[[यादावाभ्युदयः-१सर्गात् ८ सर्गपर्यन्तः Source: EB]]
[
[TABLE]
[TABLE]
Life of Srimad Vedanta Desikar.
<MISSING_FIG href="../books_images/U-IMG-1722182792Screenshot2024-07-28213620.png"/>
The author of this work is Sri Venkatanatha Acharya, popularly known as Srimad Vedanta Desika, the greatest poet, dramatist, philosopher and guide of millions of souls, from the torment of rebirth to luminous liberation, Mokshâ, and to the enjoyment of the Suddha Satwic Kalyana Gunas (qualities) and whose countenance beamed with resplendent brightness. He was born at Conjeevaram,South India, in a place known as “Tirutthangavei” or the blessed “Hima Upavanam,” near the temple of Dipa Prakasaka Swami. His birth was caused in the following circumstances.
There was a great sage, Anantha Suri Somayaji, who married one Thotharamba and was spending his days in contented retirement, attending daily to the service of Bhagavan and the sacrificial fire. In their dreams, God Venkateswara, or the Lord of the Seven Hills at Tirupati, appeared to them and directed them to go on a pilgrimage to Tirupati where He would bless them with a son. Tirupati is one of the eight sacred places looked upon by all classes of Hindus with utmost reverence and love. The Puranas have unanimously declared that the great God Narayana after leaving Vaikunta came and settled down with His spouse Lakshmi near the tank at “Swami Pushkarini”. It is even affirmed with great authority that Tirupati is the only place where even sinners are brought to repentance and saved in this Kali Yuga. Lord Venkateswara, it said, gave to Emperor Thondaman His disc and conch. The great Ramanujacharya did Him a service by giving back to Him the disc and conch and reinstating Him in his former splendour.
In return, the great God now desired this, that His doctrines should be improved and placed on a firmer basis. It was with that view that the Lord directed the couple to go to Tirupati.
They related their dream to their well-wishers and on their advice started out towards Tirupati and reaching the temple on the hills worshipped Sri Venkateswara. In Thotbaramba’s sleep she dreamt that the Lord appeared unto her as a boy and gave her the huge bell telling her that that would be her son. In the morning the bell was found missing and the temple authorities began to punish the servants. The couple related the dream to the public and the great sage of the hills said that he had had a dream to the same effect. The Archaka got inspired, and he revealed the intentions of God as being of like effect. Then the couple, with their faces beaming with joy, returned to Conjeevaram. For 12 years the wife was pregnant and on Wednesday the 10th, the bright night of the month of Bhadrapada in the year Sukla (4371 of the Kaliyuga) she gave birth to a son. As he was born on the 10th day of the festival of the Lord of the Seven Hills, he was named after Him as Venkatanath.
After one year the child was taken to the temple of Varadarajaswami at Conjeevaram and there the God declared that he would live to excel the great Ramanuja. As he was born in the family of the sage Viswamitra, he was called by the elders, “Thoopul Pillai, or the boy of the sacred grass, or Visvamitram”. When five years old, he was taken by his maternal uncle Appillar to hear the Theosophical lectures delivered by the then leader Nadadhurammal, where, struck with the aura of the boy
and reminded of the missing of the temple bell on the Hills and of the blessings of Varadarajaswami, all began to look at him with pleasure and in so doing forgot the place of their discourse. Ammal himself was unable to fix the place with precision : so much was he absorbed in thinking of the future greatness of the boy when, to their delight, this boy of 5 years pointed out to them the place where they had left off and even repeated the previous lectures with such exactness that Ammal, with tears of joy, embraced him and stroked his head and blessed him as Pulastya Bhagavan did in the case of Parashara Maharshi. Thenceforth he was instructed with great care in all that would make him useful to the world as a spiritual leader. While studying the Vedas he exhibited such an uncommon memory and excellent understanding and had such a great grasp of ideas that his teacher was in rapture at the thought of his future greatness. Thus he was able to dive into the depths of the Vedas, the mysteries of the Upanishads, Puranas and Itihasas, to excel others in ordinary Shastras, and to follow the footpaths of the learned Acharyas in unravelling the esoteric meanings of spiritual wisdom.
Before he was twenty he became a perfect master of all kinds of education. Seeing him already a great saint, several elders accepted him as their spiritual guide. As Desika wanted to have a perfect command over everything, he started towards Cuddalore to pay his respects to Vainateya and to God Hayagriva. On his way he stopped at the temple of Madurantakam where Ramanuja was initiated into the mysteries of spiritual knowledge. At Cuddalore on the medicinal hill-top of Aushadhadri
worshipped the man-lion God and sitting underneath a pepul tree he concentrated his mind on Vainateya, the embodiment of the Vedas. Vainateya appeared unto him and instructed him to concentrate his mind on Sri Hayagriva, (Horsebead God). Venkatanath did not, like others, pray to God with a selfish object in view. He simply prayed to God, as that would please Him most. The great Lord appeared unto him and gave him the Amritam foam which gushed from his mouth. That draught infused Desika with such divine splendour so that his face shone with the utmost brilliancy. All Vidyas assumed forms and waited upon the Guru as they once did upon Sri Ramachandra when He received instructions from the sage Visvamitra. He was ordained by Hayagriva as the improver of the Ramanuja-siddhanta and nothing but truth would emanate from his lips just as it came from Valmiki’s lips when he composed the Ramayana. Thus blessed by the Lord he composed nine prabandhams in honor of the God at Cuddalore. He returned to Conjeevaram, where, to his joy, his Acharya’s wife gave birth to a son whom he named Srinivasa. The good news was communicated to the father Appillar who was the Acharya of the king Sri Krishna Deva Raja. That very day Appillar was directed in his dream to hand over his tutelary God Hayagriva to Desika. Communicating this to the king and with his consent he sent the God with a great retinue to Conjeevaram. Desika accepted the God and displayed his love towards Him by composing a sthothram in his praise. He afterwards went to the Tirupati Hills and worshipped Venkateswara, who directed him to compose a worthy sthothram in his
honor. Desika composed one called Dáyásatakam of 100 slokas which is an elaborate commentary on saranagathi mantra sara. On his way to Benares he stopped at a town on the banks of the Tungabhadra. Here he met his old class-mate Vidyaranya, the great commentator on the Vedas and Brahma-sutras and the next greatest in Adwaita Philosophy to Sankaracharya. The Raja’s daughter was possessed by a Brahma Rakshasa and the Raja finding such a worthy couple in his town, requested their aid. Desika did not consent, but proceeded to Ayodhya, Srikurmam and other sacred places and worshipping the Gods, bathed in the sacred river Bhagirathi and returned to Southern India. He visited Ahobilam, Trivallore, Tinnanore, Triplicane and Sriperumbudur and finally came to Sri Rangam. Here he came in contact with a great Advaitic philosopher who being unable to defeat Desika by arguments had recourse to black magic. He dived into a pond and caused Desika’s stomach to swell, with the water which the pond contained. Guessing the cause Desika made a hole in the pillar and water began to gush out. Thus was the magician brought to his senses and he went away wondering at the greatness of his adversary. At this time Desika received a letter from his friend Vidyaranya who, on expelling the Rakshasa, was very influential with the king. The letter expressed the sorrow he felt for Desika’s indigence and requested him to go there where he would be well provided for by the king. Desika was very sorry to see that his friend should become attached to worldly comforts and thus be retarded in his spiritual evolution.
So he replied that a human being who is contented need not go and cringe to a king for his real necessities. As for riches, he had plenty of them in Varadarajaswami on the Hastisaila at Conjeevaram. Vidyaranya was astonished to behold the meekness of his friend. But at the instigation of the enemies of Desika, a poor Brahmin boy was instructed to go and beg of Desika for riches. The boy came to Desika and wanted his help. Desika took him to the temple of Lakshmi (Perundevi) and prayed to that Goddess when to the confusion and shame of his enemies heaps of gold fell in showers and the boy went away showing the riches he had to the public and extolling Desika. At this time Desika’s wife gave birth to a worthy son Varadacharya. He excelled his father in his meekness and sanctity and all elders began to love him as they loved his father. Desika now began to compose many works, the chief of which are: (1) A collection of esoteric secrets; (2) commentaries on Ramanuja’s commentary and Yamuna’s abstract on Bhagavad Gita; (3) a commentary on Sri Bhashya; (4) notes on Ishavasyopanishad; and (5) a work pointing out defect of other religions and answers to their attacks on Visistadvaita.
As Nammalwar had already rendered a Tamil version of the essence of Samaveda into 1000 stanzas and as Tamil was very difficult to understand, he composed 100 stanzas in Sanskrit, each stanza embodying the gist of 10 stanzas. As Yamunacharya has composed a sthothram in praise of the Kalyana Gunas of Narayana, Desika made a great commentary on the same, known as “Sthothra Bhashyam.” He went to Srirangam and in
one hour composed 1000 slokas (Paduka sahasram) in honor of the sandals of Ranganatha. Ranganatha was so very pleased with the beauty and diction of the sthothram that he styled him “Sarva Thantra Svathantra” and “Kavitharkika Simham.” Once upon a time Vidyaranya, the representative of Advaitic Philosophy, and Akshobhya Tirtha, that of Madhva Philosophy, were engaged in vehement discussions on the Kalyana Gunas of Narayana and the matter was referred to the final decision of Venkatanath. Venkatanath pronounced that Vidyaranya, the vast forest of Vidyas, was cleared away by Akshobhya, the great sword in the discussion. Asina Thatwamasina Paratathwa Prabhedhina. He afterwards went to Trinagiri, the birthplace of the great Nammalwar, then reached Yadhugiri and having worshipped the God, came to Srirangam where he spent his closing period in attending to the spiritual welfare of his people.
Thus by his simple living and saintly habits and austere devotion towards Ranganatha, he showed to the world that a Grihasta with all his family ties can attain Moksha without becoming a Sanyasin or renouncing the world and one’s responsibilities to it. As a poet Desika is beyond comparison. He wrote three works: (1) Yadava Abhyudayam; (2) Sankalpa Suryodayam; (3) Hamsa Sandesam, besides 6 Kavyams which all excel those of the great Kalidasa, the renowned, dramatist. He composed all 32 sthothrams, 8 Kavyams, 24 discourses on the Sastric principles, 32 secret doctrines, 24 prabandhams, and a big book, Nigama Parimalam, treating of Narayana and His Sattvic Kalyana qualities. He lived
for more than 100 years and then with great calmness of mind received permission from God to give up his life and reach Sri Vaikunta. Before his death he summoned all his disciples, advised them to lead a simple and virtuous life full of true devotion towards Narayana, and to be guided by his high-minded son Varadacharya whom be directed to lead a celibate life as he was not sure that his descendants would preserve the sanctity of the race. Thus passed away this magnanimous soul after striving its best to help the world and leaving behind it a name never to be effaced from the annals of spiritual records.
N.B. Chief of the Books composed by this great Acharya are :—
[TABLE]
(4) Yadava Abhyudayam. (5) Sankalpa Sooryodayam. (6) Hamsa Sandesam. (7) Nigama Parimalam (commentaries on the 4,000 Tamil sacred songs). (8) Rahasya Thrayasaram (one of the 32 secret doctrines.) (9) Paduka Sahasram. (10) Gita Artha Thatparya chandrika. (11) Sthothra Bhashyam. (12) Satha Dushani (strictures on Adwaita). (13) Silparthasaram (works on masonry). (14) Dravida Upanishat Tatparya Rathnavali. (15) Notes on Isavasyopanishad.
K. VENKATA RAO.
<MISSING_FIG href="../books_images/U-IMG-1722218107Screenshot2024-07-11161259.png"/>
यादवाभ्युदये प्रथमादि चतुर्थसर्गस्थानां
॥ श्लोकानामनुक्रमणिका ॥
<MISSING_FIG href="../books_images/U-IMG-1722230198Screenshot2024-07-28213620.png"/>
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
॥ श्रियै नमः॥
श्रीमद्वेदान्ताचार्यविरचितं
॥ यादवाभ्युदयमहाकाव्यम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722250956Screenshot2024-07-28213620.png"/>
वन्दे बृन्दावनचरं वल्लवीजनवल्लभम्।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम्॥१॥
यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः।
यथावद्वर्णने तस्य किमुतान्ये मितम्पचाः॥२॥
<MISSING_FIG href="../books_images/U-IMG-1722249162Screenshot2024-07-28221953.png"/>
अव्यादापूरयद्वंशमव्याजमधुरस्मितम्।
गोकुलानुचरं धाम गोपिकानेत्रमोहनम्॥
कवितार्किकसिंहस्य काव्यमेतद्यथामति।
विवृणोमि महीपालनियोगबहुमानतः॥
तत्र तावत् ‘आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखं’ इति शास्त्रमनुसृत्य विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचार्यः प्रथमश्लोके निबघ्नाति। वन्द इति॥ बृन्दावनन्नाम मधुरोपकण्ठे वनविशेषः तत्र चरतीति बृन्दावनचरम्। वल्लव्यः गोपजातिस्त्रियः। इति जनाः तेषां वल्लभं प्रियम्। जयन्ती रोहिणीसहिता श्रावणमासस्य कृष्णाष्टमी तस्यां सम्भवं प्रादुर्भूतम्। वैजयन्ती वनमाला विभूषणं अलङ्कारः यस्य तथाभूतम्। धाम स्वप्रकाशज्योतिर्मयं वस्तु वासुदेवाख्यम्। वन्दे प्रणमामि॥ इदञ्च पद्यं युग्मविपुलावृत्तम्। पथ्यावक्त्रमित्येके। ‘यस्यां लस्सप्तमो युग्मे सा युग्मविपुला मता। युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितं’ इत्युभयो र्विच्छित्तिविशेषादिति॥१॥
ननु अपरिमेयानन्तकल्याणगुणस्य भगवतो गुणकथनं कथं शक्यमित्याक्षिपति॥ यदेकैकेति॥ निगमाः वेदाएव वन्दिनः (सन्तमसन्तं वा कमपि
शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः॥३॥
वसुधाश्रोत्रजे तस्मिन्व्यासे च हृदयस्थिते।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः॥४॥
<MISSING_FIG href="../books_images/U-IMG-1722249378Screenshot2024-07-28221953.png"/>गुणमवलम्ब्यावश्यं वन्दन्ते स्तुवन्तीति वन्दिनः) स्तुतिपाठकाः। यदेकैकगुणप्रान्ते यस्य भगवतः एकैकस्य गुणस्य अग्रभागे। श्रान्ताः श्रमं प्राप्ताः। स्तोतुं प्रवृत्ताः एकमपि गुणं कार्त्स्न्येन वर्णयितुमशक्नुवन्तः प्रारम्भएव प्रतिहताइत्यर्थः। तस्य भगवतः। यथावत् यथार्हं सम्यक्। वर्णने। अन्ये। मितम्पचाः क्षुद्राः। किमुत ते न शक्ताइति किमु वक्तव्यमित्यर्थः॥ ‘कदर्ये कृपणक्षुद्रकिंपचानमितम्पचाः’ इत्यमरः॥२॥
इममाक्षेपं समाधत्ते॥ शक्त्येति॥ मन्दधियां अल्पबुद्धीनामपि। शक्त्या यावच्छक्ति। शौरिकथास्वादः शूरस्य वसुदेवपितुः अपत्यं (व्यवहितापत्यं) पुमान् शौरिः कृष्णः तस्य कथायाः आस्वादः निबन्धनरूपः। स्थाने उचितम्। ‘स्थाने स्यादुचितेऽव्ययं’ इति रत्नमाला। तत्र दृष्टान्तमाह। अमृतं सुधा लभ्येत यदि प्राप्येत चेत्। मानवैः मनुष्यैः। किन्न गृह्येत नास्वाद्येत किं आस्वाद्येतैवेत्यर्थः॥ यथा अमृतं लभ्येत चेन्मनुष्या देवार्हमिदमिति स्वयन्न त्यजन्ति किन्तु लब्धमास्बादयन्त्येव एवं मन्दबुद्धितया भगवद्गुणसाकल्यवर्णनानधिकृताअपि रसज्ञातिप्राज्ञकृत्यमिति नोदासते किन्तु शक्यांशं वर्णयन्त्येव अतो ममापि यथामति भगवच्चरितवर्णनप्रवृत्तौ न कोपि दोष इति॥३॥
वसुधेति॥ वसुधाश्रोत्रं वल्मीकं ‘वामलूरुश्च भूश्रवः’ इति वल्मीकपर्यायेषु रत्नकोशः। तत्र जातः वसुधाश्रोत्रजः (रामायणकर्ता) वाल्मीकिः। तस्मिन्। व्यासे च महाभारतनिबद्धरि द्वैपायने च। हृदयस्थिते मनसि स्फुरति सति अन्येऽपि तदुभयव्यतिरिक्ताअपि कामं अत्यर्थम्। अनपत्रपाः रामायणं महाभारतञ्च दृष्ट्वा स्वप्रबन्धान् पश्यन्तः कथं नापहसिष्यन्तीति परेभ्यस्त्रपया रहिताएव। कवयः काव्यकृतः। बभूवुः। व्यासबाल्मीकिप्रबन्धौ दृष्ट्वापि तदन्येषां स्वयं प्रबन्धनिर्माणे प्रवृत्तिः केवलं निरपत्रपकृत्यमेवेति भावः॥४॥
सकविः कथ्यते स्रष्टा रमते यत्र भारती।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः॥५॥
तदात्वे नूतनं सर्वमायत्याश्च पुरातनम्।
न दोषायैतदुभयं न गुणाय च कल्पते॥६॥
<MISSING_FIG href="../books_images/U-IMG-1722185423Screenshot2024-07-28221953.png"/>
** स इति**॥ रसाः शृङ्गारादयः भावाः तत्तद्रसोचिताः विभावानुभावसञ्चारिणः। गुणीभूतानि ‘अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम्। सन्दिग्धतुल्यप्राधान्ये काक्काक्षिप्तमसुन्दरं’ इत्युक्तरूपाणि अगूढत्वत्पराङ्गत्वादिनि- मित्तैरप्राधान्यं प्राप्तानि व्यङ्ग्यानि तैः। गुणीदयाः गुणानां रससमवेतानां माधुर्यादीनां उदयाः तत्तद्गुणोचितवर्णसमासरचनाभिव्यक्तयः। तैः प्रकारैरुपलक्षिता। भारती वाणी। यत्र यस्मित् कवौ। रमते बलादाकृष्यमाणतां विना स्वयमेव निरर्गला प्रवाहरूपा वर्तते। सः स्रष्टा अन्यैः कविभिरनुल्लिखितस्यार्थस्य प्रतिभया निष्पादकः। कविः इति कथ्यते व्यपदिश्यते इति प्रकृतोर्थः। अपि चात्र रसभावाः रागप्रयुक्ताः नयनानन्दावलोकनमन्दस्मिताद्यनुभावाः। तेषां गुणीभूतैः उपस्कारकैः तद्विजृम्भणहेतुभूतैरिति यावत्। अलङ्कारैः कटककेयूरादिभिः गुणैः रूपयौवनादिभिः। उदयन्ते नायकदर्शनेनोद्गच्छन्तीति उदयाः दृष्टिविकारादयः तैश्चोपलक्षिता भारती वाग्देवता यत्र रमते रतिङ्करोति। सः स्रष्टा लोकानां निर्माता चतुर्मुखः। कविरिति सर्वज्ञ इति व्यपदिश्यत इत्यप्रकृतोर्थः॥५॥
अथ स्वकाव्ये नूतनमित्येव ये दोषमुद्भावयेयुर्मन्दांस्तान् प्रत्याह। तदात्व इति॥ सर्वं इदानीन्तनं प्राक्तनञ्चेत्यखिलं प्रबन्धजातम्। तदात्वे तत्काले नूतनम्। आयत्यां उत्तरकाले। पुरातनञ्च। एतदुभयं नूतनत्वं पुरातनत्वञ्च। जदोषाय न गुणाय च कल्पते सम्पद्यते। यन्नूतनत्वेन दूषयितुमिष्यते तदेव कालान्तरे पुरातनञ्जायते। यच्च पुरातनत्वेन उपादातुमिष्यते तदपि स्वकाले नूतनमिति न ते प्रबन्धेषु हानोपादानप्रयोजके। किन्तु तल्लक्षणवैकल्यसाकल्ये एवेति भावः॥६॥
प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित्।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः॥७॥
विहाय तदहं व्रीडां व्यासवेदार्णवामृतम्।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम्॥८॥
क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम्।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत्॥९॥
<MISSING_FIG href="../books_images/U-IMG-1722230270Screenshot2024-07-28221953.png"/>** प्रेति**॥ अनघे सकलपापक्षयकारिणि। मार्गे भगवच्चरितसङ्ग्रथनरूपे पथि प्रवृत्ताम्। वाचं कविताम्। क्वचित् सूक्ष्मे भगवच्चरितरहस्यादिविषये शब्दार्थगुणदोषादिविषये वा। प्रमाद्यन्तीं अनवधानामपि। भावुकाः भावनाकृतो भगवद्भक्ताः। नावमन्यन्ते क्वचित्प्रमादमात्रेण न तत्रावमानं कुर्वन्ति। नर्तकीमिवेत्युपमाननिर्देशः। अत्र पक्षे अनघे विगलितवेद्यान्तरनाट्यरसास्वादनेन दुःखविरोधिनि मार्गे (मार्गो देशीति द्विधा नृत्तमुक्तं सङ्गीतशास्त्रेषु) तत्र मार्गाख्ये नृत्ते प्रवृत्तांनर्तकीमिव मार्गनृत्ते कृतशिक्षां वनितामिव। ‘नर्तकस्सुरभिः प्रोक्तो मार्गनृत्ते कृतश्रमः’ इति सङ्गीतरत्नाकरः। भावुकाः तत्तद्भावचेष्टाविशेषज्ञाः ‘भावा विनैव चेष्टामिनं दृश्यन्ते कदाचन। तस्माच्चेष्टाविशेषज्ञा भावुका रसिकास्स्मृताः’इति शारदातनयः॥७॥
विहायेति॥ तत् तस्मात् कारणात् अहं व्रीडां (यत्किञ्चिदवलम्ब्यापहसिष्यन्तीति) त्रपां विहाय त्यक्त्वा। व्यासवेदः महाभारतमेव अर्णवः समुद्रः तस्य अमृतं अमृतवत्सारभूतम्। विबुधाः विद्वांसः तएव विबुधाः देवाः तेषां जीवातुं जीवनौषधम्। वसुदेवसुतस्य कृष्णस्य उदयं अभ्युदयम्। वक्ष्ये वर्णयिष्ये॥८॥
** क्रीडेति**॥ विभुः निरतिशयवैभवः। श्रीमान् महालक्ष्म्या नित्ययुक्तः पुरुषोत्तमः एकः सहायान्तरनिरपेक्षएव। इदं विश्वं जगत्। समस्तं वा। चित्रं आश्चर्यभूतं तदेव चित्रं आलेख्यम्। कृपया दयारसेन रूषितया दिग्धया। क्रीडा लीलैव तुलिका आलेख्यकूर्चिका तथा। स्वयं स्वतन्त्रेण स्वस्मिन् आत्मन्यधिकरणे। अजीजनत् जनयामास॥९॥
जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः।
परिपालयितव्येषु प्रसादइव मूर्तिमान्॥१०॥
यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः।
सतामाहितवह्नीनां विहारस्थेयतां ययौ॥११॥
समवर्धत तद्वंश उपर्युपरि पर्वभिः।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः॥१२॥
<MISSING_FIG href="../books_images/U-IMG-1722230942Screenshot2024-07-28221953.png"/>
जगदिति॥ तस्य पुरुषोत्तमस्य मनसः मानसात्। जगदाह्लादनः लोकानामाह्लादयिता। चन्द्रमाः चन्द्रः। परिपालयितव्येषु रक्षितव्येषु। मूर्तिमान् सशरीरः। प्रसादः तन्मनसः कृतज्ञत्वादिगुणस्तोम इव जज्ञे जातः। ‘चन्द्रमामनसोजात’इति श्रुतेः। प्रसादलक्षणन्तु ‘कृतज्ञतोपकर्तृत्वं भूयोदोषानभिज्ञता। एषप्रसादश्चित्तानां लक्षणज्ञैरुदाहृतः’ इति॥१०॥
