षष्ठोऽङ्कः ।
(ततः प्रविशति चेटी । )
चेटी - कधं अज्ज वि अज्जआ ण विवुज्झदि ।
भोदु ।
पविसिअ पडिबोधैस्सम् ।
(इति नाट्येन परिक्रामति । )
(ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना । )
चेटी - (निरूप्य । )
उत्थेदु उत्थेदु अज्जआ ।
पभादं संवुत्तम् ।
वसन्तसेना - (प्रतिबुद्ध्य । )
कधं रत्ति ज्जेव पभादं संवुत्तम् ।
चेटी - अम्हाणं एसो प्रभादो ।
अज्जआए उण रत्ति ज्जेव ।
वसन्तसेना - हञ्जे, कहिं उण तुम्हाणं जूदिअरो ।
चेटी - अज्जए, वड्ढमाणअं समादिसिअ पुप्फकरण्डअं जिण्णुज्जाणं गदो अज्जचारुदत्तो ।
वसन्तसेना - किं समादिसिअ ।
चेटी - जोएहि रात्तीए पवहणम्, वसन्तसेना गच्छदु त्ति ।
वसन्तसेना - हञ्जे, कहिं मए गन्तव्वम् ।
चेटी - अज्जए, जहिं चारुदत्तो ।
वसन्तसेना - (चेटीं परिष्वज्य । )
सुट्ठु ण निज्झाइदो रात्तीए ।
ता अज्ज पच्चक्खं पेक्खिस्सम् ।
हञ्जे, किं पविट्टा अहं इह अब्भन्तरचदुस्सालअम् ।
चेटी - ण केवलं अब्भन्तरचदुस्सालअम् ।
सव्वजणस्स विहिअअं पविट्टा ।
वसन्तसेना - अवि सन्तप्पदि चारुदत्तस्स परिअणो ।
चेटी - सन्तप्पिस्सदि ।
वसन्तसेना - कदा ।
चेटी - जदोअज्जआ गमिस्सदि ।
वसन्तसेना - तदो मए पढमं सन्तप्पिदव्वम् ।
(सानुनयम् । )
हञ्जे, गेण्ह एदं रअणावलिम् ।
मम बहिणिआए अज्जाधूदाए गदुअ समप्पेहि ।
भणिदव्वं च - ऽअहं सिरिचारुदत्तस्स गुणणिज्जिदा दासी, तदा तुम्हाणं पि ।
ता एसा तुह ज्जेव कण्ठाहरणं होदु रअणावली ।
चेटी - अज्जए, कुपिस्सदि चारुदत्तो अज्जाए दाव ।
वसन्तसेना - गच्छ ।
ण कुपिस्सदि ।
चेटी - (गृहीत्वा । )
जं आणवेदि ।
(इति निष्क्रम्य पुनः प्रविशति । )
अज्जए, भणादि अज्जा धूदा - ऽअज्जौत्तेण तुम्हाणं पसादीकिदा ।
ण जुत्तं मम एदं गेण्हिदुम् ।
अज्जौत्तो ज्जेव मम आहरणविसेसो त्ति जाणादु भोदीऽ ।
(ततः प्रविशति दारकं गृहीत्वा रदनिका । )
रदनिका - एहि वच्छ, सअडिआए कीलम्ह ।
दारकः - (सकरुणम् । )
रदणिए, किं मम एदाए मट्टिआसअडिआए ।
तं ज्जेव सोवण्णसअडिअं देहि ।
रदनिका - (सनिर्वेदं निश्वस्य । )
जाद, कुदो अम्हाणं सुवण्णववहारो ।
तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि ।
ता जाव विणोदेमि णम् ।
अज्जआवसन्तसेणाआए समीवं उवसप्पिस्सम् ।
(उपसृत्य । )
अज्जए, पणमामि ।
वसन्तसेना - रदणिए, साअदं दे ।
कस्स उण अअं दारओ ।
अणलङ्किदसरीरो वि चन्दमुहो आणन्देदि मम हिअअम् ।
रदनिका - एसो क्खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम ।
