. “नागविधानेन ग.।” ↩︎

  296. “नागविधानेनेति ग.।” ↩︎

  297. " आख्याहाये च अभिधाने च नामधेयं चनामेत्यमरः ग.।” ↩︎

  298. “हेम ख.ग.।” ↩︎

  299. “रासान्तर्द्रवति ग.।” ↩︎

  300. “०मित्थमुक्तम् ग.।” ↩︎

  301. “ख. ग. पुस्तकेऽत्र " ↩︎

  302. " चूर्णे ग.।” ↩︎

  303. " खापरिकं ग.।" ↩︎

  304. " निमित्तं ग.।" ↩︎

  305. “कृत्वा पक्वं कुर्यात् ख. ग.।” ↩︎

  306. “गर्भेद्रुतिर्भवति ग.।” ↩︎

  307. " च शब्दाद्बध्नाति च ख. ग.। एतदनन्तरं च श्लोक एकोऽधिक पठनीयः। यद्यपि ख. ग. पुस्तकयोरपि तत् पाठः न समुपलभ्यते परं टीकादर्शनात् मूलश्लोकः कल्पनीयः।टीका चैवमस्ति—शुद्धमाक्षिकचूर्णं निर्व्यूढं (ख पुस्तके नास्ति ↩︎

  308. “व्यूढोऽष्टमगन्धाश्मा ग.।” ↩︎

  309. “पिष्टं द्र० ग.।” ↩︎

  310. “निर्वाह ग.।” ↩︎

  311. “रसान्तर्भवति ग.।” ↩︎

  312. " एतदनन्तरं “अवश्यं च सूचि" ↩︎

  313. " करम् ग.।" ↩︎

  314. " एतदनन्तरं शीघ्रमित्यधिकः पाठः ग. पुस्तके समुपलभ्यते।" ↩︎

  315. “तद्वत् बीजं ग.।” ↩︎

  316. " एतदनन्तरं हेम्नःइत्यधिकं पठ्यते ग. पुस्तके।" ↩︎

  317. “शतगुणितहेम्निग.।” ↩︎

  318. “अत्र मूषायां प्र० ग.। " ↩︎

  319. “वह्नियोगश्च ग.” ↩︎

  320. “ताप्यं ख. ग.।” ↩︎

  321. “हिङ्गुलं ग.।” ↩︎

  322. " मुण्डान्दि ख. ग.। " ↩︎

  323. “दरदादीनां ग.।” ↩︎

  324. “शङ्खं ख. ग.।” ↩︎

  325. “यत्पुन. ख। यः पुनः ग.।” ↩︎

  326. “. ग पुस्तके नास्ति।” ↩︎

  327. " क्षारैमिश्र ख. ग.।” ↩︎

  328. “यद्वा क्षार० ग.।” ↩︎

  329. “रङ्गं ग.।” ↩︎

  330. “तालं ग.।” ↩︎

  331. " ग पुस्तके नास्ति।" ↩︎

  332. “तारणार्थे न.” ↩︎

  333. “सम्बन्धात् ख. ग.” ↩︎

  334. " औषधकारण ख. ग.।" ↩︎

  335. “मृतो ग.।” ↩︎

  336. “विधिनानेनैव ग।” ↩︎

  337. “चारणे जारणे भ० ग.।” ↩︎

  338. “मेवोपक्रमतो ग.।” ↩︎

  339. “योज्यं ख. ग.।” ↩︎

  340. “एतदनन्तरं तारे शतगुणं वङ्गं निर्व्यूढं तारबीजम् इत्यविकः पाठःख. ग.।” ↩︎

  341. “वार्ता कुशला ख. ग.।” ↩︎

  342. “वार्तिकेन्द्रेषु ग.।” ↩︎

  343. “धोमुखमूषीं ख. ग.।” ↩︎

  344. “ऊर्ध्वे ख ग.।” ↩︎

  345. " दाहः ख ग।" ↩︎

  346. “अथेति ग.।” ↩︎

  347. “दीर्घतमा भूषायन्त्र० ग.।” ↩︎

  348. “एतदनन्तरं असित्वा इत्यधिकं पठ्यते ख. ग.।” ↩︎

  349. " खंडस्यार्धे ख.।" ↩︎

  350. “दीर्घतमामित्यर्थः ग.। एतदनन्तरं च दीर्घां अधोमुखमूषां इति ग. पुस्तके पठ्यते। ख. पुस्तके तु अधोमुच्चमुखीं इति। " ↩︎

  351. “गन्धकं मन्दं ख ग।” ↩︎

  352. “शिलाह्लार० ग.।” ↩︎

  353. “तस्याः ग.। " ↩︎

  354. “अधोमुखमूषामुखं वा ख. ग.।” ↩︎

  355. “मूषां ख. ग.।” ↩︎

  356. “प्रस्तावनाटु ग.” ↩︎

  357. “तत्करणं ग.।” ↩︎

  358. “रसेन्द्र मिलितं ग.। " ↩︎

  359. “०त्कुलकम्” ↩︎

  360.  ↩︎
  361. “क्षाराम्लपटूनि इति केचित्। तथा टीकायामपि।” ↩︎

  362. “अम्लो जम्बीरादिः ग.।” ↩︎

  363. “स च ख. ग.।” ↩︎

  364. " तत्त्रिपुटै ख. ग.।” ↩︎

  365. “अनेनैवोक्त ख.ग.।” ↩︎

  366. “तत्रिपुरैः ख. ग.।” ↩︎

  367. “इति वा ख. ग.।” ↩︎

  368. “अत्र च. ग.।” ↩︎

  369. “ग. पुस्तकं नास्ति।” ↩︎

  370. “समुद्भवानि च ख.ग.।” ↩︎

  371. " समगर्भद्रुतिकारकाः ख.ग.।” ↩︎

  372. " पादोनपञ्चसप्तनिर्व्यूढे ख.ग.।” ↩︎

  373. “पञ्चाशत ख. ग.।पञ्चाशति च इति केचित्। " ↩︎

  374. “समादिविभागमाह ख.ग.।” ↩︎

  375. “चैकवारं ग.।” ↩︎

  376. “ग. पुस्तके नास्ति। " ↩︎ ↩︎

  377. " सप्तनिर्व्यूढे ख.ग.।” ↩︎

  378. “अम्ल० ग.। " ↩︎

  379. “०स्तदर्धं ग।” ↩︎

  380.  ↩︎
  381. “तदर्धं निर्व्यूढे ग.।” ↩︎

  382. “स निर्व्यूढो दि समग्रासो रोरैकामित्यर्थः (१ ↩︎

  383. “तप्ते खल्वे, तप्तसम्बन्धात् लोह० ग.। तप्ते खल्वतले सम्बन्धात् ख।” ↩︎

  384. “नीते तप्ते ख. ग.।” ↩︎

  385. “तेन ग.।” ↩︎

  386. “तत्तथोक्तं ख.।” ↩︎

  387. " सूतकर्मणि नाधिगम्य ( म. ग. ↩︎

  388. “पारदश्चैवं ख. ग.।” ↩︎

  389. “मिलति रसे ख. ग.।” ↩︎

  390. " गर्भद्रुतिजारणा० ख. ग.।” ↩︎

  391. “प्रशंसयन्नाह ग.।” ↩︎

  392. “विधीयते ग.।” ↩︎

  393. “केषां स्फुरति कं जानन्तीति तदेषां सिद्धानां स्फुरति, देवाः स्वर्वेद्यादयः सिद्धा० ख.ग.। " ↩︎

  394. “विरला पाठःइहास्मिन् ज्ञात्वा ग.।” ↩︎

  395. “देवसिद्धोपदेशविधानेन ग.।” ↩︎

  396. “वरनागलक्षणं यथा—तीक्ष्णंनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम्मृ। मृदु कृष्णं द्रुतद्रावंवरनागं तदुच्यते॥” ↩︎