** यदपत्येति॥** यस्य चन्द्रमसः अपत्यं बुधः तस्मात् समुद्भूतः जातः। पुण्या पवित्रा पुण्यकरी वा कीर्तिर्यस्य तयोक्तः पुरूरवाः तदाख्यो राजा। आहितवह्निनां आहिताग्नीनाम् सतां शिष्टानाम् विहारे कालान्तरभाविनि परलोकविहारे। स्थेयतां विवादपदनिर्णेतृताम्। तिष्ठत्यत्रविवाद इति स्थेयः ‘स्थेयोविवादविषयनिर्णेतरि पुरोहिते’ इति विश्वः। ययौ प्राप। एवं विष्णुपुराणे पुरूरवसं प्रकृत्य श्रूयते—निर्मन्थ्याग्नित्रयमाम्नायानुसारी जुहाव। उर्वशीसालोक्यञ्च फलमभिसंहितवान् तेनैवाग्निना बहुविधान्यज्ञानिष्ट्वा गन्धर्वलोकानाप्य ऊर्वश्या सह योगञ्चावाप एकोग्निरादावभवदैलेन मन्वन्तरे त्रिधा प्रवर्तित’इति। अतः पुरूरवाः कर्मणामभिसंहितफलाफलसंवादे सतां प्रमाणभूतोऽभूदित्यर्थः॥११॥
** समवर्धतेति॥** तस्य चन्द्रमसः वंशः अन्वयः स एव वंशो वेणुः। उपर्युपरि उत्तरोत्तरम् पर्वभिः पुरूरवसः आयुः ततो नहुषइत्यादि प्रकारेणोत्पन्ना राजान एव पर्वत्वेनाध्यवसीयन्ते। तैः समवर्धत सम्यग्वर्धतेस्म। यस्य वंशस्य यशांस्येव मुक्ताफलानि तैः दिशोदश प्राच्यादयोष्टौ ऊर्ध्वमधश्चेति दशदिशः। विभूषिता अलंकृताः। वंशकाण्डेभ्यो मुक्ता फलान्युत्पद्यन्त इति प्रसिद्धिः। सवंशस्समवर्धतेति पूर्वेणान्वयः॥१२॥
बभूव नहुषस्तस्मिन्नैरावतइवाम्बुधौ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन्॥१३॥
नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः।
जङ्गमास्तस्य वीरस्य जयस्तम्भाइवाभवन्॥१४॥
शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे।
यथावत् साधकस्येव यावदर्था सरस्वती॥१५॥
वीरो रसइवोत्साहान्नहुषादभ्यजायत।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम्॥१६॥
**<MISSING_FIG href="../books_images/U-IMG-1722239739Screenshot2024-07-28221953.png"/> बभूवेति॥**तस्मिन्वंशे। अम्बुधौ सागरे। ऐरावत इव। नहुषः बभूव। यं नहुषम्। इन्द्रस्य शक्रस्य विगमे अपगमे सति। तस्य इन्द्रस्य। पदे स्थाने। देवाः अग्न्यादयः। न्यवीविशन् निवेशयन्तिस्म।—त्वाष्ट्रवधरूपब्रह्महत्यादोषान्नष्टप्रभावे क्वापि निलीने तदन्ये देवारसम्भूय भुवि राज्यं प्रशासतं नहुषं क्रतुशतयाजिनं तत्पदोचितं विचिन्त्य तस्य पदेऽभ्यषेचयन्निति भारतकथानानुसन्धेया॥
** नरेन्द्रा इति॥**वीरस्य तस्य नहुषस्य। नामचिह्नैःतन्नामधारणरूपैस्तञ्चिर्जितत्वचिह्नैः। अलंकृताः नरेन्द्राः प्रतिपार्थिवाः। पृथिवीचक्रे भूमण्डले। जङ्गमाः सञ्चारिणः। जयस्तम्भाइवाभवन्’ जयस्तम्भाअपि जेतृनामाक्षरलेखारूपैश्चिह्नैरलंकृता भवन्तीति भावः॥१४॥
** शक्तिरिति॥** तस्य नहुषस्य। अप्रतिधा प्रतिघातेन रहिता। सरस्वती पक्षे रुषा रहिता। ‘प्रतिधौ रुट्प्रतीघातौ’इति वैजयन्ती। शक्तिः बलम्। यथावत् सम्यक्। साधकस्य स्वमतव्यवस्थापकस्य वादिनः। यावदर्था समग्रार्थाप्रतिपादनीयाशेषार्थप्रतिपादिका। सरस्वती वाणीव। शात्रवैः प्रतिभूपतिभिः प्रतिवादिभिरपि। तुष्टुवे स्तुता निग्रहभिया स्फुटमस्तुविद्भिरपि प्रतिवादिभिरनन्तरंवा मनसा वा वादिवाणी स्तूयत एव॥१५॥
** वीर इति॥** नहुषात् ययातिर्नाम ययातिरिति प्रसिद्धः। उत्साहात् तदारुपस्थायिभावात्। वीरः वीराख्यः रसइव। अभ्यजायत। भावोत्कर्षोरसरस्मृत
विशालविपुलोत्तुङ्गे यद्वाहुशिखरान्तरे।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता॥१७॥
निदेशं तस्य राजानो न शेकुरतिवर्तितुम्।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः॥१८॥
तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः।
भावाइव रसं भव्याः पार्थिवाः पर्युपासत॥१९॥
<MISSING_FIG href="../books_images/U-IMG-1722241360Screenshot2024-07-28221953.png"/> इति रसस्य स्थायिभावावस्थाविशेषत्वस्मृतेः तयोः कार्यकारणभावोक्तिः। येन ययातिना। ऐन्द्रं इन्द्रसम्बन्धि। अर्धासनं आसनस्यार्धम्। अधिष्ठितं उपविष्टम्॥१६॥
** विशालेति॥** विशालं परिणाहि विपुलं पृथुलं उत्तुङ्गं उन्नतञ्च। तस्मिन्। यस्य ययातेः बाहुशिखरान्तरे स्कन्धावकाशे वीरश्रिया सार्धम्। भूमिः अर्धासने। स्थिता आसीत्। शौर्यलक्ष्मीभूमिश्चोभे अपि यस्य भुजशिखर एव विश्रान्ते इत्यर्थः॥ १७॥
** निदेशमिति॥** तस्य ययातेः। निदेशं आज्ञाम्। अतिवर्तितुं अतिलङ्घितुम्। राजानः प्रतिपार्थिवाः। न शेकुः न शक्नुवन्ति स्म। प्राप्तः स्वस्य वादिनः परस्य प्रतिवादिनश्च निर्वाहो यस्मिंस्तत् उभयनिर्वाह्यं प्रमाणम्। वादिनः वावदूका इव। यथा वादिना स्वोक्तार्थानङ्गीकारे उभयनिर्वाह्यप्रमाणविरोधापादने कृते प्रतिवादिनस्तत्प्रमाणमतिवर्तितुं न प्रभवन्ति तद्वदित्यर्थः। प्राप्तस्वपरनिर्वाहमित्युपमेयस्यापि विशेषणम्। तत्र पक्षे स्वस्य निर्देष्टुः परेषां स्वसुहृदादीनाञ्च कार्यनिर्वाहकमित्यर्थः॥१८॥
तटाकमिति॥ तं ययातिम्। पार्थिवाः प्रतिभूपतयः। तटाकं तापार्ताःआतपक्लिष्टा इव। इन्द्रं निर्जराः देवा इव। रसं शृङ्गारादिम् भव्याः तत्र योग्याः। भावाः विभावानुभावस्थायिसञ्चारिभावा इव। पर्युपासत परितः असेवन्त। इदमत्रानुसन्धेयम्।‘शृङ्गारहास्यकरुणाः रौद्रवीरभयानकाः। बीभत्साद्भुतशान्ताश्च बुधैः प्रोक्ता रसानव॥ रतिर्हासश्च शोकश्च क्रोधोत्साहौभयन्तथा। जुगुप्साचिस्म-
यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः।
समानगणनालेख्ये निस्समानैर्निषद्यते॥२०॥
देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः॥२१॥
**<MISSING_FIG href="../books_images/U-IMG-1722242072Screenshot2024-07-28221953.png"/>**यशमाः स्थायिभावाः प्रकीर्तिताः॥ कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः। विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः’॥ तत्र शृङ्गारस्य रतिः स्थायिभावः। आभिरूप्यादिशालिनौ स्त्रीपुंसौ आलम्बनविभावौ। पुरहर्म्यचन्द्रोदयमलयमारुतकोकिलालापादयः उद्दीपनविभावाः नयनान्तावलोकनहसितभुजवल्लीवेल्लनादयोमधुरव्यापाराः अनुभावाः। ‘निर्वेदग्लानि शङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तात्रासेर्ष्यामर्षगर्वाःस्मृतिमरणमदाः सुप्तिनिद्वावबोधाः। व्रीलापस्मारमोहास्समतिरलसतावेगतर्कावह्नित्थाव्याध्युन्मादौविषादौत्सुकचपलयुतास्त्रिंशदेते त्रयश्च’॥ इत्युक्तेषु त्रयस्त्रिंशत्सञ्चारिषु आलस्यौग्र्यमरणवर्जितास्सञ्चारिणः। एवं हास्यरसे हासात्मकश्चित्तविकासविशेषः स्थायीभावः। विकृतवेषालङ्कारधार्ष्ट्यचेष्टालौल्यकुहकासत्प्रलापव्यङ्गदर्शनादयोविभावाः। ओष्टविवरणदशन- दर्शनाननविकूणननासाविकृतिकपोलस्पन्दनपार्श्वग्रहणादयोऽनुभावाः। अवहित्थालस्य तन्द्रीनिद्राप्रभृतयस्सञ्चारिण इति॥ एवं प्रकारेण प्रतिरसं तदर्था विभावादयो व्यवतिष्ठन्त इति भव्या इत्युक्तम्॥ १९॥
यदुरिति॥ ततो ययातेः। यदुर्नाम यदुरिति प्रसिद्धः जज्ञे जातः। यत्सन्ततिसमुद्भवैः यद्वंशप्रभवैः। निस्समानैः। अप्रतिमैः पार्थिवैः समानगणना इमे समाना इति गणना। आलेख्ये चित्रे निषद्यते अधिष्ठीयते प्राप्यत इति यावत्। समानगणना क्रियते चेत् आलेख्यगततत्तत्प्रतिमास्वेव नान्यत्रेत्यर्थः॥२०॥
अथास्य विवरणं श्लोकत्रयेण वर्णयति। देहीति॥ सयदुः। देहीति वदतां याचमानानाम्। प्रायः प्रसीदन् भृशं सन्तुष्यन्। ललितध्वनिभिः मञ्जुलस्वनैः लक्ष्मीलीलाकमलषट्पदैःलक्ष्म्याः क्रीडाकमलगतैः भ्रमरैः। प्रत्युवाच। तं प्रति देहीति याचनसमयएव महता तस्य वितरणेन याचकेषु सन्निहितायाः श्रियः क्रीडापद्मभृङ्गरव एव तत्प्रतिवचनमासीदित्यर्थः॥२१॥
स च वृत्तविहीनस्य न विद्यां बह्वमन्यत।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका॥२२॥
अपुनः प्रार्थनीयस्य प्रार्थिताधिकदायिनः।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन्॥२३॥
शराणां शात्रवानाञ्च सन्धानेन महौजसः।
तस्य निर्धूतलक्षेण द्विः क्वचिन्नाभ्यभूयत॥२४॥
<MISSING_FIG href="../books_images/U-IMG-1722340085Screenshot2024-07-28221953.png"/> ** स इति॥** किञ्च। सयदुः। वृत्तविहीनस्य आचारहीनस्य। विद्यां वेदादिरूपाम्। न बह्वमन्यत न बहुमेने। ‘न विद्यया केवलया तपसा वापि पात्रता। यस्य वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षत’ इति स्मृतेः। केवलविद्यया पात्रत्वाभावात् न तमाद्रियतेत्यर्थः। अत्रदृष्टान्तमाह नहीति। चतुर्थीचन्द्रस्य चन्द्रिका शुद्धा विमलेति न हि गृह्येत। (नहीत्यखण्डं पदं नञर्थेवर्तते) चतुर्थीति भाद्रपदशुद्धचतुर्थी विवक्षिता। ‘कन्यागतचतुर्थ्यान्तु शुक्लेचन्द्रस्य दर्शनम्। मिथ्याभिदूषणं कुर्यात्तस्मात्पश्येन्नतं तदा॥’ इति तस्यां चन्द्रदर्शननिषेधात्॥२२॥
** अपुनरिति॥** एकवारं प्रार्थिते। पुनरप्रार्थनीयस्य। प्रार्थिताधिकदायिनः यावत् प्रार्थितं ततोप्यधिकं दातुं शीलवतः। तस्य यदोः। प्रथमे अर्थिनः प्रथमागता याचकाः। चरमान् पश्चादागतान् अर्थिनः। पर्यपूरयन् परिपूर्णानकुर्वन्। यदर्थिभ्यः प्रयच्छति तथा प्रदातुं तदर्थितएव समर्थाआसन्निति तस्य महावदान्यत्वं व्यञ्जयति॥२३॥
** शराणामिति॥** महौजसः महाबलस्य। तस्य यदोः। निर्धूतलक्षेण निरस्तशरव्येण। निरस्तच्छद्मना च। शराणां शात्रवाणां शत्रुसमूहानाञ्च। सन्धानेन।क्वचिदपि द्विः नाभूयत। तस्य प्रथमशरसन्धानमेव लक्ष्यघातकमिति पुनश्शरसन्धानं न कर्तव्यमासीत्। तथा तस्य सन्ध्यर्थिषु शात्रवेषु सन्धानं निष्कपटंनत्वग्रे बाधनाय च्छद्मनाविश्वासापादकमिति तदपि पुनर्न कर्तव्यमासीदित्यर्थः॥२४॥
युक्तदण्डममित्राणां कृतान्तं समवर्तिनम्।
दक्षिणं लोकपालन्तममन्यन्त दिवौकसः॥२५॥
यशः प्रसूनसुरभिर्यदुसन्तानपादपः।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले॥२६॥
वंशे समभवत्तस्य वसुदेवः क्षितीश्वरः।
जनकः प्राग्भवे योऽभूद्देवदानवयूथयोः॥२७॥
<MISSING_FIG href="../books_images/U-IMG-1722269160Screenshot2024-07-28221953.png"/> ** युक्तेति॥**दिवौकसः देवाः। युक्तदण्डं तत्तदपराधोचितदण्डम्। अमित्राणां शत्रूणां कृतान्तं कृतविनाशनम्। समवर्तिनं प्रजासु समवर्तनशीलम्। दक्षिणं राज्यशासने प्रवीणम्। लोकपालं नरलोकपालम्। अमन्यन्त मन्यन्तेस्म बहुमेनिरइत्यर्थः। दक्षिणं लोकपालमित्यनेन वैवस्वतमित्यपि प्रतीयते। तत्र पक्षे युक्तः समवेतः दण्डाख्यआयुधविशेषो यस्मिन्निति योज्यम्। कृतान्तं समवर्तिनमित्यनयोस्तु पूर्ववदेवार्थः। विशिष्टनामनी चैते वैवस्वतस्य॥२५॥
**यश इति॥**यशांस्येव प्रसूनानि तैः सुरभिः सुगन्धिः। कुसुमगन्धेनेव यशः प्रसरणेन दूरे विख्याप्यमानत्वात् सुगन्धित्वारोपः। बहुशाखः बह्व्यः शाखाः वेदप्रभेदाः (अन्यत्र विटपाः) यस्य तथोक्तः। अनेकवेदशाखाध्यायीति यावत्। यदुरेव सन्तानपादपः सुरद्रुमविशेषः। महावदान्यत्वात्। क्षमातले भूतले। विबुधानां विदुषां देवानाञ्च प्रीत्यै। बभूव। सन्तानः दिवि विबुधप्रीत्यै बभूव अयन्तु भुवीति विशेषः॥२६॥
** वंशइति**॥ तस्य यदोः वंशे। वसुदेवः क्षितीश्वरः वसुदेवाख्यः राजा। समभवत् सम्भूतः। यः प्राग्भवे पूर्वजन्मनि। देवानां दानवानाञ्च यूथयोः समूह्वयोः। ‘यूथं तिर्यवसमूहेपि वृन्दमात्रेपि भाषितं’ इति विश्वः। जनकः पिता अभूत् बभूव।—पुरा किल काश्यपः सुरभेरदितेश्च स्वपत्न्योरनुरोधेन वरुणस्य यज्ञगवीर्हृत्वा ब्रह्मणश्शापात् रोहिणीदेवकीरूपाभ्यां सह स्वयं वसुदेवरूपेण मानुष्यलोके जात इति हरिवंशकथा॥२७॥
आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निखनैः।
सह जातं यमाचख्युराख्ययानकदुन्दुभिम्॥२८॥
तेन निर्मलसत्वेन विनिवृत्तरजस्तमाः।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ॥२९॥
स विष्णुरिव लोकानां तपनस्तेजसामिव।
समुद्र इव रत्नानां सतामेकाश्रयोऽभवत्॥३०॥
प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः॥३१॥
<MISSING_FIG href="../books_images/U-IMG-1722362130Screenshot2024-07-28221953.png"/>
** आनकानामिति॥** दिव्यानां दिवि भवानाम्। आनकानाम्। पटहानाम्। दुन्दुभीनां भेरीणाञ्च। निस्वनैः ध्वनिभिस्सह जातम्। यं वसुदेवम्।आख्यया नाम्ना। आनकदुन्दुभिम्। आचख्युः (वृद्धाः) अकथयन्॥२८॥
** तेनेति॥** निर्मलं अकलङ्कं सत्वं सत्वगुणो यस्य तथाभूतेन। तेन वसुदेवेन हेतुना। विनिवृत्तरजस्तमाः अपगतरजस्तमोगुणा। अत एव धर्मोच्छ्वासवती धर्माभिवृद्धिमती। जगती भूमिः। शान्तमोहेव ततः पूर्वं मूर्छामनुभूय तदानीमपगतमूर्छेव। बभौ भातिस्म। मूर्च्छितो हि स्तब्धश्वासो मूर्छात्यये सति उच्छसितीति भावः॥२९॥
** स इति॥** स वसुदेवः लोकानां विष्णुरिव। तेजसां तपनइव। रत्नानां समुद्रइव च। सतां सज्जनानां। एकः आश्रयः अभवत्। साधुजनोपजीव्योऽभवदित्यर्थः॥३०॥
** प्रख्यातेति॥** पूर्वम्। प्रजापतेः काश्यपप्रजापतिरूपस्य तस्य। प्रख्यातविभवे प्रसिद्धमाहात्म्ये पत्न्यौ सुरभिरदितिश्चेत्युभे भार्येमनुष्यत्वे मनुष्यभावे। रोहिणीदेवकीरूपे। बभूवतुः॥३१॥
अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः।
ऐकरस्यमभूत्पत्या गङ्गायमुनयोरिव॥३२॥
स ताभ्यामनुरूपाभ्यां समतुष्यत्समेयिवान्।
व्यक्तिहेतुरभूद्येन सपर्यङ्कस्य शार्ङ्गिणः॥३३॥
आलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः।
यदृच्छागतभैश्वर्यमानृण्यरुचिरन्वभूत्॥३४॥
<MISSING_FIG href="../books_images/U-IMG-1722362556Screenshot2024-07-28221953.png"/>
अक्षुद्रेति॥ अक्षुद्रगतिशालिन्योः अक्रूरबुद्धिशालिन्योः। नदीपक्षे अनल्पप्रवाहगमनभाजोरित्यर्थः। ‘गतिस्तु गमने मार्गे दशायां बुध्युपाययोः’। इति रत्नमाला। अन्योन्यसक्तयोः अन्योन्यानुरक्तयोः। अन्यत्र। अन्योन्यसंसृष्टयोः। तयोः देवकीरोहिण्योः। गङ्गायमुनयोरिव। पत्या वसुदेवेन सह। अन्यत्र समुद्रेण सह। ऐकरस्यं तुल्यरागत्वम्। अन्यत्र एकोदकत्वं लवणरसैक्यं वा। अभूत् ॥३२॥
स इति॥ स वसुदेवः। अनुरूपाभ्यां शीलवृत्तादिभिः सुसदृशीभ्याम्। ताभ्यां रोहिणीदेवकीभ्याम्। समेयिवान् समेतस्सन्। समतुष्यत् सन्तुष्टोऽभवत्। येन रोहिणीदेवकीसमवायेन। सपर्यङ्कस्य शेषपर्यङ्कसहितस्य। शार्ङ्गिणः शेषशायिनः। व्यक्तिहेतुः प्रादुर्भावहेतुः। अभूत्॥३३॥
** आलिप्सतेति॥** अर्थकामयोः पुरुषार्थयोः पराङ्मुखः विमुखः। धर्ममोक्षपरत्वात्। सवसुदेवः। साम्राज्यं सम्राजो मण्डलेश्वरस्य भावं राज्याधिपत्यम्। नालिप्सत लब्धुन्नैच्छत्। आनृण्यरुचिः ‘यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति श्रौतं ऋणं नास्ति यस्य सः अनृणः तस्य भावः आनृण्यं तस्मिन् रुचिर्यस्य तथाभूतस्सन्। यदृच्छागतं अनियमेनागतं अयत्नेन दैवाल्लब्धं ऐश्वर्यम्। अन्वभूत् अभुङ्क्त॥३४॥
कयाचिदशरीरिण्या वाचा व्यवसितायतिः।
देवकीं वसुदेवञ्च कंसः कारामयोजयत्॥३५॥
सकालातिबलः कंसः कालनेमिरनेहसा।
सर्वदैतेयसत्वानां समाहारइवोदितः॥३६॥
एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः।
प्रजापतिमुखान्देवान् प्राह सागरमेखला॥३७॥
विदितं भवतां देवाः विश्वरूपेण विष्णुना।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः॥३८॥
<MISSING_FIG href="../books_images/U-IMG-1722362732Screenshot2024-07-28221953.png"/>
कयेति॥ अशरीरिण्या शरीररहितया। कयाचित् “यामेनां वहसे मूढः सह भर्त्रा रथे स्थिताम्। अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति॥” इत्येवंरूपया। वाचा व्यवसिता निश्चिता आयतिः आगामिकालः येन सः। निश्चितभविष्यद्वृत्तान्त इति यावत्। कंसः देवकीभ्राता। देवकीं अस्याः पतिं वसुदेवञ्च कारां बन्धनागारम्। अयोजयत् अगमयत्॥३५॥
** स इति।** सः कंसः कालात् अन्तकात् अतिबलः। अनेहसा कालेन सर्वदैतेयत्वानां अखिलदैत्यपराक्रमाणां समाहारः समुच्चयइव उदितः कालनेमिः खलु कालनेम्याख्यः प्राग्भगवता हतो महासुरएव कंसरूपेण निखिलासुरबलसमाहारइवाविर्भूतइत्यर्थः अतोस्मिन्नीदृशस्वसृबन्धनादिनृशंसतेति भावः॥३६॥
** एतस्मिन्निति॥** एतस्मिन् अन्तरे अवसरे सागरमेखला समुद्ररशना देवीधरित्री मेरुमध्यं उपेयुषुःप्राप्तवतः प्रजापतिमुखान् चतुर्मुखप्रभृतीन् देवान् प्राहवक्ष्यमाणमुवाच। आहेत्युवाचार्थे अव्ययं कुगतिप्रादय इति प्रादिसमासः॥३७॥
** विदितमिति॥** हे देवाः विश्वरूपेण विश्वविग्रहेण विष्णुना महीयान् पर्वतादिभारेभ्योऽतिशयेन महान् भारः धर्मशीलेषु धर्मस्वभावेषु धार्मिकेषु निवेशितइति यत् तत् भवतां विदितं युष्माभिर्ज्ञायते। विदितमित्यत्र ‘मतिबुद्धिपूजा-
अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः।
असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः॥३९॥
अत आलोचितजगद्धितैस्सुरगणैः स्वयम्।
न पतामि न भिद्ये च यथाहं क्रियतां तथा॥४०॥
इति ते भूतधारिण्या निसृष्टार्था दिवौकसः।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम्॥४१॥
पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः।
दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः॥४२॥
<MISSING_FIG href="../books_images/U-IMG-1722404031Screenshot2024-07-28221953.png"/>र्थेभ्यश्च’इति वर्तमाने क्तः। भवतामिति ‘क्तस्यचवर्तमाने’ इति षष्ठी। यत्पदस्योत्तरवाक्यगतत्वात्सर्ववाक्ये तत्पदाप्रयोगः। यत्तदित्यत्र तच्छब्दस्तु न यत्पदप्रतिनिर्देशरूपः किन्तु ‘गोभिर्विप्रैश्चवेदैश्चसतीभिस्सत्यवादिभिः। दातृभिर्धर्मशलैश्च सप्तभिर्धार्यते मही॥’ इत्यादिप्रसिद्धिपरामर्शी॥३८॥
अधर्मेति॥ अधुना इदानीं अधर्मनिघ्नैः अधर्माधीनैः तत्प्रेरितैः। अतएव धर्मसेतुविभेदकैः धर्ममर्यादाभञ्जकैःअसङ्ख्यैः सङ्ख्यारहितैः निष्परिपन्थितया सङ्ख्येन युद्धेन रहितैर्वा तुङ्गैः शौर्येणोद्भूतैः अद्भुतैः आश्चर्यभूतैः राक्षसपर्वतैः। क्रम्ये। कर्मणि लडुत्तमपुरुषः॥३९॥
अत इति॥ अतः अस्माद्धेतोः आलोचितजगद्धितैः चिन्तितलोकहितैः। सुरगणैः अहं यथा अतिभारात् न पतामि न च भिद्ये स्वयमेव भिन्ना च न भवामि।कर्मकर्तरि यक्प्रत्ययः। तथा क्रियतामिति प्रार्थनायां लोट्॥४०॥
इतीति॥ भूतधारिण्या धरित्र्या इति उक्तप्रकारेण। निसृष्टार्थाः न्यस्तार्थाः निवेदितप्रयोजनाः ते दिवौकसः देवाः तत्प्रियस्य तस्याः धरित्र्याः प्रियस्य नारायणस्यैव तद्भारहरणं क्षमं शक्यं अविदुः अचिन्तयन्॥४१॥
पुरस्कृत्येति॥ देवाः जगद्धात्रीं भूमिं पुरस्कृत्य मनसः मानसस्यापि पुरस्सराः ततोऽपि रंहस्विनस्सन्तः दूरमेत्य क्षीराब्धेरुत्तरतटपर्यन्तं गत्वादुग्धो
त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे॥४३॥
अनन्याधीनमहिमा स्वाधीनपरवैभवः।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः॥४४॥
स भवान् गुणरत्नौघैर्दीप्यमानो दयांबुधिः।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम्॥४५॥
<MISSING_FIG href="../books_images/U-IMG-1722404655Screenshot2024-07-28221953.png"/> दधिशयं क्षीराब्धौ शयानं देवं पुरुषोत्तमम्। अभितुष्टुवुः अभितो नानाविधैः स्तुवन्ति स्म॥४२॥
त्रीति॥ त्रयाणां वेदानां समाहारस्त्रिवेदी तस्याः मध्ये दीप्ताय प्रतिपाद्यतया प्रकाशमानाय। पञ्च हेतयः शङ्खचक्रगदाखङ्गःशार्ङ्गरूपान्यायुधानि यस्य तस्मै। वरदाय भक्तानामीप्सितप्रदाय। बाह्यहविः चरुपुरोडाशसान्नाय्यादि। आन्तरं प्रपदनाख्ये यजने होमद्रव्यं जीवरूपं हविः तदुभय भुङ्क्त इति तथोक्तः एवं भूताय। त्रिधाम्ने त्रीणि धामानि दुग्धांबुधिरविमण्डलपरमपदरूपाणि स्थानानि यस्य तस्मै पुरुषोत्तमाय। तुभ्यं नमः॥४३॥
** अनन्येति॥**अन्यस्मिन् अधीनः अन्याधीनः परतन्त्रः स न भवतीत्यनन्याधीनः महिमा यस्य सः। स्वस्मिन् अधीनं स्वाधीनं परेषां ब्रह्मादीनां वैभवं यस्य सः। दयायां अधीनः विहारः रावणवधादिरूपो व्यापारो यस्य सः। एवं भूतस्त्वम्। प्रणतान् नः अस्मान् परिपाहि परितोरक्ष॥४४॥
** स इति॥** गुणाः ज्ञानशक्तिबलैश्वर्यादयएव रत्नानि तेषां ओघैः समूहैः दीप्यमानः प्रकाशमानः दयांबुधिः कृपाश्रयः समुद्रइव विपुलाधारः समुद्ररूपो भवान् त्वम्। व्यूहविभवैः व्यूहाः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाः विभवाः रघुनाथाद्यवताराः तैः तरङ्गैः ऊर्मिभिरिव ताण्डवं नर्तनं तथा तथाभिनयनम्। समुद्रपक्षे उल्ललनम्। तनोति करोषि। भवच्छब्दप्रयोगेण प्रथमपुरुषः। अनेन दयालोस्तव भक्तरक्षणायावतारादिपरिग्रहः स्वाभाविकइति इदानीमपि रक्षणायावतरितव्यमिति व्यज्यते॥४५॥
त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति॥४६॥
अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम्।
वितथा वेदपान्थानां यत्र सायंगृहागतिः॥४७॥
नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः।
पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते॥४८॥
<MISSING_FIG href="../books_images/U-IMG-1722405786Screenshot2024-07-28221953.png"/> ** त्वदिति॥**आदौ महासर्गादौ एकेन व्यञ्जिताः आविष्कृताः एकव्यञ्जिताः त्वया एकव्यञ्जिताः त्वदेकव्यञ्जिताः तैः। महासर्गादौ भगवता पूर्वकल्पप्रवृत्तानुपूर्वीविशिष्टाः वेदास्तथैवाविष्कृता इति शास्त्रमर्यादा। त्वदन्येषु अनिदंपरैः इदं परं मुख्यं प्रतिपाद्यत्वेन प्रधानं येषान्ते इदंपराः अतथाभूतैः त्वद्व्यतिरिक्तेषु तात्पर्यपर्यवसानरहितैरित्यर्थः। निगमैः वेदैः अनिगम्यं अनिश्चेयं त्वां कः परिच्छेत्तुं निर्णेतुं अर्हति। शक्नोति॥४६॥
निगमैरनिगम्यत्वमेव प्रपञ्चयति। अमितस्येति॥ अमितस्य अपरिच्छिन्नस्य ते महिम्नः त्वद्वैभवस्य परं पारं तीरं प्रयातुं इच्छतां वेदाएव पान्थाः नित्यपथिकास्तेषां यत्र सायङ्गृहा यत्र सायंसमयस्तदेव गृहं यस्यां सा गतिः वितथा व्यर्था यथा पुरुषाः पुरुषायुषेणाप्यप्राप्यं देशं प्राप्तुं प्रस्थिताः प्रतिदिवसमासायं गच्छन्तोऽपि न तं देशं प्राप्नुवन्ति तथा अवाङ्मानसगोचरं त्वन्महिमानं प्रतिपादयितुं प्रवृत्ताः वेदाः शब्दगोचरेण सर्वेण प्रकारेण प्रतिपादयन्तोऽपि न कार्त्स्न्येन प्रतिपादयितुं प्रभवन्तीत्यर्थः॥४७॥
नम्यस्येति॥ नम्यस्य सर्वलोकनमस्कर्तव्यस्य क्षुद्रान् अल्पानिन्द्रादीनपि (उपेन्द्राद्यवतारैः) नमतः वरदस्य सर्वलोकवरप्रदायकस्य तथापि वरार्थिब्रह्मादिषु नः पुत्रैः काश्यपादिभिः पितृमतः ते तव क्रीडा कथं केन प्रकारेण प्रवृत्ता केन वा पुरुषेण वर्ण्यते। अचिन्त्यस्तव क्रीडाप्रकारः अतएव तव वर्णने न कोपि शक्त इत्यर्थः॥४८॥
नटवद्भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम्॥४९॥
ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम्।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम्॥५०॥
निराधारनिजस्थेम्नो निरुपाधिकशेषिणः।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः॥५१॥
<MISSING_FIG href="../books_images/U-IMG-1722406060Screenshot2024-07-28221953.png"/>
नटवदिति॥ हे नाथ नटवत् नटेन तुल्यः पृथग्विधैः. भूमिकाभेदैः मत्स्यकूर्माद्यवतारभेदैः ‘तत्तद्वेषौ भूमिका स्यात्’ इति वैजयन्ती। दीव्यन् क्रीडन् त्वं अनन्यभावानां अन्यो विषयत्वेन नास्ति यस्य सोऽनन्यः अनन्यो भावो येषान्तेषां एकान्तिनां पुंसाम्। अद्भुतं संसारे अननुभूतपूर्वत्वेनाश्चर्यभूतं रसं अपवर्गानन्दं पुष्णासि अभिव्यञ्जयसि त्वदवताररहस्यानुचिन्तनपरान् अपवर्गदानेन योजयसीत्यर्थः। नटो यथा रामाद्यनुकारिवेषभेदैरनन्यहृदयानां सामाजिकानामद्भुताख्यं रसं पुष्णाति तद्वदिति॥४९॥
** ब्रह्मेति॥** ब्रह्मा आदिः पूर्वः स्तम्बः तृणादिः पर्यन्तः उत्तरावधिः येषान्ते ब्रह्मादिस्तम्बपर्यन्ताः सर्वेपि प्राणिनः तएव विचित्रांकुराः तच्छालिनां तद्भाजाम्। कर्माण्येव कन्दाः सस्यमूलानि तेषां। केवलं तव क्रीडैव सलिलं त्वत्क्रीडामात्ररूपसलिलावसेकसहकृताएव कर्मकन्दा विचित्रप्रपञ्चरूपानङ्कुरान् जनयन्तीत्यर्थः॥५०॥
** निरिति॥** निराधारः आधारनिरक्षेपः निजः आत्मीयः स्थेमा स्थैर्यं यस्य तस्य। निरुपाधिकशेषिणः स्वभावादेव सकलजगत्प्रधानभूतस्य। निरपेक्षं सहकार्यान्तरनिरपेक्षं यथातथा नियन्तुः जगन्नियामकस्य ते तव गुणाः निस्समाम्यधिकाः समाम्यधिकरहिताः। लोके हि स्थिराणां भूधरादीनां स्थैर्यमाधारसापेक्षं भृत्यादीन् प्रति राज्ञां शेषित्वं भृतिदानाद्युपाधिप्रयुक्तं तेषामेव राज्यादिनियन्तृत्वममात्यादिसापेक्षम्। भगवतस्त्वनीदृशाः स्थैर्यादय इति भावः॥ ५१॥
अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन्।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः॥५२॥
संसारमरुकान्तारे परिश्रान्तस्य देहिनः।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम्॥५३॥
दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः।
समग्रगुणसम्पन्नः तारकस्त्वं प्लवो महान्॥५४॥
अपरिच्छिद्यमानस्य देशकालादिभिस्तव।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः॥५५॥
