मत्तविलासप्रहसनम्

[[मत्तविलासप्रहसनम् Source: EB]]

[

मत्तविलासप्रहसनम्

पल्लववंशीयभूपतिना महेन्द्रवर्मणा विरचितम्

(

प्रविश्य) नटी (सरोषम्) : अय्य ! किं चिरस्स कालस्स जोब्बणगुणभरमत्तविलासप्फसणं दंसेदुमाअदो सि ?

सूत्रधारः : यथाह भवती ।

नटी : ताए एव दाव दंसेहि,

जा तुए रम{

इ}

दब्बा ।

सूत्रधारः : त्वया सह दर्शयिष्यामीति ।

नटी : किं ताए एव्व णिउत्तो सि ?

सूत्रधारः : एवमेतत। अपि च,

तत्र गता महान्तमनुग्रहं लप्स्यसे ।

नटी : तव एव्व खु एदं जुज्ज{

इ}

सूत्रधारः : भवति ! किमिव न युज्यते ?

त्वत्प्रयोगपरितोषिता परिषदनुग्रहीष्यतीति ।

नटी (सहर्षम्) : एवम् । लद्धो अय्यमिस्साणं पसादो ।

सूत्रधारः : बाढं लब्धः ।

नटी : ज{

इ}

एवं,

किं दे पिअक्खाणिअं देमि ?

सूत्रधारः : अलं प्रियाख्यानिकपुनरुक्तेन । पश्य—

उद्भिन्नरोमाञ्चकपोलरेखम्

आविर्मयूखस्मितमञ्चितभ्रु ।

लब्ध्वा प्रिये दुर्लभमाननं ते

भूयोऽपि किं प्रार्थयितव्यमस्ति ॥२॥

नटी : किं दाणि अय्येण प{

उ}

ज्जिदव्वं ?

सूत्रधारः : ननु त्वयैवाभिहितं मत्तविलासप्रहसनमिति ।

नटी : णूणमिमस्सिं पक्खवादी मे कोबो,

जेण अभिप्पाआणुरूबं भणाविदह्मि । अय्य,

कदमो उण सो कबी,

जो इमाए किदीए पऽसीअदि ।

सूत्रधारः : भवति,

श्रूयताम् । पल्लवकुलधरणिमण्डलकुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आखण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतराजराजस्य श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपरः परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रविक्रमवर्मा नाम । अपि च—

प्रज्ञादानदयानुभावधृतयः कान्तिकलाकौशलं

सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः ।

अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ

कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥

किं च—

आकरे सूक्तिरत्नानां यस्मिन्गुणगरीयसाम् ।

अर्घन्ति बहुसूक्तानि सतां सारलघून्यपि ॥४॥

नटी : किं दाणि अय्येण विलम्बीअदि ?

णमपुरुवदाए तुरिअमणुट्ठिदव्वो आं पऊ ।

सूत्रधारः : अहं तु—

सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निघ्नतां नीतः ।

नेपथ्ये : प्रिये ! देवसोमे !

सूत्रधारः :

युवतिसख एष सुरया कपालविभवः कपाली ॥५॥

(

निष्क्रान्तौ)

॥ स्थापना ॥

(

ततः प्रविशति सपरिग्रहः कपाली ।)

कपाली : प्रिये ! देवसोमे ! सत्यमेवैतत। तपसा कामरूपता प्राप्यत इति । यत्त्वया परमव्रतस्य विधिवदनुष्ठानेनान्ध एव रूपातिशयः क्षणात्प्रतिपन्नः । तव हि—

उद्भिन्नश्रमवारिबिन्दु वदनं सभ्रूलताविभ्रमं

खेलं यातमकारणानि हसितान्यव्यक्तवर्णा गिरः ।

रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयोर्

अंसोपान्तविलम्बिनश्च विगलन्मालागुणा F

मूर्धजाः ॥४॥

देवसोमा : भावं ! मत्तं बिअ मत्तं बिअ मं भणासि ।

कपाली : किमाह भवती ?