  397. “बीजवरे ख।” ↩︎

  398. " शिखाकृतो ख. ग.।” ↩︎

  399. “चारणयोग्यं ग.।” ↩︎

  400. “सूतं ग.।” ↩︎

  401. " पत्रत्रयं ग.।” ↩︎

  402. “दीपवर्तिप्रज्वलितयोगात् एतत्षट्कं निर्णागं ग.।” ↩︎

  403. “निर्नागं ख. ग.।” ↩︎

  404. " मग्नं कृत्वा पुटितं, ख.। ससं (तप्तं ↩︎

  405. “शिखाकृतो ख. ग.।” ↩︎

  406. “निर्णागं ग.।” ↩︎

  407. “पश्चात्सूतस्तथा ग.।” ↩︎

  408. “विधानान्तरमाह ख. ग.।” ↩︎

  409. “क्षिप्त्वा च ग.।” ↩︎

  410. “दद्यात् ख. ग।” ↩︎

  411. " तथा ग.।” ↩︎

  412. “त्रिगुणितं त्रुटित भवेत् ख.ग.।” ↩︎

  413. " वङ्गं परिहितं ग.।" ↩︎

  414. “पूर्वं बीजवरेणैव कनकबीजेनैव ख. ग.। " ↩︎

  415. “तद्विधान० ख.” ↩︎

  416. “ख. ग. पुस्तके नास्ति। " ↩︎

  417. " निहितं च ग.।” ↩︎

  418. “तदनिहितं यज्जारितं ग। " ↩︎

  419. “यन्त्रनं ग.। " ↩︎

  420. “गर्भे द्रुाते ग.। " ↩︎

  421. “बीजानां द्रवतीति ग.।” ↩︎

  422. " ख. पुस्तके नास्ति।” ↩︎

  423. " पिष्टिर्वेधिना ग.।” ↩︎

  424. " द्रवन्ति ग.।” ↩︎

  425. " रसेन्द्रकृते गर्भे ख. ग.।” ↩︎

  426. “कांची ख. ग.।” ↩︎

  427. " हरिडकया पाकेन ख. ग.।" ↩︎

  428.  ↩︎
  429. “च इति केञ्चिन्न पठन्ति” ↩︎

  430. “काञ्ची कासीसं ख. ग.।” ↩︎

  431. " कान्तं चुम्बकं ग.।" ↩︎

  432. " एकचत्वं ग.।" ↩︎

  433. " पुटितं तुषात्, ख. ग.।" ↩︎

  434. “पूर्वोक्तौषध० ख. ग.। पूर्वौषधं इति केचित्।” ↩︎

  435. “तावदादौ तदौषधं ख. ग.।” ↩︎

  436. " हरिडकायां पाकेन ग.। " ↩︎

  437. “तथाहवाग्निनेत्यर्थःग.।” ↩︎

  438. “वाहितं शतवारं ख.। चाहितशतवारं ग.। " ↩︎

  439. “कुलकम् ख. ग.।” ↩︎

  440. “आवर्ते ख. ग.।” ↩︎

  441. " ०व्यावर्त्य ख.।” ↩︎

  442. “मुज्ज्वलं ग.” ↩︎

  443. " अन्यत्राप्युक्तं सिद्धान्त रूपेणः—कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन। दरदनिहतासिना वा निर्व्यूढं हेम तद्बीजम्। अत्र कुनटी मनः शिला। करिर्नागः सीसकमित्यर्थः।" ↩︎

  444. “आवर्ते ख.।” ↩︎

  445. " निर्मलं नाग ख. ग.।" ↩︎

  446. " आत्रर्त्ये प्रद्राव्यंग.। आवर्तेप्रदातव्यम् ख.।" ↩︎

  447. “नागान्त्रिगुणा ग.।” ↩︎

  448. " मनः शिला निक्षेप्येति ख.ग.।" ↩︎

  449. “अयं बीजं ग.।” ↩︎

  450. “क्षिप्त ग.।” ↩︎

  451. “उक्तं च—सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धामयेत्। तच्चूर्णं वाहयेत्तारे गुणान् यावत्त षोडश " ↩︎

  452. “पूर्ववर्णे ख.। पूर्णवर्णे ग.।” ↩︎

  453. “तालकवापन ख. ग.। " ↩︎

  454. “आवर्ते ख.। " ↩︎

  455. “तृटितसंयोगात् तृटितं ग.।” ↩︎

  456. “अथ बीजप्रशंसन० ख. ग.।” ↩︎

  457. " सुवर्सेऽभिधाने भुजङ्गात् ग।” ↩︎

  458. “व्यथितः ख.।” ↩︎

  459. ““०पञ्जरो नाम यं रसाङ्कुशं वा, रसो०” ↩︎

  460. “प्रथितः ख.ग.।” ↩︎

  461. “कुटिलदंशो ग.। " ↩︎

  462. “पुनः सत्यं ज्ञायमन्यः भ्रान्ति० ग.।” ↩︎

  463. “बीजस्थापि ख. ग.।” ↩︎

  464. “विधिना कर्तव्यार्थोपदेशेन ख. ग.। " ↩︎

  465. “स्वेद्यः स्वेदस्यायं विधिःग.।” ↩︎

  466.  ↩︎
  467. “अथ केचिद् ग.।” ↩︎

  468. “पिष्टिर्भवति वेति ग.।” ↩︎

  469.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
  470. “वटकविधाने ग.। " ↩︎

  471.  ↩︎
  472. ““माषैः” इति केचित्। " ↩︎

  473. “स्यात्सुदृढं पि० ख.।” ↩︎

  474. “तैलयोगेन वटकवि माषटकविधौ पाक. कर्तव्यः ग.” ↩︎

  475. “स्वच्छ ग.।” ↩︎

  476. “तन्मापचृ० ख. ग.।” ↩︎

  477. “केवलवह्निना ग.।” ↩︎

  478. “पुनः ख।” ↩︎

  479. “स्वच्छं सूतं ग.।” ↩︎

  480. “सुखर्परेख. ग.।” ↩︎

  481. " गर्भेण वयो द्रु० ग.।” ↩︎

  482. “र्दोलातले ख. ग.।” ↩︎

  483. “मृन्मयपात्रपिण्डोपरि ख. ग.।” ↩︎

  484. “समर्था बिडा ग.। " ↩︎

  485. “मन्त्रणा ग.। " ↩︎

  486. “बीजादिजारणा० ग.।” ↩︎

  487. “जारायेत्वा ख. ग.।” ↩︎

  488. “स्थापयेदिति शेषःख. ग.।” ↩︎

  489. " सुधाशब्दोऽत्र स्तुहीवाचकः तन्त्रान्तरसंवादात् इति जयदेवः। " ↩︎

  490. “उक्तञ्च तन्त्रान्त्रे—पट्वम्लक्षारगोमूत्रस्नुहीक्षीरमलेपिते। वहिश्च वज्रे वस्त्रेण भूर्जे ग्रासनिवेशितम्॥ क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक्। इति॥” ↩︎

  491. “स्वेदस्तेन ख. ग.।” ↩︎

  492. “संस्कारोचितका० ख. ग.। " ↩︎

  493. “गोजाविनरनारी० ख. ग.।” ↩︎

  494. “अर्धे भृते ख. ग.।” ↩︎

  495. “कुम्भे वा ख. ग.। " ↩︎

  496. “उक्तक्रमेण ख. ग। " ↩︎

  497. “जायते ख. ग.।” ↩︎

  498. “गर्भद्रुतिग्रासः ख.।” ↩︎

  499. “गर्भद्रुतिग्रास ख. ग.।” ↩︎

  500. “दिनखे० ख. ग.।” ↩︎

  501. “टीकाकारेणात्र " ↩︎

  502. " च हीयते नैव इति ख. ग.।” ↩︎

  503. “अयं ग.।” ↩︎

  504. " समर्थः ग.।” ↩︎

  505. “अत्युष्णपात्रात् ग.।” ↩︎

  506. “हीयते एव ख. ग.।” ↩︎

  507. “असौ ग.।” ↩︎

  508. “रससंसर्गि ख. ग.।” ↩︎

  509. “हस्ततलघर्षणतः ख. ग.।” ↩︎

  510. “भस्त्राद्ग.।” ↩︎

  511. “पुनर्यदा ग.।” ↩︎

  512. “रसो यदि ३० ग.। " ↩︎

  513. “पिष्टीसूतकादु० ख. ग.।” ↩︎

  514. " अजीर्णपिष्टी रसेन्द्रः अजीर्णा अपरिमिता पिष्टी पूर्वोक्कलक्षणा यस्मिन्निति एवं विधं रसं यन्त्रे० ख. ग.। " ↩︎