<MISSING_FIG href="../books_images/U-IMG-1722406187Screenshot2024-07-28221953.png"/>
अनाविलेति॥ अतिरस्कार्यदीधितिः तेजोन्तरैरनभिभवनीयप्रकाशः त्वं अनाविलधियां चिन्ताविरोधिव्यापारैः अकलुषधियां अन्तः हृदये स्फुरन् प्रकाशमानः निरन्तरचिन्ताविषयीकृतस्सन्। अभिमतं ईप्सितं सर्वं दिशसि प्रयच्छसि चिन्तामणिरिव सोऽपि दिव्यरत्नतयातेजोन्तरैरभिभवनीयप्रकाशः चिन्तितोमिमतमर्थन्ददाति॥५२॥
** संसारेति॥** संसार एव मरुः निर्जलप्रदेशः सुखरहितत्वेन नीरसत्वात् तस्य कान्तारं दुर्गमं तत्र परिश्रान्तस्य गतागताभ्यां खिन्नस्य देहिनः शरीरिणः त्वद्भक्तिरेव अमृतवाहिनी सुधानदी तस्यां अवगाहनं आदिष्टं गतागतश्रमहरत्वेन उपदिष्टम्। ‘भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुञ्च तत्वेन प्रवेष्टुञ्च परन्तप॥’ इत्यादावित्यर्थः॥५३॥
** दुरितेति॥** दुरितमेव उदन्वान् समुद्रः तस्य आवर्ते जलभ्रमे आवर्तइत्युपचाराद्दुरितपरिपाकः तस्मिन् घूर्णमानस्य परिभ्राम्यतः दुःख्यतः क्लिश्यतः देहिनः शरणागतस्य इति भावः। समग्राः अपरिच्छिन्नाः गुणाः ज्ञानशक्त्यादयएव गुणास्सूत्राणि तैस्सम्पन्नः समृद्धः त्वमेव महान् प्लवः उड्डपं तारकस्तारयिता। पूर्वत्र भक्तेः मुक्त्युपायत्वमुक्तं इह तु प्रपत्तेरिति भेदः॥५४॥
** अपरीति॥** देशकालादिभिः विभुत्वात् देशेन नित्यत्वात् कालेन सर्वात्मकत्वात् वस्तुना च अपरिच्छिद्यमानस्य तव त्वं एकएव निदर्शनं दृष्टान्तः
अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम्।
सङ्कल्पसचिवः काले शक्तिलेशस्सतावकः॥५६॥
यन्मूलमखिलं कार्यं यदमूलमधीमहे।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम्॥५७॥
त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम्।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः॥५८॥
<MISSING_FIG href="../books_images/U-IMG-1722406414Screenshot2024-07-28221953.png"/> त्वदन्यत् व्यापित्वादिना प्रसिद्धं गगनादि व्यतिरेकतः निदर्शनमित्यनुषङ्गः। गमनादिवद्देशपरिच्छिन्नो न भवतीत्यादिक्रमेण व्यतिरेकदृष्टान्तो भवतीत्यर्थः॥५५॥
** अकर्तुमिति॥** अखिलं प्रपञ्चं काले तत्तदुचितसमये अकर्तुं कर्तुं अन्यथाकर्तुमपि प्रलयेष्वकर्तुं सर्गादिषु कर्तुं मन्वन्तरभेदेषु पूर्वेन्द्राद्यधिकारं विनिवर्त्यं इन्द्रान्तराणि स्थापनक्रमेणान्यथाकर्तुञ्च सङ्कल्पसचिवः त्वत्सङ्कल्पसहायः तावकश्शकिलेशः त्वदीयशक्तिलेश रूपः सकालएव अलं पर्याप्तः त्वच्छक्तिलेशएव जगद्व्यापाराय पर्याप्तः तव परिपूर्णशक्तिः कथं लक्ष्यत इति भावः॥५६॥
** यादात॥** अखिलं वियदादि कार्यं यन्मूलं यत्कारणकम्। यत् अमूलं अकारणकं अधीमहे ‘न चास्य कश्चिज्जनिता न चाधिपः’ इत्याद्युपनिषत्सु विधिवत् पठामः तत् लक्ष्मीः कौस्तुभाख्यो मणिश्च लक्षणं चिह्नं यस्य तथाभूतम्। योगानां दहरोपासनादिपरविद्यानां लक्ष्यं उद्देश्यं परं ब्रह्मासि॥५०॥
** त्रीति॥** त्रयाणां धर्मार्थकामानां वर्गस्तम्। अपवर्गं मोक्षं वा प्रतिलब्धुं प्राप्तुं प्रयस्यतां प्रयतमानानां त्वदनुग्रहः तव प्रसादः प्रलयेष्वपि दीर्घायुः प्रतिभूः लग्नकः यथा वृद्ध्याजीवाः प्रतिभुवं विश्वस्य वृद्ध्यर्थं धनं प्रयुञ्जते तथा सन्तः त्वत्प्रसादमेव कल्पान्तरेष्वपि फलप्रदं विश्वस्य त्रिवर्गापवर्गार्थानि कर्माणि अनुतिष्ठन्ति॥५८॥
यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम्।
तारकं सर्वजन्तूनां तत्त्वं तव च वाचकम्॥५९॥
त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम्।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम्॥६०॥
अनन्यरक्षाव्रतिनं चातकव्रतचारिणः।
भवन्तमवलम्बन्ते निरालम्बनभावनम्॥६१॥
<MISSING_FIG href="../books_images/U-IMG-1722406560Screenshot2024-07-28221953.png"/>
यदिति॥ सर्वाम्नायसमन्वितं सर्वेषु देवेषु आद्यन्तयोः समन्वितम्। ‘ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा’ इति स्मृतेः। सर्वजन्तूनां तारकं भवार्णवतरणोपायभूतं यत् एकं अक्षरं ब्रह्म एकाक्षररूपं शब्दब्रह्म ओमित्येकाक्षरं ब्रह्मेति प्रसिद्धम्। तत् त्वं तव वाचकं अभिधानञ्च। ओमिति ब्रह्म। ‘ओन्तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’। इत्यादिषु प्रणवरूपतया प्रणववाच्यतया च वर्णितं परब्रह्म त्वमेवेत्यर्थः॥५९॥
** त्वदिति॥** त्वया आलम्बितहस्तानां उद्धरणाय गृहीतहस्तानाम्। अतएव भवात् संसारकूपात् उन्मज्जतां सतां ब्रह्मविदां ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनन्ततो विदुः’इति श्रुतेः। मज्जतः पापजातस्य पापसमूहस्य हस्तावलम्बनन्नास्ति अतएव सहोन्मज्जनं नास्तीत्यर्थः॥६०॥
** अनन्येति॥** अनन्याः एकान्तिनः तेषां रक्षैव व्रतं तदस्यास्तीति अनन्यरक्षाव्रती तम्। भवन्तं चातकाः जलधरैकान्तिनश्शकुन्ताः तेषां व्रतं एकान्तित्वं चरितुं शीलमेषामिति तथोक्ताः स्वदेकनियताः। निरालम्बना भक्तियोगाद्युपायान्तरालम्बनरहिता भावना मनोव्यापारो यस्मिन्कर्मणि तद्यथा तथा उपायान्तरनिराशमितियावत्। अवलम्बन्ते प्रपद्यन्ते॥ उपायान्तरनैराश्यरूपस्याकिञ्चिन्यस्य प्रपदनाधिकारिविशेषणत्वान्निरालम्बनमावनमित्युक्तम्॥६१॥
अनिदम्पूर्वनिद्राणामनस्तमयभानुमान्।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम्॥६२॥
त्वदेकशरणानां त्वं शरणागतजीवनः।
विपदन्नः क्षिप क्षिप्रं तमिस्रामिव भास्करः॥६३॥
सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः।
जगद्बाधाय जायन्ते जहि तान्स्वेन तेजसा॥६४॥
स दैत्यहत्यामिच्छद्भिस्सुरैरेवमभिष्टुतः।
अनन्यदृश्यस्सहसा दयया दर्शनं ददौ॥६५॥
<MISSING_FIG href="../books_images/U-IMG-1722406702Screenshot2024-07-28221953.png"/>
अनिदमिति॥ अनिदंपूर्वा अनादिकालप्रवृत्ता निद्रा संसृतिर्येषान्तेषां पुंसां अनस्तमयभानुमान् अस्तमयरहितसूर्यः त्वं अपुनस्स्वापजागरं पुनरावृत्तिरहितं अपवर्गं आपादयसि। यथोद्यन् भास्वान्निद्रितान् प्रबोधयति। एवं त्वं हृदये स्फुरन् संसारिणो मोचयसीत्यर्थः॥६२॥
** त्वदेकेति॥** शरणागतान् जीवयतीति शरणागतजीवनः त्राता त्वम्। एकः शरणं रक्षिता येषान्तेषां नः अस्माकं विपदं तमिस्रां अन्धकारं भास्करइव क्षिप्रं शीघ्रं क्षिप॥६३॥
** सतीति॥** सूर्ये सति विद्यमाने समुद्यन्तः प्रतिसूर्य इव असुराः कंसादिरूपिणः जगतां बाधाय उपद्रवाय जायन्ते सम्पद्यन्ते प्रतिसूर्या अप्यौत्पातिकत्वादुपद्रवकरा भवन्ति स्वेन तेजसा प्रभावेण सूर्यपक्षे ज्योतिषा तान् जहि संहर॥६४॥
** स इति॥** दैत्यहृत्यां असुराणां हननं इच्छद्भिः सुरैः एवमुक्तप्रकारेण अभिष्टुतः अनन्यानां एकान्तिनां दृश्यः स पुरुषोत्तमः सहसा अतर्कितं दयया दर्शनं ददौ। तेषां पुरस्तादाविर्भूत इत्यर्थः॥६५॥
ततस्तं ददृशुर्देवाश्शेषपर्यङ्कमास्थितम्।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम्॥६६॥
पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसम्पदम्॥६७॥
सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम्।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः॥६८॥
आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम्॥६९॥
<MISSING_FIG href="../books_images/U-IMG-1722406818Screenshot2024-07-28221953.png"/>
** ततइति॥** ततः तदाविर्भावानन्तरं देवाः ब्रह्मादयः शेषएव पर्यङ्कोमञ्चः तमास्थितं अधिरूढं (तिष्ठतेरुपसर्गभेदादर्थभेदात्सकर्मता) अतएव अधिरूढशरन्मेघं अन्यादृशं विलक्षणं लोकोत्तरं अम्बुदं अम्बुवाहमिव स्थितं तं ददृशुः॥६६॥
** पत्न्येति॥** सह निषेदुष्या शेषपर्यङ्के स्वेन साकं निषण्णया पद्ममेव लक्षणं चिह्नंतेन लक्ष्यया दृश्यया पद्महस्तया स्वेच्छयैव कर्मवश्यतां विना स्वेच्छामात्रेण शरीरिण्या पत्न्या श्रीमहालक्ष्म्या सूचिता ऐश्वर्यसम्पत् परभावरूपैश्वर्यप्रकर्षः यस्य तम्। इतआरभ्य श्लोकसप्तकस्य ददृशुरिति पूर्वेण सम्बन्धः। ह्रीश्च ते लक्ष्मीश्च पत्न्या’विति परं ब्रह्माधिकृत्यश्रवणात् लक्ष्मीपतित्वं परभावलिङ्गमिति भावः॥६७॥
** सुकुमारेति॥** सुकुमाराणि कोमलानि सुखः सुखकरः स्पर्शः येषामिति सुखस्पर्शानि तत्तत्कालसुखदा- यिस्पर्शविशेषयुक्तानि शोभनो गन्धो येषामिति सुगन्धीनि तैः। स्वविग्रहः स्वशरीरमेव गुणानां (आश्रयः) आरामः उपवनं तस्य प्रसूनैः पुष्पैरिव स्थितैः भूषणैः दिव्याभरणैरलंकृतम्॥६८॥
** आरञ्जितेति॥** आरञ्जितजगन्नेत्रैः अनुरक्तीकृतलोकलोचनैः अन्योन्य परिकमितैः परस्परेण सञ्जातप्रसाधनैः अमितसौन्दर्यैः अपरिमिताभिरूप्यैः अङ्गैःअनुकल्पितभूषणं अमुख्यकरूपीकृताभरणं आभरणेभ्योप्यङ्गानामेव परस्परमतिशयितशोमावहत्वादिति भावः॥६९॥
उत्तेजितजयोत्साहमायुधैरनघोद्यमैः।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव॥७०॥
स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम्॥७१॥
श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम्॥७२॥
स्ववेत्रस्पन्दनिष्पन्दनेतव्येन निवेदितम्।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः॥७३॥
<MISSING_FIG href="../books_images/U-IMG-1722407027Screenshot2024-07-28221953.png"/>
** उत्तेजितेति॥** अनघोद्यमैः अवितथोद्योगैः शौर्यं बलं विक्रमः शौर्यस्य विषयेषु प्रयोगः शक्तिस्सामर्थ्यं तदाद्यैः तत्प्रभृतिभिः सहजैः स्वभावसिद्धैः स्वगुणैः आत्मीयगुणैरिव स्थितैः आयुधैः सुदर्शनादिभिः उत्तेजितजयोत्साहं आयुधदर्शनात् उत्कटीभूतासुरजयोद्योगमित्यर्थः॥७०॥
** स्वेति॥** स्वकान्तिरेव जलधिः तस्य अन्तः मध्ये स्वतःसिद्धसंहननं स्वतएव कर्माद्यनधीनतया सम्पन्नवपुषं महिम्ना माहात्म्येन कस्यचिन्निर्माणं विना स्वतएव जातवैचित्र्यं सम्पन्नाकारवैचित्र्यं। निर्माणे तादृशाभिरूप्यं न सम्भवातीति भावः। उदितं उद्भूतं महानीलं इन्द्रनीलमणिविशेषमिव स्थितम्। सोऽपि जलमध्ये सिद्ध्यतीति भावः। ‘सिंहलस्याकरे जाता महानीला इति स्मृताः।’ इति रत्नशास्त्रम्॥ ७१॥
** श्रुतीति॥** शेषरूपेण कङ्कणेन शोभत इति शेषकङ्कणशोभीतेन। स्वाङ्घ्रिसौरभदिग्धेन वहनकालसंक्रान्त- भगवच्चरणामोदरूषितेन श्रुतिरूपेण वेदरूपेण वाहेन सुपर्णेन ‘सुपर्णोसि गरुत्मान् त्रिवृत्तेशिरः’ इत्यादिना तस्य वेदमयत्वश्रुतेः। दत्तसङ्ग्रामदोहलं दत्तयुद्धाभिलाषं गरुडदर्शनादेव सञ्जातदैत्ययुद्धाभिलाषमित्यर्थः॥७२॥
** स्वेति॥** स्ववेत्रस्य करधृतस्य स्पन्देन चलनेन निष्पन्दा निश्चला नेतव्या देवसमीपप्रापणीया यस्य तेन। देवाय तत्तत्कार्यन्निवेदयितुं तत्समीपन्नीयमानान्
अनपायं तमादित्यमक्षयं तारकाधिपम्।
अपारममृताम्भोधिममन्यन्त दिवौकसः॥७४॥
अभयोदारहस्ताग्रमनघस्वागतस्मितम्।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम्॥७५॥
तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः।
निहताशेषदैत्याय निदानं स्वागतेः पुनः॥७६॥
<MISSING_FIG href="../books_images/U-IMG-1722447912Screenshot2024-07-28221953.png"/> अहमहमिकया पर्यापततः तद्वारणायाज्ञासामर्थ्यात् स्ववेत्रचलनमात्रेण निश्चलीकुर्वतेत्यर्थः। नम्रेण भक्त्या प्रह्वेण सेनान्या विष्वक्सेनेन निवेदितं विज्ञापितं प्रयोजनं इङ्गितैः भ्रूसंज्ञादिभिः प्रतिशृण्वन्तं दास्यामीति प्रतिजानन्तम्॥७३॥
** अनपायमिति॥** दिवैकसः तं भगवन्तं अनपायें आदित्यं अस्तमयरहितं सूर्यं अक्षयन्तारकाधिपं क्षयरहितञ्चन्द्रं अपारं अमृतांभोधिं पाररहितं सुधासमुद्रञ्च अमन्यन्त। देवस्यातिशयिततेजःप्रसादं अभिरूप्येण परमानन्दरूपतया च आस्वादनीयताञ्च पश्यन्तो नित्योदितत्वनित्यैकरूपत्वापरिच्छिन्नत्वानिचादित्यादिवैलक्ष्याणि विमृशन्तस्त्रिदशाः अस्तमयरहितोयं कश्चिदन्यादृशादित्य इत्यादिक्रमेण मेनिर इत्यर्थः॥७४॥
** अभयेति॥** विबुधा देवाः अभयेन अभयमुद्रया उदारं ख्यातं हस्ताग्रं यस्य। अनघं अघविरोधि दर्शनमात्रेण सकलदुःखापहारि स्वागतस्मितं कुशलप्रश्नरूपमन्दस्मितं यस्य। तं देवं अवेक्ष्य दृशोः फलमलभन्त। बहुष्वपि नयनेषु दृशोरिति द्विवचनञ्जात्यभिप्रायम् ॥७५॥
** तस्मा इति॥** नाकिनः देवाः निहताशेषदैत्याय निहतकालनेमिप्रमुखाखिलदैत्याय विदितार्थाय निहता दैत्याः भूमावुत्पन्ना बाधन्ते पुनस्तदर्थमागता इति स्वतएव विदितस्वागमनप्रयोजनाय तस्मै पुरुषोत्तमाय स्वापतै स्वागमनस्य निदानं मूलं विज्ञापयामासुः॥७६॥
तइमे क्षत्रिया भूत्वा क्षोमयन्ति क्षमामिमाम्।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम्॥७७॥
चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात्।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥७८॥
जाता निखिलवेदानामुत्तमाङ्गोपधानतः।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा॥७९॥
यदि न त्वरते नाथ भारव्यपनये भवान्।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः॥८०॥
<MISSING_FIG href="../books_images/U-IMG-1722418297Screenshot2024-07-28221953.png"/> ** त इति॥** हे नाथ तव तेजसि तेजः प्रताप एव तेजः अग्निस्तस्मिन्। यैर्दनुजैः शलभायितं शलभवदाचरितं तइमे क्षत्रियाभूत्वा इमां क्षमां पृथिवीं क्षोभयन्ति॥७७॥
** चतुर्णामिति॥**चतुर्णां धर्मादीनां पुरुषार्थानां यत्समाश्रयात् यस्याः भूमेः समाश्रयात् प्रसवः उत्पत्तिः। एषा हव्यं देवार्थमन्नं कव्यं पित्रर्थञ्च प्रसूत इति हव्यकव्यप्रसूः सर्वैाषधीनां दोग्ध्री भूमिः दैत्यानां भारतः भारेण दीर्यते विदीर्णा भवति। दिवादेशकृतिगणत्वात् श्यन्। सर्वथा सर्वपुरुषार्थोपयोगिनीयमवश्यं रक्षणीयेति भावः॥७८॥
त्वत्पादोत्पन्नत्वात् त्वयैव रक्षणीयेत्याह। जातेति॥ निखिलवेदानां उत्तमाङ्गानां शिरसां उपनिषदां उपधानतः प्रतिपाद्यत्वेन समाश्रयणीयतया उपधानभूतात् त्वत्पादकमलात् त्वत्पादपद्मात् एषाभूदेवी त्वदेकाधीनधारणा त्वदेकायत्तभरणकृत्या॥७९॥
** यदीति॥** हे नाथ भवान् भारव्यपनये भूभारावतरणे यदि न त्वरते यदि विलम्बते तदा पृथुवीचयः महातरङ्गाः उदन्वन्तः सागराः पृथिवीं प्लावयिष्यन्ति सेचयिष्यन्ति भारेण भुवि मध्ये नमितायां निम्नप्रवणजला जलनिधयस्ताम्मज्जयिष्यन्तीत्यर्थः॥८०॥
करुणाधीनचित्तेन कर्णधारवती त्वया।
मावसीदतु पृथ्वीयं महती नौरिवाम्भसि॥८१॥
रशनारत्नरूपेण पयोधिरशना त्वया।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति॥८२॥
कंसप्रभृतिभिस्सेयं शल्यैरिव समुद्धृतैः।
चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः॥८३॥
प्रबोधसुभगैः स्मेरैः प्रसन्नैश्शीतलैश्च नः।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदुर्मिभिः॥૮૪॥
<MISSING_FIG href="../books_images/U-IMG-1722418463Screenshot2024-07-28221953.png"/>
** करुणेति॥** करुणाधीनचित्तेन दयापरतन्त्रहृदयेन त्वया कर्णधारवती नाविकवती इयं पृथ्वी महती नौरिव अम्भसि समुद्रोदके मावसीदतु अवसन्ना माभूत् माङिलुङित्यत्र गृहीतमाङीन्यः केवलोयम्माशब्दः प्रतिषेधार्थ इति लोडुपपत्तिः। त्वयि कर्णधारकल्पेजाग्रति नावइव भूमेरम्भस्यवसादोनयुक्तइत्यर्थः॥८१॥
** रशनेति॥** पयोधिरशना समुद्रमेखला पृथिवी रशनारत्नरूपेण समुद्रशायित्वेन पृथ्वीमेखलायाः रत्नतुल्येन त्वया प्रशान्तदनुजक्लेशा सती परिष्करणं प्रसाधनं अर्हति। क्लेशमनुभवन्त्या किं परिष्करणेनेति दैत्योपसंहारेण क्लेशमपनीयपरिष्करणीयेति भावः॥८२॥
** कंसेति॥** सा तथा क्लेशमनुभवन्ती इयं सन्निहिता पृथ्वी शल्यैः अन्तः प्रविष्टैश्शरैरिव समुद्धृतैः कंसप्रभृतिभिः चिरं ते तव शेषात्मिकायाः मूर्तेः शिखण्डकः काकपक्षः भवतु दैत्योपसंहारेण लाघवं प्राप्ता भूमिः शेषस्य शिखण्डकवत्सुबहा भवत्वित्यर्थः॥८३॥
** प्रबोधेति॥** प्रबोधेन योगनिद्रापगमेन सुभगैः कान्तैः प्रसन्नैः भ्रूविकासमन्दस्मितानुगतैः “तत्प्रसन्नं भवेत्सभ्रूविलासं विस्मितञ्च यत्” इति॥ स्मेरैः हर्षविकासिभिः भक्तजनतापहरत्वेनोपचारात् शीतलैश्च कृपैव एको मुख्यः
त्वयि न्यस्तभराणान्नस्त्वमेतां क्षन्तुमर्हसि।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम्॥८५॥
इत्थं वदति देवानां समाजे वेधसा सह।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम्॥૮६॥
तनुमध्या विशालाक्षी तन्वी पीनपयोधरा।
मायेव महती तस्य वनितारत्नरूपिणी॥८७॥
आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः।
अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम्॥८८॥
<MISSING_FIG href="../books_images/U-IMG-1722421882Screenshot2024-07-28221953.png"/> उदन्वान् समुद्रः तस्योर्मिभिः तरङ्गैः कटाक्षैः अपाङ्गदर्शनैः नः अस्मान् क्षिप्रं प्लावय सेचय॥८४॥
** त्वयीति॥** त्वयि न्यस्तभराणां भरन्यासं शरणागतिं अनुष्ठितवतां नः अस्माकं विदिताशेषवेद्यस्य तवेति शेषः। एतां विज्ञापनमेव विडम्बनां अनुचितकृत्यम् त्वं क्षन्तुमर्हसि॥८५॥
** इत्थमिति॥**देवानां समाजे समूहे वेधसा ब्रह्मणा सह इत्थं वदति सति पृथिवी विनतत्राणे प्रणतरक्षणे दीक्षितं कृतव्रतं देवं ववन्दे॥८६॥
** तन्विति॥** तन्वी तन्वङ्गी तनुमध्या मध्यभागे ततोऽपि तनीयसी विशालाक्षी दीर्घलोचना पीनपयोधरा पीवरस्तनी वनितारत्नंवनितोत्तमा तद्रूपमस्याअस्तीति तथोक्ता। तस्य भगवतः महती मायेव स्थिता। अतिमोहनरूपेण मूर्ता विष्णोर्महामायेत्युत्प्रेक्षणीया। ववन्दे इति पूर्वेण सम्बन्धः॥८७॥
आबद्धेति॥ अलकानां कुटिलकेशानां आमोदेन सौरभेण मोहितैः परवशीकृतैः अतएव आबद्धमण्डलैः उपरि मण्डलमाबद्ध भ्रमद्भिः भृङ्गैः अयत्नेन लब्धां मयूरच्छत्रसम्पदं मयूरपत्रकृतातपत्रशोभां बिभ्राणा धारयन्ती ‘शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मी श्रीकान्तिसम्पदः’ इति हलायुधः॥८८॥
प्रियसन्दर्शनानन्दजनितैरश्रुबिन्दुभिः।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा॥८९॥
प्रस्फुरन्तं प्रियस्यैव परिरम्भाभिलाषिणम्।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत॥९०॥
विपदश्च जगादैषा विपञ्चीमधुरस्वना।
विलक्षस्मित सम्भिन्नमौक्तिकाधरविद्रुमा॥९१॥
अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया॥९२॥
<MISSING_FIG href="../books_images/U-IMG-1722422142Screenshot2024-07-28221953.png"/> प्रियेति॥ प्रियस्य सन्दर्शनात् यः आनन्दः तेन जनितैः न्यस्तमौक्तिकनैपथ्यैः निवेशितमौक्तिकाभरणैः अश्रुबिन्दुभिः परिष्कृतपयोधरा अलंकृतकुचतटा। आनन्दबाष्पबिन्दव एव कुचतटगतमुक्तानैपथ्यत्वेनाध्यवसिताः॥८९॥
** प्रस्फुरन्तमिति॥** दक्षिणा प्रवीणा शुभाशुभनिमित्तज्ञा प्रकर्षेण स्फुरन्तं अतएव प्रियस्य परिरम्भाभिलाषिणं आलिङ्गनमभीक्ष्णमभिलषन्तमिव स्थितं (अत्यन्ताभिलाषेण त्वरमाणो हि भ्रमति नैकत्रावतिष्ठते) दक्षिणात् इतरं वामं बाहुं बहु यथा तथा अमन्यत। ‘वामभागश्च नारीणां श्रेष्ठः पुंसान्तु दक्षिणः। दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च॥’ इति स्मृतेः शुभसूचकतया प्राशस्यात् बहुमेने॥९०॥
** विपदमिति॥** विपञ्ची वीणेव मधुरस्वना हृद्यस्वरा एषा पृथ्वी विलक्षस्मितं विस्मयान्वितस्मितं लज्जान्वितस्मितं वा तेन सम्भिन्नमौक्तिकः संयुक्तमौक्तिकः अधरएव विद्रुमः प्रवालः यस्यास्तथाभूता सती विपदं जगाद च॥९१॥
** अथेति॥** अथ धरणीवचनानन्तरं भगवान् भव्यया कल्याण्या प्रतिश्रुत्प्रतिश्रुतिः प्रतिध्वनिः तया प्राप्तनिर्हादस्य लब्धघोषस्य पाञ्चजन्यस्य भगवच्छङ्खस्य अभिनन्द्यया प्रतिध्वनिमता पाञ्चजन्येनाभिनन्द्यमानयेव स्थितया चाचा तान् देवान् प्रत्यभाषत॥९२॥
माभैषुरसुरानीकात् भवन्तो मदुपाश्रयाः।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते॥९३॥
अवतार्य भुवो भारमवतारो ममामराः।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति॥९४॥
यावदिष्टभुजो यावदधिकारमवस्थिताः।
परिपालयत स्वानि पदानि विगतापदः॥ ९५॥
दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव॥९६॥
<MISSING_FIG href="../books_images/U-IMG-1722441758Screenshot2024-07-28221953.png"/>
** माभैषुरिति॥** अहमुपाश्रयः शरणं येषान्ते मदुपाश्रयाः भवन्तः असुरानीकात् दैत्यसैन्यात् माभैषुः भीतिं मागमन् मदाज्ञां अनवज्ञातुः मदाज्ञानतिलङ्घनशीलस्य परिभूत्या परिभवेन न भूयते। भावे लट्। मदज्ञामनुवर्तमानानां न कुतोऽपि परिभवो भवतीत्यर्थः॥१३॥
** अवतार्येति॥** हे अमराः मम अवतारः भुवो भारं दैत्यभारं अवतार्यनिस्तार्य अनादिनिधनं आद्यन्तरहितं अनन्तकालप्रवाहेण एकरूपेण प्रवृत्तं धर्मं अक्षतं हानिरहितं स्थापयिष्यति॥९४॥
** यावदिति॥**विगतापदः मदवतारेण दैत्यानामुपसंहारे सति अपहतापदः यावदिष्टभुजः यावदिष्टं भुञ्जानाः यावन्तीष्टानि यागादीनि तावन्ति भुञ्जानाइत्यर्थः। यावदधिकारं अवस्थिताश्च सन्तः स्वानि पदानि स्थानानि परिपालयत॥९५॥
** दमनादिति॥** हे त्रिदशाधिपाः सुरश्रेष्ठाः दनुजेन्द्राणां असुरप्रधानानां दमनात् प्रमथनात् भूयोऽपि यथापूर्वं लघुतां प्राप्तां भुवं उल्लाघितां व्याधिमुक्तीकृतामिव द्रक्ष्यथ बिलोकयिष्यथ॥१६॥
दैतेयमृगसङ्घाते मृगयारसभागिभिः।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः॥९७॥
इति ताननघादेशः समादिश्य जनार्दनः।
अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे॥९८॥
आश्वास्य वागमृतवृष्टिभिरादितेयान्
दैतेयभारनमितां पृथिवीं च देवीम्।
प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां
पद्मापतिः प्रणिदधे समयं दयायाः॥९९॥
<MISSING_FIG href="../books_images/U-IMG-1722441428Screenshot2024-07-28221953.png"/> दैतेयेति॥ मेदिन्यां भवद्भिरपि दैतेयाः असुराएव मृगाः तेषां सङ्घाते समूहे संहारे वा मृगया आखेटकः तस्यां रसभागिभिः कौतुकयुक्तैःनराधिपैः भवितव्यम्। भवन्तोऽपि केषाञ्चिद्दुष्टानां वधार्थं क्षत्रियकुलेष्ववतरंत्वित्यर्थः॥ ९७॥
** इतीति॥** अनघादेशः अप्रतिहतनियोगः जनार्दनः विष्णुः इति उक्तप्रकारेण तान् विबुधान् समादिश्य आज्ञाप्य अवधीरितदुग्धाब्धिः अवमतितक्षीरांबुधिस्सन् मधुरायां मधुरानगरे मनः दधे। दुग्धाब्धिं विहाय मधुरायामवतरितव्यमित्यैच्छदित्यर्थः॥९८॥
अत्र ‘सर्वत्रभिन्नसर्गान्तैः’ इति लक्षणानुरोधेन सर्गावसाने वृत्तान्तरमाह॥ आश्वास्येति॥ अनघः निरवद्यः तत्तत्कर्मानुरोधितया वैषम्यनैर्घृण्यदोषरहितः पद्मापतिः श्रीपतिः वागेव अमृतं तस्य वृष्टिभिः आदितेयान् देवान् दैतेयानां असुराणां भारेण नमितां पृथिवीं देवीञ्च आश्वास्य वसुदेवस्य पत्न्यां देवक्यांप्रादुर्बभूवुः प्रादुर्भवितुमिच्छुस्सन् दयायाः समयं अंवसरं प्रणिदधे दध्यौ। असुरपीडितानां प्राणिनां देवकीवसुदेवयोश्च दयनीयतया तत्तत्कर्मानुसारेण समयंप्रतीक्षितवानित्यर्थः। वसन्ततिलकावृत्तम्॥९९॥
साधूनां स्वपदसरोजषट्पदानां
धर्मस्य स्थितिमनघां विधातुकामः।
यद्गर्भं जगदखिलं स एव गर्भो
देवक्यास्समजनि देवदेववन्द्यः॥१००॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये
प्रथमः सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1722474927Screenshot2024-07-11161259.png"/>
** <MISSING_FIG href="../books_images/U-IMG-1722441266Screenshot2024-07-28221953.png"/>**
** साधूनामिति॥** अखिलं जगत् यद्गभंयस्य कुक्षिस्थम् ‘कुक्षौकुक्षिस्थितेगर्भः’ इति वैजयन्ती। देवानामपि देवाः ब्रह्मादयः तेषामपि वन्द्यः सएव वासुदेवः स्वस्य पदमेव सरोजं पद्मं तस्य षट्पदानां भ्रमराणां साधूनां धर्मस्य स्थितिं मर्यादां अनघां निर्दोषां विधातुकामः कर्तुकामस्सन् देवक्याः गर्भः समजनि सञ्जातः। प्रहर्षिणीवृत्तम्॥१००॥
** इतीति॥** इतिशब्दस्समाप्तिवाची प्रथमस्सर्गइत्येतदन्वयी कवयः काव्यकृतः तर्केण दीव्यन्तीति तार्किकाः वादिनः तेषां सिंहस्य परिपन्थिभूतानां तेषां सिंहवद्भयङ्करस्य सर्वेषु तन्त्रेषु सिद्धान्तेषु न्यायवैशेषिकपूर्वोत्तरमीमांसासाङ्ख्ययोगशैववैष्णवादिषु स्वतन्त्रस्य स्वेच्छया कञ्चिदर्थं स्थापयितुं दूषयितुं वा शकस्य वेदान्ताचार्यस्य वेदान्तरहस्यार्थोपदेष्टुःश्रीमद्वेङ्कटनाथस्य कृतिषु प्रबन्धेषुः तत्कृतप्रबन्धानां मध्यइत्यर्थः। यादवाभ्युदये यादवस्य श्रीकृष्णस्य अभ्युदयं अधिकृत्य कृतेसर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैत्सुगन्धिभिः। ‘सर्वत्रभिन्नसर्गान्तैरुपेतंलोकरञ्जन’ मित्युक्तमहाकाव्यलक्षणयुक्ते प्रबन्धे इति प्रथमस्सर्गः॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ श्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरीन्द्रसूनु-
श्रीमदप्पय्यदीक्षित विरचित यादवाभ्युदयव्याख्यानसङ्ग्रहे प्रथमस्सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1722441323Screenshot2024-07-28213620.png"/>
॥ द्वितीयः सर्गः॥
अथागमानामनघेन भूम्ना धर्मस्य पूर्णेन धनागमेन।
दिवौकसां दर्शयता विभूतिं देवी बभौ दौहृदलक्षणेन॥१॥