देवसोमा : ण हु किञ्चि भणामि ।

कपाली : किं नु खलु मत्तोऽस्मि ?

देवसोमा : भावं ! परिब्बम{

इ}

परिब्बम{

इ}

पुहुबी । पुरो वदामि बिअ । अलम्ब दाणि मम् ।

कपाली : प्रिये,

तथास्तु । (अवलममानः पतनं रूपयित्वा) प्रिये सोमदेवे ! किं त्वं कुपितासि ?

यदवलम्बितुमुपसर्पतो मे दूरीभवसि ?

देवसोमा : अहो णु खु आअदकोबा सोमदेवा । जा तुए सीसेण पणमिअ अणुणीअमाणा बि दूरीहोइ ।

कपाली : ननु त्वमेवासि सोमदेवा ! (ध्यात्वा) नहि,

देवसोमा !

देवसोमा : भावं ! णं तहा वल्लहा सोमदेवा । णार्हदि मम णाम केणाभिधादुम् ।

कपाली : भवति ! सुलभपदस्खलितो मे मदोऽयं न तवात्रापराधः ।

देवसोमा : दिट्ठिआ ण तुवम् ।

कपाली : कथं मद्यदोषो मामेवं सङ्क्रामयति । भवतु भवतु । अद्य प्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि ।

देवसोमा : भावं ! मा मा मम कारणादो वदभङ्गेण तबो खण्डेदुम् ।

कपाली (सहर्षमुत्थाप्यालिङ्ग्य) : घृर्ण घृर्ण,

नमः शिवाय ! प्रिये !

पेया सुरा प्रियतमामुखमीक्षितव्यं

ग्राह्यः स्वभावललितो विकृतश्च वेषः ।

येनेदमीदृशमदृश्यत मोक्षवर्त्म

दीर्घायुरस्तु भगवान्स पिनाकपाणिः ॥७॥

देवसोमा : भावं ! ण तहा भणिदव्वम् । अघन्ते मोक्खमग्गमण्णहा वण्णान्ति ।

कपाली : भद्रे ! ते खलु मिथ्यादृष्टयः । कुतः ?

कार्यस्य निःसंशयमात्महेतोः

सरूपतां हेतुभिरभ्युपेत्य ।

दुःखस्य कार्यं सुखमामनन्तः

स्वेनैव वाक्येन हता वराकाः ॥८॥

देवसोमा : सन्तं सन्तं पाबं !

कपाली : शान्तं शान्तं पापं ! न खलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति । ये ब्रह्मचर्यकेशनिर्लोटनमलधारणभोजनवेलानियममलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानीं कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुमिच्छामि ।

देवसोमा : तेण हि अण्णं दाणिं सुरापाणं गच्छामो ।

कपाली : प्रिये,

तथास्तु ।

(

उभौ परिक्रामतः ।)

कपाली : अहो नु खलु विमानशिखरविश्रान्तघनरसितसान्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य काञ्चीपुरस्य पुरा विभूतिः । अपि च—

अनतिशयमनन्तं सौख्यमप्रत्यनीकं

समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः ।

तदिह निरवशेषं दृष्टमेतत्तु चित्रं

यदुत करणभोग्यं कामभोगात्मकं च ॥९॥

देवसोमा : भावं,

भावदी वारुणी बिअ अणवगीअमुहरा कञ्ची ।

कपाली : प्रिये,

पश्य पश्य ! एष सुरापणो यज्ञवाटविभूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः । सुरा सोमः । शौण्डा ऋत्विजः । चषकाश्चमसाः । शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः । मत्तवचनानि यजूंषि । गीतानि सामानि । उदङ्काः स्रुवाः । तर्पोऽग्निः । सुरापणाधिपतिर्यजमानः ।

देवसोमा : अह्माअं पि एत्थ भिक्खा रुद्दभॉ भविस्सदि ।

कपाली : अहो दर्शनीयानि प्रहतमर्दलकरणानुगतानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्यानि ।