  515. “ख. ग. पुस्तके नास्ति॥ " ↩︎

  516. “ग्रासात्पृथक् कृत्य पुनः ख. ग.॥” ↩︎

  517. “तलोदरीकृतस्तं ख. ग.।” ↩︎

  518. " यथा इति नास्ति ख. ग.।” ↩︎

  519. “* उक्तं हि—क्रमेणानेन दोलायां जार्यंग्रासचतुष्टयम्। ततः कच्छुपयन्त्रेण ज्वलने जारयेद्रसम्। रसरत्नसमुच्चयेऽपि—पीतासवाम्लं खात्सत्त्वं कान्तं वा तीक्ष्णमेव वा। चतुःषष्टितमांशेन प्रमितं क्षिप्तमल्पशः॥ ततखल्वेऽम्लयोगेन श्लक्ष्णवत्तं विमर्दयेत्। भूर्जे क्षाराम्ललवणस्नुह्यर्कक्षीरलेपिते॥ वद्धं वस्त्रवृतेखिन्नमम्ले समरसे रसम्। धौतमुप्णारनालेन शुष्कमङ्गुलिमर्दितम्॥पचेत्कच्छपयन्त्रस्थमष्टमांशविडान्वितम्। स्वप्रमाणरसस्तिष्टेज्जीर्णे त्वजीर्यति॥पातयेदासवाम्लेन मर्दर्यत्स्वेदयेच्च तम्। जारणे जारणे वह्निंग्रासं च परिवर्धयेत्॥द्विगुणं योजयेदेवं सत्वमभ्रकसंज्ञकम्॥ " ↩︎

  520. “यन्त्रादिकमाह ख. ग.।” ↩︎

  521.  ↩︎
  522. “च निमित्तं जार्याःख. ग.। " ↩︎

  523. “अजारणे ग.।” ↩︎

  524. “ग्रासेऽष्टसं० ख.ग.।” ↩︎

  525. “अतः ग.।” ↩︎

  526. “तत्सर्वाङ्गमभ्रमग्रस्तं लक्षणैरेवं ज्ञात० ग.। तत्सर्वाङ्गमग्रस्तं गगन० ख.” ↩︎

  527. “* भगवद्गोविन्दपादमते तु चतुःषष्टिचत्वारिंशत्रिशद्विशतिषोडशांशाः पञ्चग्रासाः। अत्र पृथक् २ जीर्णानां लक्षणान्यप्युक्तानि। अन्यत्र तु—” ↩︎

  528. “षष्ठ्यंशा ख. ग.।” ↩︎

  529. “चतुःषष्ट्यंशतो ग्रासे ग.। " ↩︎

  530. “चेद्रसे ख. ग.।” ↩︎

  531. " चतुःषष्ट्यंशाः ख. ग.।” ↩︎

  532. “पञ्चभिरेव ग्रा० ख. ग.। “पञ्चभिरेवं ग्रा०” ↩︎

  533. “गर्भद्रावी ख. ग.।” ↩︎

  534.  ↩︎
  535. “पुनर्गर्भद्रावणनि० ख. ग.।” ↩︎

  536. “अभ्रसत्त्वादीनां ख. ग.।” ↩︎

  537. “द्रवकारणे ख..” ↩︎

  538. “जारयेत् ख. ग। ६” ↩︎

  539. “पञ्चभिरेवग्रासै० ख. ग.।” ↩︎

  540. “ग. पुस्तके नास्ति ।” ↩︎

  541.  ↩︎
  542. “गर्भसत्व० ख. ग.।” ↩︎

  543. “विप्लुषीभावं ख.। विप्लुषिभावं ग.।” ↩︎

  544. “कपिलवर्णः।” ↩︎

  545. “विप्लवभावं ख. ग.। " ↩︎

  546. “प्यथ खर्परं ख. ग.।” ↩︎

  547. “कुड्याम् ख. ग.।” ↩︎

  548. “पूर्वं ख. ग.। " ↩︎

  549. “मङ्गारे ख ग।” ↩︎

  550. " ततः ग.।” ↩︎

  551. “किं विशिष्टः ख. ग.।” ↩︎

  552. “कुड्यां मृदा विनिर्मिता या विशालमुखा ख. ग.। अग्रे ख.पुस्तके कृत्यां इति पठ्यते। ग. पुस्तके च कृतः कच्छपाख्ययंत्रमिति पठ्यते।” ↩︎

  553.  ↩︎
  554. “संरुद्ध ग.।” ↩︎

  555. “पूर्वं ग.।” ↩︎

  556. " " ↩︎

  557.  ↩︎
  558. “क्षमति ख ग।” ↩︎

  559. “सारबिडैःख।” ↩︎

  560. “रसोपरसा्न क्षयति ख. ग.।” ↩︎

  561. “बिडं हि परिकीर्तितम् ग.।” ↩︎

  562. “व्रजति नित्यमनुत्तमात्रात् ख. ग.।” ↩︎

  563. “ग्रासामति स्पष्टम् ग। " ↩︎

  564. “दाह्यमूलकप्रति० ग.।” ↩︎

  565. “यथालाभः ग.।” ↩︎

  566.  ↩︎
  567. “दग्धं ग.।” ↩︎

  568. “पचेद्धंसपाकेन ग.। " ↩︎

  569. “धान्यगं तत प्रयोज्यं ग.।” ↩︎

  570. “वज्राभ्रकमपि—श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम्। श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि॥ पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि॥ इति रसरत्नसमुच्चये। मूलोकश्लांके संकरैरित्यत्र संकरे इति सुपाठ इति केचित्।” ↩︎

  571. “अभ्रकजीर्णस्य ख. ग.।” ↩︎

  572. “०तैर्विवह्निर्वर्ण०ख., तैर्द्विवह्निर्वर्ण० ग.।” ↩︎

  573. “रञ्जते ख, रञ्ज्यते ग.” ↩︎

  574. “चक्ष्यमाणे नि० ख. ग.।” ↩︎

  575.  ↩︎
  576. " नागवङ्गमतः ख. ग, " ↩︎

  577. “ख. ग. पुस्तकें नास्ति।” ↩︎

  578.  ↩︎
  579. “सर्वकरणं ख. ग.।” ↩︎

  580.  ↩︎
  581. “तीक्ष्णहिंगुल० ख.ग.।” ↩︎

  582. " वज्रसस्यकं वापि इति पाठान्तरम्।” ↩︎

  583. “वलमप्यधि० ख. ग., " ↩︎

  584.  ↩︎
  585.  ↩︎
  586.  ↩︎
  587. “मञ्जिष्ठा किंशुकञ्चैव खदिरं रक्तचन्दनम्। करवीरं देवदारु सरलो रजनीद्वयम्॥ अन्यानि रक्तपुष्पाणि पिष्ट्वालाक्षारसेन तु। तैलं विपाचयेत्तेन कुर्याद्वीजादिरञ्जनम्॥” ↩︎

  588. “पिटिरि० ख. ग.।” ↩︎

  589. “०जीर्णै० ख.।” ↩︎

  590. “अन्यत्राप्युक्तं—केवलं निर्मलं ताम्रं वापितं दरदेन तु। कुरुते त्रिगुणं जीर्णं लाक्षारमनिभं रसम्। इति।” ↩︎

  591. “मृतकमलं ख. ग.।” ↩︎

  592. “रागेन ग।” ↩︎

  593. “हेमवर्णाभो स. ग.।” ↩︎

  594. “रसताल० ख. ग.। रसकसुताल० इति केचित्।” ↩︎

  595.  ↩︎
  596. “विशेषमाह ख.।” ↩︎

  597. “तत्पीतं सितं ख. ग.।” ↩︎

  598. “तत्तद्वर्णंग.।” ↩︎

  599. “चित्रसंकाशं ख. ग.।” ↩︎

  600. “पतगी ख.।” ↩︎

  601. “पतङ्गीलक्षणं यथा—रञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिर कालतः। विनिर्यासः स निर्दिष्टः पतङ्गीरागसंशकः॥” ↩︎