शृङ्गारवीराद्भुतचित्ररूपं गर्भे त्रिलोकैकनिधिं वहन्त्याः।
परावरक्रीडितकर्बुराणि द्वेधाभवन्दौहृदलक्षणानि॥२॥
अशेषवेदैरधिगम्यभूम्ना सिद्धेन सिद्धैश्च निषेवितेन।
अमानुषी नूनमभूदयत्नात् कृष्णेन केनापि रसायनेन॥३॥
<MISSING_FIG href="../books_images/U-IMG-1722441157Screenshot2024-07-28221953.png"/>
** अथेति॥** अथ भगवतो गर्भप्रवेशानन्तरं देवी राज्ञी आगमानां वेदानांअनघेन रम्येण ‘अनघो निर्मलापापरम्येषु च निरामयः’ इति रत्नमाला। भूम्ना बहुत्वेन प्रचयेन वेदप्रचारविरोधिदैत्यादिसंहरणार्थभगवदाविर्भावनिदानतया प्रचयहेतुत्वात् धर्मस्य पूर्णेन धनागमेन धनलाभेन धर्मस्य समृद्धिहेतुतया परिपूर्णधनलाभसादृश्यात् दिवौकसां देवानां विभूतिं ऐश्वर्यं दर्शयता तेषामैश्वर्यप्राप्तौ हेतुतया तत्प्रदर्शयितृसादृश्यात् दौहृदलक्षणेन गर्भचिह्नेन बभौ प्रचकाशे। अत्रैकस्यैव दौहृदलक्षणस्य भूमादिरूपेण रूपणान्मालारूपकालङ्कारः। इन्द्रवज्रोपेन्द्र वज्रामेलनायत्ता उपजातिर्वृत्तमस्मिन्सर्गे॥१॥
** शृङ्गारेति॥** शृङ्गारवीराद्भुतैः रसविशेषैः चित्ररूपं नानारूपं त्रिलोकैकनिधिं त्रयाणां लोकानामेकास्पदभूतं भगवन्तं वहन्त्याः परावरक्रीडितेति द्वंद्वान्तस्थःप्रत्येकं सम्बद्ध्यते। तथा च गर्भे त्रिलोकैकनिधिमिति तन्मयताव्याप्त्या परत्वपिशुनानि क्रीडितानि परक्रीडितानि शृङ्गारादिप्रचुरमिति तद्धर्मसङ्क्रान्त्यालोकवदवरत्वपिशुनानि अवरक्रीडितानि द्विविधान्यपि ‘लिलेख विश्वानि जगन्त्वभिज्ञे’ त्यादिभिः श्लोकैरग्रे वर्णयिष्यति। तैः कर्बुराणि चित्राणि दौहृदलक्षणानि गर्भचिह्नानि द्वेधा परावररूपतया द्विप्रकाराणि अभवन् प्रादुर्भूतानीत्यर्थः॥२॥
** अशेषेति॥** अशेषवेदैः अधिगम्यभूम्ना सकलवेदप्रतिपाद्यमहिम्ना सिद्धेन नित्येन रसायनपक्षे प्रसिद्धेन सिद्धैः देवयोनिविशेषैः निषेवितेन पूजितेन
शतह्रदाबन्धुरया स्वकान्त्या सञ्चारिजांबूनदबिम्बकल्पा।
त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम्॥४॥
मयूरपिञ्छद्युतिभिर्मयूखैस्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः।
श्यामा बहिर्मूलसिता बभासे मङ्गल्यरत्नाङ्कुरपालिकेव॥५॥
काले बभासे वसुदेवपत्न्याः कर्पूरलिप्तेव कपोलशोभा।
शशिप्रभा सप्तमगर्भकान्तिश्च्युतावशिष्टेव शनैरुदीर्णा॥६॥
<MISSING_FIG href="../books_images/U-IMG-1722436027Screenshot2024-07-28221953.png"/> अन्यत्र कार्यसिद्धियुक्तैः प्राक्तदर्थं स्वीकृतेन कृष्णेनैव केनापि अचिन्त्यप्रभावेण रसायनेन औषधविशेषेण ‘रसायनं विहङ्गेऽपि जराव्याधिहरौषध’ इति विश्वः। अयत्नात् यत्नमनपेक्ष्य नूनं अमानुषी अभूत् कथमन्यथा मानुष्यास्तादृशस्तेजो विशेष इति भावः॥ ३॥
पूर्वेण श्लोकेन परस्वपिशुनं दौहृदलक्षणमुक्तं लोकरीत्येदानीमङ्गेषु धावल्यापत्तिं तावत् षड्भिः श्लोकैर्वर्णयति॥ शतेति॥ शतह्रदाबन्धुरया विद्युन्मनोहरया ‘सुरूपं हारिबन्धुरम्’ इयमरशेषः। स्वकान्त्यानिजशोभाविशेषेण ‘मन्मथाप्यायनकरीशोभाकान्तिर्निगद्यते’ इति यादवः। सञ्चारिजाम्बूनदबिम्बकल्पसञ्चारवत्कनकप्रतिमासदृशी देवकी त्रय्यन्तसिद्धेन उपनिषत्प्रसिद्धेन रसायनेन कृष्णेन कृष्णे रसायनत्वाध्यवसायादतिशयोक्तिः। कालेन कालक्रमेण कलधौता लक्ष्मीं रजतशोभां भेजे रसायनास्वादोऽपि वर्णान्तरङ्करोतीति भावः॥४॥
मयूरेति॥ अन्तः गर्भे वसतः त्रिधाम्नः श्रीकृष्णस्य मयूरपिच्छद्युतिभिः बर्हिबर्हाभैः मयूखैः किरणैः बहिः उपरिभागे श्यामा मूलसिता अधः प्रदेशे शुक्लातत्कान्तिः तस्याः देवक्याः द्युतिः मङ्गल्यरत्नाङ्कुराणां पालिका आवलिरिव बभासे चकाशेअङ्कुरा अप्युपरिभागे श्यामला मूले शुभ्राश्च भवन्ति तथा च देवकीप्रभामतीत्योपरि गच्छद्भिः कृष्णप्रभाकन्दलैः श्यामलिताभा देवकीप्रभा मङ्गल्या जगन्मङ्गलार्थानुष्ठिताङ्कुरार्पणकर्मकृतारत्नांकुरपङ्क्तिरिव बभासइत्यर्थः॥ अत्र कृष्णप्रभानिर्गमनोक्त्या परत्वज्ञापकंदौहृदलक्षणमुक्तन्॥५॥
**काल इति॥**वसुदेवपत्न्याः काले गर्भोपचयसमये कर्पूरलिप्तेव स्थिता तथा शुभ्रा कपोलशोभा (कर्त्री) शशिनः प्रभेव प्रभा यस्यास्सा शशिप्रभा।
नवेन्दुनिष्यन्दनिभश्चकाशे वर्णः प्रतीकेषु मधुद्रवाङ्ग्याः।
अन्तस्थितेन प्रथमेन पुंसा प्रवर्तितं सत्वमिवावदातम् ॥७॥
करम्बिता किञ्चिदिव प्रसृप्तैस्तेजोभिरन्तर्वसतस्त्रिधाम्नः।
मरीचिभिरस्वैरभवत्प्रजानां मङ्गल्यरत्नाङ्कुरपालिकेव॥८॥
तस्यास्सुधोल्लासजुषः कटाक्षास्संक्षुब्धदुग्धांबुधिसौम्यभासः।
जगत्त्रयीसौधविलेपनार्हां वितेनिरे वर्णसुधामपूर्वाम्॥९॥
<MISSING_FIG href="../books_images/U-IMG-1722442304Screenshot2024-07-28221953.png"/>च्युतावशिष्टा गर्भसंक्रमणानिष्क्रान्ता कान्तेरवशिष्टा शनैः कालक्रमेण उदीर्णा उद्गता सप्तमगर्भस्य बलदेवस्य कान्तिरिव बभासे। कृष्णस्य देवकीगर्भे प्रवेशात्पूर्वन्तत्र सप्तमरसन्निविष्टो बलदेवः भगवन्मायया ततस्समाकृष्य रोहिणीगर्भे निवेशित इति पुराणकथा॥६॥
** नवेति॥** मधुद्गवाङ्ग्याः नयनाप्यायनं लावण्यं मधुत्वेनाध्यवसितं तत् द्रवन्त्येभ्य इति मधुद्रवाणि त्थाभूतान्यङ्गानि यस्यास्सा मधुद्रवाङ्गी तस्याः देवक्याः प्रतीकेषु अवयवेषु नवेन्दुनिष्यन्दनिभः नवेन इन्दोः अमृतनिष्यन्देन सदृश इत्यस्वपदविग्रहः। वर्णः शुभ्रवर्णः अन्तः गर्भे स्थितेन प्रथमेन पुंसा आदिपुरुषेण प्रवर्तितं अवदातं रजस्तमोनभिभूततया शुद्धं सत्वमिव चकाशे सत्वगुणस्य शुभ्रत्वं भगवतस्सत्वप्रवर्तकत्वञ्च श्रुतिप्रसिद्धम्॥७॥
** करम्बितेति॥** अन्तर्वसतः त्रिधाम्नः किञ्चिदिव प्रसृप्तैः ईषत् प्रसृतैः (इवशब्दो वाक्यालङ्कारे) तेजोभिः करम्बिता संपृक्ता देवकी स्वैः मरीचिभिः किरणैः प्रजानां जनानां मङ्गल्यरत्नांकुरपालिकेव अभवत् मयूरपिञ्छेति श्लोके तत्कान्तीनां रत्त्रांकुरपङ्क्तित्वेनोत्प्रेक्षा इह तस्याः तदाधारपात्रत्वेनोत्प्रेक्षेति भेदः॥८॥
** तस्या इति॥** सङ्गतः क्षुब्धः मन्थाचलो यस्मिन् सः संक्षुब्धः दुग्धां बुधिः क्षीरसमुद्रइव सौम्या मनोज्ञा भाः कान्तिः यस्यास्तथाभूतायाः मन्थक्षोभेण परावर्तनसमये धावत्याधिक्यं दृश्यत इति कटाक्षास्सुधासाम्येन वर्ण्यन्त इति च तस्याः मन्दरक्षुभितदुग्धोदधिसाम्योक्तिः। तस्या देवक्याः सुधोल्लासजुषः अमृतविभ्रमयुक्ताः कटाक्षाः जगत्तय्याएव सौधस्य विलेपनमर्हतीति विलेपनार्हा तां
रक्षाविधौ राक्षसदानवानां कारागृहे कंसनियोगभाजाम्।
संपश्यमाना सकृदीक्षिता वा सङ्क्षोभयामास मनांसि सैषा॥१०॥
भुक्ता पुरा येन वसुन्धरा सा सविश्वभोक्ता मम गर्भभूतः।
इति ध्रुवं सूचनमाचरन्ती तत्तादृशं नाटितकं ततान॥११॥
समाधिसुक्षेत्रकृषीवलानां सन्तोषसस्योदयमेघकान्त्या।
चकास तस्यास्स्तनचूचुकाभा गर्भत्विषा गाढमिवानुलिप्ता॥१२॥
<MISSING_FIG href="../books_images/U-IMG-1722442070Screenshot2024-07-28221953.png"/> अपूर्वा अप्रसिद्धां विलक्षणां वर्णसुधां धवलवर्णमेव मुधां विलेपनद्रव्यविशेषं वितेनिरे चक्रुः। कविसमये वीक्षणानि प्रकृत्यापि धवलानि वर्ण्यन्ते विशेषतश्च गर्भविषय इति सुधोल्लासजुष इत्युक्तम्॥९॥
** रक्षेति॥** सा प्रसिद्धा एषा देवकी कारागृहे बन्धनालये रक्षाविधौ देवकीवसुदेवयोर्निरुद्धसंरक्षणकृत्ये कंसनियोगभाजां राक्षसानां दानवानाञ्च मनांसि (कर्माणि) सम्पश्यमाना स्वयन्तान् द्रष्टुं शीलवती (ताच्छील्ये चानश्) सकृदपि ईक्षिता तैर्दृष्टा वा संक्षोभयामास रक्षो सुरविरोधिविष्णुतेजोभरितत्वात् भयसंरम्भक्षुभितान्यकरोदित्यर्थः॥१०॥
** भुक्तेति॥** सा देवकी पुरा पूर्वं येन वसुन्धरा भूमिः भुक्ताआदिवराहादिरूपेण देवतारूपा वा रघुनाथादिरूपेण गोलकरूपा वा उपभुक्ता सः विश्वभोक्ता सर्वस्यापि हव्यकव्यादेः भोक्ता भगवान् मम गर्भभूतः गर्भ प्राप्तः (भूधातुरिहप्राप्त्यर्थः) इति ध्रुवं नूनं सूचनं अभिव्यञ्जनं आचरन्ती सती तत्तदिव दृश्यत इति तत्तादृशं तत्तद्भगवच्चरित्रसदृशं नाटितकं अभिनयं वसुन्धरोपभोगरूपं ततान चकार अत्र गर्भलालसप्रयुक्तमृद्भक्षणं भगवद्भुक्तार्थसूचकाभिनयत्वेन उप्रेक्षितम्॥११॥
** समायीति॥** तस्याः स्तन चूचुकयोः स्तनाग्रयोः आभा शोभा समाधिः ध्यानमेव सुक्षेत्रंउत्तमकेदारः तत्र कृषीवलानां कर्षकाणां सन्तोष एव सस्यं तस्योदये मेघकान्त्या योगिनामानन्दाद्गकारणभूतया गर्भस्य भगवतः त्विषा आभया गाढं भृशं अनुलिप्तेव चकास शुशुभे। धातूनामनेकार्थत्वात् कसगताविति धातुश्शोभायामपि वर्तते॥१२॥
कस्तूरिकाकाम्यरुचिस्तदीया रम्या बभौ चूचुकरत्नकान्तिः।
तद्गर्भसन्दर्शनलोलुपानामन्तर्दृशामञ्जनकल्पनेव॥१३॥
परावराणां प्रभवस्य पुंसः प्रकाशकत्वं प्रतिपद्यमानाम्।
अभावयन्भावितचेतसस्तां विद्यामयीं विश्वपितामहीञ्च॥१४॥
लिलेख विश्वानि जगन्त्यभिज्ञा लीलाहृते चित्रपटे यथार्हम्।
प्रायः प्रजानां पतयः प्रतीताः यन्मातृकास्स्वेषु विधिष्वभूवन्॥१५॥
<MISSING_FIG href="../books_images/U-IMG-1722442443Screenshot2024-07-28221953.png"/>
कस्तूरिकेति॥ कस्तूरिकया काम्या अभिलषणीया तदतिशायिनी रुचिः प्रभा यस्यास्सा रम्या तत्या इयन्तदीया चूचु- करत्नयोः रत्नतुल्ययोः चूचुकयोः कान्तिः शोभा तस्या गर्भस्य भगवतः सन्दर्शने लोलुपानां आसक्तानां अन्तर्दृशां प्रत्यग्दृष्टीनां योगिनां (अञ्जनसामर्थ्यादन्तः प्रवेशितदृशामित्यपि गम्यते) अञ्जनकल्पनेवदृशामन्तः प्रवेशनसमये स्तनलग्नं अञ्जनरञ्जवमिव बभावित्युत्प्रेक्षा॥१३॥
** परेति॥** परावराणां उत्कृष्टापकृष्टरूपाणां पूर्वापररूपाणां वा सर्वेषां जगतां प्रभवस्य कारणस्य पुंसः भगवतः प्रकाशकत्वं प्रतिपत्स्यमानां प्राप्स्यतीं तां देवकीं भावितचेतसः संस्कृतान्तःकरणाः ज्ञानिनः विद्यामयींविद्यानिधिंविश्वपितामहीञ्चाभावयन्। त्रय्यन्नवत् परमात्मनः प्रकाशिकेति परविद्यानिधानरूपां विश्वजनकस्य प्रकाशिका लोकदृष्ट्या मातेति विश्वपितामहीञ्च मेनिर इत्यर्थः॥१४॥
** लिलेखेति॥** अभिज्ञा भगवन्मयत्वं प्राप्य सकललोकसंस्थानाभिज्ञा देवकी लीलया आहृते चित्रपटे आलेख्ययोग्यपटे आश्चर्ये पटेवा। यथार्हं यथोचितम्। यत्र यल्लेखनीयं तत्र तदनतिक्रम्येत्यर्थः। विश्वान्यपि जगन्ति अखिलानपि लोकान् लिलेख। प्रजानां पतयः स्रष्टारः प्रायः नूनं यन्मातृका या देवकीलिखितचित्रपटी मातृका येषां तथाभूतास्सन्तः। स्वेषु विधिषु स्वकृत्येषु प्रतीताः ख्याताः अभूवन्। प्रजापतीनामपि जगत्सृष्टौअनया लिखितचित्रपटः प्रायो मातृकामूदित्युप्रेक्षा॥१५॥
निराशिषां पद्धतिमाददाना नैश्रेयर्सी नीतिमुपघ्नयन्ती।
पुण्याशया पूर्वयुगप्ररोहमियेष देवी भुवने विधातुम्॥१६॥
अनाप्तपूर्वं किमपेक्षितन्ते किं भुक्तपूर्वेष्वधुनोपदद्याम्।
वयस्ययाऽभावविदानुयुक्ता न किञ्चिदित्येव जगाद नाथा॥१७॥
अनादरे देवि सखीजनानां दया न दूयेत कथं तवेति।
उपह्वरे सल्लपिता मनोज्ञैरालोकनैरुत्तरमाचचक्षे॥१८॥
<MISSING_FIG href="../books_images/U-IMG-1722442564Screenshot2024-07-28221953.png"/> निरिति॥ निराशिषां निरभिलापाणां विरक्तानां पद्धतिं मार्गं आददानास्वीकुर्वती नैश्रेयसीं निश्रेयससम्बन्धिनीं मुक्त्युपयोगिनीं नीतिं अबहिर्मनस्कतादिरूपां उपघ्नयन्ती आश्रयं कुर्वती पुण्याशया शुद्धान्तः करणा देवी देवकी भुवने पूर्वयुगप्ररोहं सर्वपूर्वस्य कृतयुगस्याङ्कुरं विधातुं इयेष। सत्वगुणसमृद्धस्य धर्मसंस्थापनरतस्य च भगवतस्तादात्म्यापत्त्या तादृशीमेव शैलीमाश्रित्य कृतयुग इव चतुष्पादं धर्मं प्रतिष्ठापयितुमैच्छदित्यर्थः॥१६॥
** अनाप्तेति॥** पूर्वं अनाप्तं अनाप्तपूर्वं किं वस्तु ते तवापेक्षितं अथवा भुक्तपूर्वेष्वेव अधुना इदानीं किं वस्तु उपदद्यां उपहरेयं इत्यनेन प्रकारेण अभावविदा भगवद्रूपायास्तस्याः नित्यतृप्ततया न क्वाप्यन्यासां गर्भिणीनामिव स्पृहेति तदभिप्रायमजानन्त्या वयस्यया स्निग्धया अनुयुक्ता पृष्टा नाथा स्वामिनी देवकी न किञ्चिदित्येव गदितवती॥१७॥
** अनादर इति॥** हे देवि तव सखीजनानां दया सखीजनविषया कृपा कथं न दूयेत न परितप्येन तप्येतैवेत्यर्थः। अतो दयापरतन्त्रया त्वया पूर्ववत्सल्लापनादिना सख्यस्सन्माननीया इति भावः। इति उपह्वरे रहसि सल्लपिता सखीभिसम्भाषिता सती मनोज्ञैः स्निग्धैः आलोकनैः उत्तरं आचचक्षे उक्तवती। अखिलजगत्प्रभोरावेशनात्स्वयमपि प्रभुशक्तिमाश्रित्य तादृशामेव शैलीमन्ववर्ततेत्यर्थः। अनेन गर्भप्रयुक्तं दौर्बल्यन्दर्शितम्॥१८॥
अशेत सा काममजातनिद्रा मातुं प्रवृत्तेव पदानि चक्रे।
अध्यास्त लोकानवधीरयन्ती भद्रासनं भावितपारमेष्ठ्या॥१९॥
परिक्रमप्रेक्षितभाषिताद्यैरन्यादृशैराप्तविभावनीयैः।
मदोपपन्ना मदलालसा वा जितश्रमा वेति जनैश्शशङ्के॥२०॥
शेषे शयानां गरुडेन यान्तीं पद्मे निषण्णामधिरत्नपीठम्।
हयाननैराश्रितवन्दिकृत्यां स्वामाकृतिं स्वप्नदृशा ददर्श॥२१॥
<MISSING_FIG href="../books_images/U-IMG-1722442687Screenshot2024-07-28221953.png"/>
अशेतेति॥ सा देवकी अजातनिद्रापि कामं अत्यर्थं अशेत शेते स्म। मातुं प्रवृत्तेव इयन्ति पदानीति सञ्चारभूमिं परिमातुं प्रवृत्तेव पदानि चरणविन्यासान् चक्रे लोकान् परिसरवृत्तिजनान् अवधीरयन्ती अनादृत्य वर्तमाना भावितपारमेष्ट्या अनुसंहितपरमेश्वरचरिता च सती भद्रासनं सुखासनं अध्यास्त अध्यतिष्ठत्। ‘अधिशीङ्स्थासाङ्कर्म’ इत्यासनस्य कर्मत्वम्। ‘भद्रङ्कल्याणसौख्ययोः’ इति यादवः। अत्र दुर्वहगर्भवहनात् आलस्येन निद्राभावेऽपि शयनम्। गमनेषु ग्लान्या परिजनेष्वरतिः। आर्तिसमयोचितं भगवच्चरितानुचिन्तनं सञ्चारासहिष्णुतया सुखासनेऽवस्थानञ्च दर्शितम्। अनेन भगवदावेशकृतन्तच्चरितानुकरणमपि दर्शितं पूर्वार्धे शेषशयनत्रिविक्रमचरितानुकरणप्रतीतेः उत्तरार्धे च भावितपारमेष्ट्या प्राप्तपरमेश्वरभावा अतएव लोकानवधीरयन्ती जयन्ती च भद्रासनं राजासनमध्यास्तेति पारमैश्वर्यानुकरणप्रतीतेश्च॥१९॥
** परिक्रमेति॥** अन्यादृशैः पूर्वविलक्षणप्रकारैः आप्तविभावनीयैः नित्यान्तरङ्गावगन्तव्यैः परिक्रमप्रेक्षितभापिताद्यैः सञ्चरणावलोकनसम्भाषणादिभिः मदोपपन्ना मदकरद्रव्यसेवाकृतेन मदेन युक्ता। मदलालसा मन्धरा वा जितश्रमा श्रमजिता वेति जनैः शशङ्के शङ्क्यते स्म। अत्रापि ग्लानिः प्रभुशक्तिमन्धरताचेति द्वयमपि प्रतीयते॥२०॥
** शेष इति॥** स्वांआकृतिम्। शेषे अनन्ते शयानां गरुडेन यान्तीं अधिरत्नीपठं रत्नपीठोपरि पद्मे निषण्णां उपविष्टां हयाननैः किं पुरुषैः आश्रितवन्दिकृत्यां अवलम्बितस्तुतिपाठकृत्याञ्च स्वप्नदृशा स्वप्नरूपया दृष्ट्या ददर्श॥२१॥
अन्तस्थितं यस्य विभोरशेषं जगन्निवासं दधती तमन्तः।
तदात्मनो विश्वमपश्यदन्तस्तर्कातिगन्तादृशमद्भुतन्नः॥२२॥
सुरासुराधीश्वरमौलिघाताद्विशीर्णजाम्बूनदवेत्रशृङ्गम्।
आलक्ष्यसन्तोषमलक्ष्यमन्यैरनीकनेतारमवैक्षतारात्॥२३॥
त्रिलोकमाङ्गल्यनिधेस्त्रिवेद्यास्सञ्जीवनीं वाचमुदीरयन्ती।
नियोगयोग्याननघप्रसादा नाकौकसान्नामभिराजुहाव॥२४॥
<MISSING_FIG href="../books_images/U-IMG-1722446075Screenshot2024-07-28221953.png"/>
अन्तरिति॥ अशेषं विश्वं विभाः अपरिच्छिन्नत्य यस्य अन्तः जठरे स्थितम्। जगन्निवासं तं अन्तर्दधतीदेवकी तत् कृष्णत्य जठरे स्थितं विश्वं आत्मनः स्वस्य अन्तरपश्यत्। नन्वपरिच्छिन्नस्य कथमस्या उदरे अवस्थानं कथञ्च तदुदरे स्थितस्य स्वोदरे दर्शनन्तत्राह—तर्कातिगमिति तादृशं भगवत्सङ्कल्पकृतं अद्भुतं आश्चर्यं नः अस्माकं तर्कातिगं तर्कमतिक्रान्तम्। अतर्क्यमहिम्नो भगवतस्सङ्कल्पेन कृते कानुपपत्तिरिति भावः॥२२॥
** सुरेति॥** सुरासुरधीश्वराणां भगवत्सेवार्थं द्वारि समागतानां देवासुरप्रधानानां मौलिषु किरीटेषु घातत् ताडनात् विशीर्णं जर्जरीभूतं जाम्बूनदवेत्रशृङ्गंकनकवेत्राग्रंयस्य तम्। अलक्ष्यसन्तोषं अभिव्यक्त्तानन्दं अन्यैः अलक्ष्यं अदृश्यं अनीकनेतारं सेनान्यं विष्वक्सेनं आरात् समीपे अवैक्षत ददर्श॥२३॥
** त्रीति॥** त्रयाणां लोकानां पङ्गल्यनिधेः श्रेयांनिधानभूतायाः त्रयाणां वेदानां समाहारस्य त्रिवेद्याः सञ्जीवनीं सञ्जीवनकारिणीं वेदार्थरहस्यगोचरतया तत्प्रवणपदां वाचं उदीरयन्ती कथयन्ती अन्धप्रसादा अवितथानुग्रहा सा नियोगयोग्यान् नियोज्यान् नाकौकसां देवानां नामभिः इन्द्रचन्द्रादिनामभिः आजुहाव आहूतवती भगवत्तादात्म्यभावनया स्वनियोज्येष्वपि तदीयनियोज्येष्विव इन्द्रादिबुद्धिरेव तस्या बभूवेति भावः॥२४॥
यदृच्छया यादवधर्मपत्नी यामाह धर्मेषु परावरेषु।
अदृष्टपूर्वापरयापि वाचा प्रतिश्रुता नूनमभावि तस्याः॥२५॥
क्रियामुपादित्सत विश्वगुप्त्या कृतापराधेऽपि कृपामकार्षीत्।
मुनीन्द्रवृत्त्या मुखरीभवन्ती मुक्तिक्षमां वक्तुमियेष विद्याम्॥२६॥
सतां चतुर्वर्गफलप्रसूतौ नारायणे गर्भगते नताङ्गी।
अभङ्गुरामुन्नतिमाश्रयन्ती सर्वस्य सादित्सत सर्वमेका॥२७॥
<MISSING_FIG href="../books_images/U-IMG-1722445941Screenshot2024-07-28221953.png"/>
यदृच्छयेति॥ यादवस्य धर्मपत्नी यदृच्छया स्वेच्छया नतु शास्त्रपर्यालोचनयापरावरेषु निश्रेयसाभ्युदयहेतुतया उत्कृष्टापकृष्टरूपेषु धर्मेषु विषयेषु यां वाचं आह जगाद तस्याः वाचः अद्दष्टपूर्वापरया अनालक्षितपूर्वापरकोट्या वाचा वेदवाचापि नूनं प्रतिश्रुता प्रतिध्वनिना अभावि भूतम्। भावेलुङ्। तस्या अपि धर्मरहस्यनिष्वर्षशक्त्यावेदानामप्युपजीव्यासीदित्यर्थः। आहेत्युवाचार्थे निपातरूपमव्ययम्॥२५॥
** क्रियामिति॥** विश्वगुप्त्यालोकरक्षणेन क्रियां उपादित्सत विश्वगुप्तिरूपमेव क्रियामुपादातुमैच्छदित्यर्थः। किञ्च कृतापराधेऽपि जने कृपां अकार्षीत् करोति स्म। मुनीन्द्राणां वृत्त्याअध्यात्मचिन्तनरूपया मुखरीभवन्ती शब्दायमाना सती मुक्तिक्षमां मोक्षोचितां विद्यां परविद्यां वक्तुं इयेष इच्छति स्म॥२६॥
** सतामिति॥** नताङ्गी स्तनभारनमिताङ्गी सतां साधूनां चतुर्णां धर्मार्थकाममोक्षाणां वर्गएव फलं तस्य प्रसूतिः उत्पत्तिर्यस्मात्तस्मिन् महावदान्ये नारायणे गर्भङ्कते सति अभङ्गुरां अभङ्गशीलां उन्नतिं दानोत्साहरूपाञ्चित्तोन्नतिं आश्रयन्ती एका सा देवकीसर्वस्य सर्व अदित्सत एकयैव मया सर्वेपि सर्वाभीष्टदानेन तोषणीया इत्यैच्छदित्यर्थः॥२७॥
कृशोदरी तारकयाभिनन्द्या केनापि धाम्ना कृतवृद्धियोगा।
अतीत्य कार्श्यंक्रमशः प्रपेदे परामभिख्यां तनुरैन्दवीव॥२८॥
निगूढमन्तर्दधता निविष्टं पद्मा परिष्कारमणिं प्रभूतम्।
मद्ध्येन काले प्रचितेन तस्या मञ्जूषया रूप्यभुवा बभूवे॥२९॥
शनैश्शनैस्तामुपचीयमानामन्तस्स्थकृष्णामवलोकयन्तः।
दर्शान्तदीप्तामिव चन्द्रलेखां चक्रुश्चकोरायितमात्मनेत्रैः॥३०॥
<MISSING_FIG href="../books_images/U-IMG-1722445800Screenshot2024-07-28221953.png"/> कृशेति॥ गर्भसमये केनापि अतर्क्यमहिम्ना धाम्ना भगवत्तेजसा कृतवृद्धियोगा तारकयाअक्ष्णः कनीनिकया गर्भकालस्निग्धया अभिनन्द्या श्लाघ्या द्रष्टृृणां ताराभिरभिनन्द्येति वा कृशं उदरं यस्यास्सा देवकी क्रमशः दिवसक्रमेण कार्श्यं कृशत्वं अतीत्य परां उत्कृष्टां अभिख्यां शोभां प्रपेदे प्राप। ऐन्दवी इन्दुसम्बन्धिनी तनुरिव यथेन्दुकला शुक्लपक्षारम्भसमये सौरतेजसा कृतवृद्धियोगा ताराभिः परितः स्थितैर्नक्षत्रैरभिनन्द्या च कार्श्यमतीत्य क्रमेण परांशोभां प्रतिपद्यते तद्वदित्यर्थः॥२८॥
** निगूढमिति॥** अन्तः निगूढं यथा तथा निविष्टं स्थितं प्रभूतं अदभ्रं पद्मापरिष्कारमणिं लक्ष्म्याः प्रसाधनरत्नमिति भगवति तथात्वाध्यवसायरूपातिशयोक्तिः। दधता धारयता काले गर्भोपचयसमये प्रचितेन पुष्टेन तस्याः मध्येन रूप्यभुवा रजतप्रभवया मञ्जुषया पेटिकया बभूवे। भावे लिट्। मणिर्मञ्जूषायामभिरक्ष्यत इति भावः॥२९॥
** शनैरिति॥** शनैश्शनैः उपचीयमानां अन्तस्स्थकृष्णां अन्तर्गतदामोदरां चन्द्रलेखापक्षे अन्तर्गतकृष्णमृगां अतएव दर्शान्ते शुक्लपक्षारम्भे दीप्तां चन्द्रलेखामिव स्थितां तां अवलोकयन्तः जनाः आत्मनेत्रैः चकोरायितं चकोरवदाचरणं अनन्यपरतया तल्लावण्यसुधापानं चक्रुः॥३०॥
मयि स्थिते विश्वगुरौ च कृष्णे माभूद्भुवो भार इतीव मत्वा।
सखीजनानामवलम्ब्य हस्तान् सञ्चारलीलां शनकैश्चकार॥३१
मुकुन्दगर्भा मुकुरेषु देवी नापश्यदात्मानमवाप्तभूषा।
नाथत्विषा नन्दकदर्पणेनादिदृक्षतात्मानमदृश्यमन्यैः॥३२॥
स्रजः प्रभूता न शशाक वोढुं दूरे कथा रत्नविभूषणानाम्।
भविष्यति क्षोणिभरापनोदे प्रत्यायनं प्राथमिकं तदासीत्॥३३॥
<MISSING_FIG href="../books_images/U-IMG-1722441932Screenshot2024-07-28221953.png"/>
मयीति॥ विश्वस्य गुरौ पितरि विश्वस्माद्गुरुत्वयुक्ते च कृष्णे मयि अधिकरणभूतायां स्थिते सति भुवो भारो माभूत् गुरुभारं वहन्त्या मम दृढपदन्यासे भुवो महान् भारः स्यात् स माभूदिति मत्वेव सखीजनानां हस्तानवलम्ब्य शनकैरदूरं सञ्चारलीलां चकार। दौर्बल्यप्रयुक्तसञ्चारमान्द्येभूभारं प्रत्युचितकृष्णगुरुत्वस्य हेतुत्वोत्प्रेक्षणाद्धेतुत्प्रेक्षालङ्कारः॥३१॥
** मुकुन्देति॥** मुकुन्दो गर्भः कुक्षिस्थोयस्यास्सा देवी अवाप्तभूषा धृतभूषणा सती आत्मानं मुकुरेषु दर्पणेषु नापश्यत् किन्तु अन्यैरदृश्यं आत्मानं नाथे गर्भगते भगवति त्वेषति दीप्यत इति नाथत्विट् तेन नन्दकेन तत्खङ्गेनैव दर्पणेन अदिदृक्षत द्रष्टुमैच्छत् लौकिकदर्पणेषु सकलदृश्यस्यस्वशरीरस्य दर्शनं सदाक्रियमाणत्वादनादृत्य ‘तदात्मनो दृश्यमपश्यदन्तः’इति पूर्वोक्तरीत्या स्वान्तस्स्थितविश्वान्तर्गतत्वात्परैर्द्रष्टुमशक्यं स्वशरीरं सन्निहिते भगवत्खङ्गएव दिव्यदर्पणे द्रष्टुमैच्चछदित्यर्थः॥३२॥
** स्रज इति॥** प्रभूताः बह्वीः स्रजः माल्यानि वोढुं न शशाक। दौर्बल्यादिति भावः। रत्नविभूषणानां रत्नप्रधानाभरणानां कथा दूरे। तेषान्ततोऽपि भारादिति भावः। भविष्यति भगवदवतारानन्तरभाविनि क्षोणभरापनोदे भूभारनिरासे तत् तस्यामाल्याभरणापनोदनमेव प्राथमिकं प्रथमकालभवं प्रत्यायने ज्ञापकमासीत्। यत्रावतरति श्रीकृष्णस्तत्र भारापनोद नावश्यतायामेतत्प्रथमप्रवृत्तमुदाहरणमासीदित्यर्थः॥३३॥
दिवौकसो देवकवंशलक्ष्मीं विलोक्य तां लोकनिदानगर्भाम्।
विभूतिमग्रेसरवेदवादा व्याचख्युरस्या विविधप्रकारम्॥३४॥
पतिस्ससत्वामपि तत्प्रभावाददुःखशीलां समये भवित्रीम्।
सुखैकतानामवलोक्य देवीं स्वसम्पदं सूचयतीति मेने॥३५॥
पितृत्वमासाद्य सुरासुराणां पितामहत्वं प्रतिपत्स्यमानः।
अनन्तगर्भामवलोक्य देवीमनुष्यदन्येषु गताभिलापः॥३६॥
तापोपशान्तिं जगतां दिशन्ती सन्ध्या परा साधुजनप्रतीक्ष्या।
तामीदृशीं विश्वपितुः प्रसूतिं संवेदयन्तीव समाजगाम॥ ३७॥
<MISSING_FIG href="../books_images/U-IMG-1722401805Screenshot2024-07-28221953.png"/>
** दिवौकस इति॥** दिवौकसः देवाः देवकः कंसपितुरुग्रसेनस्य भ्राता तद्वंशस्य लक्ष्मीं सम्पदमिव सम्पदं आनन्दहेतुत्वात् तां देवकींलोकनिधानं जगन्निवासः कृष्णो गर्भो यस्यास्तथाभूतां विलोक्य अग्रेसरवेदवादाः पुरस्कृतवदोक्तयस्सन्तः अस्याः विविधप्रकारां विभूतिं बहुप्रकारमैश्वर्यं व्याचख्युः व्याख्यान्ति स्म। वेदगीर्भिरस्तुवन्नित्यर्थः॥३४॥
पतिरिति॥ तस्याः पतिः वसुदेवः ससत्वां गर्भवतीमपि तस्य गर्भस्य प्रभावात् माहात्म्यात् न दुःखं शीलति प्राप्नोतीत्यदुःखशीलां गर्भभरणक्लेशरहितां समये आसन्नप्रसवकालेऽपि सुखैकतानां भवित्रीं सुखैकरूपां सतीं गर्भचलनक्लेशं विनैव सुखमासीनां देवीं अवलोक्य स्वत्य सम्पदं अभिवृद्धिं सूचयतीति मेने। इदमशरीर- काव्यानुरोधेनान्यादृशस्याष्टमगर्भस्य प्रभावादेवेति स्वाभिवृद्धिञ्च निश्चितवानित्यर्थः॥३५॥
** पितृत्वमिति॥** पुरा काश्यपरूपेण सुरासुराणां पितृत्वमासाद्य पितामहत्वं अखिलपितुर्भगवतीजनकतया तेषां पितुः पितृत्वं प्रतिपत्स्यमानः लप्स्यमानः वसुदेवः अनन्तो विष्णुः गर्भो यस्यास्तां देवीं अवलोक्य अन्येषु विषयान्तरेषु गताभिलाषः अपेताभिलाषस्सन् अतुष्यत्॥३६॥
अथ गर्भवर्गनान्तरं जयन्त्यानिशीथे भगवदवतारं वक्ष्यन् तदादौ सायंसन्ध्यादिक्रमेण निशीथपर्यन्तं वर्णयितुमुपक्रमते॥ तापेति॥ जगतां तापोप-
सुवर्णपीताम्बरवासिनी सा स्वधामसञ्छादितसूर्यदीप्तिः।
उपासनीया जगतां बभासे मुरद्विषो मूर्तिरिव द्वितीया॥३८॥
प्रसक्तपातश्चरमाम्बुराशौ रक्तोरुबिंबो रविरस्तशैलात्।
दिनान्तनागेन दृढप्रणुन्नं मनश्शिलाशृङ्गमिवाबभासे॥३९॥
निमज्जता वारिनिधौ सवित्रा को नाम जायेत करग्रहीता।
तदेति सम्भावनयैव नूनं दूरादुदक्षेपि कराग्रमुच्चैः॥४०॥
<MISSING_FIG href="../books_images/U-IMG-1722448344Screenshot2024-07-28221953.png"/> शान्तिं सौरतापस्य प्रथमं दिशन्ती ददाना साधुजनैः प्रतीक्ष्या काले सन्ध्याकर्मकर्तुं परिपालनीया अपरा सन्ध्या जयन्त्यास्तिथेः पश्चिमसन्ध्या। तां प्रकृतां ईदृशीं इत्थंभूतां आसन्नांविश्वपितुः प्रसूतिं संवेदयन्तीव समाजगाम समागतवती। दुष्टनिग्रहार्थं भगवदाविर्भावं निवेदयन्त्यपि जगतां मनस्तापशान्तेस्सवित्री सज्जनस्य प्रतीक्ष्या पूज्या च भवतीति सन्ध्यायास्तादात्म्ये नोत्प्रेक्षा॥३७॥