वसन्तसेना - (बाहू प्रसार्य । )
एहि मे पुत्तअ, आलिङ्ग ।
(इत्यङ्क उपवेश्य । )
अणुकिदं अणेण पिदुणो रूवम् ।
रदनिका - ण केवलं रूवम्, सीलं पि तक्केमि ।
एदिणा अज्जचारुदत्तो अत्ताणअं विणोदेदि ।
वसन्तसेना - अध किण्णिमित्तं एसो रोअदि ।
रदनिका - एदिणा पडिवेसिअगहवैदारअकेरिआए सुवण्णसअडिआए कीलिदम् ।
तेण अ सा णीदा ।
तदो उण तं मग्गन्तस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा ।
तदो भणादि - ऽरदणिए, किं मम एदाए मट्टिआसअडिआए ।
तं ज्जेव सोवण्णसअडिअं देहिऽ त्ति ।
वसन्तसेना - हद्धी हद्धी ।
अअं पि णाम परसम्पत्तीए सन्तप्पदि ।
भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुसरिसेहिं कीलसि तुमं पुरिसभाअधेएहिं ।
(इति सास्रा । )
जाद, मा रोद ।
सोवण्णसअडिआए कीलिस्ससि ।
दारकः - रदणिए, का एसा ।
वसन्तसेना - पिदुणो दे गुणणिज्जिदा दासी ।
रदनिका - जाद, अज्जआ दे जणणी भोदि ।
दारकः - रदणिए, अलिअं तुमं भणासि ।
जै अम्हाणं अज्जआ जणणी ता कीस अलङ्किदा ।
वसन्तसेना - जाद, मुद्धेण मुहेण अदिकरुणं मन्तेसि ।
(नाट्येनाभरणान्यवतार्य रुदती । )
एसा दाणिं दे जणणी संवुत्ता ।
ता गेण्ह एदं अलङ्कारअम् ।
सोवण्णसअडिअं घडावेहि ।
दारकः - अवेहि ।
ण गेण्हिस्सम् ।
रोदसि तुमम् ।
वसन्तसेना - (अश्रूणि प्रमृज्य । )
जाद, ण रोदिस्सम् ।
गच्छ ।
कील ।
(अलङ्कारैर्मृच्छकटिकं पूरयित्वा । )
जाद, कारेहि सोवण्णसअडिअम् ।
(इति दारकमादाय निष्क्रान्ता रदनिका । )
(प्रविश्य प्रवहणाधिरूढः । )
चेटः - लदणिए, लदणिए, णिवेदेहि अज्जआए वशन्तशेणाए - ऽओहालिअं पक्खदुआलए शज्जं पवहणं चिट्ठदिऽ ।
(प्रविश्य । )
रदनिका - अज्जए, एसो वड्ढमाणओ विण्णवेदि - ऽपक्खदुआरए सज्जं पवहणंऽ त्ति ।
वसन्तसेना - हञ्जे, चिट्ठदु मुहुत्तअम् ।
जाव अहं अत्ताणअं पसाधेमि ।
रदनिका - (निष्क्रम्य । )
वड्ढमाणआ, चिट्ठ मुहुत्तअम् ।
जाव अज्जआ अत्ताणअं पसाधेदि ।
चेटः - ही ही भो, मए वि जाणत्थलके विशुमलिदे ।
ता जाव गेण्हिअ आअच्छामि ।
एदे णश्शालज्जुकडुआ बैल्ला ।
भोदु ।
पवहणेण ज्जेव गदागदिं कलिश्शम् ।
(इति निष्क्रान्तश्चेटः । )
वसन्तसेना - हञ्जे, उवणेहि मे पसाहणम् ।
अत्ताणअं पसाधैस्सम् ।
(इति प्रसाधयन्ती स्थिता । )
(प्रविश्य प्रवहणाधिरूढः । )
स्थावरकश्चेटः - आण्णत्तम्हि लाअशालअशण्ठाणेण - ऽथावलआ, पवहणं गेण्हिअ पुप्फकलण्डअं जिण्णुज्जाणं तुलिदं आअच्छेहिऽ त्ति ।