  602. “अन्यैस्तु कान्तदरदयोः स्थाने अभ्रचपलयोः परिगणनं कृतं यथाह रसरत्नसमुच्चयकारः—अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम्। चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद्रसान्॥ इति।” ↩︎

  603. “सस्यकं तुत्थमिति जयदेवः।” ↩︎

  604. “शिलालकक्षिति० ख. ग.।” ↩︎

  605. “अन्यत्रापि- गन्धाश्मगैरिके कांक्षी कासीसालशिलाञ्जनम्। कंकुष्ठंचेत्युपरसाश्चाष्टौपारदकर्मणि। इति। मूलश्लोके च " ↩︎

  606. " कथितौ कुभूतसंज्ञौ तेषां इति, तथा कथितौ तु पूतिसंज्ञौैइति च पाठान्तरद्वयमुपलभ्यते।” ↩︎

  607. “लोहभूतसंज्ञे आख.ग.।” ↩︎

  608. “सैन्धवकं ख. ग.।” ↩︎

  609. “स्वर्जीयवटङ्कणक्षारः ख. ग.।” ↩︎

  610. “शोधकस्य द्रावकगणमाह—ख. ग।” ↩︎

  611. “०संयुक्तम् ख. ग.।” ↩︎

  612. “रमितः ख. ग.।” ↩︎

  613. “रसरत्नसमुच्चयेऽपि—सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम्। स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम्॥ सस्यकं तुत्थं न तु चपलम्। रसरत्नसमुच्चयं रसाष्टके पृथक् २ पाठात्॥ इति जयदेवः ।” ↩︎

  614. “पश्चादुष्णेन ग.।” ↩︎

  615. “माक्षीक ख. ग.।” ↩︎

  616. ““स्नुक्क्षीरैः” इति पाठं केचिदिच्छन्ति। ४ रससिक्तंख. ग.।” ↩︎

  617. “रससिक्तंख. ग.।” ↩︎

  618. “द्रवत्वं च॥१३॥” ↩︎

  619. ““मपि” ↩︎

  620. “रससिक्तै० ख. ग.।” ↩︎

  621. “च ख. ग.।” ↩︎ ↩︎

  622. “रंज्यते ग.।” ↩︎

  623. “नागनासाभि० इति केचित्।” ↩︎

  624. ““शिखरि” इत्यत्र “गिरि” ↩︎

  625. “दंशांशसर्जिक इति सुपाठः।” ↩︎

  626.  ↩︎
  627.  ↩︎
  628. “स्त्रीस्नुग्दुग्ध इति पठनीयम्॥” ↩︎

  629.  ↩︎
  630. “ऊर्णागुडपुरलाक्षासर्जरसैश्चवानुभिः पिष्टैः। इति पठनीयम्॥ सम्पादक.” ↩︎

  631. “कोष्ठ्यां च धमन० इति पठनीयम्। सं०।” ↩︎

  632. “तिलः प्रतीतः इति सुपाटः।” ↩︎

  633. “संमिलति ग.। " ↩︎

  634. “हेम० ख.ग.।” ↩︎

  635. “मिलिति ग.।” ↩︎

  636. “तत्सत्त्वात् ग.।” ↩︎

  637. “रक्तगणापात ख. ग.।” ↩︎

  638. “माक्षीकगैरिकदरदैश्चइति पठनीयम्। सं०।” ↩︎

  639.  ↩︎
  640. “मृतनागं ती० ख. ग.।” ↩︎

  641. “घनसत्वं ता० स्व. ग.।” ↩︎

  642. “पञ्चमश्लोकानन्तरं ख. ग. पुस्तकयोर्दृश्यतेऽधिकः श्लोकः। तद्यथा—नागं त्रिगुणं होम्निनिर्वाहश्च (पुनः ↩︎

  643. “पीतगणं ख. ग.।” ↩︎

  644.  ↩︎
  645. “गन्धखगै ग.।” ↩︎

  646. “रसे ख. ग.।” ↩︎

  647. “०काभ्यां द्वन्द्वा० ख. ग.।” ↩︎

  648. “मलाद्धतौ ग.।” ↩︎

  649. “सितं ख. ग.।” ↩︎

  650.  ↩︎
  651. “०भ्रसत्त्वप्र० ख. ग.।” ↩︎

  652. “०गुञ्जकृ० ख. ग.।” ↩︎

  653. ““छागास्थिभस्मना निर्मितां मूषां अन्धमूषां या मल्लकाकारां गोस्तनसदृशीं कृत्वा” ↩︎

  654. “एवं मूषां वा योगपत्रलेपमेलने कार्यमित्यर्थः। एवं विधां मूषां कृत्वा धातुनिर्वाहणं कुर्यादिति शेषः। ख. ग.।” ↩︎

  655. “यावन्नागङ्गतया ग।” ↩︎

  656. “विडभावं ग.।” ↩︎

  657. “सर्वद्वन्द्वे ख. ग.।” ↩︎

  658. “मेव ख. ग.।” ↩︎

  659. “दशमावबोधोक्तेन पष्ठश्लोकेन सह साम्यं द्रष्टव्यम्।” ↩︎

  660. “कर्णमलाढ्यै. ग.।” ↩︎

  661. “समायोजितं ख. ग.।” ↩︎

  662. “पूर्वोक्तंख. ग.” ↩︎

  663. “द्वन्द्वान्यतमं इनि पठनीयम्। सं०।” ↩︎

  664. “पिण्डीकृतमित्येतत् ख. ग.।” ↩︎

  665. “माक्षिकान्यतमं यो ० ख. ग.।” ↩︎

  666. “अभ्रकसत्त्वाधिकार० ख. ग.” ↩︎

  667. “तत्प्रथमम् ख.ग.” ↩︎

  668. “माक्षिक० इति पठनीयम्। सं०” ↩︎

  669. “०धिकारोऽभिधास्यते ख.ग.।” ↩︎

  670. “तीक्ष्णभ्रकं च महा० इति पठनीयम्। स०।” ↩︎

  671. “संज्ञानाह ख. ग.” ↩︎

  672. “तीक्ष्ण शु० ख. ग. " ↩︎

  673. “चैव ख. ग.।” ↩︎

  674. “शुल्वगगनता०” ↩︎

  675. “वापि ग.।” ↩︎

  676. “अस्य श्लोकस्य द्वितीया पङ्क्तिरेवं पठ्यते ख. ग. पुस्तके द्वात्रिशत्पोडशांशमष्टांशकादि परिजार्यम्।” ↩︎

  677. “बीजविधानमादौ ख. ग.।” ↩︎

  678. “यद्द्रावितं वह्नौ हि बीजं ख. ग.। " ↩︎

  679. “ख. ग. पुस्तके त्वन्यथा पठ्यते—समादिजारणमाप्तं वीजं तेनैव चावर्तता (तेनैवावर्तता ग. ↩︎

  680. “गन्धकपादेन ख. ग.।” ↩︎

  681. “लवणार्द्रकमृदा ख.। लवणार्द्रकमृदो ग.।” ↩︎

  682. “धूमरो० ख. ग.।” ↩︎

  683. “उत्खान्योत्खान्य ख. ग.।” ↩︎

  684. “कटोरिकयां ग.।” ↩︎

  685. “तत्सु० ख. ग.।” ↩︎

  686. “०गलिता० ख. ग.।” ↩︎

  687. “दद्यात्ततोऽल्पदानेन नागंच ख. ग.।” ↩︎

  688. “नियामोषधिभिः ख. ग.।” ↩︎

  689. “अस्या आर्यायाः द्वितीया पङ्क्तिः- सैन्धवार्द्रक (सैन्धवार्द्र ↩︎

  690. “कार्या ख. ग.।” ↩︎

  691. “धूमरोधेन ख. ग.।” ↩︎

  692. “शुक्लर्वणास्ताभ्यां रसं वै साधितः सूतः ख. ग.। शुक्लवर्णो ताभ्यां वै साधितः सूतः इति पठनीयम्। जयदेवः।” ↩︎