देवसोमा : अहो रसिओ खु आअय्यो ।

कपाली : एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो मण्डनानाम्,

अनुनयः प्रणयकुपितानां,

पराक्रमो यौवनस्य,

जीवितं विभ्रमाणाम् । किं बहुना,

मिथ्या त्रिलोचनविलोचनपावकेन

भस्मीकृतां मदनमूर्तिमुदाहरन्ति ।

स्नेहात्मिका तदभितापवशाद्विलीना

सेयं प्रिये मदयति प्रसभं मनांसि ॥१०॥

देवसोमा : भावं,

जुज्ज{

इ}

एदम् । णहि लूवऽरणिरदो लोअणाहो लोअं विणासेदि ।

(

उभौ कपोलपटहं कुरुतः ।)

कपाली : भवति भिक्षां देहि ।

नेपथ्ये : भावं ! एसा भिक्खा । पडिगण्हदु भावम् ।

कपाली : एष प्रतिगृह्णामि । प्रिये,

क्व मे कपालं ?

देवसोमा : अहं बि ण पेक्खामि ।

कपाली (ध्यात्वा) : आ,

तस्मिन्नेव सुरापणे विस्मृतमिति तर्कयामि । भवतु,

प्रतिनिवृत्य द्रक्ष्यावः ।

देवसोमा : भावं,

अधम्मो खु एसो आदरोवणीदाए भिक्खाए अप्पडिग्गहो,

किं दाणि करम्ह ?

कपाली : आपद्धर्मं प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्यताम् ।

देवसोमा : भावं,

तहा । (पर्तिगृह्णाति ।)

(

उभौ परिक्रम्यावलोकयतः ।)

कपाली : कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः ! माहेश्वराः ! अस्मदीयं भिक्षाभाजनमिह भवद्भिः किं दृष्टं ?

किमाहुर्भवन्तः ?

न खलु वयं पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः । केनाहमिदानीं कपाली भविष्यामि । भोः कष्टं !

येन मम पानभोजनशयनेषु

नितान्तमुपकृतं शुचिना ।

तस्याद्य मां वियोगः

सन्मित्रस्येव पीडयति ॥११॥

(

पतितः शिरस्ताडनं रूपयित्वा) भवतु,

अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः । (उत्तिष्ठति ।)

देवसोमा : भावं,

केण खु गहीदं कबालं ?

कपाली : प्रिये,

तर्कयामि शूल्यमांसगर्भत्वाच्छुना वा शाक्यभिक्षुणा चेति ।

देवसोमा : तेण हि अण्णेसणणिमित्तं सब्बं कञ्चीउरं परिब्भमामो ।

कपाली : प्रिये,

तथा । (उभौ परिक्रामतः ।)

(

ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।)

शाक्यभिक्षुः : अहो उवास अस्स धणदाससेट्ठिणो सव्वावासमहादाणमहिमाणो,

जहिं मए अभिमदवण्णगन्धरसो मच्छमंसप्पऽरबहुलो आं पिण्डवादो समासादिदो । जाव दाणि राअबिहारमेब्ब गच्छामि । (परिक्रम्य आत्मगतं) भोः ! परमकारुणिएण भावदा तहागएण पासादेसु वासो,

सुबिहि अ सुय्येसु पज्जेङ्केसु साणं,

पुब्बण्हे भोअणं,

अवरण्हे सुरसाणि पाणऽणि,

पञ्चसुगन्धब्बोहिअं तम्बोल्लं,

सण्हवसणपरिधाणं ति एदेहि उबदेसेहि भिक्खुसङ्घस्स अणुग्गहं करन्तेण किण्णुहु इत्थिआपरिग्गहो सुरावाणविहाणं च ण दिट्टःअम् । अहब कहं सब्बणो एदं ण पेक्खदि ?