भोदु ।
तहिं ज्जेव गच्छामि ।
वहध बैल्ला, वहध ।
(परिक्रम्यावलोक्य च । )
कधं गामशअलेहिं लुद्धे मग्गे ।
किं दाणिं एत्थ कलैश्शम् ।
(साटोपम् । )
अले ले, ओशलध ओशलध ।
(आकर्ण्य । )
किं भणाध - ऽएशे कश्शकेलके पवहणेऽ त्ति ।
एशे लाअशालअशण्ठाणकेलके पवहणे त्ति ।
ता शिग्घं ओशलध ।
(अवलोक्य । )
कधम्, एशे अवले शहिअं विअ मं पेक्खिअ शहश ज्जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणअं अण्णदो अवक्कन्ते ।
ता को उण एशे ।
अधवा किं मम एदिणा ।
तुलिदं गमिश्शम् ।
अले ले गामलुआ, ओशलध ओशलध ।
किं भणाध - ऽमुहुत्तअं चिट्ठ ।
चक्कपलिवट्टिं देहिऽ त्ति ।
अले ले, लाअशालअशण्ठाणकेलके हग्गे शूले चक्कपलिवट्टि दैश्शम् ।
अधवा एशे एआई तवश्शी ।
ता एव्वं कलेमि ।
एदं पवहणं अज्जचालुदत्तश्श रुक्खवाडिआए पक्खदु आलए थावेमि ।
(इति प्रवहणं संस्थाप्य । )
एशे म्हि आअदे ।
(इति निष्क्रान्तः । )
चेटी - अज्जए, णेमिसद्दो विअ सुणीअदि ।
ता आअदो पवहणो ।
वसन्तसेना - हञ्जे, गच्छ ।
तुवरदि मे हिअअम् ।
ता आदेसेहि पक्खदुआरअम् ।
चेटी - एदु एदु अज्जआ ।
वसन्तसेना - (परिक्रम्य । )
हञ्जे, वीसम तुमम् ।
चेटी - जं अज्जआ आणवेदि ।
(इति निष्क्रान्ता । )
वसन्तसेना - (दक्षिणाक्षिस्पन्दं सूचयित्वा प्रवहणमधिरुह्य च । )
किं ण्णेदं फुरदि दाहिणं लोअणम् ।
अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जैस्सदि ।
(प्रविश्य । )
स्थावरकश्चेटः - ओशालिदा मए शअडा ।
ता जाव गच्छामि ।
(इति नाट्येनाधिरुह्य चालयित्वा ।
स्वगतम् । )
भालिके पवहणे ।
अधवा चक्कपलिवट्टिआए पलिश्शन्तश्श भालिके पवहणे पडिभाशेदि ।
भोदु ।
गमिश्शम् ।
जाध गोणा, जाध ।
(नेपथ्ये । )
अरे रे दोवारिआ, अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध ।
एसो अज्ज गोवालदारओ गुत्तिअं भञ्जिअ गुत्तिवालअं वावादिअ बन्धणं भेदिअ परिब्भट्टो अवक्कमदि ।
ता गेण्हध गेण्हध ।
(प्रविश्यापटीक्षेपेण सम्भ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित आर्यकः परिक्रामति । )
चेटः - (स्वगतम् । )
महन्ते णअलीए शम्भमे उप्पण्णे ।
ता तुलिदं तुलिदं गमिश्शम् ।
(इति निष्क्रान्तः । )
आर्यकः - हित्वाहं नरपतिबन्धनापदेशव्यापत्तिव्यसनमहार्णवं महान्तम् ।
पादाग्रस्थितनिगडैकपाशकर्षी प्रभ्रष्टो गज इव बन्धनाद्भ्रमामि ॥१॥
भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा पालकेन घोषादानीय विशसने गूढागारे बन्धनेन बद्धः ।