  693. “धूमनिरोधेन इति पठनीयम्। सं०।” ↩︎

  694. “घनसत्वं हे० ख. ग.।” ↩︎

  695. “शुष्काः कृता वटिकाः ग.।” ↩︎

  696. “भूषां धृ० ग.।” ↩︎

  697. “संस्थाप्य ग.” ↩︎

  698. “सूतमृता ग.।” ↩︎

  699. “मूषोदरं ख.ग.।” ↩︎

  700. “खोटो ख. ग.।” ↩︎

  701. “०पुरु०ग.।” ↩︎

  702. “सद्रसपाकं ग.। सत्वं रसपाकं ख।” ↩︎

  703. “सुपर्पटिका ख. ग.।” ↩︎

  704. “संयोज्य ग.।” ↩︎ ↩︎

  705. “सममिलिता इति पठनीयम्। सं०।” ↩︎

  706. “प्रकरणाद् द्रुतिमभि० ख. ग.।” ↩︎

  707. “०प्रशंसा तद्विधानं चाह ख. ग.।” ↩︎

  708.  ↩︎
  709. ““शतपरिभावित” ↩︎

  710.  ↩︎
  711. “आयुर्वेदप्रकाशे तुनिजरसशतपरिभावितकञ्चुकिकन्दोत्थचूर्णपरिवापात्। द्रुतमास्तेऽभ्रकसत्वं तथैव सर्वाणि लोहानि॥इति पाठः समुपलभ्यते।” ↩︎

  712. “रसरत्नसमुच्चयेऽपि—चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः। प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम्॥” ↩︎

  713. “आयुर्वेदप्रकाश तुः—निजरसबहुपरिभावितसुरदालीचूर्णमात्रवापेन। द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि॥ इति पाठः समुपलभ्यते।” ↩︎

  714. “अभ्रद्रुति० इति पठनीयम्। सं०।” ↩︎

  715.  ↩︎
  716. “वीजकरसैः इति पठनयिम्। सं०।” ↩︎

  717.  ↩︎
  718.  ↩︎
  719. “सारणाभिधास्यते ख. ग.। " ↩︎

  720. ““लोहेष्वपि षराढ०” ↩︎

  721. “०यततायता० ग.।” ↩︎

  722. “अर्थीव ख. ग.।” ↩︎

  723.  ↩︎
  724. “०बन्धुकु० ग” ↩︎

  725. “सहिताभिः ख. ग.।” ↩︎

  726. “०रसरक्तचन्द० ख. ग.।” ↩︎

  727. “भूमिलताविट् नागमलं मक्षिका० ख. ग.।” ↩︎

  728. “रक्ततैलसमं यद्भा० ख.। रक्त-तैलतप्तं यद्भा० ग.” ↩︎

  729. “स्थगयंल्लूताद्वयं ख. ग.।” ↩︎

  730. “०नद्धम् ग.।” ↩︎

  731. “अक्षीणो ख. ग.। " ↩︎

  732. “सदाख. ग.। च इति न पठनीयम्। सं०।” ↩︎

  733. “भवत्यत्र ख. ग.।” ↩︎

  734. “०भीरसूपा ख. ग.।” ↩︎

  735. “सूते बी. ग।” ↩︎

  736. “दत्त्वा ख.।” ↩︎

  737. “प्रणालनलिकां च ग.।” ↩︎

  738. “प्रकटमूषां ख. ग.।” ↩︎

  739. “सच्छिद्रां ख. ग.” ↩︎

  740. “०लिप्ताम् ख. ग.।” ↩︎

  741. “०न्वितेऽन्तस्तु। ख.ग.।” ↩︎

  742. “तप्तेप्रद्राव्य ख. ग.” ↩︎

  743. “लेप्य ख. ग.। शस्ताङ्गुला ग.।” ↩︎

  744. “ख.ग. पुस्तके नास्ति।” ↩︎

  745. “दृढ़ा मूषा ख.। दृढ़ा मूध्रा ग.। " ↩︎

  746. “०मुखा ग.।” ↩︎

  747. ““तदनु खलु इति पठनीयम्। सं०।” ↩︎

  748. “क्षिप्ता ग।” ↩︎

  749. “अन्तरूर्ध्वभराक्रान्तां ख. ग.। " ↩︎

  750. “५-६ ग. पुस्तके न दृश्यते।” ↩︎ ↩︎

  751. “निरुद्धां तां इति पठनीयम्। सं०” ↩︎

  752. “स्थाप्या मूषा सुसाधितां कृत्वा ख. ग. (” ↩︎

  753. “नलिकां वितस्तिमात्रे का० ख. ग.।” ↩︎

  754. “च साधुतनौ ख. ग.।” ↩︎

  755. “मही ख. ग.।” ↩︎

  756.  ↩︎
  757. “ततस्तत्क्षेपाच्छिद्रमच्छिद्रितं कुर्यात्। ख.ग.।” ↩︎

  758. “सन्देहः। ख. ग.” ↩︎

  759. “कार्यार्धमङ्गुलनिविष्टा ख. ग.।” ↩︎

  760. “निरुन्ध्य ग.” ↩︎

  761. “ततो बध्नाति च सूतराजो ऽयम्। ख.ग.” ↩︎

  762. “डमरुग. ग.।” ↩︎

  763. “कारयेत्तदनु ख. ग.।” ↩︎

  764. “मारित० ख. ग.।” ↩︎

  765. “साधितः ख. ग.।” ↩︎

  766. “मुखेन ग.।” ↩︎

  767. “सुनियोगा० ख. ग.।” ↩︎

  768. “भवति ख. ग.।” ↩︎

  769. “सूतः ७ ०तः द्रवति च सं० ख. ग.।” ↩︎

  770. “मुखेन ख. ग.।” ↩︎

  771. “०तो लघुना ग.। समबद्धो ख.। तसमबद्धो ग.।” ↩︎

  772. “स्यात्समार्चनतः ख. ग.।” ↩︎

  773. “सारितावर्तितः ख.। " ↩︎

  774. “क्षीणः ख. ग.।” ↩︎

  775. “प्रतिसार्यं ख. ग.।” ↩︎

  776. “समानु० ख.। सप्तानु० ग.। I” ↩︎

  777. “सूतः ख. ग.।” ↩︎

  778. “अनुसारिते तु ख.। अनुसारिते नु ग.।” ↩︎

  779. “०सारितः प्रयुत० ख. ग.।” ↩︎

  780. “०सारितात्सारितस्य ग.।” ↩︎

  781. “०तेनानुसारितो ख. ग.।” ↩︎

  782. “सङ्ख्यम् ग.।” ↩︎

  783. “विध्यति द्वि० ग.।” ↩︎

  784. “संवेष्ट्यति ततो लोहं ख. ग.।” ↩︎

  785. “अन्यं ख. ग.।” ↩︎

  786. “०ष्ठं क्रामति लेपे सदा ख. ग.।” ↩︎

  787. “०माक्षीक० इति पठनीयम्। सं०।” ↩︎

  788. “०तं क्रामति लेपे सदा ख. ग.।” ↩︎

  789. “तालकहतेन शु० ग.।” ↩︎

  790. “क्रामणं च दिग्वसति यो० ख. ग.। " ↩︎

  791. “असौते ग.।” ↩︎

  792. “विधानमाह ख. ग.” ↩︎

  793. “अस्माच्छ्लोकात्पूर्वमेकोऽन्यः श्लोकः ख. ग. पुस्तके उपलभ्यते। निमित्त मादाय सतां पुरास्य श्रीभारतीभावरसेन प्लुष्टः। सिञ्चन् जगन्ती वसुधारि…॥” ↩︎

  794. “चानेकविधः ग.।” ↩︎

  795. “राजावर्तकं ख.ग.।” ↩︎

  796. “तारं ख ग.।” ↩︎

  797. “रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम्। समुत्थितं च बहुशः सा कृष्टी हेमतारयोः॥कृष्टी क्षिपेत्सुवर्णान्तर्न वर्णो हीयते तया। स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम्॥” ↩︎

  798. “तथा चान्यत्र—अष्टानवतिभागं तु रूप्यमेकं च हाटकम्। सूतैकेन च वेधःस्याच्छतांशविधिरीरितः॥” ↩︎