अबस्समेदेहि दुट्ठबुद्धथविरेहि णिरुच्छाएहि अह्माणं तरुणजणाणं मच्छरेण पिडापुत्थएसु इत्थिआसुरावाणविहाणाणि पलामिट्ठाणि त्ति तक्केमि । कणिं णु हु अविणट्ठमूलपाठं समासादएअम् । तदो सम्पुण्णं बुद्धवाणं लोए पलासान्तो सङ्घोबऽरं करिस्सम् । (परिक्रामति ।)

देवसोमा : भावं ! पेक्ख पेक्ख । एसो रत्तपडो इमस्सिं विस्सत्थपुरिससम्पादे राअमग्गे सङ्कुहदसब्बङ्गो उभयपक्खसञ्चारिददिट्ठी सङ्किदपदविक्खेबो तुरिअतुरिअं गच्छ{

इ}

कपाली : प्रिये,

एवमेततपि चास्य हस्ते चीवरान्तःप्रच्छादितं किमप्यस्तीव ।

देवसोमा : भावं,

तेण हि ओलम्बिअ आसादिअ जाणीमो ।

कपाली : भवति,

तथा । (उपगम्य) भो भिक्षो ! तिष्ठ ।

शाक्यभिक्षुः : को णु खु ममेवं भणादि ? (

निवृत्यावलोक्य च) अ{

इ}

अयमेअंब्बावासी दुट्ठकबालियो ! भोदु,

इमस्स सुराबिब्भमस्स लक्खं ण होमि ।

कपाली : प्रिये ! हन्त लब्धं कपालम् । अस्य हि मद्दर्शनजनितभयात्त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमुपगम्याग्रतो रुणद्धि ।) आः धूर्त ! क्वेदानीं गमिष्यसि ।

शाक्यभिक्षुः : कबालिआउस ! मा मा एवम् । किमेदं ? (

आत्मगतम्) अहो ललिअरूबा उबासिआ ।

कपाली : भो भिक्षो ! दर्शय तावत। यावदेतत्ते पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि ।

शाक्यभिक्षुः : किमेत्थ पेक्खिदब्बं भिक्खाभाअणं खु एदम् ।

कपाली : अत एव द्रष्टुमिच्छामि ।

शाक्यभिक्षुः : आ उस,

मा मा एवम् । पच्छण्णं खु एदं णेदब्बम् ।

कपाली : नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्धेनोपदिष्टम् ।

शाक्यभिक्षुः : सच्चमेदम् ।

कपाली : इदं तत्संवृत्तसत्यम् । परमार्थसत्यं श्रोतुमिच्छामि ।

शाक्यभिक्षुः : भोदु,

एत्तओ परिहासो । अदिक्कमदि भिक्खावेला । साहेमि अहम् । (प्रतिष्ठते ।)

कपाली : आः,

धूर्त ! क्व गमिष्यसि ?

दीयतां मे कपालम् । (चीवरान्तमालम्बते ।)

शाक्यभिक्षुः : णमो बुद्धाअ ।

कपाली : नमः खरपटायेति वक्तव्यं,

येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः । कुतः ?

वेदान्तेभ्यो गृहीत्वार्थान्

यो महाभारतादपि ।

विप्राणां मिषतामेव

कृतवान्कोशसञ्चयम् ॥१२॥

शाक्यभिक्षुः : सन्तं पापं सन्तं पापम् ।

कपाली : एवं सुवृत्तस्य तपस्विनः कथमिव पापं न शाम्यति ?

देवसोमा : भावं,

परिस्सन्तो बिअ लक्खीअसि । ण एदं सुहोबाअसुलहं कपालम् । ता एदिणा गोसिङ्गेण सुरं पिबिअ जादबलो भविअ इमिणा सह विवादं करेहि ।

कपाली : तथास्तु ।

(

देवसोमा कपालिने सुरां प्रयच्छति ।)

कपाली (पीत्वा) : प्रिये,

त्वयापि श्रमापनोदः कर्तव्यः ।

देवसोमा : भावं ! तह । (पिबति ।)

कपाली : अयमस्माकमपकारी । संविभागप्रधानः स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् ।

देवसोमा : जं भावमाणबेदि । गह्णदु भावम् ।

शाक्यभिक्षुः (आत्मगतम्) : अहो सुहोबणदो अब्भुदओ । एत्तओ दोसो । महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि ! मा मा एवम् । बड्ढेदि अह्माणम् । (सृक्वणी लेढि ।)

देवसोमा : धंस ! कुदो दे एत्तिआणि भाअधेआणि ?