तस्माच्च प्रियसुहृच्छर्विलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि ।
(अश्रूणि विसृज्य । )
भाग्यानि मे यदि तदा मम कोऽपराधो यद्वन्यनाग इव संयमितोऽस्मि तेन ।
दैवी च सिद्धिरपि लङ्घयितुं न शक्या गम्यो नृपो बलवता सह को विरोधः ॥२॥
तत्कुत्र गच्छामि मन्दभाग्यः ।
(विलोक्य । )
इदं कस्यापि साधोरनावृतपक्षद्वारं गेहम् ।
इदं गृहं भिन्नमदत्तदण्डो विशीर्णसन्धिश्च महाकपाटः ।
ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः ॥३॥
तदत्र तावत्प्रविश्य तिष्ठामि ।
(नेपथ्ये । )
जाध गोणा जाध ।
आर्यकः - (आकर्ण्य । )
अये, प्रवहणमित एवाभिवर्तते ।
भवेद्गोष्ठीयानं न च विषमशीलैरधिगतं वधूसंयानं वा तदभिगमनोपस्थितमिदम् ।
बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशाद्विविक्तत्वाच्छून्यं मम खलु भवेद्दैवविहितम् ॥४॥
(ततः प्रवहणे सह प्रविश्य । )
वर्धमानकश्चेटः - हीमाणहे ।
आणीदे मए जाणत्थलके ।
लदणिए, णिवेदेहि अज्जआए वशन्तशेणाए - ऽअवत्थिदे शज्जे पवहणे अहिलुहिअ पुप्फकलण्डअं जिण्णुज्जाणं गच्छदु अज्जआऽ ।
आर्यकः - (आकर्ण्य । )
गणिकाप्रवहणमिदम् ।
बहिर्यानं च ।
भवतु ।
अधिरोहामि ।
(इति स्वैरमुपसर्पति । )
चेटः - (श्रुत्वा । )
कधं णेउलशद्दे ।
ता आअदा क्खु अज्जआ ।
अज्जए, इमे णश्शकडुआ बैल्ला ।
ता पिट्ठदो ज्जेव आलुहदु अज्जआ ।
(आर्यकस्तथा करोति । )
चेटः - पादुप्फालचालिदाणं णेउलाणं वीशन्तो शद्दो ।
भलक्कन्ते अ पवहणे ।
तथा तक्केमि शम्पदं अज्जआए आलूढाए होदव्वम् ।
ता गच्छामि ।
जाध गोणा, जाध ।
(इति परिक्रामति । )
(प्रविश्य । )
वीरकः - अरे रे, अरे जअ-जअमाण-चन्दणअ-मङ्गल-फुल्लभद्दप्पमुहा, किं अच्छध वीसद्धा जो सो गोवालदारओ बद्धो ।
भेत्तूण समं वच्चै णरवैहिअअं अ बन्धणं चावि ॥५॥
अले, पुरत्थिमे पदोलीदुआरे चिट्ठ तुमम् ।
तुमं पि पच्छिमे, तुमं पि दक्खिणे, तुमं पि उत्तरे ।
जो वि एसो पाआरखण्डो, एदं अहिरुहिअ चन्दणेण समं गदुअ अवलोएमि ।
एहि चन्दणअ, एहि ।
इदो दाव ।
(प्रविश्य सम्भ्रान्तः । )
चन्दनकः - अरे रे वीरअ विसल्ल-भीमङ्गअ-दण्डकालअ-दण्डसूरप्पमुहा, आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाह ।
लच्छी जेण ण रण्णोपहवै गोत्तन्तरं गन्तुम् ॥६॥
अवि अ ।
उज्जाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे ।
तं तं जोहह तुरिअं सङ्का वा जाअए जत्थ ॥७॥
रे रे वीरअ किं किं दरिसेसि भणाहि दाव वीसद्धम् ।