  799.  ↩︎
  800. “तन्त्रान्तरे ऽप्युक्तं—चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः। वह्निरेकः शम्भुरेकः शतांशविधिरीरितः॥ अत्र चन्द्रस्य रूप्यस्य, भास्वतः ताम्रस्य, वह्निः सुवर्णं, शम्भू रसः, इत्यवगन्तव्यम्।” ↩︎

  801. “चञ्चलं ख. ग.।” ↩︎

  802.  ↩︎
  803. “आयुर्वेदप्रकाशे तु चत्वारः प्रतिवापा सुलाक्षया मत्स्यपित्तभावितया। तारे वा शुल्वे वा तारारिष्टे ऽथवा कृष्टौ। इति पाठान्तरमुपलभ्यते।” ↩︎

  804. “अतिद्रुते ख. ग.।” ↩︎

  805. “वेध्योऽसौ ख.ग.।” ↩︎

  806. “आयुर्वेदप्रकाशे तु–तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः। अति विद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन॥” ↩︎

  807. “शुल्बेतारारिष्टे विद्रुते जलरूपे असौ कुन्तवेधः कार्यः ख. ग.।” ↩︎

  808. “रसवेधादि ख. ग.।” ↩︎

  809. “बीजं संयुज्यते ख.। बीजं स युज्यते ग.। बीजो नियुज्यते इति पठनीयम्। सं०।” ↩︎

  810. “जीर्णबीजं ख. ग.।” ↩︎

  811. “पत्रवेधनमाह—अति० ख. ग.।” ↩︎

  812. “श्रेष्ठेन इति आ० प्र०।” ↩︎

  813. “वर्णपुटोऽयं आ० प्र०.।” ↩︎

  814. “रजतपत्रं ग.।” ↩︎

  815. “०मशीति० ग.। ० मशिति ख.।” ↩︎

  816. “सैन्धवशि० ख. ग.। लवणशि० इति पठनीयम्। सं०।” ↩︎

  817. “नृपावर्तं ख.।” ↩︎

  818. “०हयेत्सितम् व. ग.।” ↩︎

  819. “तन्त्रान्तरे–वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु। एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः॥” ↩︎

  820. “हीनवर्णतारं उत्तमं प्रतिवापेन करोति ख. ग.।” ↩︎

  821. “काचः कालिक० इति पठनीयम्। सं०।” ↩︎

  822. “वर्णोत्कर्षं ख. ग.।” ↩︎

  823. “वर्णोत्कर्पंवि० ख. ग.।” ↩︎

  824. “चायं हेमविलीनं ख. ग.।” ↩︎

  825. “सेचितं ख. ग.।” ↩︎

  826. “रसगन्धं हत० ग.।” ↩︎

  827. “तद्व्यूढं ग.।” ↩︎

  828. “हृतं यत् रस० ख. ग.।” ↩︎

  829. “च पुनरेतदीपत्र० ख. ग.।” ↩︎

  830. “पुनस्तं ग.” ↩︎

  831. “स्वर्ण करोतीति शेषः ख.ग.।” ↩︎

  832. “जीर्णंरसं ग.।” ↩︎

  833. “लेपेन सह ख. ग.।” ↩︎

  834. “०दौषधं कुर्यात् भु० ख.।” ↩︎

  835. “जीर्णः रसः श० ख. ग.।” ↩︎

  836. “कलवाते मू० ख. ग.।” ↩︎

  837. “०जीर्णो ख. ग.।” ↩︎

  838. “शतांशेन ख. ग.।” ↩︎

  839. “समशिलया ख. ग.।” ↩︎

  840. “पुरः सुराभ्यां ग.।” ↩︎

  841. “प्रकाशमानं ग.।” ↩︎

  842. “विमलं ख. ग.।” ↩︎

  843. “पीताभ्रक इति पठनीयम्। सं०।” ↩︎

  844. “रसकश्च ख. ग.।” ↩︎

  845. “समन्वितो ग.।” ↩︎

  846. “रसकं इति पठनीयम्। सं०।” ↩︎

  847. ““गलितं तत्” ↩︎

  848. “चतुर्विंशतिवारान् ग.।” ↩︎

  849. “चापितं ख. ग.।” ↩︎

  850. “गृहकन्यारस ख. ग.।” ↩︎

  851. “०हयेत् बीजवरार्थमिति शेषः ग.।” ↩︎

  852. “रञ्जयत्तञ्च ख.।” ↩︎

  853. “त्यक्त्वा ख. ग.।” ↩︎

  854.  ↩︎
  855. “चतुर्विंशतिगुणं ख. ग.।” ↩︎

  856. “हि हेम्नि त्यक्त्वा तदपिख. ग.।” ↩︎

  857. “ख. ग. पुस्तकयोस्तु—मूषामादावदि द्वादशगुणं (०गुणा ग. ↩︎

  858. “मूषां प्रति ख. ग.।” ↩︎

  859. “पुनर्द्रादशगुणं ख.। पुनर्द्वादशगुणा ग.।” ↩︎

  860. “दाह्या ग.” ↩︎

  861. “सूतकयुक्ता लघु० ख.ग.।” ↩︎

  862. “सूतकं युक्ता ख.ग.।” ↩︎

  863.  ↩︎
  864. “सार्धं पादांशतः यीज० ख.। सार्धं पादान्वितो बीज०ग।” ↩︎

  865. “सति ख.ग.।” ↩︎

  866. “पिण्डान्तः ग.।” ↩︎

  867. “निर्गुण्डि इति पठनीयम्। सं०।” ↩︎

  868. “श्छाद्य इति पठनीयम्। सं०।” ↩︎

  869. “शेषः ग.।” ↩︎

  870. " ताभ्यां पुटयोगेन इति पा.।” ↩︎

  871. “ताभ्यामित्यादि इति पा.।” ↩︎

  872. “ताभ्यां मूषापिण्डाभ्यां ख. न.” ↩︎

  873. “०याति तावद् इदं ख. ग.।” ↩︎

  874. “तदौषधी० इति पठनीयम्। सं०। तदौषधिः पिण्डेग.” ↩︎

  875. “त्रयं यावत् ख. ग.।” ↩︎

  876. “तद्धृत्य ग.।” ↩︎

  877. “सूतो यः सम ख. ग.।” ↩︎

  878. “एतत् क्रामणमिति नागाख्यं प्रागपि प्रथमेऽपि दत्त्वेति शेषः ग.।” ↩︎

  879. “महिषीकर्णमले मृत० ख. ग.।” ↩︎

  880. “मृतश्चासौ लोहश्चेति ग.” ↩︎

  881. “स्त्रीपयश्च इति पठनीयम्। सं०।” ↩︎

  882. “जारण० ख ग।” ↩︎

  883. “यावद्रसाद द्रवति ख.। द्रसा द्रवति म.।” ↩︎

  884. “क्षेपं क्षिपे० ख.। क्षेपे क्षेपत्स० ग.।” ↩︎

  885. “क्षेपक्रमेण च क्षे०ख.। क्षेपे क्रमेण च क्षेपे क्षेपेत् ग.।” ↩︎

  886. “क्रामतो ग.।” ↩︎

  887. “भूत्वा विपुलान् भो० ख. ग.।” ↩︎

  888. “कथं आद्यं पर्यन्तं खेचर यथा स्यात्तथा आकाशगमनपर्यन्तं ग.।” ↩︎

  889. “मेलितं ग.।” ↩︎

  890. “सूतःख.ग.” ↩︎

  891. “मिलति सति ख. ग.।v” ↩︎

  892. “कार्या पुनर्दि० ख. ग.।” ↩︎

  893. “पुन. पुनः ख. ग.।” ↩︎

  894. “सहितं ख. ग.।” ↩︎

  895. “कस्यां ग.।” ↩︎

  896. “मातूरसे० ख.।” ↩︎

  897. “०था शिलया पा० ख. ग.।” ↩︎

  898. “दृढताप्यं ख.।” ↩︎

  899. “शिलया च इति पठनीयम्। सं०।” ↩︎

  900. “वर्तितं दृढं ग.। " ↩︎

  901. “०न्मर्दित० इति पठनीयम्। सं। " ↩︎

  902. “तत् ग.।” ↩︎

  903. “तावत्तारं ख. ग.।” ↩︎

  904. “तदनन्तरं ग।” ↩︎

  905. “अङ्गुलिसमं ख.।” ↩︎

  906. “ततोऽनन्तरं तच्चूर्णं तारे दत्त्वा, रलयोरैक्यात् ले इत्यर्थः ख. ग.।” ↩︎

  907. “लिप्ते प० ख.। लिप्त्वाप० ग.।” ↩︎

  908. “लिप्ता ख.। लिप्त्वा ग.।” ↩︎

  909. “समावर्त्य” ↩︎

  910. “मित्यादिना ख. ग.।” ↩︎

  911. “आवृत्त्य ग.।” ↩︎

  912. “क्रामति सू० ख. ग.।” ↩︎

  913. “सम्मेल्य पठनीयं पदमिदं यथाहिपत्रेषु इति। अहिपत्रेषु नागपत्रेषु सीसकपत्रेष्वित्यर्थः। इति जयदेवः॥” ↩︎