** सुवर्णेति॥** शोभनो वर्णस्सुवर्णः सन्ध्यालोहितरूपः तेन पीते ग्रस्ते अम्बरे आकाशे वस्तुं वासङ्कर्तुं शीलमस्या इति तथोक्ता मूर्तिपक्षे सुवर्णमिव पीतं कनकलिप्तं वा अम्बरं अंशुकं वसितुं आच्छादयितुं शीलमस्या इति तथोक्ता। स्वधाम्नास्वतेजसा सञ्छादिता सूर्यस्य दीप्तिर्यया सा। जगतां उपासनीया पूज्या सा सन्ध्या मुरद्विषः नारायणस्य द्वितीया मूर्तिरिव बभासे रराजेत्युत्प्रेक्षा॥३८॥
** प्रसक्तेति॥** चरमाम्बुराशौ पश्चिमसमुद्रे प्रसक्तपातः प्रारब्धपतनः रक्तोरुबिंब अस्तमयप्रत्यासक्त्या अरुणविमलमण्डलः रविः दिनान्तएव नागो गजस्तेन अस्तशैलात् चरमाद्रेः दृढप्रणुन्नं नितान्तं यत्नेन निरस्तं मनश्शिलाशृङ्गं गैरिकशिखरमिव आबभासे॥३९॥
** निमज्जतेति॥** वारिनिधौ निमज्जता आरब्धासमाप्तनिमज्जनेन सवित्रा (कर्त्त्रा) को नाम करग्रहीता जायेत स्यादिति सम्भावनयैव तदा तस्मिन्काले करस्य किरणस्यैव हस्तस्य अग्रे उच्चैः दूरात् दूरं उदक्षेपि क्षिप्तं नूनम्॥४०॥
स्फुरप्रभाकेसरमर्कबिम्बं ममज्ज सिन्धौ मकरन्दताम्रम्।
सन्ध्याकुमार्या गगनाम्बुराशेः क्रीडाहृतं क्षिप्तमिवारविन्दम्॥४१॥
फणामणिप्रेक्ष्यखरांशुबिम्बस्सन्ध्यासुपर्णीमवलोक्य भीतः।
तापाधिको वासरपन्नगेन्द्रः प्रायेण पातालबिलं विवेश॥४२॥
प्रदोषरागारुणसूर्यलक्षात् दिशागजो दृप्त इवातिघोरः।
कालोपनीतं मधुना समेतं मन्ये पयोधिः कवलं न्यभुङ्क्त॥४३॥
तदा तमः प्रोषितचन्द्रसूर्ये दोषामुखे दूषित सर्वनेत्रम्।
वियोगिनां शोकमयस्य वह्नेराशागतो धूम इवान्वभावि॥४४॥
<MISSING_FIG href="../books_images/U-IMG-1722448829Screenshot2024-07-28221953.png"/>
स्फुरदिति॥ स्फुरन्तः भ्राजमानाः प्रभाकेसराः केसरसदृशप्रभाः यस्य तत्। अरविन्दपक्षे स्फुरन्तः प्रभासदृशाः केसराः यस्य तत्। मकरन्दः पुष्परसइव (अन्यन्त्र मकरन्देन) ताम्र लोहितम्, अर्कबिम्बं सन्ध्यैव कुमारी तथा गगनमेव अम्बुराशिस्तस्मात् क्रीडया आहृतं क्षिप्तं अरविन्दमिव सिन्धौ समुद्रे ममज्ज मज्जति स्म॥४१॥
** फणेति॥** फणामणिवत् प्रेक्ष्यं खरांशोः उष्णकिरणस्य बिम्बं मण्डलं यस्य तथोक्तः। तापेन आत्मतापोष्मणा पन्नगेन्द्रपक्ष गरलोष्मणा च अधिक चासरः दिवसएव पन्नगेन्द्रः फणिराजः प्रायेण नूनं सन्ध्यामेव सुपर्णीं गरुडजननीं अवलोक्य भीतः पातालबिलं नागलोकस्य रन्ध्रं विवेश॥४२॥
** प्रदोषेति॥** दृप्तः गर्वितः दिशागजः दिग्गज इव अतिघोरः अत्यन्तं भयङ्करः पयोधिः प्रदोषरागेण अरुणस्य सूर्यस्य लक्षात् व्याजात् कालेन समयेन उपनीतं मधुना क्षौद्रेण समेतं कबलंन्युभुङ्क्त नितरां भुक्तवानिति मन्ये ध्रुवम्। मन्यइति ध्रुवमित्यर्थे निपातप्रतिरूपकमध्ययम्॥४३॥
** तदेति॥** तदा तस्मिन् काले प्रोषितौ प्रवासं गतौ चन्द्रसूर्यो यस्मिस्तस्मिन्। दोषासुखे रजनीप्रारम्भे दूषितसर्वनेत्रं उपहृतसर्वलोचनं तमः वियोगिनां
सतारपुष्पा धृतपल्लवश्रीः प्रच्छायनीरन्ध्रतमःप्रताना।
विश्वाभिनन्द्या ववृधे तदानीं वैहायसी कापि वसन्तवन्या॥४५॥
अलक्ष्यत श्यामलमन्तरिक्षं ताराभिरादर्शितमौक्तिकौघम्।
निवत्स्यतो विश्वपतेरवन्यां कालेन भृत्येन कृतं वितानम्॥४६॥
अभृङ्गनादप्रतिपन्नमौना निमेषभाजो नियतं वनस्थाः।
दूरं गते स्वामिनि पुष्करिण्यस्तत्प्राप्तिलाभाय तपो वितेनुः॥४७॥
<MISSING_FIG href="../books_images/U-IMG-1722448976Screenshot2024-07-28221953.png"/> विरहिणां शोकमयस्य शोकरूपस्य वह्नेः अग्नेः। आशाः दिशः गतः प्राप्तः धूमइव अन्वभावि अनुभूतम्॥४४॥
** सतारेति॥** ताराणि नक्षत्राण्येव पुष्पाणि तैस्सह वर्ततइति सतारपुष्पा। धृतपल्लवश्रीः सन्ध्याभ्रतेजसा धृतप्रवालशोभा छायानां समृद्धिः प्रच्छायं तदेव नीरन्ध्रतमःप्रतानं निरन्तरध्वान्तप्रचयः यस्यां सा। विश्वाभिनन्द्या जगदमिनन्दनीया वैहायसी विहायसि आकाशे भवा। कापि आश्चर्यभूता वसन्तवन्या वसन्तकालवनराजिः तदानीं ववृधे वृद्धिं ययौ॥४५॥
** अलक्ष्यतेति॥**श्यामलं ताराभिः नक्षत्रैः आदर्शितमौक्तिकौघं प्रदर्शितमुक्ताफलनिकरं अन्तरिक्षं अवन्यां भूमौ निवत्स्यतः निवासङ्करिष्यतः विश्वपतेः कृष्णस्य भृत्येन कालेन कृतं वितानमिव मुक्ताफलसूत्रलब्धपरभागन्नीलवितानमिव अलक्ष्यत दृष्टम्॥४६॥
** अभृङ्गेति॥** स्वामिनि नाथे सूर्ये गते अस्तमिते सति नियतं वनस्थाः सातत्येन जलस्थाः नियमेन काननस्थाश्च ‘वनङ्कानननीरयोः’ इति विश्वः। अभृङ्गनादेन भृङ्गनादाभावेन प्रतिपन्नमौनाः प्राप्तवाङ्नियमाः निमेषभाजः मुकुलीभावभाजः ध्याननिमीलनभाजश्च पुष्करिण्यः पद्मिन्यः तस्य सूर्यस्य प्राप्तेः लाभाय सिद्धये तपः वितेनुः चक्रुः॥४०॥
निमीलितानां कमलोत्पलानां निष्पन्नसख्यैरिव चक्रवाकैः।
विमुक्तभोगैर्विदधे विषण्णैर्विबोघवेलावधिको विलापः॥४८॥
तमिस्रनीलाम्बरसंवृताङ्गी श्यामा बभौ किञ्चिदतीत्य सन्ध्याम्।
प्राचीनशैले समयान्निगूढं समुद्यता चन्द्रमिवाभिसर्तुम्॥४९॥
निशाकरेण प्रतिपन्नसत्वा निक्षिप्तदेहेव पयोधितल्पे।
जगत्समीक्ष्या जहती च कार्श्यंप्राचीदिशा पाण्डरतामयासीत्॥५०॥
<MISSING_FIG href="../books_images/U-IMG-1722449107Screenshot2024-07-28221953.png"/>
** निमीलितानामिति॥** चक्रवाकैः कोकैः (कर्त्तृभिः) निमीलितानां मुकुलितानां कमलोत्पलानां पद्मेन्दीवराणां निष्पन्नसख्यैः उत्पन्नसौहार्दैः तद्विषयसौहार्दवद्भिरिव विषण्णैः दुःखितैः विमुक्तभोगैः त्यक्तस्त्रीसंभोगैश्च सद्भिः। तेषां कमलोत्पलानां विबोधवेला विकाससमयः प्रभातकालः अवधिः यस्य तदवधिकः। विलापः शोकशब्दः विदधे कृतः। यथा क्वचिदुत्पन्नसौहृदास्तस्य मूर्च्छादिदुरवस्थायां विषण्णास्तांबूलादिभोगान्विहाय तत्प्रबोधपर्यन्तं विलपन्ति तद्वदिति भावः॥४८॥
** तमिस्रेति॥** किञ्चित् सन्ध्यां अतीत्य तमिस्रेण तमसैव नीलाम्बरेण नीलवस्त्रेण संवृतं संवरणं अङ्गति गच्छतीति संवृताङ्गी। संवृताङ्गी अवकुण्ठितावयवा च। श्यामा निशैव श्यामा युवतिः। प्राचीनशैले पूर्वाचले प्राक्परिचितशैलरूपसङ्केतस्थाने च समयात् कालादेव समयात् सङ्केतात् निगूढं निलीनं चन्द्रं अभिसर्तुं समुद्यतेव बभौ। अभिसारिकापि प्रकाशभिया किञ्चित् सन्ध्यामतीत्य तमसि नीलाम्बरेणावकुण्ठिता अभिसरतीति भावः॥४९॥
** निशेति॥** चन्द्रेण प्रतिपन्नसत्वा प्राप्तगर्भा पयोधौ समुद्रएव तल्पे शय्यायां निक्षिप्तदेहा तत्संश्लेषात् तत्र न्यस्तदेहेव स्थिता जगता समीक्ष्या उदेष्यदिन्दुकरसम्पर्कात् द्रष्टुंयोग्या कृशत्वं जहती अन्धकारावरणेन पूर्वं कार्श्यं प्राप्येव स्थिता अद्य तत्त्यजन्ती प्राचीदिशा प्राचीदिक् पाण्डरतां शुभ्रतां अयासीत् अगमत्। प्राप्तगर्भा तल्पे न्यस्तदेहा कान्त्यतिशयाज्जगतां दृष्टियोग्या कार्श्यं मुञ्चन्ती च शुभ्रतां गच्छतीति भावः॥५०॥
तमः प्रसङ्गेन विमुच्यमाना गौरप्रभा गोत्रभिदाभिनन्द्या।
विधूदयारम्भविशेषदृश्या प्राचीदिशाऽभासत देवकीव॥५१॥
अपत्यलाभं यदुवीरपत्न्याः महोदधौ मग्नसमुत्थितेन।
तद्वंशमान्येन सभीक्ष्य पूर्वं प्राप्तं प्रतीतेन पुरोधसेव॥५२॥
क्ष्वेलोपमे सन्तमसे निरस्ते सोमं सुधास्तोममिवोद्वमन्ती।
दुग्धोदवेलेव दुदोह लक्ष्मीमाशामनोज्ञाममरेन्द्रमान्या॥५३॥
<MISSING_FIG href="../books_images/U-IMG-1722449232Screenshot2024-07-28221953.png"/>
** तमइति॥** तमःप्रसङ्गेन अन्धकारसंपर्केण पक्षे भगवत्प्रवेशात् तमोगुणस्य पापस्य शोकस्य वा संपर्केण विमुच्यमाना। गोरप्रभा पाण्डरशोभा। गोत्रभिदा अचलभिदा शक्रेण अभिनन्द्या। तदीयत्वात्। पक्षे देवकार्यार्थमवतरिष्यतः कृष्णस्य गर्भे भरणात्। विधोः चन्द्रस्य उदद्यारम्भेण विशेषदृश्या कृत्स्नतमोनिरासादतिशयेन द्रष्टुं योग्या पक्षे विधोः कृष्णस्याविर्भावारम्भादतिशयेन रमणीया प्राचीदिशा देवकीव अभासत अराजत॥५१॥
** अपत्येति॥** यदुषु यदुवंश्यषु वीरः श्रेष्टो वसुदेवः तस्य पत्न्याः अपत्यलाभं भविष्यन्तं समीक्ष्य आलोच्य महोदधौ समुद्रे मग्नसमुत्थितेन निमज्योत्थितेन तद्वंशमान्येन यदुवंश्यकूटस्थतया पूज्येन चन्द्रमसा प्रतीतेन सादरेण पुरोहितेनेव पूर्वं अपत्योत्पत्तेः प्रागेव प्राप्तं उदयाय प्रत्यासन्नम्॥५२॥
** क्ष्वेलेति॥** क्ष्वेलोपमे गरलसदृशे सन्तमसे विष्वक्तते तमसि निरस्ते प्रथममाविर्भूतैः किरणांकुरैः निराकृते सतिं सुधास्तोमं अमृतपुञ्जमिव सोमं उद्वमन्ती उद्गिरन्ती आविर्भावयन्तीति यावत्। अमरेन्द्रस्य मान्या आशा प्राची दुग्धोदस्य क्षीरसमुद्रस्य वेला मथनकालीना जलवृद्धिरिव ‘वेलाब्धितीरांबुवृद्ध्योः’इति रत्नमाला। मनोज्ञां रम्याम्। लक्ष्मीं शोभामेव लोकमातरं दुदोह जनयामासेत्यर्थः॥५३॥
तमस्समाक्रान्तिवशेन पूर्वं जज्ञे निमग्नैरिव भूतधात्र्याम्।
ततस्तुषारांशुकरावगूढैरुत्तभ्यमानैरिव शैलशृङ्गैः॥५४॥
दिशस्तदानीमवनीधराणां सगैरिकैः पारदपङ्कलेपैः।
चकाशिरे चन्द्रमसो मयूखैः पञ्चायुधस्येव शरैः प्रदीप्तैः॥५५॥
समुन्नमन्ती कुटिलायतात्मा शशाङ्कलेखोदयदृश्यकोटिः।
वियोगिचेतोलवने प्रवीणा कामोद्यता काञ्चनशङ्कुलेव॥५६॥
तमांसि दुर्वारबलस्सकालःप्रायो विलोप्तुं सहसा दिशाञ्च।
मनांसि कामश्च मनस्विनीनां प्रायुङ्क्त शैत्याधिकमर्धचन्द्रम॥५७॥
<MISSING_FIG href="../books_images/U-IMG-1722449404Screenshot2024-07-28221953.png"/>
तम इति॥ पूर्वं चन्द्रोदयारम्भात्प्राक् शैलशृङ्गैः तमस्समाक्रान्तिवशेन अन्धकाराक्रमणायत्ततया भूतधात्र्यां भूमौ निमग्नैरिव जज्ञे जातम्। जनिधातोर्भावे लिट्’ततश्चन्द्रोदयारम्भे तु तुषारांशुकरावगूढैः चन्द्रकिरणावकुण्ठितैः उत्तभ्यमानैः पुनरुन्मज्यमानैरिव जज्ञे। पूर्वमन्धकारावृतत्वेनादर्शनात्पर्वतशिखराणि भूमौ निमग्नानीव। तदुदयारम्भे भूमौ पतद्भिः किरणैरुपरिभागमारभ्य प्रकाश्यमानानि तान्युत्तम्भनेन पुनरुन्मज्जन्तीवेत्युत्प्रेक्षाद्वयम्॥५४॥
** दिश इति॥** दिशः तदानीं अवनीधराणां पर्वतानां सगैरिकैः पारदपङ्कलेपैः कनकसहितरसकर्दमालेपैः तद्वदारञ्जकैः। गैरिकङ्कनके धातौ’इति ‘रसस्तुपारदे सूदे’इति च विश्वः। चन्द्रमसः मयूखैः किरणैः प्रदीप्तैः प्रज्वलितैः पञ्चायुधस्य मन्मथस्य शरैरिव चकाशिरे॥५५॥
** समिति॥**समुन्नमन्ती समुद्गच्छन्ती कुटिलायतात्मा वक्रदीर्घाकारा शशांकस्य चन्द्रस्य लेखा उदयदृश्या प्रथमदृश्या कोटिः अग्रं यत्यास्सा। कामेनोद्यता मन्मथेनोद्धृता वियोगिनां विरहिजनानां चेतसः मनसः लवने खण्डने प्रवीणा समर्था काञ्चनशङ्कुला कनकमयी लवनशस्त्रीव चकाश प्रकाशते स्म॥५६॥
** तमांसीति॥** दुःखेन वार्यत इति दुर्वारं बलं यस्य सः। कालः समयः कामः मन्मथश्च क्रमेण दिशां तमांसि मनस्विनीनां मानिनीनां मनांसि च प्रायः
करेण सङ्कोचितपुष्करेण मदप्रतिच्छन्दकलङ्कभूमा।
क्षिप्त्वा तमश्शैवलमुन्ममज्ज मग्नो दिशानाग इवेन्दुरब्धेः॥५८॥
मदोदयाताम्रकपोलभासा शक्रस्य काष्ठा शशिना चकासे।
उदेयुषा व्यञ्जयितुं त्रिलोकीं नाथस्य सा नाभिरिवाम्बुजेन॥५९॥
समीपतस्सन्तमसाम्बुराशेर्बभार शङ्खाकृतिरिन्दुबिम्बः।
पित्तोपरागादिव पीतिमानं दोषाविलप्रोषितदृष्टिदत्तात्॥६०॥
<MISSING_FIG href="../books_images/U-IMG-1722504215Screenshot2024-07-28221953.png"/> प्रायेण सहसा सद्यः विलोप्तुं विनाशयितुं शैत्येन शीतत्वेन उत्तेजितत्वेन अधिकम्। अर्धश्चासौ चन्द्रश्च तम्। अर्धचन्द्ररेखां आयुधविशेषञ्च प्रायुङ्क्त प्रयुङ्क्ते स्म। ‘अर्धचन्द्रस्तु चन्द्रके। गलहस्तेबाणभेदे’ इति विश्वः॥५७॥
** करेणेति॥** मदप्रतिच्छन्दः मदजलसदृशः कलङ्कस्य भूमा बाहुल्यं यस्य सः इन्दुः सङ्कोचितानि पुष्कराणि पद्मानि येन तेन। करेण किरणेन पक्षे सङ्कोचितस्वाग्रेण हस्तेन ‘पुष्करङ्करिहस्ताग्रे बलिहस्तांशवः कराः’ इत्यमरः। तमश्शैवलं शैवलसदृशन्तमः क्षिप्त्वा निरस्य मग्नः दिशानागः दिग्गजइव अब्धेः उन्ममज्ज उत्तस्थौ॥५८॥
** मदेति॥** शक्रस्य काष्ठा इन्द्रस्य दिक् त्रयाणां लोकानां समाहारस्त्रिलोकी तां व्यञ्जयितुं प्रकाशयितुं उदेयुषा उदितवता मदोदयाताम्रकपोलभासा तत्क्षणोदितत्वादासवादिमदजननारुणगण्डतुल्यरूचा। शशिना नाथस्य स्वामिनो नारायणस्य सा प्रसिद्धा नाभिः अम्बुजेनैव चकाशे। भगवन्नाभीपद्ममपि चतुर्मुखोत्पादनद्वारा त्रिलोकीं व्यञ्जयितुं उत्पादयितुं उदितमाताम्रञ्च॥५९॥
** समीपत इति॥** सन्तमसं विष्वक्तमः अम्बुराशिरिव तस्य समीपतः समीपे शङ्खस्याकृतिरिवाकृतिर्यस्य शङ्खाकृतिः इदुबिम्बः। दोषा रात्रिः तत्र आविला प्रियाविरहदुःखोद्गतबाष्पकलुषा (दोषेण प्रमाप्रतिबन्धकेन विकृता च) तथाभूतया प्रोषितानां प्रवासिनां दृष्ट्या दत्तात् आहितात् पित्तोपरागात् पित्तद्रव्यसम्पर्कादिव पीतिमानं पितवर्णं बभार। दुष्टलोचनानां पुंसां लोचनरश्मिभिनिर्गत्य विषयान्व्याप्नुवद्भिः पित्तद्रव्यस्य पीतिम्नावकुण्ठनात् तेषु पीतिमभ्रम इति तान्त्रिकप्रक्रिययेति भावः॥६०॥
कृशोदरीलोचनकृष्णलक्ष्मारात्र्या समिद्धोदयराग इन्दुः।
कस्तूरिकाकुङ्कुमचित्रितात्मा कर्पूरविन्यास इवान्वभावि॥६१॥
प्रसादमन्तः करणस्य दाता प्रत्यक्षयन्विश्वमिदं प्रकाशैः।
तमश्च रागश्च विधूय चन्द्रः सन् मोदनं सत्वमिवोल्ललास॥६२॥
निशाकरो वारिनिधिस्वनानां निष्पादकः कुन्दरुचिश्चकाशे।
उदेष्यतश्चक्रभृतो नियोगात्प्रादुर्भवन् प्रागिव पाञ्चजन्यः॥६३॥
मृगेण निष्पन्नमृगाजिनश्रीः स्वपादविक्षेपमितान्तरिक्षः।
मुरद्विषो वामनमूर्तिभाजः पर्यायतामन्वगमच्छशाङ्कः॥६४॥
<MISSING_FIG href="../books_images/U-IMG-1722477300Screenshot2024-07-28221953.png"/> कृशेति॥ कृशोदरीणां लोचनमिव कृष्णं लक्ष्म चिह्नं यस्य सः। समिद्धोदयरागः दीप्यमानोदयारुणिमा। इन्दुः। कस्तूरिकाकुङ्कुमाभ्यां चित्रितात्मा चित्रीकृताकृतिः। रात्र्याकर्पूरतिलकविन्यास इव अन्वभावि अनुभूतः॥६१॥
** प्रसादमिति॥**अन्तः करणस्य प्रसादं दाता आनन्ददानशीलः। ताच्छील्यतृन्नन्तत्वेनषष्ठीनिषेधात् द्वितीया। इदं विश्वं प्रकाशैः आलोकैः प्रत्यक्षयन्प्रत्यक्षंकुर्वन् सचन्द्रः। तमः अन्धकारञ्च। रागं उदयारुण्यञ्च विधूय त्यक्त्वा सन्। मोदनं आनन्दकरं सत्वमिव शुद्धसत्वमिव उल्ललास। बभौ। सत्वमपि। तमस्तमोगुणं रागं रजोगुणञ्च विधूय कदाचिद्विवर्धते। तथा विवृद्धञ्च सत्वंमनसः प्रसादं ऐकाग्र्ययोग्यतान्ददाति। विश्वञ्च प्रकाशैर्ज्ञानैः प्रत्यक्षयति॥६२॥
** निशेति॥** कुन्दस्य माध्यपुष्पस्य रुचिरिव रुचिः कान्तिर्यस्य सः कुन्दरुचिः वारिनिधिस्वनानां क्षोभणेन समुद्रघोषाणां निष्पादकः निशाकरः उदेष्यतः चक्रभृतः कृष्णस्य नियोगात्। प्राक् तत्प्रादुर्भावादपूर्वं प्रादुर्भवन् पाञ्चजन्यः तदीयशङ्खइव चकाशे। पाञ्चजन्यो धवलत्वात्कुन्दरुचिः कुन्दे सुकुन्दे रुचिरभिरतिर्भक्तिर्यस्येति वा वारिनिधिस्वनानां सादृश्यव्यपदेशेन तत्सदृशानां गम्भीरस्वनानां निष्पादकश्च भवति॥६३॥
** मृगेणेति॥** मृगेण निष्पन्ना मृगाजिनस्य श्रीः शोभा यस्य सः। स्वपादानां स्वकिरणानां विक्षेपेण परितः प्रसारेण मितं लोकैः प्रत्यक्षेण प्रमितं अन्तरिक्षं
जिगाय शङ्खाश्रितशैवलाभश्चारुद्युतेश्चन्द्रमसः कलङ्कः।
उदीयमानस्य महोर्मियोगात्सामिच्युतं सागरमूलपङ्कम्॥६५॥
उदेत्य तुङ्गादुदयाद्रिशृङ्गात्तमोगजानग्रकरेण निघ्नन्।
निशाकरस्तन्मदलेपलक्ष्मा सिताभिशुस्सिंहदशामयासीत्॥६६॥
निशीथलक्ष्म्या इव पुण्डरीकं निर्वेशसिन्धोरिव फेनचक्रम्।
तारामणीनामिव सूतिशुक्तिंतमन्ववैक्षन्त विलासतन्त्राः॥६७॥
<MISSING_FIG href="../books_images/U-IMG-1722503669Screenshot2024-07-28221953.png"/>
यस्य सः। शशाङ्कः। वामनमूर्तिभाजः सुरद्विषः ब्रह्मचर्याभिनयेन मृगाजिनन्धारयतः स्वचरणविक्षेपेण परिमितगगनस्य पर्यायतां सादृश्यं अन्वगमत्॥६४॥
** जिगायेति॥** शङ्खाश्रितशैवलाभः शङ्खमाश्रितस्य शैवलस्य सदृशी आभा यस्य सः। चारुद्युतेः मनोज्ञप्रभस्य चन्द्रमसः। कलङ्कः उदीयमानस्य पातालात् समुद्ररन्ध्रमार्गेणोद्यतः तस्य महोर्मिभिः कल्लोलैः योगात् सामिच्युतं अर्धं गलितं सागरस्य मूलपङ्कं जिगाय जयति स्मेत्युत्प्रेक्षा॥६५॥
** उदेत्येति॥** तुङ्गात् उदयाद्रेः शृङ्गात् उदेत्य उद्गत्य तमांस्येव गजान् अग्रकरेण अग्रकिरणेनैवाग्रहस्तेन निघ्नन्। तेषां मदस्य लेप इव स्थितं लक्ष्म यस्य सः तन्मदलेपलक्ष्मा। सिताभिशुः शुभ्रमयूखः (वल्मिकवल्मीकवत् अभीशुरिति ह्रस्वमध्यो दीर्घमध्यश्च) निशाकरः।सिंहस्य दशां अवस्थां अयासीत् अगमत्॥६६॥
** निशीथेति॥** विलासस्तन्त्रंप्रधानं येषान्ते विलासतन्त्राः विलासप्रधाना विलासिनः। तं चन्द्रं निशीथस्य अर्धरात्रस्य लक्ष्मीश्शोभैव कमला तस्याः पुण्डरीकमिव निर्देशस्सुखभोगएव सिन्धुस्समुद्रस्तस्य फेनचक्रं फेनपुञ्जमिव। ताराः नक्षत्राण्येव मणयस्तेषां सूतेः उत्पत्तेः शुक्तिमिव। अन्ववैक्षन्त उत्प्रैक्ष्यन्तेत्यर्थः॥६७॥
उदारतारागणबुद्बुदौघश्चन्द्रेण सम्पन्नसुधाप्रसूतिः।
अशेषदृश्यामधिगम्य लक्ष्मीमालोकदुग्धोदधिराबभासे॥६८॥
प्रकाशयन्विश्वमिदं यथावच्चन्द्रोदयोद्दीपितसौम्यतारः।
दैवान्नीशीथो जगतः प्रभूतादासीदिवाण्डस्य सदृष्टिलाभः॥६९॥
विशोधितात्सागरवृद्धिहेतोर्विष्वङ्मुखी विष्णुपदात्सरन्ती।
तमोमयीं सूर्यसुतां निगीर्य ज्योत्स्नानदी शोणमपि व्यमुञ्चत्॥७०॥
<MISSING_FIG href="../books_images/U-IMG-1722503021Screenshot2024-07-28221953.png"/>
** उदारेति॥** उदारो महान् तारागणएव बुद्बुदौघः स्थासकसमूहः यस्य स तथोक्तः। “बुद्बुदस्थासकौ समौ” इति यादवः। चन्द्रेण सम्पन्ना सुधाप्रसूतिर्येन सः। आलोकश्चन्द्रप्रकाशएव दुग्धोदधिः अशेषदृश्यां विश्वरमणीयां लक्ष्मीं शोभामेव कमलां अभिगम्य लब्ध्वा आबभासे॥६८॥
** प्रकाशयन्निति॥** विश्वं सकलं इदं वस्तुजातं यथावत् सम्यक् प्रकाशयन्। चन्द्रस्य उदयेन उद्दीपिताः परिष्कृताः सौम्याः मनोज्ञाः ताराः यस्मिन् सः निशीथः अर्धरातः जगतो लोकस्य प्रभूतात् प्रचुरात् दैवात् अदृष्टात् अन्धस्य अपगतचक्षुषः दृष्टिलाभइव आसीत्। दृष्टिपक्षे चन्द्रोदयाख्येन वैद्यसिद्धेन गुलिकाविशेषेण उद्दीपिता उत्तेजिता रूपग्रहणयोग्यत्वं प्रापिता सौम्या काशपटलादिविगमादनुग्रा तारा कनीनिका यस्येति तद्विशेषणयोजना॥६९॥
** विशोधितादिति॥** विशोधितात् तमोनिरसनेन संमृष्टात् विष्णुपदात् आकाशात् सागरस्य वृद्धेरेव हेतोः सागरवृद्ध्यर्थमित्यर्थः। विष्वङ्मुखी सर्वतोमुखी क्षरन्ती प्रवहन्ती ज्योत्स्नैव नदी गङ्गा तमोमयीं अन्धकाररूपां सूर्यसुतां यमुनां निगीर्यग्रसित्वा। शोणं उदयरागमपि व्यमुञ्चत् गङ्गापि शोधितात् चतुर्मुखेन क्षालितात् विष्णोश्चरणात् सागरपूरणार्थं विष्वङ्मुखी मेरोःपुरस्थितस्य ब्रह्मपुरस्य चतसृषु दिक्षु गङ्गालकनन्दाचक्षुर्भद्रेति च चतुर्धा विभिद्य सर्वतोमुखतयाक्षरन्ती सती यमुनासङ्गमानन्तरं तामुत्तरत्र ग्रस्तामिव कृत्वा स्वयं प्राधान्येन प्रवहन्ती तदनन्तरं शोणनदेन संयुज्य तमपि समुद्रसमीपे विसृज्य गच्छतीति स्थितिः॥७०॥
प्रियामुखैस्तोयमधु प्रविष्टं पीत्वा नवं प्रीतइवाम्बुराशिः।
समेत्य चन्द्रद्युतिनर्तकीभिस्तरङ्गितं ताण्डवमाततान॥७१॥
कलङ्कचित्रीकृतमाबभासे तमस्समध्यासितसत्वकल्पम्।
अशुष्कशैवालमिवार्धदृश्यं सिद्धापगासैकतमिन्दुखण्डम्॥७२॥
स्वमध्यसम्पन्नविशुद्धधामा श्यामा च सा देवकनन्दनी च।
तमः क्षिपन्त्यौ जगतां त्रयाणामन्योन्यसंवादमिवान्वभूताम्॥७३॥
शाखावकाशेषु कृतप्रवेशैः चन्द्रातपैराश्रितपारकृत्यैः।
हतावशिष्टानि तमांसि हन्तुं स्थानं तदाक्रान्तममृग्यदेव॥७४॥
<MISSING_FIG href="../books_images/U-IMG-1722504001Screenshot2024-07-28221953.png"/>
प्रियेति॥ अम्बुराशिः समुद्रः प्रियामुखैः नदीस्रोतोभिः ‘मुखन्निस्सरणे ववत्रे’इति विश्वः। प्रदिष्टं दत्तं नवं तोयमेव मधु मद्यं पीत्वा प्रीतइव चन्द्रद्युतिभिरेव नर्तकीभिः समेत्य तरङ्गितं सञ्जाततरङ्गं प्रवृत्तं ताण्डवं उद्धतं नटनं आततान विस्तारयामास॥७१॥
** कलङ्केति॥** कलङ्केन चित्रीकृतं पूर्वं कलङ्कस्योदयरागाभिभूतत्वादचित्रं तदपगमे स्फुटेन तेन चित्रीकृतं अतएव तमस्समध्यासितसत्वकल्पं सत्वतमसोस्सितासितरूपत्वात्तमोगुणाधिष्ठितसत्वगुणतुल्यमित्यर्थः। एवंभूतं इन्दुखण्डं अष्टमीन्दुशकलं कर्त्तृ अशुष्कं शैवालं यस्मिन् तत् अर्धे अर्धभागे दृश्यं सिद्धापगासैकतं आकाशगङ्गापुलिनमिव आबभासे रराज॥७२॥
** स्वेति॥** स्वस्मिन् आत्मीये मध्ये अर्धरात्रे सम्पन्नं पूर्णं विशुद्धं शुभ्रंधाम चन्द्रज्योतिर्यस्यां सा देवकीपक्षे स्वमध्ये स्वावलग्ने सम्पन्नं निखिलहेयगुणरहितं परं ज्योतिर्यस्यास्सा श्यामा निशा सा देवकनन्दनी देवकी च। त्रयाणां जगतां तमः अन्धकारं शोकञ्च क्षिपन्त्यौ निरस्यन्त्यौ उभे अन्योन्यसंवादं परस्परसादृश्यं अन्वभूतामिव अगच्छतामिवेत्यर्थः॥ ७३॥
** शाखेति॥** शाखानां विटपानामेव वेदशाखानां अवकाशेषु रन्ध्रेषु अन्तरेषु कृतप्रवेशैः चन्द्रातपैः चन्द्रस्य प्रकाशैः एवं आश्रितपारवृत्यैः शास्त्रपारङ्गतै-
पराकृतध्वान्तनिकायपङ्कः पर्याप्ततारागणफेनपुञ्जैः।
यशः प्रवाहैरिव चन्द्रपादैरशोभत द्यौरसमायुधस्य॥७५॥
ददानया दिक्सरितां प्रसादं प्रसक्तहंसागमया स्वकान्त्या।
अपाकृतध्वान्तघनप्रवृत्त्या शरत्त्विषा चन्द्रिकया बभासे॥७६॥
कलावता कामविहारनाट्ये कालोचितं कल्पयतेव नर्म।
अमोघमायापलितङ्करण्यः प्रायो दिशां दीधितयः प्रयुक्ताः॥७७॥
<MISSING_FIG href="../books_images/U-IMG-1722528347Screenshot2024-07-28221953.png"/>स्सद्भिः। हतावशिष्टानि चन्द्रेण हतानां तमसामवशिष्टानि तमांसि अन्धकारानेवाज्ञानानि हन्तुं तैरेव श्लिष्टतमोभिः आक्रान्तं स्थानं तरुषण्डमूलरूपं अमृग्यतेव मार्गितमिव॥७४॥
** परेति॥** द्यौः अन्तरिक्षं पराकृतध्वान्तनिकायपङ्क्तैःनिरस्ततमस्समूहकर्दमैः पर्याप्ततारागणफेनपुञ्जैः परिपूर्णनक्षत्रगणडिण्डीरनिवहैः चन्द्रस्य पादैः किरणैः असमायुधस्य अयुग्मायुधस्य पञ्चशरस्य यशः प्रवाहैरिव अशोभत॥७५॥
** ददानयेति॥** दिशां सरितां नदीनामिव प्रसादं नैर्मल्यं ददानया ददत्या स्वाकान्त्या स्वशोभया प्रसक्तहंसागमया हंसागमनशङ्कावहस्वशोभयेति यावत्। शरत्पक्षे स्वशोभादर्शनेन सञ्जातहंसागमनयेत्यर्थः। अपाकृता निरस्ता ध्वान्तानां तमसां घाननां मेघानां प्रवृत्तिः प्रवेशः यया तया अतएव शरत्त्विषा शरत्प्रभासमानप्रभया शरत्तुल्ययेति यावत्। चन्द्रिकाया बभासे॥ भावे लिट्॥७६॥
** कलेति॥** कलावता चन्द्रेणैव नाट्यशिल्पवता सूत्रधारेण कामविहारे यूनां मन्मथविहारएव नाट्ये कालोचितं नर्म समयोचितं हास्यरसं कल्पयता सम्पादयतेव दिशां अमोघमायापलितङ्करण्यः पलितं जरसा शौक्ल्यंतद्वन्तोपि पलिताः मायया पलिताः मिथ्यापलिता। अमायापलिताः मायापलिताः क्रियन्त आभिरिति मायापलितङ्करण्यः अमोघाः अवितथारम्भाश्च ताः मायापलितङ्करण्यश्चेति तथोक्ताः दीधितयः मरीचयः (नर्तक्यश्च) प्रायः बाहुल्येन भृशं प्रयुक्ताः विस्तारिताः अभिनीताश्च। अत्र कल्पयतेति हेतौ शतृप्रत्ययः। ततश्चार्जयन्वसतीत्यत्रार्जनवत्फलस्यैवोद्देश्यतया हास्यरसङ्कल्पयितुमेवेति पर्यवसितोऽर्थः॥७७॥
कदम्बमालाभिरधीतलास्यः कल्याणसम्भूतिरभूत्प्रजानाम्।
प्रियोदयस्फीतरुचो रजन्यास्सन्तोषनिश्वासनिभस्समीरः॥७८॥
प्रायेण हंसैरवधूतसङ्गा चारुस्मिता सम्भृतभृङ्गनादा।
सर्वोपभोग्ये समये प्रसुप्तं कुमुद्वती कोकनदं जहास॥७९॥
कलङ्कलक्षेण सभैक्षि काचित्कस्तूरिकापत्रविशेषकान्तिः।
सुधांशुबिम्बव्यपदेशदृश्ये मुग्धे रजन्या मुखपुण्डरीके॥८०॥
<MISSING_FIG href="../books_images/U-IMG-1722503816Screenshot2024-07-28221953.png"/>
** कदम्बेति॥** कदम्बमालाभिः नीपराजिभिः अधीतं पठितं लास्यं नर्तनं यस्मात्तथोक्तः। एतेन मान्द्यसौरभे दर्शिते। शैत्यन्तु चन्द्रिकासम्पर्कात्सिद्धम्। प्रजानां जनानां कल्याणसम्भूतिः आनन्दोदयः तद्धेतुत्वाद्व्यपदेशः प्रियस्य चन्द्रस्य उदयेन स्फीतरुचः सर्वत्र चन्द्रिकाप्रसरणात् प्रवृद्धकान्तेः रजन्याः रात्रेः सन्तोषनिश्वासनिभः आनन्दनिश्वास इव स्थितः समीरः वायुः अभूत्। यथा पत्युरभ्युदयं दृष्ट्वा प्रवृद्धमुखकान्तेः प्रियायास्सन्तोपनिश्वासो भवति तद्वदिति भावः॥७८॥
** प्रायेणेति॥** हंसैर्मरालैः अवधूतसङ्गा त्यक्तसङ्गा हंसाःकमलिन्यामेव रज्यन्ति न तु कुमुद्वत्यामिति भावः। चारुस्मिता रम्यविकासा सम्भृतभृङ्गनादा सम्पादितभ्रमरस्वना कुमुद्वती कुमुदिनी सर्वेषामुपभोग्ये उपभोगार्हेसमये निशीथे प्रसुप्तं निमीलितं कोकनदं अरविन्दं प्रायेण जहास हसति स्मेव। यथा हंसैर्योगिभिर्वीतरागैरवधूतसङ्गा चारुमन्दहासा स्वकीयोपहाससमये सम्भृतसहोपहासविटशब्दा वेश्यासर्वोपभोग्ये समये वनितारसानभिज्ञतया प्रसुप्तं जनमुपहसति तद्वदिति भावः॥७९॥
** कलङ्केति॥** सुधांशुबिम्बव्यपदेशेन चन्द्रमण्डलव्याजेन दृश्ये दृष्टिगोचरे मुग्धे सुन्दरे रजन्याः मुखं पुण्डरीकमिव तस्मिन् कलङ्कलक्षेण अङ्कव्याजेन काचित् कस्तूरिकायाः पात्रविशेषस्य कस्तूरिकारचितचित्रविशेषस्य कान्तिश्शोभा समैक्षि अदर्शि। इहाष्टम्यां पूर्णचन्द्रो वर्णित इति न विरोधश्शङ्कार्हः काव्यस्य वर्णनामात्रपरत्वेन तदनादरणात्॥८०॥
तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः॥८१॥