कपाली : प्रिये ! इयमस्येच्छाविरोधिनी वाग्मुखप्रसेकेन स्खलति ।

शाक्यभिक्षुः : इदाणिं बि णत्थि दे करुणा ?

कपाली : यद्यस्ति करुणा,

कथं वीतरागो भविष्यामि ?

शाक्यभिक्षुः : एवं वीदरागिणा वीदरोसेण विहोदव्वम् ।

कपाली : वीतरोषो भविष्यामि,

यदि मे स्वकं दास्यति ।

शाक्यभिक्षुः : किं दे सां ?

कपाली : कपालम् ।

शाक्यभिक्षुः : कहं कबालं ?

कपाली : कथं कपालमित्याह ! अथवा युक्तमेतत्—

दृष्टानि वस्तूनि महीसमुद्र

महीधरादीनि महान्ति मोहात।

अपह्णुवानस्य सुतः कथं त्वम्

अल्पं न निह्नोतुमलं कपालम् ॥१३॥

देवसोमा : भावं ! केवलं लालीयमाणो ण द{

इ}

स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो ।

कपाली : प्रिये,

तथा । (आच्छेत्तुं व्याप्रियते ।)

शाक्यभिक्षुः : धंस दुट्ठकबालिअ ! (हस्तेन नुदन्पादेन ताडयति ।)

कपाली : कथं पतितोऽस्मि ?

देवसोमा : मुदो ह्मि दासीएउत्त । (केशापकर्षणं रूपयित्वा निरालम्बना पतिता ।)

शाक्यभिक्षुः (आत्मगतम्) : अघं बुद्धस्स विण्णाणं,

जेण मुण्डनं दिट्ठम् । (प्रकाशम्) उट्ठेहि उट्ठेहि उसिए । उट्ठेहि । (इति देवसोमामुत्थापयति ।)

कपाली : पश्यन्तु पश्यन्तु माहेश्वराः । अनेन दुष्टभिक्षुनामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् ।

शाक्यभिक्षुः : आ बुस ! मा मा एवम् । धम्मो खु अह्माणं विसमपदिदाणुकम्पा ।

कपाली : किमयमपि सर्वज्ञधर्मः,

नन्वहं पूर्वं पतितोऽस्मि । भवतु,

किमनेन । इदानीं तव शिरःकपालं मम भिक्षाकपालं भविष्यति ।

(

सर्वे कलहं रूपयन्ति ।)

शाक्यभिक्षुः : दुक्खं दुक्खम् ।

कपाली : पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षुनामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाक्रन्दति । भवतु,

अहमप्याक्रोशयिष्ये । अब्रह्मण्यमब्रह्मण्यं !

(

ततः प्रविशति पाशुपतः ।)

पाशुपतः : सत्यसोम ! किमर्थमाक्रन्दसि ?

कपाली : भो बभ्रुकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।

पाशुपतः (आत्मगतम्) : यदस्माभिरनुष्ठेयम्,

गन्धर्वैस्तदनुष्ठितम् । एष दुरात्मा—

तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया ।

आकर्षति काकण्या बहुशो गां ग्रासमुष्ट्यैव ॥१४॥

तदिदानीं प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि । (प्रकाशम्) भो नागसेन ! अप्येवमेतद्यथायमाह ?

शाक्यभिक्षुः : भावं ! तुवं पि एवं भणासि ?