  914. “रञ्जयति ग.।” ↩︎

  915. “तेन ख. ग.। येन च इति पठनीयम्। सं०।” ↩︎

  916. “सममिति ग.।” ↩︎

  917. “भाव्यमित्यर्थः ख. ग.।” ↩︎

  918. “रञ्जित ख. ग.। रञ्जतिइति साधु।” ↩︎

  919. “संक्षेपविधानतः सू० ख. ग.।” ↩︎

  920. “सूतराजस्य ग.।” ↩︎

  921. “मीति षड्रसानां समर्थः ग.।” ↩︎

  922. “दग्ध्वा ख. ग.।” ↩︎

  923. “स्वाङ्ग ख.।” ↩︎ ↩︎

  924. “वर्तिः ग.।” ↩︎

  925. “प्रज्वाल्य सूतः ततो ख. ग.।” ↩︎

  926. “सूतः कृष्टी ग.।” ↩︎

  927. “लिप्त्वा ख. ग.।” ↩︎

  928. “लिप्त्वा ग.।” ↩︎

  929. “लिप्त्वा च ख. ग.।” ↩︎

  930. “०दि। दरदशिलालैः दरदो ख.। ० दि। दरदशिलालगन्धाः प्रतीताः ग.।” ↩︎

  931. “०तीस्नेहे ख. ग.।” ↩︎

  932. “सूतकयु० ग.।” ↩︎

  933. “सम्बन्धः ग.।” ↩︎

  934. “सूतक ख. ग.।” ↩︎

  935. “स्वेदयेत् ख. ग.।” ↩︎

  936. “सूतयुक्तः ग.।” ↩︎

  937. “०त्रयं तदा दो० ग.।” ↩︎

  938.  ↩︎
  939. “विधानतस्तेन ग.।” ↩︎

  940. “०तौषधसंयु० ख. ग.।” ↩︎

  941. “भागं ख. ग.।” ↩︎

  942. “तत्पादेनैकेन न. ग.” ↩︎

  943. “आयुर्वेदप्रकाशे—निर्वीजे समजीर्णे पादोने षोडशांशतया। अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च॥ इति पाठान्तरमुपलभ्यते।” ↩︎

  944. “जीर्णे ग.।” ↩︎

  945. “तालतुल्यांशम् ग.।” ↩︎

  946. “०सर्जिकया ख. ग.।” ↩︎

  947. “तया ख ग।” ↩︎

  948. “दद्यादिति ग.।” ↩︎

  949. “मुहीक्षीरे ख. ग.।” ↩︎

  950. “सर्पिषोः ग.।” ↩︎

  951. “सगुडं दुग्धविमिश्रैः ख. ग.। ०मधुमिः इति पठनीयम्। सं०।” ↩︎

  952. “वध ख.। वेधं ग.।” ↩︎

  953. “गुडदुग्धर्विमिश्रैः ख.। गुडदुग्धमिश्रितैः ग.।” ↩︎

  954. “क्रमशो वेधे वे०ग.।” ↩︎

  955. “तालकस० ख.ग.।” ↩︎

  956. “विशुद्धमनेन ख.ग.।” ↩︎

  957. “मनोह्वा ख. ग.। नयनहिता त्रिफला।” ↩︎

  958. “चङ्गं ग.।” ↩︎

  959. “र्लिप्ता ग.।” ↩︎

  960. “सरितेन ग.।” ↩︎

  961. “भवति ख.ग.।” ↩︎

  962. “कर्मकर्त्रा ग.।” ↩︎

  963. “प्रक्रान्तानपि ख. ग.। सुपाठश्चायम्।” ↩︎

  964. “स्नेहनार्थमयं योगः।” ↩︎

  965. “तरुजम् ख. ग.।” ↩︎

  966. “स्वेद्यं शरीरं कर्तव्यं ख. ग.।” ↩︎

  967. “स्नेहनस्वेदन रेचनानन्तरमेव रसायनौषधं गुणकरम्। उक्तञ्च स्निग्धस्विन्नविरिक्तं यन्नीरुजं सिद्धभेषजैः। एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम्।” ↩︎

  968. ““स रसः” ↩︎

  969. “इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः। क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान्। इति आयुर्वेदप्रकाशस्थः पाठः।” ↩︎

  970. “निर्देहः खं. ग.।” ↩︎

  971. “अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत। तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति॥ इति आयुर्वेद प्रकाशस्थः पाठः। अन्यत्राप्युक्तं अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत्। फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा॥ क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान्। विधिना पथ्यविधानादमरदेहतुल्यदेहः स्यात्॥” ↩︎

  972. “घृतं ख. ग.।” ↩︎

  973. “भवति हि पुमा० ख. ग.।” ↩︎

  974. “कान्तिर्मेधा ख. ग.।” ↩︎

  975. “प्रशमति ख. ग.।” ↩︎

  976. " हि” इति ख. ग. पुस्तके नास्ति।” ↩︎

  977. “स कुष्ठांश्च ख. ग.।” ↩︎

  978. “द्विचतु. द्विः षट् ख. ग.” ↩︎

  979. “भोज्यपथ्यानाह ख. ग.।” ↩︎

  980. “तदनु च पा० ख. ग.।” ↩︎

  981. “०रोटमेवाश्नीयात्। ख.ग.।” ↩︎

  982. “नियमाश्च ख. ग.।” ↩︎

  983. “आरोटलक्षणं यथा—सुशोधितो रसः सम्यगारोट इति कथ्यते। स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः॥” ↩︎

  984. “बद्धो वा कल्कयोगेनेति कल्कबद्ध इत्यर्थः। तल्लक्षणं चस्वेदाद्यैः साधितः सूतः कल्कन्वं समुपागतः। कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः॥” ↩︎

  985. “०दिप्रयोगमाह ख. ग.।” ↩︎

  986. “लोहचूर्णं पश्चाद्विडङ्ग ख. ग.।” ↩︎

  987.  ↩︎
  988. “त्रिकटु वि० इति पठनीयम्। सं०।” ↩︎

  989.  ↩︎
  990. “रसरत्नसमुच्चयेऽपि— यैरुक्तं युक्तिनिर्मुक्तैःपत्राभ्रकरसायनम्। तैर्दिष्टंकालकूटाख्यं विषं जीवनहेतवे॥” ↩︎

  991. “अप्राप्तलोपभावं इति पठनीयम्। सं०।” ↩︎

  992.  ↩︎
  993. “यथा वह्निः ख. ग.।” ↩︎

  994. “अत्र " ↩︎

  995. “शस्तम् ग.।” ↩︎

  996. “कुर्वीत घन स० ख. ग.।” ↩︎

  997. “स्थगितं व०. ख. ग.।” ↩︎

  998. “विधाय का० ख. ग.।” ↩︎

  999. “भावयेद्र० ख. ग.।” ↩︎

  1000.  ↩︎
  1001. “ततो नृत्य व.। ततोदृत्य ग.।” ↩︎

  1002. “कान्तं च ख.ग.।” ↩︎

  1003. “एतत्कुर्वीत ख. ग.।” ↩︎

  1004. “र्णो तीक्ष्ण ख.। ०र्णोऽथ तीक्ष्ण ग.।” ↩︎

  1005. “एषामप्येकं ख. ग.” ↩︎

  1006.  ↩︎
  1007. “जीर्णा हन्ति ग.। जीर्णाहतो तथा जीर्णोहतो इतिपाठान्तरद्वयम्।” ↩︎