तमस्तरङ्गानवसादयन्त्या समेयुषी चन्द्रिकया महत्या।
श्यामा बभौ सान्द्रनवोत्पलश्रीः सुरस्रवन्त्येव कलिन्दकन्या॥८२॥
स्वविप्रयोगव्यसनात्सुधांशुर्भृङ्गापदेशेन कुमुद्वतीभिः।
प्रच्यावयामास विषं निपीतं सुधाभिराप्लाव्य करस्थिताभिः॥८३॥
चकाशिरे पत्रकलासमृद्ध्या व्योमोपमे वारिणि कैरवाणि।
कलङ्कदृश्यभ्रमराणि काले नाथेन साधर्म्यमुपागतानि॥८४॥
<MISSING_FIG href="../books_images/U-IMG-1722449585Screenshot2024-07-28221953.png"/>
तलेष्विति॥ तदा मारुतेन कम्पितानां महीरुहाणांतलेषु अधः प्रदेशेषु छायाः शशाङ्केनैव सिंहेन लूनाकृतीनां कृत्तगात्राणां तमसामेव गजानां गात्रखण्डा इव अवेपन्त अकम्पन्त। सद्यः कृत्ता गात्रखण्डाः क्षणं कम्पन्ते॥८१॥
** तम इति॥** तमांसि तरङ्गा इव तान् अवसादयन्त्याअभिभवन्त्या चन्द्रिकयासमेयुषी सङ्गता सान्द्रनवो- त्पलश्रीःनिबिडनवकुवलयशोभा श्यामा रात्रिः महत्या अतएव स्वकीयतरङ्गानभिभवन्त्या सुरस्रवन्त्यागङ्गया सङ्गता नवेन्दीवरश्यामा कलिन्दकन्या यमुनेव बभौ भाति स्म॥८२॥
** स्वेति॥** सुधांशुः चन्द्रः कुमुद्वतीभिः कुमुदिनीभिः स्वविप्रयोगव्यसनात् स्वविश्लेषदुःखात् भृङ्गापदेशेन भ्रमरव्याजेन निपीतं विषं करे किरणे एव हस्ते स्थिताभिः सुधाभिः अमृतैः आप्लाव्य कुमुद्वतीरासिच्य प्रच्यावयामास प्रच्याचयति स्म॥८३॥
** चकाशिर इति॥** व्योमोपमे गगनसदृशे वारिणि जले पत्राणि दलानि कला इव तासां समृद्ध्योपलक्षितानि कलङ्कइव दृश्यः भ्रमरः येषु तानि कैरवाणि कुमुदानि काले निशासमये स्वनाथेन व्योमानि कलासमृद्धिमता कलङ्कचित्रितेन च चन्द्रेण साधर्म्यं सादृश्यं उपागतानीव प्राप्तानीव चकाशिरे प्रकाशन्ते स्म॥८४॥
सरिन्मुखोपाहृतमम्बुराशिः पीत्वेव तोयं मधु जातहर्षः।
चकार चन्द्रप्रतियातनानां करग्रहैः कामपि रासलीलाम्॥८५॥
प्रसादभाजोरुभयोरभूतामुभावनिर्धार्य मिथोविशेषौ।
नभःस्थले शीतरुचिस्सतारे सकैरवे तत्प्रतिमा च तोये॥८६॥
नभस्तुषारांशुमयूखयोगात्तमिस्रया मोक्षमविन्दतेव।
अतृष्यतस्तत्वविदो निशायामन्तर्मुखञ्चित्तमिवात्मयोगात्॥८७॥
<MISSING_FIG href="../books_images/U-IMG-1722347666Screenshot2024-07-10145744.png"/>
** सरिदिति॥** अम्बुराशिः समुद्रः सरिन्मुखैः नदीस्रौतीभिः उपाहृतं दत्तं तोयं जलमेव मधु मद्यं पीत्वा जातहर्षः उत्पन्नसन्तोषइव चन्द्रस्य प्रतियातनानां प्रतिच्छायानां ‘प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना। प्रतिच्छाया’ इत्यमरः। करग्रहैः किरणानामेव हस्तानां ग्रहणैः कामपि आश्चर्यभूतां रासलीलां उभयतो वनिताकरग्रहसाध्यमण्डलनृत्तविशेषरूपां लीलां चकार॥८५॥
** प्रसादेति॥** प्रसादं वैमल्यं भजमानयोः उभयोरधिकरणयोः उभौ अनिर्धार्यमिथोविशेषौ अनिर्धारणीयपरस्परभेदौ अभूतां। कयोरुभयोः कावुभौतत्राह नभइति। सतारे नक्षत्रसहिते नभः स्थले गगनतले शीतरुचिश्चन्द्रः सकैरवे कुमुदसहिते तोये जले तस्य चन्द्रस्य प्रतिमा प्रतिबिम्बश्च॥८६॥
** नभ इति॥** नभः गगनं तुषारांशुमयूखयोगात् चन्द्रकिरणसम्पर्कात् तमिस्रयाअन्धकारेणेव अविद्यया अज्ञानेनेव मोक्षं अविन्दत अलभत। अतृष्यतः तृष्णारहितस्य तत्त्वविदः तत्वज्ञस्य निशायां रात्रौ अन्तर्मुखं बहिर्य्यासङ्गहेत्वभावात् प्रत्यगभिमुखं चित्तमिव तद्यथा आत्मयोगात् योगाभ्यासात् अविद्यया मुच्यते तद्वदित्यर्थः। विरक्तस्य तत्वविदोऽपि चित्तं निशायां यथा ध्यानाभिमुखं प्रसीदति तथेति भावः॥८७॥
सहोदिता चन्द्रमसा बभासे ज्योत्स्नापयोधेरुपजातरागा।
तदातने सञ्जननेऽपि शौरः सहायिनी सागरसम्भवेव॥८८॥
प्रबुद्धताराकुमुदाब्धिचन्द्रे निश्शेषनिद्राणजने निशीथे।
स तादृशो देवपतेः प्रसूतिं पुष्यन् बभौ पुण्यतमो मुहूर्तः॥८९॥
भागेन पूर्वेन तमोमयेन प्रकाशपूर्णेन च पश्चिमेन।
तदा निशीथस्स सतां प्रसत्यै संसारमुक्त्योरिव सन्धिरासीत्॥९०॥
<MISSING_FIG href="../books_images/U-IMG-1722504984Screenshot2024-07-28221953.png"/>
सहेति॥ चन्द्रमसा सह पयोवेस्समुद्रात् उदिता उत्पन्ना उपजातरागा सञ्जातोदयरागा ज्योत्स्ना चन्द्रिका तदा भवं तदातनं तस्मिन्। सञ्जनने अवतारेऽपि शौरः कृष्णस्य सहायिनी सहायभूता सागरसम्भवा लक्ष्मीरिव बभासे रराज। लक्ष्मीरपि समुद्रादुदित भगवति सञ्जातानुरागा च तस्याश्च “राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि। अन्येषु चावतारेषु विष्णोरेषानपायिनी” इति भगवदवतारेषु सहावतारः प्रसिद्धः॥८८॥
** प्रबुद्धेति॥** प्रबुद्धाः (ताराणां चन्द्रस्य च प्रबोधो दीप्यमानता कुमुदानां विकासः अब्धीनां क्षोभः) तादृशं प्रबोधं प्राप्ताः ताराकुमुदाब्धिचन्द्रा यस्मिंस्तस्मिन्। निश्शेषनिद्राणजने सुप्ताखिलजने निशीथे अर्धरात्रे सः तादृशः देवपतेः कृष्णस्य प्रसूतिं अवतारं पुष्यन् सम्पादयन् पुण्यतमः व्रतपराणां परमश्रेयोहेतुत्वात् अतिशयेन पुण्यः मुहूर्तः कियान् कालः बभौ। ‘मुहूर्तः स्वल्पकाले स्वाद्घटिकाद्वितयेऽपि च’ इति शब्दार्णवः। स इति तत्कालस्य पुराणादिषु स्वरूपप्रसिद्धिं द्योतयति। तादृश इति ‘यद्बाल्येयच्च कौमारे स्थाविरे यच्च पातकम्। तत्क्षालयति गोविन्दस्तिथौतस्यां विभावितः’ इति पाप हन्तृत्वप्रमुखप्रकारप्रसिद्धिं द्योतयतीति न पौनरुक्त्यम्॥८९॥
** भागेनेति॥** तदा तस्मिन् भगवदवतारसमये तमोमयेन अन्धकारप्रचुरेण पूर्वेण भागेन पूर्वरात्रेण प्रकाशपूर्णेन चन्द्रालोकपूर्णेन पश्चिमेन भागेन अपररात्रेण चोपलक्षितस्सनिशीथः संसारमुक्तयोः सन्धिः अन्तरालकाल इव सतां प्रसत्त्यै आसीत् भगवदवतारसमयत्वात् सज्जनानां हृदयप्रसादायाभवत्। संसारमुक्त्योरसन्धिरपि तमोगुणप्रचुरेण तमोगुणविकारेण वा पूर्वभागेन संसारकालेन
प्रागेव जातेन सितेन धाम्ना मध्योपलक्ष्येण च माधवेन।
प्रकामपुण्या वसुदेवपत्न्या सम्पन्नसाम्येव निशा बभासे॥९१॥
सहप्रतिच्छन्दशशाङ्कभेदैस्सरस्वतां ताण्डविनस्तरङ्गाः।
अवेक्ष्य शौरेरवतारवेलां सन्तोषनिघ्ना इव सम्प्रणेदुः॥९२॥
अवादितोदीरितवाद्यघोषं निशाभिराम्रेडितदिव्यगीतम्।
सतामुपस्थापितसत्वलास्यं सङ्गीतमङ्गल्यमभूत्तदानीम्॥९३॥
<MISSING_FIG href="../books_images/U-IMG-1722505131Screenshot2024-07-28221953.png"/> प्रकाशपूर्णेनाविर्भूतस्वरूपज्ञानपरिपूर्णेन पश्चिमभागेन मोक्षकालेन चोपलक्षितस्सतां ब्रह्मविदां हृदयप्रसादाय भवतीत्युपमा॥९०॥
** प्रागिति॥** प्रकामपुण्या अत्यर्थपुण्यकरी प्रागेव पूर्वमेव जातेन सितेन धाम्ना चन्द्रेण मध्ये निशीथे आविर्भावदशायां उपलक्ष्येण दृश्येन माधवेन कृष्णेन चोपलक्षिता निशा रात्रिः वसुदेवपत्न्या देवक्या सम्पन्नसाम्या लब्धसादृश्येवा बभौ। सा च देवकी प्रकामं पुण्यवती प्रागेव राहिण्यां जातेन सितेन धवलेन धाम्ना तेजसाबलभद्रेण मध्येवलग्ने उपलक्ष्येण माधवेन चोपलक्षिता चेति रात्र्यास्तत्सादृश्यम्॥९१॥
** सहेति॥** सरस्वतां समुद्राणां तरङ्गाः वीचयः शौरेः कृष्णस्य अवतारवेलां आविर्भावसमयं समीक्ष्य दृष्ट्वा सन्तोषनिघ्ना सन्तोषपरवशा इव प्रतिच्छन्दशशाङ्कभेदैः प्रकर्षेण प्रतिविम्बचन्द्रविशेषैस्सह ताण्डविन उद्धतनृत्तवन्तस्सन्तः सम्प्रणेदुः समन्तात् नदन्ति स्म॥९२॥
** अवादिति॥** तदानीं भगवदवतारसमये अवादितेभ्यः अकृतवादनेभ्य एव वाद्येभ्यः उदीरितः उद्गतः वाद्यघोषी यस्मिन् तथोकम्।दिशाभिः दिग्भिः आम्रेडितं अभ्यस्तं दिव्यगीतं आकाशप्रभवगीतं यस्मिन् तथाक्तम्। सर्वासु दिक्षु सञ्चरद्भिर्गन्धर्वादिभिर्बहुशः कृतदिव्यगानमित्यर्थः। सतां साधुजनानां उपस्थापितसत्वलास्यं सन्निधापितसत्वगुणनर्तनम्। सङ्गीतमङ्गल्यं वाद्यगीतनृत्तत्रिकरूपं (मङ्गलाय हितं) मङ्गल्यं अभूत्॥९३॥
प्रदीपितैः कंसगृहेषु दीपैस्तापैश्च भावेषु तपोधनानाम्।
अलभ्यत क्षिप्रमलब्धभङ्गैरहेतुनिर्वाणदशानुभूतिः॥९४॥
अजस्स्वजन्मार्हतयाऽनुमेने यामष्टमीं यादवभावमिच्छन्।
द्वितीयया भावितयोगनिद्रा साभूत्तदानीं प्रथमा तिथीनाम्॥९५॥
अथ सितरुचिलग्ने सिद्धपञ्चमहोच्चे
व्यजनयदनघानां वैजयन्त्यां जयन्त्याम्।
<MISSING_FIG href="../books_images/U-IMG-1722575690Screenshot2024-07-28221953.png"/>
प्रदीपितैरिति॥ कंसस्य गृहेषु प्रदीपितैः प्रज्वलितैः दीपैः तपोधनानां भावेषु हृदयेषु प्रदीपितैः असुरादिपीडोद्दीपितैः तापैस्सन्तापैश्च अलब्धभङ्गैः अप्राप्तनिर्वापणादिनाशनव्यापारैरेव क्षिप्रं शीघ्रं अहेतुनिर्वाणस्य निर्हेतुकविनष्टस्य दशा स्थितिः नाशइत्यर्थः तदनुभूतिः तत्प्राप्तिः अलभ्यत लब्धा। दीपनाशेन कंसस्याशुभं पापनाशेन तपस्विनां शुभञ्च भावि सूचितम्॥९४॥
** अज इति॥** अजो विष्णुः यादवभावं यादवत्वं इच्छन् यांअष्टमीं स्वजन्मार्हतया स्वावतरणोचितत्वेन अनुमेने अङ्गीचकार। द्वितीयया स्वस्याः द्वितीयया नवम्या भावितयोगनिद्रा उत्पादितभगवद्योगनिद्रा सा तदानीं तिथीनां प्रथमाअभूत् भगवदवतारेण मुख्याभूदित्यर्थः। भगवन्मायारूपयोगनिद्रा तत्प्रेरणया तदवतारानन्तरं नवम्यां दुर्गारूपेण यशोदायामभूदिति विष्णुपुराणादिषु कथा। अत्राष्टमी प्रथमा जातेति विरोधः। प्राथम्यं मुख्यत्वं विवक्षितमिति तत्समाधानञ्च॥९५॥
सर्गान्ते मालिनीवृत्तमाह। **अथेति॥**अथ चन्द्रोदयानन्तरं अनघानां अघविरोधिनां पुण्यदिवसानां वैजयन्त्यां पताकायां श्रेष्ठायामिति यावत्। जयन्त्यांरोहिणीसहितश्रावणमासकृष्णाष्टम्याम्। सिद्धं सम्पन्नं पञ्चानां ग्रहाणां शशिकुजबुधगुरुशनैश्चराणां उच्चं तुङ्गस्थानं यस्मिन्निति तथोक्ते (चन्द्रादीनामुच्चस्थानानि वृषभमकरकन्याकर्कटतुलाख्यानि। तदुक्तं बृहज्जातके। ‘अजवृषभमृगाङ्गनाकुलीराः झषवणिजौ च दिवाकरादितुङ्गाः’ इति। श्रावणमासे रवेः सदा तत्सन्निकृष्टस्य शुक्रस्य च मीनमेषयोः स्वोच्चयोरवस्थानासम्भवात्। परिशेषाच्चन्द्रादीनां पञ्चानामुच्चस्थानस्थितिर्विवक्षितेत्यवसीयते। ‘पञ्चोच्चो लोकनायकः’इति जात
अखिलभुवनपद्मक्लेशनिद्रापनुत्त्यै
दिनकरमनपायं देवकीपूर्वसन्ध्या॥९६॥
अवतरति मुकुन्दे सम्पदामेककन्दे
सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम्।
अभजत वसुदेवस्थानमानन्दनिघ्नै-
रमरमिथुनहस्तैराहितां पुष्पवृष्टिम्॥९७॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये श्रीकृष्णावतार-
वर्णनं नाम द्वितीयसर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1722584716Screenshot2024-07-11161259.png"/>
**<MISSING_FIG href="../books_images/U-IMG-1722575892Screenshot2024-07-28221953.png"/>**कशास्त्रविदस्तत्फलमाहुः सितरुचिना चन्द्रेण युक्ते लग्ने वृषभलग्ने। देवक्येव पूर्वसन्ध्या प्रातस्सन्ध्या निखिलानि भुवनान्येव पद्मानि तेषां क्लेशएव निद्रा मुकुलीभावः तस्या अपनुत्यै निरासाय अनपायं दिनकरं अस्तमयरहितादित्यं श्रीकृष्णमित्यर्थः। व्यजनयत् प्रादुर्भावयति स्मेत्यर्थः॥९६॥
** अवेति॥** सम्पदां त्रैलोक्यस्याभिवृद्धीनां एककन्दे अन्यनिरपेक्षकारणे॥ सस्यमूलवाचकः कन्दशब्दः कारणसामान्ये लाक्षणिकः॥ मुकुन्दे श्रीकृष्णे अवतरति आविर्भवति सति। वसुदेवस्य स्थानं गृहं आनन्दे आनन्दविषये निघ्नैः अधीनैः आनन्दपरवशैरिति यावत्। अमरमिथुनानां देवद्वंद्वानां हस्तैः करैः आहितां विकीर्णां सुरभितहरिदन्तां वासिताखिलदिगन्तां स्वादुमाध्वीकदिग्धां मधुरमकरन्दरूषितां पुष्पाणां वृष्टिं वर्ष अभजत अलभत। मालिनीवृत्तम्॥९७॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ श्रीविश्वजिद्याजि श्रीरङ्ग-
राजाध्वरीन्द्रसूनु श्रीमदप्पय्यदीक्षितेन्द्र विरचित-
यादवाभ्युदयव्याख्यानसङ्ग्रहे द्वितीयः सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1722584939Screenshot2024-07-28213620.png"/>
॥ तृतीयः सर्गः ॥
<MISSING_FIG href="../books_images/U-IMG-1722584975Screenshot2024-07-18063849.png"/>
अथ जगन्ति बभूवुरनाविलान्यतिमिरा हरितः प्रचकाशिरे।
अभजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे॥१॥
ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः।
श्रुतिसुखैस्समतोषयत स्वनैरमरदुन्दुभिरानकदुन्दुभिम्॥२॥
दशसु तत्र दिशास्वशरीरिणी जय जयेति बभूव सरस्वती।
अजितमेकमगोचरयत्स्वयं स्वरसवृत्तिरसावसुरान्तकम्॥३॥
<MISSING_FIG href="../books_images/U-IMG-1722576094Screenshot2024-07-28221953.png"/> ** अथेति॥** सर्गानन्तरारम्भार्थोऽथशब्दः। देवे कृष्णएव दिवाकरे सूर्ये जननभाजिनि प्रादुर्भावभाजिनि सति जगन्ति अनाविलानि प्रसन्नचित्तानि बभूवुः। हरितः दिशः अतिमिराः अन्धकाररहिताः प्रचकाशिरे अवबभासिरे। निशा रात्रिः दिवसश्रियं दिनशोभां अभजदेव प्राप्तैव। तथा प्रकाशभूताभूदिति भावः। रवावुदिते लोकानान्निद्रापगमाच्चेतःप्रसादो दिशामन्धकारापगमो निशायां दिवसपरिणामश्च भवतीति रूपकसङ्कीर्णक्रियायौगपद्यरूपस्समुच्चयालङ्कारः। द्रुतविलम्बितं सर्गवृत्तम्॥१॥
** ननृतुरिति॥** अप्सरसः दिवि गगने स्वर्गे वा नन्दिताः प्रीतिमत्वस्सत्यः ननृतुः नृत्यन्ति स्म। किन्नरैः देवयोनिविशेषैः किमपि अनिर्वचनं अतिमधुरं गीतं गानं अगीयत गीयते स्म। अमराणां देवानां दुन्दुभिर्भेरी श्रुतिसुखैः श्रोत्रसुखहेतुभिः स्वनैः नादैः आनकदुन्दुभिं वसुदेवं समतोषयत सन्तोषयते स्म। तुष्यतीति तोषः पचाद्यचि तत्करोतीति णिचि णिचश्चेत्यात्मनेपदम्। तुषतुष्टाविति धातोरेव हेतुणिजङ्गीकारे तु ‘अणावकर्मकाच्चित्तवत्कर्त्तृकात्’ इति परस्मैपदं स्यात् ॥२॥
** दशस्विति॥** तत्र वसुदेवस्थाने दशसु दिशासु प्रागादयोष्टावूर्ध्वमधश्चेति दशसु दिक्षु जयजयेति अशरीरिणी सरस्वती वाणी बभूव। असौजयजयेति सरस्वती असुराणां अन्तकं हन्तारं अजितं श्रीकृष्णमेकंस्वरसतः (कृष्णएव) मुख्यतः वृत्तिः प्रवृत्तिर्यस्यास्तवाभूता सती अगोचरयत् विषयीचकार। अन्यत्र तु प्रकरणादिना कथञ्चिद्विषयीकरणम्। जयजयेति सम्मतौ द्विरुक्तिः॥३॥
अनतिवेलसमीरणचोदितैश्शिशिरशीकरशीभरिताम्बरैः।
जलधरैरभितो दिवि दध्वने सुरगजैरिव सूचितमङ्गलैः॥४॥
ववुरथो मरुतस्त्रिदशाङ्गनावदनसौरभसारभृतश्शुभाः।
मुदितनिर्जरमुक्तसुरद्रुमप्रसववृष्टिमधुद्रवमेदुराः॥५॥
मधुरिपोरवतारमहोत्सवे मुमुदिरे मधुरापुरदेवताः।
यदभिगन्तरि भक्तजने वरं ददुरशेषमतन्द्रितचेतसः॥६॥
<MISSING_FIG href="../books_images/U-IMG-1722576174Screenshot2024-07-28221953.png"/>
अनतिवेलेति॥ दिवि आकाशे अनतिवेलेन अतीव्रेण समीरणेन वातेन चोदितैः प्रेरितैः शिशिरैः शीतलैः शीकरैः अम्बुकणैः शीभरितं स्फारीकृतं रमणीयीकृतं वा अम्बरं आकाशं यैः। सूचितं ज्ञापितं मङ्गलं जगतश्शुभं यैस्तथाभूतैः जलधरैः मेघैः सुरगजैः ऐरावतादिभिरिव दध्वने ध्वनितं यथा अभ्रमार्गे अनतिक्रान्तमर्यादप्रवहानिलप्रेरणया चरन्तः पुष्करोद्धतशीकराञ्चितगगनास्सुरगजाः जगन्मङ्गलं सूचयन्तस्तदानीं बृंहितरूपध्वनिमकुर्वन् एवञ्जलधराअपि गर्जितरूपध्वनिमकुर्वन्नित्यर्थः॥४॥
** ववुरिति॥** अथ अनन्तरं त्रिदशाङ्गनानां देवस्त्रीणां वदनस्य मुखस्य यस्सौरभसारःसौगन्धयोत्कर्षस्तं बिभ्रतीति तथोक्ताः मुदितैः हृष्टैः निर्जरैर्देवैः मुक्तानां पातितानां सुरद्रुमप्रसववृष्टीनां कल्पतरुपुष्पवर्षाणां मधुद्रवैः मकरन्दस्यन्दैः मेदुराः सान्द्रस्निग्धाः शुभाः मङ्गलाः मरुतः वायवः ववुः वान्ति स्म॥५॥
मध्विति॥ मधुरिपोः श्रीकृष्णस्य अवतारएव महोत्सवे मधुरापुरस्य देवताः मुमुदिरे मोदमभजन्। यत् यथा अभिगन्तरि इष्टार्थमुपसर्पणकर्तरि भक्तजने अशेषं समस्तं वरं ईप्सितं अतन्द्रितं असञ्जाततन्द्रं बहुवारप्रार्थनेप्यनुत्पन्नवैरस्यं चेतः मनः यासान्तथाभूतास्स्तत्यः ददुः तथा मुमुदिर इति मोदाधिक्योक्तिः। अधिकप्रमोदा हि प्रभवः तद्दशायामवसरज्ञैः समाश्रितैःप्रार्थितं बह्वपि प्रयच्छन्ति॥६॥
अवदधानधियो मुनयस्तदा यदनधीतमधीतवदञ्जसा।
निगमजातमशेषमवेक्ष्य तन्निरविशन्निव मुक्तिमयीन्दशाम्॥७॥
प्रसदनं शरदागमसम्भवं नभसि मासि नदीभिरुपाददे I
महितयोगविदाम्मतिभिस्समं श्रुतिभिरत्यनुपप्लवनीतिभिः॥८॥
निखिलचेतनमानसनिस्सृताः कलुषतास्समुपेत्य किल क्षणात्।
विविशुरम्भ इव स्वयमापगाजलनिधेरिव भोजपतेर्मनः॥९॥
<MISSING_FIG href="../books_images/U-IMG-1722576310Screenshot2024-07-28221953.png"/> अवेति॥ तदा अवदधाना अवधानवती धीःयेषां ते मुनयः यत् निगमजातं वेदवृन्दं अनधीतं तत् अशेषं अञ्जसा शीघ्रं अधीतवत् अवेक्ष्य अधीतमिव मनसि स्पष्टंप्रकाशमानं दृष्ट्वा मुक्तिमयीं मोक्षरूपां दशां अवस्थां निरविशन्निव अन्वभवन्निव तथा असुख्यन्निवेत्यर्थः॥७॥
** प्रसदनमिति॥** नभसि मासि श्रावणे मासे नदीभिः शरदागमसम्भवं शरत्समयागमप्रभवं प्रसदनं प्रसादः नैर्मल्यं उपाददे उपात्तम्। कर्मणि लिट्। शरत्समय इव प्रावृष्यपि नद्यः प्रसन्ना बभूवुरित्यर्थः। किञ्च महितं उत्कृष्टं योगं विदन्तीति तेषां महितयोगविदां मतिभिः बुद्धिभिस्समं सह अनुपप्लवनीतिभिः अनुसृतोपक्रमादिन्यायाभिः श्रुतिभिः वेदैरपि प्रसदनमुपाददे। प्रसदनं प्रकृष्टसदनं शुभाश्रयः। श्रुतिपक्षे प्रसादो झटित्यर्थसमर्पणक्षमत्वम् तथा च भगवत्यवतीर्णैः स एव योगिध्यानस्याप्तमालम्बनमासीत् भुवि भगवदवतारमहिम्ना विदुषाम्मनः प्रसादाद्वेदानामुपक्रमादिन्यायविरोधेन झटिति यथावदर्थस्फुरणमप्यासीदित्यर्थः॥८॥
** निखिलेति॥** निखिलानां चेतनानां। समस्तजीवानां मानसेभ्यः हृदयेभ्यः निस्सृताः निर्गताः कलुषताः आविलताः आपगाः किल सरित इव समुपेत्य सम्भूय जलनिधेरिव समुद्रस्येव भोजपतेः कंसस्य अम्भ इव जलमिव मनः चित्तं क्षणात् तूर्ण स्वयं विविशुः किम्॥९॥
असुरवीरगृहाणि पृथग्विधैरशुभशंसिभिरानशिरे मुहुः।
अमरराजपुरेषु जजृंभिरे शुभनिमित्तशवानि पुनः पुनः॥१०॥
चरमतश्च ऋणादिव देवकीपतिरमुच्यत शृङ्खलतः स्थिरात्।
निखिलबन्धनिवर्तकसन्निधौ विगलनं निगलस्य किमद्भुतम्॥११॥
उदितमात्मनि देवकसम्भवा दनुजभेदनमङ्कगतं दधौ।
किमपि काञ्चनभूभृदधित्यका हरिहयोपलशृङ्गभिवाद्भुतम्॥१२॥
विधृतशङ्खरथाङ्गगदाम्बुजश्शबलितश्शुभया वनमालया।
पितुरसूत सुतं पृथुकस्तदा जलधिडिम्भनिभो जननीधृतः॥१३॥
<MISSING_FIG href="../books_images/U-IMG-1722576444Screenshot2024-07-28221953.png"/>
असुरेति॥ असुरेषु वीराणां श्रेष्ठानां गृहाणि पृथग्विधैर्नानाविधैः अशुभशंसिभिः असुराणां भाव्यकुलक्षयाद्य- मङ्गलसूचिकैर्निमित्तैः मुहुः पुनः पुनः आनशिरे व्याप्तानि। कर्मणि लिट्। अमरराजानामिन्द्रादीनां पुरेषु पुनः पुनः शुभनिमित्तानां शतानि बह्व्यश्शतसङ्ख्याः जजृम्भिरे जृम्भितानि॥१०॥
चरमत इति॥ देवकीपतिर्वसुदेवः चरमतः चरमात् ‘ब्रह्मचर्येणर्षिभ्योयज्ञेन देवेभ्यः प्रजया पितृभ्य’ इति प्रसिद्धात् ऋणादिव। (ऋत्यक) इति प्रकृतिभावः। स्थिरात् दृढात् शृङ्खलतश्च शृङ्खलाच्च, कंसकृतनिगलाच्च अमुच्यत मुक्तः। तदेव दृढशृङ्खलविगलनं कविस्समर्थयते। निखिलबन्धनिवर्तकस्य अविद्याद्यतिदृढसमस्तबन्धनिवृत्तिजनकस्य भगवतस्सन्निधौ निगलस्य विगलनं विदलनं किमद्भुतं किमाश्चर्यम्॥११॥
** उदितमिति॥** देवकसम्भवा देवकी आत्मनि उदितं उत्पन्नं अङ्कगतं उत्सङ्गगतं दनुजानां असुराणां भेदनं विदारणं कृष्णं काञ्चनभूभृतः सुमेरोः अधित्यका ऊर्ध्वभूमिः किमप्यनिर्वचनीयरूपं अतएवाद्भुतमाश्चर्यं हरिहयोपलशृङ्गंइन्द्रनीलरत्नशिखरमिव दधौ दधात्ति स्म॥१२॥
** विधृतेति॥** विधृतशङ्खरथाङ्गगदाम्बुजः ऊर्ध्वसव्यदक्षिणकरयोः अधस्सव्यदक्षिणकरयोश्च क्रमेण धृतशङ्खचक्रगदापद्मः। जलनिधिपक्षे गदो गदनं
पितरमात्मभुवामनपायिनं प्रियतमाङ्कगतं परिपश्यता।
स विभुरानकदुन्दुभिना महानवितथैः स्वगुणैरभितुष्टुवे॥१४॥
प्रणिपतामि भवन्तमनन्यधीरखिलकारणमाश्रिततारणम्।
अनुगमादनिदंप्रथमा गिरः किमपि यत्पदमेकमधीयते॥१५॥
विषमकर्मविपाकपरम्पराविवशवृत्तिषु देहिषु दुस्तरम्।
करुणया तव देव कटाक्षिताः कतिचिदेव तरन्ति भवाणवम्॥१६॥
<MISSING_FIG href="../books_images/U-IMG-1722576759Screenshot2024-07-28221953.png"/>
नाम तथा च रथाङ्गगदः रथाङ्गनामेति योज्यम्। शुभया मनोज्ञया वनमालया वैजयन्त्या जलनिधिपक्षे वेलावनपङ्क्त्या शबलितश्चित्रितः अतएव जलधिडिंभनिभः समुद्रशिशुरिव स्थितः जनन्या मात्रा धृतः पृथुकः अर्भकः पितुर्वसुदेवस्य मुदं सन्तोषं असूत उत्पादयामास॥१३॥
** पितरमिति॥** आत्मभुवां प्रतिकल्पं भिन्नानां ब्रह्मणां अपायीनभवतीत्यनपायी तं नित्यसिद्धं पितरं नारायणं प्रियतमाङ्कगतं परिपश्यता स्वप्रियाया उत्सङ्गगतमवलोकयता आनकदुन्दुभिना वसुदेवेन सः ब्रह्मणामपि जनकः महान्विभुः अवितथैः तथ्यैः स्वगुणैः अभितुष्टुवे अभिष्टुतः॥१४॥
** प्रणीति॥** अखिलकारणं सर्वजगत्कारणं आश्रितानां शरणागतानां तारणं संसारादुत्तारकं भवन्तं त्वां अनन्यधीः अन्यनिरपेक्षमनस्कस्सन् प्रणिपतामि प्रपद्ये। अनिदंप्रथमाः अनादयः गिरः वेदगिरः किमपि इदमित्थमिति परिच्छेत्तुमशक्यं यस्य पदम् (पद्यते प्राप्यते भक्तजनैरिति पदं) स्वरूपं अनुगमात् उपक्रमोपसंहाराद्यैकरूप्पं प्राप्य। ल्यव्लोपे पञ्चमी। अधीयते आमनन्ति। तं प्रणिपतामीति पूर्वेण सम्बन्धः॥१५॥
** विषमेति॥** हे देव विषमाणां विरुद्धानां दुरन्तानां कर्मणां विपाकस्य फलदानावस्थायाः परम्परया विवशा अवशंवदा वृत्तिर्वर्तनं येषान्तेषु दुष्कर्मभिर्बलात्संसारे विवर्तमानेष्वित्यर्थः। देहिषु शरीरिषु ‘यतश्च निर्धारणे’ इति सप्तमी। तव करुणया कटाक्षिताः विषयीकृताः कतिचिदेव विरलाएव दुस्तरं कृच्छ्रेण तरितव्यं भवार्णवं संसारसागरं तरन्ति। ते च त्वद्दयाविषयत्वयोग्यास्त्वद्भक्ताविरलाएवेत्यर्थः॥१६॥
त्वदनुभावमहोदधिशीकरैरवशपातिभिराहितशक्तयः।
अवधिभेदवतीमुपभुञ्जते स्वपदसम्पदमब्जभवादयः॥१७॥
श्रुतिकिरीटशुभाश्रयविग्रहः परमसत्वनिधिः प्रतिपद्यसे।
जगदनुग्रहमारुतचोदितो विविधरूपतरङ्गविकल्पनाम्॥१८॥
त्वयि न देव यदायतते न तज्जगति जङ्गममन्यथापि वा।
इति महिम्नि तव प्रमिते परं विभजने विविधैः स्थितमागमैः॥१९॥
<MISSING_FIG href="../books_images/U-IMG-1722576848Screenshot2024-07-28221953.png"/>
त्वदिति॥ अब्जभवादयः चतुर्मुखप्रभृतयो देवाः अवशपातिभिः तत्तदनिच्छायामप्यवश्यमापतद्भिः ‘वशआयत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः’ इति विश्वः। त्वदनुभावमहोदधिशीकरैः त्वत्प्रभावांबुधेरम्बुकणैः त्वत्प्रभावलेशैरिति यावत्। आहितशक्तयः उत्पादितस्वस्वाधिकारनिर्वर्तनसामर्थ्यास्सन्तः अवधिभेदवतीं मर्यादाभेदवतीं स्वपदस्य सत्यलोकादेः सम्पदं लक्ष्मीं उपभुञ्जते अनुभवन्ति॥१७॥
** श्रुतीति॥** श्रुतिकिरीटः ‘यएषोऽन्तरादित्ये हिरण्मयः पुरुषः’इत्यादिश्रुतीनां प्रतिपाद्यतयालङ्कारः शुभाश्रयः योगिनां ध्यानस्य शुभालम्बनभूतश्च विग्रहो मूर्तिर्यस्य सः। परमसत्वनिधिः रजस्तमोसंवलिततया उत्कृष्टस्य सत्वगुणस्य शेवधिः। त्वम्। जगदनुग्रह एव मारुतस्तेन चोदितः प्रेरितस्सन् विविधानि रूपाणि अवताराएव तरङ्गास्तेषां विकल्पनां रचनां प्रतिपद्यसे प्राप्नोषि। अत्र जगदनुग्रहादौ मारुतत्वाद्यारोपादेकदेशवृत्तिरूपकेण भगवति समुद्रत्वं प्रतीयते। तत्र समुद्रपक्षे श्रुतिकिरीटः श्रुतिशिरसां प्रतिपाद्यत्वेनालङ्कारः भगवान् तस्य शेषशायिनः शुभाश्रयो विग्रहः यस्य सः परमसत्वनिधिः उत्कृष्टजन्तूनां शङ्खशुक्तिकादीनां निधिरिति योज्यम्॥१८॥
** त्वयीति॥** हे देव स्वयि विषये यन्नायतते यत् त्वय्यायत्तं न भवति तत् जङ्गमं अथ अन्यदपि स्थावरं वा जगति लोके नास्ति। स्थावरजङ्गमात्मकं सर्वमपि वस्तु त्वदधीनमित्यर्थः। इत्यनेन प्रकारेण तव महिम्नि प्रमिते परिच्छिन्ने सति विविधैः श्रुतिस्मृतीतिहासपुराणपाञ्चरात्रादिरूपैरागमैः विभजने परं सङ्क्षे
अखिललोकपितुस्तव पुत्रतामहमयाचमनन्यमनोरथः।
वरद वाच्छितदानधृतव्रते त्वयि तदेवमयत्नमपच्यत॥२०॥
अवनिभारनिराकरणार्थिनां क्रतुभुजामभिलाषमवन्ध्ययन्।
जितरिपूणि बहूनि दयानिधे विहरणानि विधातुमिहार्हसि॥२१॥
दनुजमोहनदोहलिना त्वया सहजलाञ्छनसंवरणं क्षमम्।
तदधुना शमयन्मम साध्वसं यवनिकामधिगच्छ यथेप्सितम्॥२२॥
<MISSING_FIG href="../books_images/U-IMG-1722577048Screenshot2024-07-28221953.png"/>
पेण निश्चितस्य तत्र महिम्नो विशिष्य व्याकरणएव स्थितं निविष्टम्। सर्वप्रपञ्चस्य त्वदधीनत्वं विशिष्यव्याख्यातुमेव श्रुतिपुराणादीनि विविधानि शास्त्राणि प्रवृत्तानीत्यर्थः॥१९॥
** अखिलेति॥** हे वरद अहमखिललोकपितुः सकललोकजनकस्य तव पुत्रतां त्यदीयपुत्रभावं अनन्याभिलाषरहितस्सन् अयाचं प्राग्जन्मनि याचितवानस्मि। वाञ्छितदानधृतव्रते भक्तजनाभिलषितविश्राण- नभृतनियमे त्वयि तद्याचनं एवमनेन प्रकारेण त्वदाविर्भावरूपेण अयत्नंयत्नरहितं यथा तथा अपच्यत स्वयमेव पक्वम्। कर्मकर्तरि यक्॥२०॥
** अवनीति॥** हे दयानिधे अवनिभारनिराकरणार्थिनाम्। क्रतुभुजां देवानां अभिलाषं अवन्ध्ययन् न विफलं कुर्वन् जितरिपूणि जितशात्रवाणि बहूनि विहरणानि क्रीडितानि इह भूमौ विधातुं कर्तुं अर्हसि॥२१॥
** दनुजेति॥** दनुजमोहने असुरमोहने दोहलिना इच्छावता त्वया सहजलाञ्छनस्य चतुर्भुजत्वादेः संवरणं गोपनं कर्तुं क्षमं योग्यम्। तस्मादधुना मम साध्वसं अप्राकृतरूपदर्शनजन्यं भयं शमयन् अपनयन् सन् यथेप्सितं ईप्सितमनतिक्रम्य ईप्सितानुसारेण यवनिकां तिरस्करणीं सहजलाञ्छनाच्छादकरूपान्तरं अधिगच्छ गृहाणेत्यर्थः॥२२॥
इति सभीतमवेक्ष्य दयानिधिः स्मितमुखो वसुदेवमभाषत।