भेत्तूण अ बन्धणअं को सो गोवालदारअं हरै ॥८॥
कस्सट्टमो दिणअरो कस्स चौत्थो अ वट्टए चन्दो ।
छट्ठो अ भग्गवगहो भूमिसुओ पञ्चमो कस्स ॥९॥
भण कस्स जम्मछट्ठो जीवो णवमो तहेअ सूरसुओ ।
जीअन्ते चन्दणए को सो गोवालदारअं हरै ॥१०॥
वीरकः - भड चन्दणआ, अवहरै कोवि तुरिअं चन्दणअ सवामि तुज्ज हिअएण ।
जह अद्धुइददिणअरे गोवालअदारओ खुडिदो ॥११॥
चेटः - जाध गोणा, जाध ।
चन्दनकः - (दृष्ट्वा । )
अरे रे, पेक्ख पेक्ख ।
ओहारिओ पवहणो वच्चै मज्झेण राअमग्गस्स ।
एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥१२॥
वीरकः - (अवलोक्य । )
अरे पवहणवाहआ, मा दाव एवं पवहणं वाहेहि ।
कस्सकेरकं एदं पवहणम् ।
को वा इध आरूढो ।
कहिं वा वज्जै ।
चेटः - एशे क्खु पवहणे अज्जचालुदत्ताह केलके ।
इध अज्जआ वशन्तशेणा आलूढा पुप्फकरण्डअं जिण्णुज्जाणं कीलिदुं चालुदत्तश्श णीअदि ।
वीरकः - (चन्दनमुपसृत्य । )
एसो पवहणवाहओ भणादि - ऽअज्जचालुदत्तस्स पवहणम् ।
वशन्तशेणा आलूढा ।
पुप्फकरण्डअं जिण्णुज्जाणं णीअदिऽ त्ति ।
चन्दनकः - ता गच्छदु ।
वीरकः - अणवलोइदो ज्जेव ।
चन्दनकः - अध इं ।
वीरकः - कस्स पच्चएण ।
चन्दनकः - अज्जचारुदत्तस्स ।
वीरकः - को अज्जचारुदत्तो, का वा वसन्तसेणा, जेण अणवलोइदं वज्जै ।
चन्दनकः - अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसन्तसेणिअम् ।
जै अज्जचारुदत्तं वसन्तसेणिअं वा ण जाणासि, ता गअणे जोण्हासहिदं चन्दं पि तुमं ण जाणासि ।
को तं गुणारविन्दं सीलमिअङ्कं जणो ण जाणादि ।
आवण्णदुक्खमोक्खं चौसाअरसारअं रअणम् ॥१३॥
दो ज्जेव पूअणीआइह णअरीए तिलअभूदा अ ।
अज्जा वसन्तसेणा धम्मणिही चारुदत्तो अ ॥१४॥
वीरकः - अरे चन्दणआ, जाणामि चारुदत्तं वसन्तसेणं अ सुट्ठु जाणामि ।
पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ॥१५॥
आर्यकः - (स्वगतम् । )
अयं मे पूर्ववैरी ।
अयं मे पूर्वबन्धुः ।
यतः ।
एककार्यनियोगेऽपि नानयोस्तुल्यशीलता ।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥१६॥
चन्दनकः - तुमं तन्तिलो सेणावै रण्णो पच्चैदो ।
एदे धारिदा मए बैल्ला ।
अवलोएहि ।
वीरकः - तुमं पि रण्णो पच्चैदो बलवई ।
ता तुमं ज्जेव अवलोएहि ।
चन्दनकः - मए अवलोइदं तुए अवलोइदं भोदि ।
वीरकः - जं तुए अवलोइदं तं रण्णा पालएण अवलोइदम् ।
चन्दनकः - अरे, उण्णामेहि धुरम् ।
(चेटस्तथा करोति । )
आर्यकः - (स्वगतम् । )
अपि रक्षिणो मामवलोकयन्ति ।
अशस्त्रश्चास्मि मन्दभाग्यः ।