  1008. “सिद्धिः ख. ग.।” ↩︎

  1009. “आयुर्वेदप्रकाशे तु—घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाभ्रादिजीर्णस्य। सूनस्य गुञ्जवृद्ध्या मापकमात्रं परा मात्रा। इति पाठान्तरमुपलभ्यते।” ↩︎

  1010. “०कवेधतो ग.।” ↩︎

  1011. “०वेधिनि ग.।” ↩︎

  1012. “वेधविशेषपरिमाणज्ञानम् ग.।” ↩︎

  1013. “०मणिविबद्ध गु० ग.।” ↩︎

  1014. “सन्धारयेत् ख. ग.।” ↩︎

  1015. “पिष्टिको० ख.।” ↩︎

  1016. “०धूमान्तानि ख. ग.।” ↩︎

  1017. “रसरत्नसमुच्चयेऽपि भुंजीत शालिगोधूमयवषष्टिकजाङ्गलम्। मुद्गयूषं गवां क्षीरं मस्तु स्नायात्सुखाम्बुना॥” ↩︎

  1018. “रसरत्नसमुच्चयेऽप्युक्तं—घनसारचनुर्जातकंकोलकटुकीफलम्। दलं ताम्बूलवल्लीनां रसस्याक्रमणं परम्। इति।” ↩︎

  1019. “अन्यत्रापि—अभ्यंगं कटुतैलेन काञ्जीतैलं सुगं दधि। शोकवातातपक्रोधचिन्तां च परिवर्जयेत्॥” ↩︎

  1020. “कार्ये ग।” ↩︎

  1021. “सम्भवति यदाजीर्णं ख. ग.।” ↩︎

  1022. “दाहं ग.।” ↩︎

  1023. “० तले शू० ख.ग.।” ↩︎

  1024. “रसरत्नसमुच्चयेऽप्युक्तं—सेवयापरिहार्याणां रसस्याजरणा भवेत्। शूलो नाभितले जाड्यं निद्रालस्यं ज्वरस्तमः। अङ्गभंगोऽरुचिर्दाहः” ↩︎

  1025. “ज्ञात्ववेम० ख. ग.।” ↩︎

  1026. “पिबेत्तत्र दिनत्रयम्। सौवर्चलं सगोमूत्रं कर्कोटीमूलवारिणा॥ र० र० समुच्चये। आयुर्वेदप्रकाशेऽपि–सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम्। सौवर्चलसमायुक्तं रसाजीर्णे पिबेन्नरः॥” ↩︎

  1027. “रसं जीर्णं ग।” ↩︎

  1028. “मातुलुङ्गस्य वाम्लेन माणिमन्थं सनागरम्। इति रसरत्नसमुच्चये।” ↩︎

  1029. “ख.ग. पुस्तके न पठ्यते।” ↩︎

  1030. “कटु इत्यत्र पटु इति जयदेवः तन्त्रान्तरसंवादात्। उक्तं च नागवंगयुतः सूतः प्रमादाद्भक्षितो यदि। सैन्धवं कारवेल्लस्य कन्दं मूत्रैः पिबेद्गवाम्॥ सैन्धवं पटुरिति।” ↩︎

  1031. “नागादिकिट्टरस० ग.।” ↩︎

  1032. “बिम्बश्च ग.।” ↩︎

  1033. “चेन्निहिता मृता जी० ख. ग.।” ↩︎

  1034. “अन्यत्राप्युक्तं—शरपुङ्खांसुरदालीं पटोलबीजं च काकमाची च। एषामेकतमं कथितमजीर्णे रसायने तु पिबेत्॥” ↩︎

  1035. “लवणात्यम्लकटुकै ख. ग.।” ↩︎

  1036.  ↩︎
  1037.  ↩︎
  1038. “पिष्टो ग.।” ↩︎

  1039. “रसो ग.।” ↩︎

  1040. “अस्माच्छलोकादनन्तरं एकोऽन्यः श्लोकः पठ्यते। तत्पाठो यथा—आदौ सूतं विधिना क्षेत्रीकरणानन्तरं विधानेन। अल्पवेधकृत्प्रयुज्यते पश्चात् क्रमेण बहुतरवेधी प्रयुज्येत॥६१॥ टी० तद्विशेषमाह॥ ख. ग.।” ↩︎

  1041. “तथा ख. ग.” ↩︎

  1042. “प्रदर्शयन्नाह ग.।” ↩︎

  1043. “सहायुषाख. ग.।” ↩︎

  1044. “खगमनेन ग.।” ↩︎ ↩︎

  1045. “दित्यर्थः। इति जीर्णरसक्रिया ख. ग.।” ↩︎

  1046. “चाकशितः सं० ख.ग.।” ↩︎

  1047. “कृतखोटपिष्टिस्तं गोलं गोलाकारं वदन० ख ग।” ↩︎

  1048. “वदनगते ख.ग।” ↩︎

  1049. “गुटिकाकारोऽतिदीर्घोज्ज्वला ग.।” ↩︎

  1050. “बद्धे रसायनयोगैर्मुखस्थे जारयेद् दृढं नूनम्। इति ग. पुस्तकस्थः पाठः।” ↩︎

  1051. “गच्छलके ख.ग.।” ↩︎

  1052. “भय इति ग. पुस्तके नास्ति।” ↩︎

  1053. “रोगं ग.।” ↩︎

  1054. “०सुरकिन्नरयक्ष पू० ख. ग.।” ↩︎

  1055. “सिद्धयोगेन्द्रैः ग.।” ↩︎

  1056. “तच्चैवं ख. ग।” ↩︎

  1057. “गुलच्छके ख ग.।” ↩︎

  1058. “योगे०।” ↩︎ ↩︎

  1059. “इयं गुटिका किन्नाम ततो ०ग.।” ↩︎

  1060. “सत्त्वं ख. ग.।” ↩︎

  1061. “कमलहेमतारं च यथा ग.।” ↩︎

  1062. “एतत्पूर्ववत्ख. ग.” ↩︎

  1063. “मिश्रितंच ख. ग.।” ↩︎

  1064. “प्रविष्टा ग.।” ↩︎

  1065. “र्दृष्टास्ते ख. ग.।” ↩︎

  1066. “यजन्ति ग.।” ↩︎

  1067. “परमश्रेयो हेतुः इति पठनीयम्। सं०।” ↩︎

  1068. “श्रेयसि ख. ग.।” ↩︎

  1069. “एतदनन्तरं डा. पी. सी. रायसंपादिते History of Hindu Chemistry नाम्नि पुस्तके आर्याद्वयमुपलभ्यते; यथा— येन चतुर्वर्णम्लेच्छादिव्याधादिलब्धसत्त्वाभम्। दक्षिणरमा गृहीता आदिवराहेणेव महाप्रलये॥१॥ नष्टशरीरविवर्णा हीनाङ्गाः कुष्ठिनो गुणाद्यस्य। अभिनवसोमेश्वरतामापुरपि पुनर्नवैरङ्गैः॥२॥” ↩︎

  1070. “रसकर्मरतः ग.।” ↩︎

  1071. “एतदनन्तरं History of Hindu Chemistry नाम्नि पुस्तके आर्याद्वयमधिकसुपलभ्यते, यथा— नप्त्रामङ्गलविष्णोः सुमनोविष्णोः सुतेन ग्रन्थोऽयम्। श्रीगोविन्देन कृतस्तथागतः श्रेयसे भूयात्॥१॥ अष्टादशसंस्कारं रसेन्द्रदेवस्य दिव्यतनु दृष्ट्वा। लिखितमिदं पुण्यतमं रसहृदयमवाप्यते सकलम्॥२॥” ↩︎

  1072. “विरचितायां खण्डेलवालान्वय सु० ग.।” ↩︎

  1073. “०त्रिगुणा ख. ग.।” ↩︎

  1074. “वह्नेःख. ग.।” ↩︎

  1075. “अत्राग्निबल एव मुख्यः ग.।” ↩︎