अदिण्णादाणा वेरमणं सिक्खापदम् । मुधावादा वेरमणं सिक्खापदम् । अब्बम्हचय्या वेरमणं सिक्खापदम् । पाणादिपादा वेरमणं सिक्खापदम् । अकालभोअणा वेरमणं सिक्खापदम् । अह्माअं बुद्धधम्मं सरणं गच्छामि ।

पाशुपतः : सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनं ?

कपाली : नन्वस्माकमनृतं न वक्तव्यमिति समयः ।

पाशुपतः : उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः ?

शाक्यभिक्षुः : बुद्धबाणं पमाणीकरान्तो भिक्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदू ?

पाशुपतः : नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धिरस्ति ।

कपाली : प्रत्यक्षे हेतुवचनं निरर्थकम् ।

पाशुपतः : कथं प्रत्यक्षमेव ?

देवसोमा : भावं ! एदस्स हत्थे चीवरान्तप्पच्छादिदं कबालम् ।

पाशुपतः : श्रुतं भवता ।

शाक्यभिक्षुः : भो भां ! एदं कबालं ण परकेराम् ।

कपाली : तेन हि दर्शय तावत।

शाक्यभिक्षुः : तह । (दर्शयति ।)

कपाली : पश्यन्तु पश्यन्तु माहेश्वराः ! कापालिकेन कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च ।

शाक्यभिक्षुः : अदिण्णादाणा वेरमणं सिक्खापदम् । (इति पुनस्तदेव पठति ।)

(

उभौ नृत्यतः ।)

शाक्यभिक्षुः : हद्धि ! लज्जिदब्बे काले णच्चदि ।

कपाली : आः को नृत्यति ? (

सर्वतो विलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु ।

शाक्यभिक्षुः : भावं,

केण कारणेण पदं ण लक्खीअदि ?

भो ! आचिक्खदु भावम् । इमस्स आं वण्णो ।

कपाली : किमत्र वक्तव्यं ?

ननु मया दृष्टम् । काकादपि कृष्णमिदं कपालम् ।

शाक्यभिक्षुः : तेण हि एदं ममकेरां ति सामेव अब्भुबगदम् ।

कपाली : सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपुण्यम् । पश्य—

यदेतदासीत्प्रथमं स्वभावतो

मृणालभङ्गच्छविचोरमम्बरम् ।

ननु त्वया नीतमचिन्त्यकर्मणा

तदेव बालारुणरागताम्रताम् ॥१५॥

अपि च—

आवृत्तं बहिरन्तश्च कषायेणानपायिना ।

त्वां प्राप्तं स्यात्कथं नाम कपालकषायितम् ॥१६॥

देवसोमा : हा हदह्मि मन्दभाआ ! सब्बलक्खणसम्पण्णदाए कमलासणसीसकबालाणुभावस्स पुण्णमासिसोमदंसणस्स णिच्चसुरागंधिणो एदस्स मलिणपडसंसग्गेण इअ ईदिसी अवत्था संवुत्ता । (इति रोदिति ।)

कपाली : प्रिये,

अलमलं सन्तापेन । पुनः शुचिर्भविष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्मषाणि भवन्ति । तथा हि—

आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः

स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः ।

नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टस्तनूजं पुरा

हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥१७॥

भो बभ्रुकल्प ! नन्वेवमेतत।

पाशुपतः : आगमानुगतमभिहितम् ।

शाक्यभिक्षुः : भो वण्णो दाव मए किदो । इमस्स सण्ठाणपरिमाणं केण णिम्मिदं ?

कपाली : ननु मायासन्तानसम्भवाः खलु भवन्तः ?

शाक्यभिक्षुः : केत्तिअं वेलं भवन्तमक्कोसामि । गण्हदु भावम् ।

कपाली : नूनमेवं बुद्धेनापि दानपारमिता पूरिता ।

पाशुपतः : एवं गदे किं दाणिं मे सरणं ?

कपाली : ननु बुद्धधर्मसङ्हाः ।

पशुपतः : नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः ।

देवसोमा : भावं,

ज{

इ}

एवं,

णमो कबालस्स ।

पाशुपतः : कोऽभिप्रायः ?