अथवा ।
भीमस्यानुकरिष्यामि बाहुः शस्त्रं भविष्यति ।
वरं व्यायच्छतो मृत्युर्न गृहीतस्य बन्धने ॥१७॥
अथवा साहसस्य तावदनवसरः ।
(चन्दनको नाट्येन प्रवहणमारुह्यावलोकयति । )
आर्यकः - शरणागतोऽस्मि ।
चन्दनकः - (संस्कृतमाश्रित्य । )
अभयं शरणागतस्य ।
आर्यकः - त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥१८॥
चन्दनकः - कधं अज्जओ गोवालदारओ सेणवित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो ।
(विचिन्त्य । )
एसो अणवराधो सरणाअदो अज्जचारुदत्तस्स पवहणं आरूढो, पाणप्पदस्स मे अज्जसव्विलअस्स मित्तम् ।
अण्णदो राअणिओओ ।
ता किं दाणिं एत्थ जुत्तं अणुचिट्ठिदुम् ।
अधवा जं भोदु तं भोदु ।
पढमं ज्जेव अभअं दिण्णम् ।
भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स ।
जै होइ होउ णासो तहवि हु लोए गुणो ज्जेव ॥१९॥
(सभयमवतीर्य । )
दिट्टो अज्जो - (इत्यर्धोक्ते । )
ण, अज्जआ वसन्तसेणा ।
तदो एसा भणादि - ऽजुत्तं णेदम्, सरिसं णेदम्, जं अहं अज्जचारुदत्तं अहिसारिदुं गच्छन्ती राअमग्गे परिभूदाऽ ।
वीरकः - चन्दणआ, एत्थ मह संसओ समुप्पण्णो ।
चन्दनकः - कधं दे संसओ ।
वीरकः - सम्भमघग्घरकण्ठो तुमं पि जादो सि जं तुए भणिदम् ।
दिट्ठो मए क्खु अज्जो पुणो वि अज्जा वसन्तसेणेत्ति ॥२०॥
एत्थ मे अप्पच्चयो ।
चन्दनकः - अरे, को अप्पच्चओ तुह ।
वअं दक्खिणत्ता अव्वत्तभासिणो ।
खस-खत्ति-खडो-खडट्टोविलअ-कण्णाट-कण्ण-प्पाव-रणअ-दविड-चोल-चीण-बर्बर-खेर-खान-मुख-मधुघादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेट्ठं मन्तआम, दिट्ठो दिट्ठा वा अज्जो अज्जआ वा ।
वीरकः - णं अहं पि पलोएमि ।
राअअण्णा एसा ।
अहं रण्णो पच्चैदो ।
चन्दनकः - ता किं अहं अप्पच्चैदो संवुत्तो ।
वीरकः - णं सामिणिओओ ।
चन्दनकः - (स्वगतम् । )
अज्जगोवालदारओ अज्जचारुदत्तस्स पवहणं अहिरुहिअ अवक्कमदि त्ति जै कहिज्जदि, तदो अज्जचारुदत्तो रण्णा सासिज्जै ।
ता को एत्थ उवाओ ।
(विचिन्त्य । )
कण्णाटकलहप्पओअं कलेमि ।
(प्रकाशम् । )
अरे वीरअ, मए चन्दणकेनपलोइदं पुणो वि तुमं पलोएसि ।
को तुमम् ।
वीरकः - अरे, तुमं पि को ।
चन्दनकः - पूइज्जन्तो माणिज्जन्तो तुमं अप्पणो जादिं ण सुमरेसि ।
वीरकः - (सक्रोधम् । )
अरे, का मह जादी ।
चन्दनकः - को भणौ ।
वीरकः - भणौ ।
चन्दनकः - अहवा ण भणामि ।
जाणन्तो वि हु जादिं तुज्झ अ ण भणामि सीलविहवेण ।
चिट्ठौ महच्चिअ मणे किं च कैत्थेण भग्गेण ॥२१॥