त्वमसि मे जनकः किमिहान्यथा किमपि तात मुधा कथितं त्वया॥२३॥
इयममर्त्यपितुस्तव गेहिनी दिविषदां जननी मम चानघा।
अभिमतं युवयोरनवग्रहं समयभावि मयैव समर्थ्यते॥२४॥
यदि विभेषि भजामि मनुष्यतामथ च मान्नय नन्दगृहं क्षणात्।
दुहितरञ्च समानय तस्य तां गतभयो भव दूरगते मयि॥२५॥
<MISSING_FIG href="../books_images/U-IMG-1722577185Screenshot2024-07-28221953.png"/>
** इतीति॥** इति उक्तप्रकारेण सभीतं ससाध्वसम्। भीतमिति भावे क्तः। वसुदेवमवेक्ष्य स्मितमुखः प्रहसिताननः दयानिधिर्देवः अभाषत त्वं मे जनकः पितासि हे तात इह पुत्ररूपेऽस्मिन्विषये त्वया अन्यथा पितॄणां पुत्रेषु यउक्त- प्रकारस्ततोऽन्यप्रकारेण किमपि विशिष्य मयानुवदितुमप्ययुक्तं ‘प्रणिपतामि भवन्तमनन्यधीः’ इत्यादिरूपं किमिति मुधा कथितं एवं वक्तुमयुक्तमित्यर्थः॥२३॥
** इयमिति॥** अनघा अनवद्या अमर्त्यानामिन्द्रादिदेवानां पितुः काश्यपरूपस्य तव गेहिनी पत्नी देवकीं दिविषदां इन्द्रादीनां मम चोपेन्द्ररूपस्य जननी माता अदितिरूपत्वादतः पूर्वजन्मप्रभृति मज्जननीयमपि ममात्यन्तपूज्येति भावः। ततः किमित्यतआहाभिमतमिति युवयोः इयञ्च त्वञ्च युवान्तयोः अभिमतं कंसनिरोधापनयनादिकं अनवग्रहं अप्रतिबन्धं यथा तथा समयभावि स्वकाले भविष्यत् मयैव समर्थ्यते सम्पाद्यते। वर्तमानसामान्ये भविष्यति लट्। युवयोरभिमतसम्पादनं पुत्रभूतस्य ममैव कृत्यं तत्र युवाभ्यां वक्तव्यन्नास्तीत्यवधारणाभिप्रायः॥२४॥
इदानींतदेव प्रस्तुतकार्यमाह—यदीति॥ यदि विभेषि दुर्दर्शमिदे रूपं दृष्ट्वा भयं प्राप्नोषि चेत् मनुष्यतां भजामि। अथ तदनन्तरं मां नन्दगृहं नय प्रापय। तस्य नन्दस्य दुहितरं तत्रेदानीमुत्पन्नां कन्याञ्च समानय नन्दस्य मयि स्वापत्यत्वभ्रान्तये कंसस्य तस्यां त्वदपत्यत्वभ्रान्तये चेति भावः। मयि दूरगते नन्दागारङ्गते सति गतभयो भव शिशुरूपावलम्बने मयि यत्किञ्चित्कंसः करिष्यतीति भयं त्यजेत्यर्थः॥२५॥
अथ निशम्य नियोगमभङ्गुरं मधुजितो मधुराक्षरमन्थरम्।
हितमिदं प्रतिपद्य तमाददे गुरुतरं कृपया लघुतां गतम्॥२६॥
तुहिनभानुदिवाकरलोचनं निगमनिश्वसितं स्वसुतस्य तत्।
अनुबभूव मुहुर्मुहुरादरादनघमाननमानकदुन्दुभिः॥२७॥
श्रुतिसुगन्धिसुताननचन्द्रिकामुषितमोहतमा मुनिसन्निभः।
अधिजगाम स तन्मयतां क्षणादनिमिषत्वमुत प्रतिसन्दधे॥२८॥
<MISSING_FIG href="../books_images/U-IMG-1722577366Screenshot2024-07-28221953.png"/>
** अथेति॥** अयं वसुदेवः अभङ्गुरं अभङ्गशीलं कदाप्यन्यथाभावरहितं मधुराणि स्वादून्यक्षराणि यस्येति मधुराक्षरं तच्च मन्थरं मृदुप्रसरञ्च मधुजितः कृष्णस्य नियोगमाज्ञावचः निशम्य श्रुत्वा इदन्नन्दगृहे नयनं हितं प्रतिपद्य विचिन्त्य गुरुतरं स्वतः अतिशयेन गुरुं कृपया वसुदेवस्य भारो भविष्यतीति दयया लघुतां गतं प्राप्तं तं आददे नन्दगृहन्नेतुञ्जग्राह॥२६॥
** तुहिनेति॥** आनकदुन्दुभिर्वसुदेवः तुहिनभानुदिवाकरलोचनं चन्द्रसूर्यनेत्रं निगमनिश्वसितं वेदनिश्वासं ‘अस्य महतो भूतस्य निश्वसितमेतदृग्वेद’ इत्यादिश्रुतेः। अनघं रम्यं तत् स्वसुतत्याननं आदरात् मुहुर्मुहुः अनुबभूव पश्यति स्म॥२७॥
अथ वसुदेवस्य निर्निमेषतया तदाननैकाग्र्यमेवोत्प्रेक्षते—श्रुतीति॥ शोभनः गन्धः यस्येति सुगन्धि श्रुत्या श्वासभूतवेदेन सुगन्धि च तत्तस्य सुतस्याननं तस्य चन्द्रिकयाकान्त्या मुषितं निरस्तं मोहतमः अज्ञानान्धकारो यस्येति तथोक्तः मुनिसन्निभः मुनिसदृशः वसुदेवः क्षणात् तन्मयतां कृष्णतादात्म्यं अधिजगाम प्राप उत अथ अनिमिषत्वं प्राक्काश्यपरूपतया देवत्वं प्रतिसन्दधे अनुसंहितवान् स्वकीयानिमिषत्वानुसन्धानादिदानीम्निमेषरहितो जात इत्यर्थः। उत्प्रेक्षाद्वयमिदं वाचकाप्रयोगाद्गम्यम्॥२८॥
जिगमिषुस्स दिशो दश यादवस्सकृदवैक्षत साध्वसविह्वलः।
अनघवैभवमर्भकमुद्वहृन्नमितगुप्तिनिरुद्धगतौ गृहे॥२९॥
विजघटे सहसैव कवाटिका व्रजमथ व्रजतो यदुभूभृतः।
उपलकल्पमशेरत रक्षकाः सरणिमादिदिशुर्गृहदेवताः॥३०॥
क्षरदसूनिव यामिकरक्षकान् मुषितमञ्जुगिरश्शुकशारिकाः।
यदुकुलेन्दुरपश्यदमीलितान् परिजनानपि चित्रगतानिव॥३१॥
उपयतो विशिखां सदनान्तरात् कुवलयाभकुमारतनुत्विषा।
शतमखोपलमेचकया द्रुतं शमितसन्तमसा हरितो बभुः॥३२॥
<MISSING_FIG href="../books_images/U-IMG-1722577633Screenshot2024-07-28221953.png"/>
जिगमिषुरिति॥ अनघवैभवं अखण्डितप्रभावं अर्भकं कुमारं उद्वहन् जिगनिषुः नन्दगृहं गन्तुमिच्छुः सयादवः वसुदेवः अमितगुप्तिभिः कवाटसङ्घटनयामिकशुकशारिकानिवेशनादिभिः निरुद्धगतौ प्रतिबद्धगमने गृहे साध्वसेन भयेन विह्वलः विक्लबः स्वाङ्गधारणेऽप्यसमर्थस्सन् दशापि दिशः सकृत् अवैक्षत॥
** वीति॥** अथ तदीक्षानन्तरं व्रजंगोकुलं व्रजतः गच्छतः यदुभूभृतः यदुराजस्य वसुदेवस्य (सम्बन्धसामन्ये षष्ठी) सहसा शीघ्रमेव कवाटिका कवाटं विजघटे विघटते स्म रक्षकाः उपलकल्पंपापाणतुल्यं यथा तथा निश्चेष्टमिति यावत् अशेरत शेरते स्म। गृहदेवताः गृहाधिष्ठात्र्यो देवताः धरणिं निर्गमनमार्गं आदिदिशुः उपदिदिशुः॥३०॥
** क्षरदिति॥** यदुकुलेन्दुः यदुकुलस्येन्दुरिवाह्लादको वसुदेवः क्षरदसून निर्यत्प्राणानिव बहित्वबोधरहितान् यामिकरक्षकान् अनुयामं नियुक्तान् कारागृहरक्षकान् मुषितमनञ्जुगिरः अपगतरम्यभाषणाः शुकशारिकाः अमीलितान् उन्मीलितलोचनानपि चित्रगतानिवाकिञ्चित्करान् परिजनान्। अपश्यत्। शारिकाश्शुकवद्भाषणशीलाः पक्षिविशेषाः शुकाङ्गना इति केचित्॥३१॥
** उपेति॥** सदनान्तरात् गृहाभ्यन्तरात् विशिखां रथ्यांउपयतः उपगच्छतः वसुदेवस्य। सम्बन्धसामान्ये षष्ठी। हरितः दिशः शतमखोपलमेचकया
श्रुतिमयो विहगः परितः प्रभुं व्यचरदाशु विधूतनिशाचरः।
अनुजगाम च भूधरपन्नगः स्फुटफणामणिदीपगणोद्वहः॥३३॥
दिनकरोपमदीधितिभिस्तदा दनुजदेहविदारणदारुणैः।
परिगतः किल पञ्चभिरायुधैर्यदुपतिः प्रजहावसहायताम्॥३४॥
प्रगुणमिन्दुनिवेदितपद्धतिर्यदुकुलेन्दुरथो यमुनानदीम्।
परमपूरुषमक्षतपौरुषः पतगराज इवाशु वहन्ययौ॥३५॥
<MISSING_FIG href="../books_images/U-IMG-1722577745Screenshot2024-07-28221953.png"/> इन्द्रनीलरत्नश्यामलया कुवलयाभस्य इन्दीवरत्विषः कुमारस्य त्विषा देहप्रभया शमितसन्तमसाः निराकृतगाढान्धकाराः बभुर्भान्ति स्म॥३२॥
** श्रुतीति॥** श्रुतिमयः त्रिवृद्गायत्र्यादिरूपः विहगः सुपर्णः प्रभुं कृष्णं परितस्सर्वतः। ‘अभितः परितः’ इत्यादिना द्वितीया। आशु शीघ्रं विधूताः पक्षवातेन कम्पिताः निशाचराः रात्रौ चरन्तो राक्षसादयो येन तथाभूतस्सन् व्यचरच्चरति स्म। भूधरः भुवो भूमेर्धरो धारयिता पन्नगश्शेषश्चस्फुटाः प्रव्यक्ताः फणामणय एव दीपास्तेषां गणस्य समूहस्य उद्वह्नीवोढा सन् फणारत्नदीपैर्मार्गं प्रकाशयन्निति यावत् अनुजगामानुगच्छति स्म॥३३॥
** दिनेति॥** तदा तस्मिन् समये दिनकरोपमदीधितिभिः रविप्रतिमकिरणैः दनुजदेहानां असुरशरीराणां विदारणेन भेदनेन दारुणैः भीषणैः पञ्चभिरायुधैः शङ्खचक्रगदाखङ्गशार्ङ्गरूपैर्भगवदायुधैः परिगतः परिवृतः यदुपतिर्वसुदेवः असहायतां सहायन्ते गच्छन्तीति सहायाः सहयात्राः तद्राहित्यं प्रजहौ त्यजति स्म किलेति परकृतौ इति किलोपाध्यायः कथयतीतिवत्॥३४॥
** प्रेति॥** अथो अनन्तरं अक्षतपौरुषः अखण्डितपराक्रमः अतएव पतगराजो गरुड इव परमपूरुषं भगवन्तं वहन् यदुकुलेन्दुः वसुदेवः प्रगुणं ऋजु यथा तथा इन्दुना निवेदितपद्धतिः दर्शितमार्गस्सन् आशु शीघ्रं यमुनानदीं ययौ॥३५॥
तनुतरङ्गपृषत्कणशीतलः सुरभिकैरवसौहृदवासितः।
अभिसमेतमसेवत मारुतो यमुनया प्रहितो यदुपुङ्गवम्॥३६॥
पवनकम्पितपल्लवपाणिका प्रहितपुष्पभरा पदवी मुखे।
उपजुहाव किल भ्रमरस्वनैर्यदुपतिं यमुनोपवनस्थली॥३७॥
निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुरस्सुता।
ललितदीनरथाङ्ग्युगस्वना कुहकदैन्यमशोचदिव प्रभोः॥३८॥
विकचकैरवतारकिताकृतिं तनुमतीमिव शारदयामिनीम्।
त्वरितमम्बुनिधेरभिसारिकान्तरितुमैहत सत्यसमीहितः॥३९॥
<MISSING_FIG href="../books_images/U-IMG-1722601692Screenshot2024-07-28221953.png"/>
तन्विति॥ तनुभिस्सूक्ष्मैः तरङ्गपृषत्कणैः ऊर्मिबिन्दुलवैः शीतलः सुरभिणः कैरवस्य कुमुदस्य सौहृदेन मित्रभावेन संसर्गेण वासितः सुरभितः यमुनया नद्या प्रहितः प्रेषितः मारुतःअभिसमेतं प्राप्तं यदुपुङ्गवं वसुदेवं असेवत श्रान्त्यपनयेन सेवामकरोदित्यर्थः॥३६॥
** पवनेति॥** पवनेन कम्पितः पल्लवएव पाणिर्यस्यास्तथाभूता पदवीं मार्गः मुखे मार्गपुरोभागे प्रहितपुष्पभरा क्षिप्तकुसुमनिचया यमुनोपवनस्थली यमुनातटारामस्थली यदुपतिं वसुदेवं भ्रमरस्वनैः उपजुहाव किल उपह्वयति स्म किल॥३७॥
** नीति॥**निमिषितासितनीरजलोचना मुकुलितेन्दीवरनयना मुकुलिताब्जमुखी मुकुलिताम्बुजवदना ललित- दीनरथाङ्गयुगस्वना मनोज्ञविरहकातरचक्रवाकमिथुननिनदा सवितुस्सुता यमुना प्रभोः कृष्णस्य कुहकदैन्यं कंसभयादिव रात्रौ नन्दकुलप्रयाणरूपं मायाविनो दैन्यं अशोचदिव दैन्यानर्हस्य दैन्यं दृष्ट्वा स्त्रिय इत्थं शोचन्तीति भावः॥३८॥
** विकचेति॥** विकचकैरवैर्विकसितकुमुदैः तारकिता सञ्जाततारका आकृतिर्यस्यास्तां अतएव तनुमतीं मूर्तांशारदयामिनीं शरत्कालप्रभवां रात्रिमिव स्थितां अम्बुनिधेः अभिसारिकां ‘रतार्थिनी तु या याति सङ्केतं साभिसारिका’अत्र समुद्रमुद्दिश्यगमनाद्यमुनैव तदभिसारिकेत्यध्यवसीयते। तां सत्यसमीहितः अवितथाभिलाषः वसुदेवः त्वरितं शीघ्रं तरितुं ऐहत ऐच्छत्॥३९॥
भवति किन्नु भविष्यति वा किमित्यनवधारितशौरिविहारया।
चकितयेव विरोचनकन्यया विधुतवीचिकरं किल विव्यथे॥४०॥
घनतमः परिपाकमलीमसैर्गुरुभिरूर्भिगणैरनुपप्लुतः।
अतिततार दिनाधिपतेस्सुतामनघयोगमना इव संसृतिम्॥४१॥
यदुपतेर्यमुना त्वरितं यतः प्रतियतश्च समर्पितपद्धत्तिः।
स्वयममर्त्यमदावलमज्जनी चरणलङ्घ्यजला समजायत॥४२॥
अजनि पश्चिमतो भृशमुन्नता रविसुता पुरतस्थलशेषिता।
अधिरुरोह पदं किमसौ हरेः प्रतिययौ यदि वा पितरङ्गिरिम्॥४३॥
<MISSING_FIG href="../books_images/U-IMG-1722601836Screenshot2024-07-28221953.png"/>
भवतीति॥ अनवधारितशौरिविहारया अनाकलितभगवत्क्रीडया नन्दकुलप्रयाणादिकं क्रीडामात्रं वस्तुतो न कंसभयप्रयुक्तमित्यजानत्येति यावत् विरोचनस्य सूर्यस्य कन्यया यमुनया किन्तु भवति किमिदानीं कृच्छ्रं वर्तते किं वा भविष्यति इतः परं किं वा भविष्यतीति चकितयाकंसचरितमनुचिन्त्य भीतया सत्या विधुतवीचिकरं कम्पितोर्मिहस्तं यथा तथा विव्यथ इव किल सञ्चल्यतेस्मेव किल। ‘व्यथभयसञ्चलयो’रिति धातोर्भावे लिट्॥४०॥
** घनेति॥** घनतमः परिपाकमलीमसैः गाढान्धकारपरिणामैरिव मलिनैः गुरुभिः पृथुभिः ऊर्मिगणैः वीचिनिचयैः योगिपक्षे सान्द्रतमोगुणपरिणामतया मलिनैः ऊर्मिगणैः अशनाया पिपासा शोक मोह जरा मरण रूपषडूर्मिनिकरैःअनुपप्लुतः अनुपद्रुतः स वसुदेवः अनघयोगमप्रतिबन्धयोगं मनो यस्य स योगी संसृति संसारमिव दिनाधिपतेस्सुतांयमुनां अतिततार तरति स्म॥४१॥
** यद्विति॥** स्वयं स्वतः अमर्त्यमदावलस्य ऐरावतादेर्देवराजस्य मज्जनी॥ अधिकरणार्थे ल्युट् ङीप्। यमुना चरणलङ्घ्यजला चरणतार्थसलिला सती त्वरितं शीघ्रं यतः गच्छतः प्रतियतश्च प्रतिनिवर्तमानस्य च यदुपतेर्वसुदेवस्य समर्पितपद्धतिः दत्तमार्गा समजायत बभूव॥४२॥
** अजनीति॥** रविसुता यमुना पश्चिमतः पश्चिमभागे भृशमुन्नता अजनि जाता। वसुदेवमार्गे समागच्छतः प्रवाहस्य निरोधादिति भावः। पुरतः
अकृतसेतुमनाकलितप्लवां जननसिन्धुदृढप्लवमुद्वहन्।
रविसुतामतिलङ्घ्य रमापतिं सपदि घोषसमीपमुपानयत्॥४४॥
अथ कयाचन कारणनिद्रया विवशसुप्तजनं व्रजमाविशत्।
धनदपत्तनसम्पदि यत्र सा स्वसुतमग्र्यमसूयत रोहिणी॥४५॥
उपगते वसुदेवसुतेऽन्तिकं नरकवैरिणि नन्दकुटुम्बिनी।
अरणिसम्भवपावकसङ्गमादभजताध्वरवेदिरिव श्रियम्॥४६॥
<MISSING_FIG href="../books_images/U-IMG-1722601993Screenshot2024-07-28221953.png"/> पुरोभागे स्थलशेषिता सञ्जातस्थलशेषा अजनीत्यनुषङ्गः। इदं यमुनायास्संस्थानमुत्प्रेक्ष्यते असौ यमुना हरेः पदं आकाशं अधिरुरोह किं अधिरूढवती किम्। यदि वा अथवा पितरं गिरिं कलिन्दपर्वतं प्रतिययौप्रतिनिवृत्ता। पश्चादौन्नत्येन प्रथमोत्प्रेक्षा पुरतः स्थलशेषतया द्वितीया। अत्रोत्प्रेक्षाद्वयेप्यन्यदप्येकं निमित्तं व्यज्यते गङ्गाया गगनप्रवाहगुणोत्कर्षेण पतिस्तस्यामेव रज्येदिति तदसहिष्णुता। सपत्न्युत्कर्षासहिष्णवो हि तत्साम्ये प्रयतन्ते तदशक्तौ पितृगृहमेव प्रतिनिवर्तन्ते॥४३॥
** अकृतेति॥** जननसिन्धोर्भवसागरस्य दृढप्लवं अशिथिलोडुपमिव तारकं कृष्णमुद्वहन् वसुदेवः अकृतसेतुं अनारचितसेतुबन्धां अनाकलितप्लवां अविन्यस्तोडुपां रविसुतां यमुनामतिलङ्घ्य रमापतिं तमेव कृष्णं सपदि घोषसमीपं आभीरग्रामान्तिकं उपानयत् प्रापयत्॥४४॥
** अथेति॥**कयाचन अनिर्वचनीयया आश्चर्यभूतया कारणनिद्रया जगत्कारणभूतया निद्रया भगवन्माययेति यावत्। विवशं अवशात्मकं यथा तथा सुप्तजनं व्रजं गोकुलं आविशत् प्रविष्टः। धनदपत्तनस्य कुबेरनगरस्य सम्पदिव सम्पद्यस्मिंस्तथाभूते यत्र व्रजे सा स्वस्य ज्येष्ठपत्नी रोहिणी अग्र्यं अग्रेभवं स्वसुतं बलदेवं असूयत असूत॥ पूञ् प्राणिगर्भप्रसव इति दैवादिकधातोः कर्तरि लङ्॥४५॥
** उपेति॥** नन्दकुटुम्बिनी यशोदा वसुदेवसुते नरकवैरिणि नरकासुरस्य रिपौ भगवति अन्तिकं समीपं उपगमे सति अध्वरस्य यागस्य वेदिः अरणिसम्भवस्य पावकस्य वैतानिकाग्नेस्सङ्गमादिव श्रियं शोभामभजत॥४६॥
न्यधित नन्दवधूसविधे सुतं द्रुतमुपादित गोपकुमारिकाम्।
अथ निनाय च देवकनन्दनीशयनमानकदुन्दुभिराशु ताम्॥४७॥
अनवबुद्धजनार्दनकन्यकाविनिमयस्त्वथ भोजगणेश्वरः।
दृषदि तामभिहन्तुमपातयत् प्रतिजघान च सा चरणेन तम्॥४८॥
नृपतिराशु पदा निहतस्तया निपतितोदितकन्तुकवद्भवन्।
दवसमावृतशैलनिभः क्रुधा दरनिमीलितदृष्टिरदूयत॥४९॥
उदपतद्दिवमुग्रघनस्वना युवतिरूपयुगात्ययशर्वरी।
असुरघातिभिरष्टभिरायुधैरलधुभिश्चपलाभिरिवाश्रिता॥५०॥
<MISSING_FIG href="../books_images/U-IMG-1722602197Screenshot2024-07-28221953.png"/>** न्यधितेति॥** आनकदुन्दुभिः नन्दवधूसविधे यशोदासमीपे सुतं कृष्णं न्यधित निधत्ते स्म। द्रुतं शीघ्रं गोपस्य नन्दस्य कुमारिकां योगनिद्रावताररूपां उपादित उपादत्ते स्म। अथ उपादानानन्तरं तां कुमारिकां देवकनन्दन्याः देवक्याः शयनं सूतिकागृहशयनं आशु निनाय॥४७॥
** अनवबुद्धेति॥** अथ तन्नयनानन्तरं भोजगणस्य भोजवंश्यानां सङ्घस्य ईश्वरः कंसः अनवबुद्धजनार्दनकन्यकाविनिमयस्तु अनवबुद्धः अनवगम्यमानः जनार्दनकन्यकाविनिमयः यस्य तथाभूत एवसन्। तुः पादपूरणे। तां अभिहन्तुं दृषदि शिलायां अपातयत्। सा कुमारिका चरणेन तं प्रतिजघान प्रतिहन्ति स्म॥४८॥
** नृपतिरिति॥** तया कुमार्या आशु शीघ्रं तदा चरणेन निहतस्ताडितः निपतितोदितकन्तुकवत् निपतितोद्गतकन्तुकवत् भवन् जायमानः चरणताडनवेगात् कन्तुकवत् पतनोत्पतनदशामनुभवन्निति। यावत्। क्रुधा कोपेन दवसमावृतशैलनिभः दावाग्निपरिवृतशैलोपमः तद्वत्प्रज्वलन्निति यावत्। दरनिमीलितः दृष्टिःईषन्निमीलितलोचनः नृपतिः कंसः अदूयत पर्यतप्यत॥४९॥
** उदिति॥** उग्रघनस्य क्रूरमेघस्य स्वन इव स्वनो यस्यास्सा प्रलयशर्वरीपक्षे उग्रो घनस्वनः प्रलयघनगर्जितरूपो यस्यामिति विग्रहः। असुरान् पौनःपुन्येन घ्नन्तीति असुरघातिभिः अष्टभिरष्टभुजगृहीतैरायुधैः अलघुभिः चपलाभि-
अथ च भोजनियन्तुरयन्त्रिता दनुजहन्तुरुदन्तमुदैरिरत्।
पटु गभीरमुदारमनाकुलं हितमविस्तरमर्थ्यमविप्लवम्॥५१॥
अहमशेषसुरासुरमोहनी यवनिका मधुकैटभमर्दिनः।
प्रबलसुम्भनिशुम्भनिषूदनप्रणिहिता हतया तव किम्मया॥५२॥
वसति नन्दगृहे विबुधद्विषां दमयिता वसुदेवसमुद्भवः।
अयमसौ तव नाशयितेति सा दरमुदीर्य जगाम यथेप्सितम्॥५३॥
<MISSING_FIG href="../books_images/U-IMG-1722605089Screenshot2024-07-28221953.png"/>र्विद्युद्भिरिवाश्रिता युवतिरूपयुगात्ययशर्वरी तरुणीरूपा युगान्तकालरात्रिः दिवं अभ्रमुद्दिश्य उदपतत् उत्पपात॥५०॥
** अथेति॥**अथोत्पतनानन्तरं अयन्त्रिता स्वतन्त्रा सा भोजानां राज्ञां नियन्तुः कंसस्य। दनुजहन्तुः उदन्तं कृष्णस्य वृत्तान्तं। (पट्वित्यादीनि क्रियाविशेषणानि) पटु तीक्ष्णं सत्यमिति यावत्। गम्भीरं मन्द्रस्वनं उदारं परुषवर्णप्रधानतया विकटाक्षरबन्धम्। ‘विकटाक्षरबन्धत्वमौदार्यंपरिकीर्तितं’ इति। अनाकुलं असम्भ्रान्तं हितं पथ्य अविस्तरं शब्दविस्तररहितं अर्थ्यंअर्थादनपेतं अविप्लवं वर्णलोपविपर्यासाद्यन्यथाभावरहितञ्च यथा तथा उदैरिरत् उदीरयति स्म॥५१॥
** अहमिति॥** अहं अशेषाणां सुरासुराणां मोहिनी मोहकरणी॥ करणे ल्युटिङीप्॥ मधुकैटभमर्दिनो विष्णोः यवनिका तिरस्करिणी आच्छादनी योगनिद्रेति यावत्। अहञ्च प्रबलयोस्सुम्भनिशुम्भयोर्निषूदने वधे प्रणिहिता भगवता प्रेषिता। मया हतया किं त्वद्वधाभिसन्धिरहिताया मम हननेन तवानिष्टपरिहारादिति किमपि साध्यन्नास्तीत्यर्थः। गम्यमानसाधनक्रियापेक्षया करणे हतयामयेति तृतीया॥५२॥
** वसतीति॥** विबुधद्विषामसुराणां दमयिता प्रहन्ता हरिर्वसुदेवसमुद्भवस्सन् नन्दगृहे वसति। अयमसौ इत्थभूतो हरिस्तव नाशयितेति दरं अल्पं सारांशं उदीर्य उक्त्वाईप्सितमनतिक्रम्य यथेप्सितं ईप्सितन्देशं जगाम। स्वरूपप्रकारपरामर्शितया अयमसावित्यनयोर्नपौनरुक्त्यम्॥५३॥
मधुहिरण्यनिभो मधुरापतिर्दिनहुताशनदीनदशाङ्गतः।
श्वसितजल्पितवेपितहुंकृतैररतिमायतभीतिरसूचयत्॥५४॥
जलमतिस्सजनार्दनमायया विहसितस्त्रपया जनितव्यथः।
अपकृतं वसुदेवममोचयद्दयितया सह दीनविलापया॥५५॥
किमपि चिन्तितमागतमन्यथा किमिदमित्यवशादुपजातया।
विषविदूषितयेव मनीषया मुहुरदूयत मोहविचेष्टितः॥५६॥
<MISSING_FIG href="../books_images/U-IMG-1722605270Screenshot2024-07-28221953.png"/>
मध्विति॥ मधुहिरण्यनिभः मधोर्हिरण्यस्य चासुरस्य तुल्यः मधुरापतिः कंसः दिनहुताशनस्य दीनां क्षीणां दशां निस्तेजस्कत्वरूपां गतः
तद्वचनश्रवणेन प्राप्तः आयतभीतिः निरन्तरसन्यन्यमानभयश्च सन् श्वसितेनोष्णनिश्वासेन जल्पितेन अन्यच्चिन्तितमन्यदापतितमित्यादिरूपेण वेपितेन कम्पेन हुंकृतेन हुङ्कारेण च अरतिं निर्वेदं असूचयत्। श्वसितादिभिश्चास्य हृद्गतो निर्वेदस्स्फुटं आसीदित्यर्थः॥५४॥
** जलेति॥** जलमतिर्मूढधीः जनार्दनस्य मायया योगनिद्रया विहसितपादताडनादिनापहसितः त्रपया लज्जया जनितव्यथः उत्पादितमनःपीडस्स कंसः अपकृतं अपकारिणं वसुदेवं दीनविलापया कातरपरिदेवनशब्दया दयितया देवक्या सह अमोचयत् निरोधान्मोचयति स्म। अन्यत्रावतीर्णे परिपन्थिनि तन्निरोधःविफलं मत्वेति भावः॥५५॥
** किमपीति॥** मोहेन विचेष्टितः चेष्टां कारितः मोहप्रयुक्तसकलव्यापारः सकंसः किमपि किञ्चित्कृत्यं चिन्तितं देवकीवसुदेवयोर्निरुद्धयोस्तदीयगर्भा उत्पत्त्यनन्तरमेव हन्तुं शक्यन्त इति चिन्तितं अन्यथा आगतं इदानीं नन्दकुले वसुदेवसुतो वसतीति प्रकारान्तरं प्राप्तं इदं किमिति अवशात् अनायत्तत्वेन उपजातया विषविदूषितयेव गरलदूषितयेव तापप्रदया मनीषया बुद्ध्या मुहुरदूयत इत्थं विचिन्त्य पुनःपुनः पर्यतप्यतेत्यर्थः॥५६॥
अविषये विपदामसुरान्तके पुनरियेष निकारपरंपराम्।
नियतिरेकमुखी दुरतिक्रमा कृतधिया किमुताविलचेतसा॥५७॥
परिबभूव चुकोप विसिष्मिये परिजहास हरिं प्रजगर्ज च।
परिणतेन भवान्तरवासनाग्रहगुणेन भजन् भवितव्यताम्॥५८॥
क्वचन धामनि कंसनिवेदिते सभयमानकदुन्दुभिरावसत्।
स्मृतिगतेन सुतेन सजीविता दिनशतानि निनाय च देवकी॥५९॥
<MISSING_FIG href="../books_images/U-IMG-1722605463Screenshot2024-07-28221953.png"/> अविषय इति॥ विपदां अविषये अगोचरे असुरान्तके कृष्णे पुनःनिकारपरम्परां अपकारपरम्परां इयेष इच्छति स्म। ननु तादृशे कथमपकर्तुमैच्छदित्यत आह नियतिरिति एकमुखी एकस्मिन् कृत्ये गुखं प्रारम्भो यस्यास्सा सदसद्वाफलन्दातुं प्रारब्धति यावत्। नियतिर्दैवं कृतधिया बुद्धिमतापि दुरतिक्रमा अतिक्रमितुमशक्या आविलचेतसा किमुत कलुषचेतसा दुरतिक्रमेति किमु वक्तव्यमित्यर्थः॥५७॥
** परीति॥** परिणतेन परिपक्वेन भवान्तरवासनाग्रहगुणेन जन्मान्तरवासनामयाग्रहरूपेण गुणेन पूर्वजन्मवैरवासनानुबन्धेनेति यावत्। भवितव्यतां दुष्कर्मविपाकं भजन् कंसः परिबभूव हरिञ्चेतसा फल्गूचकार। चुकोप तस्मै कुप्यति स्म। विसिष्मिये देवकीवसुदेवाविह तयोः पुत्र उत्पद्य नन्दकुले वसतीति विस्मयते स्म। हरिंपरिजहास मय्यप्यपकारमिच्छतीति स्वबलावलेपात्परिहसति स्म। प्रजगर्ज च शौर्योन्मादात्प्रगर्जति स्म॥५८॥
** क्वेति॥** आनकदुन्दुभिर्वसुदेवः क्वचन धामनि कस्मिंश्चिद्गृहे कंसेन निवेदिते सति सभयं भयसहितं यथा तथा आवसत् तद्गृहमावसति स्म। देवकी च स्मृतिं गतेन स्मृतिगोचरेण सुतेन सजीविता सप्राणा सती दिनानां शतानि बहूनि दिनानिनिनाय अतिवाहयां बभूव॥५९॥
विगतकन्यकया च यशोदया नियतिसम्भृतनिर्भरनिद्रया।
चिरसमागतजागरयान्तिके हरिरपत्यमदृश्यत धन्यया॥६०॥
यदवबुद्धनिराकुलनीतिभिर्मुनिगणैरधुनापि विमृग्यते।
तदिदमागममौलिविभूषणं विधिवशादभवद्व्रजभूषणम्॥६१॥
अनघवत्समनाकुलधेनुकं प्रचुरदुग्धमचोरभयोद्भवम्।
व्रजमनामयविश्वजनं विभुः कृतयुगास्पदकल्पमकल्पयत्॥६२॥
अजनि गोपगृहेषु मनोरमैरमितकान्तिभिरप्सरसां गणैः।
यदनुभूतिरसेन समेष्यतः शरणयादवशैशवयौवने॥६३॥
<MISSING_FIG href="../books_images/U-IMG-1722613960Screenshot2024-07-28221953.png"/>
विगतेति॥ विगतकन्यकया अपगतकन्यकया नियतिसम्भृतनिर्भरनिद्रया दैवसम्पादितगाढनिद्रया चिरसमाग- तजागरया चिरकालानन्तरमुपगतप्रबोधया धन्यया पुण्यवत्या यशोदया नन्दपत्न्या अन्तिके समीपे अपत्यं हरिः अदृश्यत दृश्यते स्म॥६०॥
** यदिति॥** अवबुद्धनिराकुलनीतिभिः अवगतप्रतिष्ठितवेदार्थनिश्चायकन्यायैः मुनिगणैः अधुना इदानीमपि विमृग्यते वेदान्तेष्वन्विष्यते तदिदमागममौलिविभूषणं श्रुतिशिरसां प्रतिपाद्यत्वेनालङ्कारभूतं परं ब्रह्म विधिवशान्नन्दादिभाग्यायत्ततया व्रजस्य गोकुलस्य भूषणं अभवत्॥६१॥
** अनघेति॥** विभुर्विष्णुः व्रजं गोकुलं अनघवत्सं व्याध्यादिदुःखरहितवत्सं अनाकुलधेनुकं तृणाद्यर्थमसम्भ्रान्तधेनुकं प्रचुरदुग्धं बहुक्षीरं अचोरभयोद्भवं चोरभयोत्पत्तिरहितं अनामयविश्वजनं व्याधिरहितसमस्तजनं अतएव कृतयुगास्पदकल्पं कृतयुगवासस्थानतुल्यं अकल्पयत् कृतवान्॥६२॥
** अजनीति॥** मनोरमैस्सुन्दरैः अमितकान्तिभिरपरिमितलावण्यैः अप्सरसां स्वर्वेश्यानां गणैः गोपानां नन्दव्रजवासिनां गृहेषु अजनि जातम्। भावे लुङ्। यदनुभूतिरसेन यासामप्सरसामनुभवजन्येन सुखेन सह शरणयादवस्य जगतां रक्षितुर्यादवस्य कृष्णस्य शैशवयौवने बाल्यतारुण्ये समेष्यतः सङ्गते भविष्यतः।
सुरमहीसुरतोषणमादरान्नवमुपादित नन्द उदारधीः।
तरलगोपगणागमसङ्कुलं तनयजन्ममहोत्सवमद्भुतम्॥६४॥
अधिचकार वदान्यमणेश्श्रियं व्यधित कल्पतरोरनुकल्पताम्।
व्यजनयच्च सुतप्रसवोत्सवे महति मेघविकत्थनमोघताम्॥६५॥
निधिमनन्तमिव स्वयमुत्थितं निरवधिं निजभागमिवोदितम्।
व्रजभुवः प्रतिलभ्य रमापतिं जहसुरैन्द्रमसारतरं पदम्॥६६॥
<MISSING_FIG href="../books_images/U-IMG-1722614152Screenshot2024-07-28221953.png"/>
तस्य शैशवं ताभिस्सह बालक्रीडानुभवजन्यसुखेन तस्य यौवनं तत्सम्भोगसुखेन च समेष्यतीत्यर्थः॥६३॥
** सुरेति॥** उदारधीः महायशाः नन्दः सुरमहीसुरतोषणं देवब्राह्मणानां सन्तोषदं तरलानां इतस्ततस्सम्भ्रमतां गोपगणानां आगमेन आगमनेन सङ्कुलं अद्भुतं आश्चर्यभूतं नवं इतः प्रागपुत्रतया इदं प्रथमं तनयजन्ममहोत्सवं पुत्रजन्मनि कर्तव्यं महोत्सवं आदरात् उपादित उपादत्ते स्म अकरोदित्यर्थः॥६४॥
** अधीति॥** महति सुतप्रसवोत्सवे पुत्रजन्मोत्सवे वदान्यमणेः बहुप्रदत्य मणेश्चिन्तारत्नस्य श्रियं शोभां अधिचकार अधिकृतवान् जग्राहेत्यर्थः। कल्पतरोः अनुकल्पतां अमुख्यकल्पतां व्यधित विधत्ते स्म। मेघविकत्थनमोघतां मेघश्लाघाया व्यर्थतां व्यजनयच्च जनयतिस्म च। चिन्तामणिकल्पवृक्षकालमेवेभ्योऽप्यधिकमर्थिभ्यः प्रादादित्यर्थः॥६५॥
** निधिमिति॥** व्रजभुवः व्रजप्रभवा गोपाः स्वयमुत्थितं स्वयमेवोद्गतं अनन्तमन्तरहितं निधिं शेवधिमिव स्थितम्। उदितं मूर्तिं परिगृह्याविर्भूतं निरवधिं निस्सीमं निजभागं आत्मीयभाग्यमिव स्थितम्। “भाग्यैकदेशयोर्भागःइति रुद्रः। रमापतिं कृष्णं प्रतिलभ्य प्राप्य असारतरं अयर्थ निस्सारं ऐन्द्रं पदं स्वाराज्यं जहसुः इसन्ति स्म ऐन्द्रपदादप्यधिकं सुखमन्वभवन्नित्यर्थः॥६६॥
पुत्रं प्रसूय तपसा पुरुषं पुराणं
कालं चिरं विधिवशात्कृतविप्रकर्षौ।
शङ्काकलङ्कितधियावपि दम्पती तौ
तद्वैभवस्मरणशान्तरुजावभूताम्॥६७॥
नन्दसद्मनि नवेन्दुसन्निभौ वासमेत्य वसुदेवनन्दनौ।