देवसोमा : एसो उण अणेअविहारभोअसमधिगदवित्तसञ्चओ जहाकाममधिकरणकारुणिआणं मुहाणि पूरेदुं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरिद्दकबालिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिदुम् ।

पाशुपतः : नैतदेवम् ।

अजिह्मैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।

तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥

कपाली : कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति ।

शाक्यभिक्षुः : भो भावं ! तुमं दाव अग्गदो होहि ।

पाशुपतः : बाढम् । (ततः परिक्रामति ।)

(

ततः प्रविशति उन्मत्तकः ।)

उन्मत्तकः : एशे एशे दुट्ठकक्कुले ! शुल्लमंशगब्भं कबालं गण्हिअ धावशि । दाशीए पुत्त ! कहिं गमिश्शिशि ?

एशे दाणिं कबालं णिक्खिबिअ मं खायिदुकामो अहिमुहमाहाव{

इ}

(

दिशो विलोक्य) इमिणा पत्थलेण दन्ताणि शे भंजिश्शम् । कहं कबालमुज्झिअ पलाअशि ?

उम्मत्ते दुट्ठकुक्कुले ईदिशेण णाम शूलत्तणेण मए शह बि लोशं कलेशि । गामशूगलमालुहिअ गगणमुप्पदिदेण शागलेण पडिभैञ्जिअ लावणं बला गहीदे शक्कुशुदे तिमिङ्गले । अ{

इ}

एलण्डलुक्ख । किं भणाशि ?

अलिअमलिअं त्ति । णमेशे मुशलशमविशाललम्बहत्थे दद्दुले मे सक्खी । अहब तेल्लोक्कविदिअपलक्कमश्श शक्खिणा किं कय्यम् । एवं कलिश्शम् । कुक्किलखादिअशेशं मंशखण्डं खादिश्शम् ।

(

खादन्भ्रान्तः ।) हा हा मालिदो म्हि बप्फेण मालिदो ह्मि । (रुदित्वा विलोक्य) के एशे मं तालेशि ? (

विलोक्य) दुट्ठदालऽ ! जश्श वा कश्श वा भाउणेओ खु अहं,

भीमशेणश्श घटुक्कओ बिअ । अबिअ शुणाथ —

गहीदशूला बहुवेशधालिणो

शदं पिशाआ उदले वहन्ति मे ।

शदं च बग्घाण णिशग्गभीशणं

मुहेण मुञ्चामि अहं महोलए ॥१९॥

कहं म बाहन्ति ?

पशीदन्तु पशीदन्तु दालाभट्टा । इमश्श मंशखण्डश्श कालणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणमाआलिए शूलनन्दी । जाव णमुबशप्पामि ।

पाशुपतः : अये,

अयमुन्मत्तक इत एवाभिवर्तते । य एषः—

निर्विष्टोज्झितचित्रचीवरधरो रुक्षैर्नितान्ताकुलैः

केशैरुद्धतभस्मपांसुनिचयैर्निर्मौल्यमालाकुलैः ।

उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानो गुणैर्

भूयान्ग्रामकसारसञ्चय इव भ्राम्यन्मनुष्याकृतिः ॥२०॥

उन्मत्तकः : जाव णमुबशप्पामि । (उपसृत्य) महाशाहुणो चण्डालकुक्कुलश्श शऽशादो अहिअदमेदं कपालं पडितण्डदु भावम् ।

पाशुपतः (सदृष्टिक्षेपम्) : पात्रे प्रतिपाद्यताम् ।

उन्मत्तकः : महाबम्हण ! कलिअदु पशादो ।

शाक्यभिक्षुः : एसो महापासुबदो एदस्स जोग्गो ।

उन्मत्तकः (कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा): महादेव ! कलिअदु पशादो । एशो दे अञ्जली ।

कपाली : अस्मदीयं कपालम् ।

देवसोमा : एवमेदम् ।

कपाली : भगवत्प्रसादात्पुनरपि कपाली संवृत्तः ।

उन्मत्तकः : दासीए पुत्त ! विशं खादेहि । (कपालमाच्छिद्य गच्छति ।)

कपाली (अनुसृत्य) : एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।

उभौ : होदु । अम्हे दे सऽआ होम ।

(

सर्वे रुन्धन्ति ।)

कपाली : भोः,

तिष्ठ तिष्ठ !