वीरकः - णं भणौ ।
भणौ ।
(चन्दनकः सञ्ज्ञां ददाति । )
वीरकः - अरे, किं णेदम् ।
चन्दनकः - सिण्णसिलाअलहत्थो पुरिसाणं कुच्चगण्ठिसण्ठवणो ।
कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥२२॥
वीरकः - अरे चन्दणआ, तुमं पि माणिज्जन्तो अप्पणो केरिकं जादिं ण सुमरेसि ।
चन्दनकः - अरे, का मह चन्दणअस्स चन्दविसुद्धस्स जादी ।
वीरकः - को भणौ ।
चन्दनकः - भणौ, भणौ ।
(वीरको नाट्येन सञ्ज्ञां ददाति । )
चन्दनकः - अरे, किं णेदम् ।
वीरकः - अरे, सुणाहि सुणाहि ।
जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पडहो ।
दुम्मुह करडअभादा तुमं पि सेणावई जादो ॥२३॥
चन्दनकः - (सक्रोधम् । )
अहं चन्दणओ, चम्मारओ, ता पलोएहि पवहणम् ।
वीरकः - अरे पवहणवाहआ, पडिवत्तावेहि पवहणम् ।
पलोइस्सम् ।
(चेतस्तथा करोति ।
वीरकः प्रवहणमारोढुमिच्छति ।
चन्दनकः सहसा केशेषु गृहीत्वा पातयति, पादेन ताडयति च । )
वीरकः - (सक्रोधमुत्थाय । )
अरे, अहं तुए वीसत्थो राआण्णत्तिं करेन्तो सहसा केसेसु गेण्हिअ पादेन ताडिदो ।
ता सुणु रे, अहिअरणमज्झे जै दे चौरङ्गं ण कप्पावेमि, तदो ण होमि वीरओ ।
चन्दनकः - अरे, राऔलं अहिअरणं वा वच्च ।
किं तुए सुणअसरिसेण ।
वीरकः - तथा ।
(इति निष्क्रान्तः । )
चन्दनकः - (दिशोऽवलोक्य । )
गच्छ रे पवहणवाहआ, गच्छ ।
जै को वि पुच्छेदि तदो भणेसि - ऽचन्दणअवीरएहिं अवलोइदं पवहणं वच्चैऽ ।
अज्जे वसन्तसेणे, इमं च अहिण्णाणं दे देमि ।
(इति खड्गं प्रयच्छति । )
आर्यकः - (खड्गं गृहीत्वा सहर्षमात्मगतम् । )
अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः ।
अनुकूलं च सकलं हन्त संरक्षितो ह्यहं ॥२४॥
चन्दनकः - अज्जए, एत्थ मए विण्णविदा पच्चैदा चन्दणं पि सुमरेसि ।
ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥२५॥
आर्यकः - चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम ।
चन्दनं भोः स्मरिष्यामि सिद्धादेशस्तथा यदि ॥२६॥
चन्दनकः - अभअं तुह देउ हरो विण्हू बम्हा रवी अ चन्दो अ ।
हत्तूण सत्तुवक्खं सुम्भणिसुम्भे जधा देवी ॥२७॥
(चेटः प्रवहणेन निष्क्रान्तः । )
चन्दनकः - (नेपथ्याभिमुखमवलोक्य । )
अरे, णिक्कमन्तस्स मे पिअवअस्सो सव्विलओ पिट्ठदो ज्जेव अणुलग्गो गदो ।
भोदु ।
पधाणदण्डधारओ वीरओ राअपच्चअआरो विरोहिदो ।
ता जाव अहम्पि पुत्तभादुपडिवुदो एदं ज्जेव अणुगच्छामि ।
(इति निष्क्रान्तः । )
इति प्रवहणविपर्ययो नाम षष्ठोऽङ्कः ।