उन्मत्तकः : किश्श मं लुन्धन्ति ।

कपाली : अस्मदीयं कपालं दत्त्वा गम्यताम् ।

उन्मत्तकः : मूढ ! किं ण पेक्खशि,

शुबण्णभाअणं खु एदं ?

कपाली : एवं विधं सुवर्णभाजनं केन कृतं ?

उन्मत्तकः : एदिणा शुवण्णवण्णपडाबुदेण शुबण्णकाराबुत्तएण किदं त्ति भवाम् । शुवण्णभाअणं त्ति भणामि ।

शाक्यभिक्षुः : किं भणसि ?

उन्मत्तकः : शुवण्णभाअणं त्ति ।

शाक्यभिक्षुः : किमामुम्मत्तओ ?

उन्मत्तकः : उम्मत्तओ त्ति बहुशो एदं शद्दं शुणोमि । एदं गण्हिअ दलिशेहि उम्मत्ताम् ।

कपाली (कपालं गृहीत्वा) : अयमिदानीं कुड्येनान्तर्हितः । शीघ्रमनुगम्यताम् ।

उन्मत्तकः : लद्धप्पशादे ह्मि । (निष्क्रान्तो जवेनोन्मत्तकः ।)

शाक्यभिक्षुः : अहो अच्छरिअम् । परबक्खस्स लाभेण अहं परितुट्ठो ह्मि ।

कपाली (कपालं परिष्वज्य) :

चिरं मया चरितमखण्डितं तपो

महेश्वरे भगवति भक्तिरस्ति मे ।

तिरोहितः स तु सहसा सुखेन नस्

त्वमद्य यत्कुशलि कपाल दृश्यसे ॥२१॥

देवसोमा : भावं ! चन्दसमागदं बिअ पओसं भावन्तं पेक्खन्तीए अज्ज आणन्ददी बिअ मे दिट्ठी ।

पाशुपतः : दिष्ट्या भवान्वर्धते ।

कपाली : नन्वभ्युदयो भवतामेव ।

पाशुपतः (आत्मगतं) : सत्यमेतत। नास्त्यदोषवतां भयमिति । यदयमद्य भिक्षुर्व्याघ्रमुखात्परिभ्रष्टः । (प्रकाशम्) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो धूमलेखां प्रतिपालयामि । अयं चाद्यप्रभृति—

विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः ।

परस्परप्रीतिकरः किराटार्जुनयोरिव ॥२२॥

(

निष्क्रान्तः पाशुपतः ।)

कपाली : भो नागसेन ! यन्मयापराधः कृतः,

तत्प्रसन्नहृदयं त्वामिच्छामि ।

शाक्यभिक्षुः : किमेदं पि अब्भत्थणीअम् । किं दे पिअं करेमि ?

कपाली : यदि मे भगवान्प्रसन्नः । किमतः परमहमिच्छामि ?

शाक्यभिक्षुः : गच्छामि दाव अहम् ।

कपाली : गच्छतु भवान्पुनर्दर्शनाय ।

शाक्यभिक्षुः : तह होदु । (निष्क्रान्तः ।)

कपाली : प्रिये देवसोमे ! गच्छावस्तावत।

(

भरतवाक्यम्)

शश्वद्भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा

वेदान्विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु ।

उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापादाचन्द्रतारं

राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः ॥२३॥

(

निष्क्रान्तौ ।)

इति मत्तविलासप्रहसनं समाप्तम् ।

*************************************************************

]