वृद्धिमापतुरनेहसा स्वयं स्वादुभोगजननीं सुपर्वणाम्॥६८॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये श्रीकृष्णस्य
नन्दगृहप्राप्तिवर्णनं नाम तृतीयस्सर्गः॥
—————
<MISSING_FIG href="../books_images/U-IMG-1722614311Screenshot2024-07-28221953.png"/> पुत्रमिति॥ पुराणं पुरुषं नारायणं तपसा पुत्रं प्रसूय जनयित्वा चिरं कालंबहुकालं विधिवशात् दैववशात् कृतविप्रकर्षै कृतपुत्रसन्निकर्षाभावौतौदम्पती देवकीवसुदेवौ शङ्कया कंसात्त्रासेन कलङ्कितधियौकलुषितमती अपि तस्य स्वपुत्रस्य वैभवस्य प्रभावस्य स्मरणेन शान्तरुजौ अपगतोपतापौ अभूताम्। वसन्ततिलकावृत्तम्॥६७॥
** नन्देति॥** नवेन्दुसन्निभौनवेन्दुसदृशौ वसुदेवनन्दनौ रामकृष्णौनन्दसद्मनि नन्दगृहे वासं एत्य प्राप्य अनेहसा कालेन स्वयमेव सुपर्वणां देवानां स्वादुभोगजननीं कंसादिवधद्वारा मधुरस्य स्वस्वपदभोगस्य जननीं उत्पादयित्री वृद्धिं आपतुः प्राप्तवन्तौ। यथा चन्द्रः ‘प्रथमां पिबते वह्निः’ इत्यादि क्रमाद्देवानां स्वादुभोगजननीं वृद्धिं प्राप्नोति तद्वदित्यर्थः। कृष्णस्य वृद्वौ सत्यामनायासेन कंसादिवधाद्देवानां भोगसम्पत्तिरित्याशयेन तद्वृद्धिस्स्वयमेव भागजननीत्युक्तम्। रथोद्धतावृत्तम्॥६८॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ-श्रीविश्वजिद्याजि श्रीरङ्ग-
राजाध्वरीन्द्रसूनु श्रीमदप्पय्यदीक्षितेन्द्रविरचिते
यादवाभ्युदयव्याख्यानसङ्ग्रहे तृतीयस्सर्गः
<MISSING_FIG href="../books_images/U-IMG-1722614391Screenshot2024-07-18063849.png"/>
चतुर्थः सर्गः
<MISSING_FIG href="../books_images/U-IMG-1722614459Screenshot2024-07-11131326.png"/>
मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा।
कंसश्चिरं प्राग्भवकालनेमिश्चिन्तार्णवे मग्नइवावतस्थे॥१॥
स दुर्दमानासुरसत्वभेदान्नेता समाहूय नृशंसचेताः।
प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम्॥२॥
कदाचिदन्तर्हितपूतनात्मा कंसप्रयुक्ता किल कापि माया।
निद्रापराधीनजने निशीथे व्रजं यशोदाकृतिराविवेश॥३॥
<MISSING_FIG href="../books_images/U-IMG-1722407266Screenshot2024-07-28221953.png"/>
मनीषितमिति॥ कैतवेन कपटेन मानुषस्य मनुष्यस्य श्रीकृष्णस्य मनीषितं स्ववधाभिप्रायं श्रुत्वा नन्दतनयामुखादाकर्ण्य भयक्रोधयोः परिप्लुतात्मा कृत्प्लवनान्तः करणः प्राग्भवकालनेमिः पूर्वजन्मनि कालनेमिरिति प्रसिद्धो भगवता हृतोभूद्यः कंसः चिरं चिन्तार्णवे मग्नइवावतस्थे उपस्थितविपत्प्रतीकारचिन्ता स्तिमितश्विरमवतस्य इत्यर्थः। वृत्तमुपजातिः॥१॥
** स इति॥** इत्थं चिन्तां प्राप्य स्थितो नृशंसचेताः क्रूरान्तःकरणः नेता प्रभुः कंसः दुर्दमान् दुष्प्रधर्षान् आसुरसत्वभेदान् असुरा एव आसुरा- स्तान् प्राणिविशेषान् समाहूय नाथस्य कृष्णस्य विहारेण क्रीडया गुप्तं रक्षितं अतएव परैः अरिभिः अधृष्यं अनभिभवनीयं नन्दस्य आस्पदं स्थानं प्रति प्रस्थापयामास प्रथिम्नि सति अनाधृष्यो भवेत्कृष्णस्ततश्शैशवएवान्नकश्चिदुपायः प्रयोजनीय इत्यभिप्रायेणेति भावः॥२॥
कदाचिदिति॥ कदाचित् एकदा कंसप्रयुक्ता कापि माया कंसप्रयुक्तानामसुरभेदानां मध्ये काचित्पूतनाख्या शाम्बरी अन्तर्हितपूतनात्मा तिरोहितपूतनाख्यनिजस्वरूपा यशोदाया आकृतिरिवाकृतिर्यस्यारसा तथाभूता सती निद्रापराधीन्जने निद्रापरतन्त्रो जनो यसिन् तस्मिन् निशीथे अर्धरात्रं व्रजंनन्दगोकुलं आविवेश॥३॥
स्तन्येन कृष्णस्स हि पूतनायाः प्राणान् पपौ लुप्तपुनर्भवायाः।
यदद्भुतं भावयतां जनानां स्तनन्धयत्वं न पुनर्बभूव॥४॥
निशम्य तस्याः परुषं निनादं रूक्षं यशोदा रुदितञ्च सूनोः।
ससम्भ्रमावेगनुपेत्य भीता तमग्रहीद्दुर्ग्रहमागमानाम्॥५॥
नन्दाश्च तीव्रेण भयेन सद्यस्समेत्य पश्यन्ननघं कुमारम्।
तेनैव तस्य त्रिजगन्नियन्तुः प्रायुङ्क्त रक्षां परमार्थवेदी॥६॥
<MISSING_FIG href="../books_images/U-IMG-1722583925Screenshot2024-07-28221953.png"/>
स्तन्येनेति॥ कृष्णः लुप्तपुनर्भवायाः नष्टपुनर्जननायाः पूतनायाः पूतनाख्यमायायाः स्तन्येन सह प्राणान् पपो विषरूपस्तन्यपानकालएव प्राणानपि जहारेत्यर्थः। अद्भुतमाश्चर्यभूतं यद्भगवतः पूतनास्तन्यपानं भावयतां ध्यायतां जनानां भक्तानां पुनः स्वनन्धयत्वं स्तनं धयति पिबतीति स्तनन्धयः तस्य भावः स्तनन्धयत्वं न बभूव भगवद्ध्यानस्य मुक्तिप्रदतया पुनर्जननाभावादिति भावः॥४॥
** निशम्येति॥** यशोदा नन्दपत्नी तस्याः भगवत्पीयमानप्राणायाः परुषं श्रुतिकठोरं निनादं घोषं तदनु सूनोः तदङ्कशयितत्य रूक्षं तद्भया- निनयाय उच्चैः क्रियमाणतया परुषं रुदितं रोदनञ्च निशम्य श्रुत्वा माता सतीससम्भ्रमावेगं सम्भ्रमोबहिस्त्वरा आवेगस्तद्धेतुरनिष्ट- शब्दश्रवणतो मनोविकारस्तदुभयसहितं यथा तथा उपेत्य प्राप्य आगमानां वेदानां दुर्ग्रहंदुरवगाहन्तं अग्रहीत् तदङ्काद्गृहीतवतीत्यर्थः॥५॥
** नन्द इति॥** परमार्थवेदी भगवानेव सर्वस्य रक्षक इति परममर्थमवगच्छन् नन्दश्चतीव्रेण उत्कटेन भयेन सद्यस्तदैव समेत्य अनघं पूर्ववदेव कुशलिनं कुमारं पश्यन् सन् त्रिजगन्नियन्तुः त्रिलोकनायकस्य तस्य तेनैव रक्षां प्रायुङ्क्त॥ ‘रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः। यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत्॥ इत्यादिना भगवन्तमेव रक्षकमनुसन्धाय रक्षां प्रयुक्तवानित्यर्थः॥६॥
गोपाश्च सम्भूय गृहोपमाक्षीं स्वघोषनिर्ह्रादितविश्वघोषाम्।
गतासुमैक्षन्त निशाचरीं तां भीमाकृतिं भैमरथीमिवान्याम्॥७॥
परश्वथैस्तत्क्षणशातितैस्तां विच्छिद्य विन्ध्याचलसानुकल्पाम्।
अनः प्रवृत्त्या बहिराशु निन्युः क्रव्याद्बलिं प्राज्यमिव क्षिपन्तः॥८॥
ग्रहादिदोषानपहन्तुकामा गोप्तुस्सतां गोपतयस्समेताः।
सुवर्णसूत्रग्रथिताभिरामां पञ्चायुधीमाभरणं बबन्धुः॥९॥
<MISSING_FIG href="../books_images/U-IMG-1722584065Screenshot2024-07-28221953.png"/>
** गोपा इति॥** गोपाश्च सम्भूय मिलित्वा स्वघोषेण स्वशब्देन निर्ह्रादितरसशब्दीकृतः विश्वः कृत्स्नःघोषः आभीरग्रामः यया तां गतासुं घोषानन्तरमुत्क्रान्तप्राणां गुहोपमाक्षीं स्वयं विकृताकारतया गतासुतया च गृहानिभलोचनां भीमाकृतिं भयङ्कररूपांअतएवान्यां भैमरथीमिव स्थिताम्॥ ‘सप्तत्यास्सप्तमे वर्षे सप्तमे मासि सप्तमी। रात्रिभैमरथी नाम सर्वप्राणिभयङ्करी’॥ इत्युक्तलक्षणां प्राणिनां गण्डभूतरात्रिमिव स्थितां निशाचरीमैक्षन्त अपश्यन्॥७॥
** परश्वथैरिति॥** विन्ध्याचलसानुकरूपांविन्ध्यपर्वतप्रस्थ सदृशीं तथातिशयितमहाकायां तां पृतनां तत्क्षणे शातितैः उत्तेजितैः तदङ्गानामति- कठिनत्वादिति भावः। परश्वथैः परशुभिः विच्छिद्य खण्डयित्वा अनः प्रवृत्त्या शकटस्य प्रवर्तनेन आशु शीघ्रं घोषाद्बहिः प्राज्यं बहुलं क्रव्याद्बलिं क्रव्यादः मांसभक्षाः गृद्धूगोमायुप्रभृतयः तेभ्यो बलिं उपहारं क्षिपन्तः प्रयच्छन्त इव निन्युः नयन्ति स्म॥८॥
** ग्रहादीति॥** सतां साधूनां गोप्तुःरक्षकस्य भगवतः ग्रहादिदोषान् बालग्रहमातलिप्रभृतीन् शिशुदोषान् अपहन्तुकामाः अपनेतुं कामयमा- नाःसमेता, मिलिताः गोपतयः सुवर्णस्य सूत्रं तत्र ग्रथितं ग्रथनं तेन अभिरामां मनोज्ञां पञ्चानां आयुधानां शङ्खचक्रादीनां भगवदायुधानां समाहारः पञ्चायुधी तां तद्रूपं आभरणं बबन्धुः। पञ्चायुधाभरणधारणं बालानां ग्रहादिदोषवारणमित्याहुः॥९॥
रम्याणि रत्नानि रथाङ्गपाणेराकल्पतान्नूनमवाप्नुवन्ति।
तदङ्गसंस्पर्शरसात्प्रकामं रोमाञ्चितान्यंशुगणैरभूवन्॥ १०॥
स शायितः क्षेमविदा जनन्या पर्यङ्किकायां प्ररुदन् कुमारः।
चिक्षेप तु शकटं पदाभ्यां गाढाभिघातेन गिरीन्द्रसारम्॥११॥
विदारितस्तस्य पदाग्रयोगाद्विकीर्यमाणो बहुधा पृथिव्याम्।
शब्दायमानश्शकटाख्यदैत्यस्संक्षोभयामास जगन्त्यभीक्ष्णम्॥ १२॥
यदृच्छयोत्क्षिप्तपदे कुमारे शैलोपलक्ष्ये शकटे निरस्ते।
सरोजगर्भोपमसौकुमार्यं पस्पर्श तत्पादतलं यशोदा॥१३॥
<MISSING_FIG href="../books_images/U-IMG-1722614524Screenshot2024-07-28221953.png"/>
** रम्याणीति॥** रथाङ्गञ्चक्रं पाणौ यस्य तस्य आकल्पतां आभरणत्वं अवाप्नुवन्ति वहमानानि रम्याणि रत्नानि नूनं तदङ्गसंस्पर्शरसात् भगवदङ्गसंस्पर्शेन यत्सुखं तस्मात् अंशुगणैः किरण समूहैः प्रकामं रोमाञ्चितानि सञ्जातरोमाञ्चानि अभूवन्॥९०॥
** स इति॥** क्षेमं लब्धस्य कुमारस्य संरक्षणं वेत्तीति क्षेमवित् तथा। जनन्या मात्रा पर्यङ्किकायां कुमारोचिते पर्यङ्के शायितः कुमारः कृष्णः प्ररुदन् सन्। गिरीन्द्रस्य सारो बलं यस्य तत् तुङ्गमुन्नतं शकटं पदाभ्यां गाढाभिघातेन रोदनप्रयुक्तपादचलनापदेशकृतेन दृढताडनेन चिक्षेप क्षिपति स्म॥३१॥
** विदारित इति॥** तस्य कृष्णस्य पदाग्रयोगात् चरणाग्रसम्पर्काद्धेतोः विदारितस्सञ्जातविदारः अतएव पृथिव्यां बहुधा विकीर्यमाणः स्वयमेव कीर्णो भवन् शब्दायमानश्शब्दं कुर्वन् शकटाख्यश्शकटाभिधानः दैत्यः जगन्ति अभीक्ष्णं भृशं सङ्क्षोभयामास अत्युग्रेण दलनपतनशब्देन भीतान्यकरोत्। “कश्चिद्दनोस्सुतो वीरः कृष्णस्य वधकाङ्क्षया। नन्दस्य प्रियतामायाच्छाकटं वपुरुद्बहन्॥” इति नन्दशकटस्यासुररूपत्वमुक्तं हरिवंशे॥१२॥
यदृच्छयेति॥ कुमारे यदृच्छया स्वेच्छया उत्क्षिप्तपदे ऊर्ध्वं क्षिप्तचरणे शैलोपलक्ष्ये पर्वतवद्दृश्ये तद्वन्महति शकटे निरस्ते सति यशोदा सरोज-
अथाङ्कणे जानुपदाग्रहस्तैश्चक्रायुधे च क्रमणप्रवृत्ते।
प्रायो धरित्री परिषस्वजे तं सापत्रपा सान्द्ररजश्छलेन॥१४॥
निर्व्याजनन्दस्मितदर्शनीयं नीराजितं कुन्दलरत्नभासा।
नन्दस्तदानीं न जगाम तृप्तिं मुग्धाक्षरं प्रेक्ष्य मुखं तदीयम्॥१५॥
विश्वानि विश्वाधिकशक्तिरेको नामानि रूपाणि च निर्मिमाणः।
नामैकदेशग्रहणेऽपि मातुः बभूव कृष्णो बहुमानपात्रम्॥१६॥
<MISSING_FIG href="../books_images/U-IMG-1722614869Screenshot2024-07-28221953.png"/>
गर्भोपमसौकुमार्यं अरविन्दाभ्यन्तरमार्दवं (सरोजगर्भशब्देन योग्यतावशात्तत्सौकुमार्यंलक्षणीयम्। तत्पादतलंकुमारस्य चरणयोरधः प्रदेशं पस्पर्श शकटताडनाभिहतिवेदनाशङ्कयेति भावः॥१३॥
** अथेति॥**अथातिशैशवापगमानन्तरं चक्रायुधे कृष्णे जानुपदाग्रहस्तैः जानुनी च पदाग्रेच हस्तौच तैः। अवयवानां पटूसङ्ख्यात्र विवक्षिता। तैष्षड्भिर्विना चंक्रमणासम्भवात्। अतएव न प्राण्यङ्गलक्षणएकवद्भावः। अधिकरणैतावत्त्वचेति वृत्तिपदार्थसङ्ख्याविवक्षाया- न्निषेधात्। अङ्कणे अजिरे चङ्क्रमणप्रवृत्ते चङ्क्रमणमितस्ततस्सञ्चारस्तत्र प्रवृते सति। धरित्री धरणी देवस्य महिषा। सापत्रपा परेभ्यो लज्जा युक्ता सती सान्द्ररजश्छलेन गाढाङ्करणरजोव्याजेन प्रायो नूनं परिषस्वजे आलिलिङ्ग। पांसुमये गृहाङ्कणे चंक्रमणाद्दूसरभावएव धरित्र्यालिङ्गनत्वेनोत्प्रेक्ष्यते॥५४॥
** निर्व्याजेति॥** नन्दस्तदानीं कृष्णस्य बाल्यसमये निर्व्याजेन निरुपाधिकेन स्वभावसिद्धेन मन्दस्मितेन दर्शनीयम्। ‘दर्शनीयं तदानन्दसान्द्रो यत्र मनोलयः’इति यादवः। कुण्डलरत्नभासां नीराजितं कुतनीराजनं परितोविद्योतितमिति यावत्। मुग्धानि शैशवकलान्यक्षराणि यस्य तत्तदीयं कृष्णस्येदं मुखं प्रेक्ष्य तृप्तिं न जगाम॥१५॥
** विश्वानीति॥** विश्वाधिकशक्तिः विश्वस्माद्ब्रह्मादिप्रपञ्चादधिकाशक्तिर्यस्य सः एकस्सहायनिरपेक्षएव विश्वानि कृत्स्नानि नामान्यभिधानानि रूपाण्यभिधेयानि च निर्मिमाणः प्रतिसर्गं सृजन् कृष्णः मातुर्यशोदायाः नामैकदेशग्रह -
तरङ्गितानुश्रवगन्धमादौ तत्त्याद्भुतं सल्लपितं सखीभिः।
वर्णस्वरादिव्यवसायभूम्ना शीक्षाविदां शिक्षणमग्र्यमासीत्॥१७॥
तमीषदुत्थाय निलीनमारात्समीक्ष्य दन्ताङ्कुरचारुहासम्।
सनातनीं दृष्टिमनन्यदृष्टिस्सानन्दमालोकत नन्दपत्नी॥१८॥
पदैस्त्रिभिः क्रान्तजगत्त्रयन्तं भव्याशया भावितबालभावम्।
करेण संगृह्य कराम्बुजाग्रं सञ्चारयामास शनैर्यशोदा॥१९॥
<MISSING_FIG href="../books_images/U-IMG-1722615015Screenshot2024-07-28221953.png"/>
णेऽपि शैशवात्साकल्येन वक्तुमुक्त्यभिनयेन नामैकदेशोच्चारणेऽपि बहुमानपात्रं अहो मातुर्नाम गृह्णातीति वात्सल्यवतां बन्धूनां श्लाघाविषयोऽभूदित्यर्थः॥१६॥
** तरङ्गितेति॥** तस्य कृष्णस्य आदौ प्रथमसल्लापसमयएव तरङ्गितस्सञ्जाततरङ्गः उद्भूतः अनुश्रवस्य वेदस्य गन्धो यस्मिन् तत्॥ सर्ववेद- च्छायासंस्पर्शीत्यर्थः। अतएवाद्भुतमाश्चर्यं सखीभिः सल्लपितं अप्सरोऽवताररूपाभिस्लस्सहसल्लापः ‘यदनुभूतिरसेनसमेष्यतश्शरण- यादवशैशवयौवना’ इति तृतीयसर्गोक्तिरीत्या प्रथमसल्लापमारभ्य गोपकुमारिकाभिस्सहैव क्रीडेति व्यञ्जयितुं सखाभिरिति विशेषणम्। वर्णस्वरादिव्यवसायभूम्ना वर्णा अकारादयः स्वरा उदात्तादयः आदिशब्देन मात्रादयो गृह्यन्ते तेषां व्यवसायो निश्चयः व्यक्ततेति यावत्। तस्य भूम्नाप्रचयेन शीक्षाविदां शीक्षानाम वर्णानां स्थानकरणप्रयत्नादिबोधको वेदाङ्गविशेषस्तदभिज्ञानामग्र्यंमुख्यं शिक्षणमासीत् एवं स्वरवर्णाद्यभिव्यक्त्यावेदोच्चारणङ्कर्तव्यमिति लक्षणज्ञानामपि शिक्षाकरमभवदित्यर्थः॥१७॥
** तमिति॥** नन्दपत्नी यशोदा ईषदुत्थाय आरात् निलीनं पुनरप्यशक्त्यभिनयेनोपविष्टं सम्प्रेक्ष्य दन्तानामङ्कुरैश्चारुहासं सनातनीं दृष्टिं लोकानामनपायिदृष्टिरूपं दृष्टिवत्सदा प्रकाशत्वात्प्रियत्वाच्च। तं कृष्णं अनन्यदृष्टिरन्यनिरपेक्षदृष्टिस्सतीसानन्दमालोकत सप्रमोदमपश्यत्॥१८॥
** पदैरिति॥** भव्याशया शुभचित्ता कुमारस्य क्षेमार्थिनी यशोदा त्रिभिः पदैश्चरणविन्यासैः क्रान्तजगत्त्रयंआक्रान्तलोकत्रयं तथा भावितबाल- भावमभिनीतबाल्यं तं देवं करेण स्वहस्तेन कराम्बुजाग्रं तस्य करः अम्बुजमिव तस्याग्रमङ्गुलीप्रदेशं संगृह्य गृहीत्वा शनैस्सञ्चारयामास क्रमेणेमं सञ्चारयति स्म॥१९॥
स्खलद्गतिं द्वित्रपदप्रचाराज्जानुक्रमे जातरुचिं कुमारम्।
भुग्ने समावेश्य वलग्नभागेस्तन्यम्मुदा पाययते स्म धन्या॥२०॥
क्रमेण भूयोऽपि विहारकाङ्क्षी नन्दस्य दारैरमिनन्द्यमानः।
नित्यानुभूतं निगमान्तभृङ्गैर्निजं पदाब्जं निदधे पृथिव्याम्॥२१॥
ससञ्चरन् साधुजनप्रतीपैर्मा भुज्यतां सेयमितीव मत्वा।
चक्रादिभिः पादसरोजचिह्नैरामुद्रयामास महीमनन्यैः॥२२॥
आलम्ब्य मातुः करपल्लवाग्रं शनैश्शनैस्सञ्चरतो मुरारेः।
बभार चित्रमिव पत्ररेखां धन्या पदन्यासमयीं धरित्री॥२३॥
<MISSING_FIG href="../books_images/U-IMG-1722618958Screenshot2024-07-28221953.png"/>
स्खलदिति॥ धन्या सुकृतिनी यशोदा द्वित्रपदप्रचारात् द्वौ वा त्रयो वा मानं येषान्तानि द्वित्राणि द्वित्राणि पदानि प्रचारः तस्माद्धेतोःस्ख- लद्गतिं अत एव जानुक्रमे जानुचंक्रमणे जातरुचिं कुमारं भुग्ने अवनते वलग्नभागे मध्यदेशे समावेश्य मुदा स्तन्यं पाययते स्म पादप्रचारश्रान्त्यपनयायेति भावः॥२०॥
** क्रमेणेति॥** भूयोपि स्तन्यपानानन्तरं पुनरपि विहारकांक्षी क्रीडामाकांक्षितुं शीलवान् नन्दस्य दारैर्यशोदया अभिनन्द्यमानः उत्साहजननाय श्राघ्यमानः देवः निगमान्ता एव भृङ्गास्तैर्नित्यानुभूतं नित्यमुपभुक्तं तात्पर्यविषयमिति यावत्। निजमात्मीयं पदाब्जं क्रमेण पृथिव्यां निदधं। यशोदयाजनितोत्साहः स्वयमेवोत्थाय स्थित इत्यर्थः॥२१॥
** स इति॥** सञ्चरन् गृहाङ्कणभूमौ पर्यटन् सदेवः। सा भगवत्सम्बन्धित्वेन प्रसिद्धा इयं भूमिः साधुजनप्रतीपैस्सात्विकजनविपरीतैःमाभुज्य- तामिति मत्वैव अनन्यैरन्याश्रयो नास्ति येषान्तैस्सात्विकेतरसाधारण्यरहितैः पादसरोजचिह्नैश्चाक्षादिभिर्महीं आमुद्रयामास समन्तान्मुद्रावती- ञ्चकार। यथा गृहारामादिषु ब्राह्मणादिभोग्यत्वसूचनाय तत्तदसाधारणदण्डकमण्डल्वादिमुद्राङ्कुर्वन्ति तद्वदिति भावः॥२२॥
** आलंब्येति॥** धन्या सुकृतिनी धरित्री मातुर्यशोदायाः करपल्लवयोरग्रमालंब्य शनैश्शनैस्सञ्चरतः मुरारेः कृष्णस्य पदन्यासमयीं चरणविक्षे- परूपो
अकर्मनिघ्नो भुवनान्यजस्रं सङ्कल्पलेशेन नियम्य दीव्यन्।
प्रचारितः प्रस्नुततया जनन्या पदे पदे विश्रममाचकाङ्क्षे॥२४॥
सुरप्रसूनैस्सुरभीकृतानामारोहणान्यङ्कणवेदिकानाम्।
तमारुरुक्षुन्तरलाङ्घ्रिपद्मं धातारमारोहयदाशु धात्री॥२५॥
तलेषु तस्याङ्कणपादपानां तालानुकूलेषु गतागतेषु।
व्रजस्थिताः स्वर्गसदामशृण्वन् दूरोदितान् दुन्दुभितूर्यनादान्॥२६॥
<MISSING_FIG href="../books_images/U-IMG-1722619321Screenshot2024-07-28221953.png"/>
चित्रामिव नानाविधमकराद्याकृतियुक्तां पत्ररेखां बभार। इवशब्दो वाक्यालङ्कारे॥२३॥
** अकर्मेति॥** अकर्मनिघ्नः अकर्माधीनः सङ्कल्पलेशेन सङ्कल्पमात्रेण भुवनानि नियम्य व्यवस्थाप्य अजस्रं सदा दीव्यन् क्रीडन् एतावन्ति भुवनान्यनायासेन स्वसङ्कल्पमात्रेण सृष्टिसंहारादिकर्मतान्नीत्वा क्रीडन् सः प्रस्नुतया वात्सल्येन स्तनप्रस्नवयुक्त्या जनन्या प्रचारितस्सञ्चारितत्सन् पदे पदे प्रतिपदं विभ्रमं विश्रान्तिं आचकाङ्क्षे आकाङ्क्षते स्म॥ २४॥
** सुरेति॥** सुराणां प्रसूनैः कल्पवृक्षपुष्पैः सुरभीकृतानां अङ्कणवेदिकानां अङ्कणेषु निर्मितानां वेदिकानां आरोहणानि सोपानानि आरुरुक्षं आरोढुमिच्छुं अतएव तरलाङ्घ्रिपद्मं चञ्चलपादकमलं धातारं जगतां स्रष्टारं भगवन्तं धात्री माता यशोदारूपा उपमाता वा काचित् आशु शीघ्रं आरोहयत् आरोहयति स्म॥२५॥
** तलेष्विति॥** व्रजस्थिताः गोपाः गोप्यश्च अङ्कणपादपानां तलेषु चत्वरवृक्षाणामधः प्रदेशेषु अधिकरणेषु तालानुकूलेषु स्वकीयतालानुकूलेषु तस्य कृष्णस्य गतागतेषु गमनागमनेषु सत्सु बालाः खल्वाह्नानार्थबन्धुजनकृतकरतालानुरोधेन गतागतानि कुर्वन्ति। दूरे अभ्रमार्गे उदितानुत्पन्नान् स्वर्गसदां देवानां कृष्णस्य गतागताभ्यासदर्शनेन देवकार्यसिद्धेर्नेदीयस्त्वबुद्ध्या सन्तुष्टानां दुन्दुभितूर्यनादान् भेरीवाद्यशब्दान् अशृण्वन्॥२६॥
य एष लोकत्रयसूत्रधारः पर्यायपात्राणि चराचराणि।
आनर्तयत्यद्भुतचेष्टितोऽसौ ननर्त खलं नवनीतकाङ्क्षी॥२७॥
गृहेषु दध्नो मथनप्रवृत्तौ पृषत्कणैरुत्पतितैः प्रकीर्णः।
निदर्शयामास निजामवस्थां प्राचीं सुधाशीकरयोगचित्राम्॥२८॥
त्रस्यन्मुकन्दो नवनीतचौर्यान्निर्भुग्नगात्रो निभृतं शयानः।
निजानि निश्शव्ददशां ययाचे बद्ध्वाञ्जलिं बालविभूषणानि॥२९॥
आरण्यकानां प्रभवः फलानामरण्यजातानि फलान्यभीप्सन्।
विस्रंसिधान्याञ्जलिना करेण व्याधात्मजां विश्वपतिस्सिषेवे॥३०॥
<MISSING_FIG href="../books_images/U-IMG-1722619446Screenshot2024-07-28221953.png"/>
** य इति॥** लोकत्रयस्य सूत्रधारः नर्तयिता य एषः पर्यायपात्राणि क्रमेण नर्तकरूपतां प्राप्तानि चराचराणि स्थावरजङ्गमानि आनर्तयति अद्भुतचेष्ठितः आश्चर्यचरित्रः असौकृष्णः नवनीतकांक्षी सन् (आभीक्ष्ण्ये णिनिः) खेलं सुन्दरं यथा तथा ननर्त नर्तनं दृष्ट्वा गोप्यो नवनीतं प्रयच्छन्तीति तदर्थं नृत्यति स्म॥२७॥
** गृहेष्वति॥** गृहेषु स्वगृहे अन्येषु बन्धुगृहेषु च दध्नः मथनस्य प्रवृत्तौ उत्पतितैरुत्थितैः पृषत्कणैर्दधिबिन्दुलेशैः प्रकीर्णः अवकीर्णःनवनीता- दरेण समीपेऽवस्थानादिति भावः। कृष्णः सुधाशीकरयोगचित्रां अमृतकणसम्पर्केण कर्बुरां प्राचीममृतमथनकालीनां निजामवस्थां दशां निदर्शयामास प्रदर्शयति स्म। तद्दशायामेवं स्थितोऽस्मीति दर्शितवानित्यर्थः॥ २८॥
** त्रस्यन्निति॥** नवनीतचौर्याद्धेतोस्त्रत्यन् गोपिकाभ्यो बिभ्यत् निर्भुग्नगात्रः निभृतं शयानः नवनीतशून्यं भाण्डं दृष्ट्वा मामन्विष्य गोपिकामद्रा- क्षुरिति सङ्कुचितगात्रः क्वचिद्गृहद्कोणे निश्शब्दं शयानः मुकुन्दः निजानि बालविभूषणानि अञ्जलिं बध्वा निःशब्ददशां ययाचे धूनान्यपि निश्शब्दानि भवन्त्विति साञ्जलिबन्धः प्रार्थितवानित्यर्थः॥ २९॥
** आरण्यकानामिति॥** अरण्यसम्बन्धिनोऽध्याया उपनिषद्भागा आरण्यकास्तेह्यरण्येऽध्येयाः। तत्प्रतिपाद्यतया तत्सम्बन्धीनि दहराद्युपा- सनफलान्या
सुजातरेखात्मकशङ्खचक्रं ताम्रोदरं तस्य करारविन्दम्।
विलोकयन्त्याः फलविक्रयिण्याः विक्रेतुमात्मानमभूद्विमर्शः॥३१॥
आपूग्यत्स्वादुफलार्पणेन क्रीडाशिशोर्हस्तपुटं किराती।
रत्नैस्तदा कौस्तुभनिर्विशेषैरापूरितं तत्फलभाण्डमासीत्॥३२॥
मुहुः प्रवृत्तं नवनीतचौर्ये वत्सान्विमुञ्चन्तमदोहकाले।
उलूखले कुत्रचिदात्तपुण्ये बन्धुं सतां बद्धुमियेष माता॥३३॥
<MISSING_FIG href="../books_images/U-IMG-1722619642Screenshot2024-07-28221953.png"/>
रण्यकानि फलानि (क्वचिदपवादविषयेप्युत्सर्गोभिनिविशत इति न्यायाच्छप्रत्ययविषयादप्यारण्यकशब्दात्प्राग्दीव्यतोण्प्रत्ययः) तेषां फलानां प्रभवः उत्पत्तिस्थानभूतः। आरण्यकानामरण्यजातानां फलानां प्रभवइत्यपि प्रतीयते। तथाप्यरण्यजातानि फलानि वीथ्यां विक्रीयमाणानि बदरादीन्यभीप्सन् प्राप्तुमिच्छन् विश्वस्य पतिः कृष्णः विस्रंसिधान्याञ्जलिना शैशवाद्दृढबन्धासामर्थ्याभिनयेनाङ्गुलीविवरेषु विस्रंसमानं फलमूल्यव्रीहियवादि यस्मात्तथाभूतोऽञ्जलिः कुब्जकरद्वययोगो यस्य तेन करेण उपलक्षितस्सन् व्याधात्मजां फलविक्रयिणीं व्याधपुत्रींसिषेवे उपससर्पेत्यर्थः॥३०॥
** सुजातेति॥** सुजातरेखात्मके अभिजातरेखारूपे शङ्खचक्रे यस्मिन् तत् ताम्रोदरं अरुणतलं तस्य करारविन्दं फलग्रहणाय प्रसारितं विलोकयन्त्याः फलविक्रयिण्यः फलानि विक्रीणानायाः किरातपुत्र्याः आत्मानं विक्रेतुं रागेण स्वात्मानमेव कृष्णसात्कर्तुं विमर्शो विचारोऽभूत्॥३१॥
** आपूरयदिति॥** किराती फलविक्रयिणी क्रीडया शिशोः कृष्णस्य हस्तपुटमञ्जलिं स्वादुफलार्पणेन मधुरफलप्रदानेन आपूरयत् तदा तस्मिन् समये तस्याः फलभाण्डं फलभाजनं कौस्तुभान्निर्विशेषैः विशेषरहितैस्तत्सदृशैः रत्नैः किरातवनितायाः आदरेण प्रसन्नस्य भगवतस्सङ्क- ल्पेनापादितैः आपूरितमासीत्॥३२॥
** मुहुरिति॥** नवनीतचौर्ये मुहुः पुनः पुनः प्रवृत्त अदोहकाले दोहव्यतिरक्ते मध्याह्नादिसमये वत्सान्विमुञ्चन्तं मातृभिस्संयोजनाय विसृजन्तं सतां
आनीतमग्रे निजबन्धनार्थं दामाखिलं संस्थितमप्यपूर्णम्।
निरीक्ष्य निर्विण्णधियो जनन्यास्सङ्कोचशक्त्या स बभूव बन्ध्यः॥३४॥
बद्धं तथा भावयतां मुकुन्दमयत्नविच्छेदिनि कर्मबन्धे।
तपस्विनी तत्क्रतुनीतिराद्या सव्रीलमारण्यकथासु तस्थौ॥३५॥
उलूखले प्रग्रथितेन दाम्ना निबद्धमास्राविललोलनेत्रम्।
सहासमैक्षन्त जनास्समन्तादालामितं नागमिवानभिज्ञाः॥३६॥
<MISSING_FIG href="../books_images/U-IMG-1722650339Screenshot2024-07-28221953.png"/>
बन्धुं बन्धुवद्धितैषिणं माता यशोदा आत्तपुष्ये कृष्णांगसम्पर्कप्रापकपुण्यवति कुत्रचिदुलूखले बद्धुमियेष॥३३॥
** आनीतमिति॥** सः कृष्णः निजबन्धनार्थं निजबन्धनायेदं यथा तथा अग्रे पुरत आनीतं दामाखिलं संहितमपि गृहे यावदस्ति तत्सर्वं परस्पर- ग्रथितमपि अपूर्णं स्वमायया बन्धनापर्याप्तं निरीक्ष्य निर्विण्णधियः खिन्नमतेः जनन्याः यशोदायास्सङ्कोचशक्त्या तन्निर्वेददर्शनोदित- करुणाङ्गीकृतया बन्ध्यः बन्धनार्होबभूव॥३४॥
** बद्धमिति॥** उलूखले बद्धं मुकुन्दं तथा बद्धत्वेन प्रकारेण भावयतां ध्यायतां कर्मबन्धे संसारबीजकर्मरूपे बन्धे अयत्नेन विच्छेदोस्यास्तीति अयत्नविच्छेदिनि सति आद्या प्राचीना ‘यथा क्रतुरस्मिन् लोकं पुरुषो भवति तथेतः प्रेत्यभवतीति’ श्रुतिसिद्धा तत्क्रतुनीतिः’ इह यत्क्रतुः यत्सङ्कल्पः पुरुषो भवति तस्य प्रेत्यतत्प्राप्तिरूपः वेदान्तिभिस्तत्क्रतुन्याय इति व्यवह्रियमाणा नीतिः तपस्विनी भगवन्तं बद्धं भावयतां देहपातानन्तरं बन्धविच्छेदेन स्वार्थान्यथाभावाद्दीना सती। सव्रीलं सलज्जं आरण्यकथास्वारण्यसम्बन्धिनीषूपनिषत्सु कथासु तस्थौ। यश्चालोके स्वोक्तस्यान्यथाभावे सति ब्रीडया विवर्णवदनाः क्वचिन्निलीना भवन्ति तद्वदिति भावः॥३५॥
** उलूखल इति॥** उलूखले प्रग्रथितेन सान्द्रबद्धेन दाम्ना निबद्धं आस्राविललोलनेत्रं स्वच्छन्दसञ्चारविघ्ने भयेन च अश्रुकलुषचञ्चललोचनं आलानितं सञ्जातालानं आलाने बद्धं नागं हस्तिनमिव स्थितं यथा वन्यो हस्ती इदंप्रथमं
अनादराकृष्टमुलूखलन्तद्यावर्जुनौ शैलनिभौ बभञ्ज।
बभूवतुर्ब्रह्मसुतस्य शापान्मुक्तौ मुनेर्यक्षवरौ तदा तौ॥३७॥
शापावधिं ब्रह्मसुतेन दत्तं सम्प्राप्य तौ शौरिसमागमेन।
देहेन दिव्येन विदीप्यमानौ स्तुत्वा हरिं धाम समीयतुः स्वम्॥३८॥
अदृष्टपूर्वं भुवि पूतनादेरुदन्तमुत्पातमुदीक्षमाणाः।
समेत्य गोपास्सह माधवेन बृन्दावनं सत्वरमभ्यगच्छन्॥३९॥
<MISSING_FIG href="../books_images/U-IMG-1722650507Screenshot2024-07-28221953.png"/>
आलानेबन्धनं न सहते तथा बन्धनासहमानतया व्याकुलमित्यर्थः। कृष्णं अनभिज्ञाः अभिनयमात्रमेतद्देवस्येत्यवबोधरहिताः सहासं यथा ऐक्षन्त॥
** अनादरेति॥** अनादराकृष्टन्तदुलूखलं शैलनिभोपर्वतसदृशौ यावर्जुनौ ककुभवृक्षो बभञ्ज अर्जुनद्वयमध्ये कृष्णे गते तिर्यग्भूतमुभाभ्यामपि निरुद्धगति कृष्णेनाकृष्यमाणं सद्भग्नौ चकार तौ तदा ब्रह्मसुतस्य मुनेनारदस्य शापान्मुक्तो सन्तौयक्षवरौ यक्षश्रेष्ठौबभूवतुः। तौ पुराकिल नलकूबरो मणिग्रीवश्चेति द्व धनदपुत्रौ मदिरापानमत्तौ विवसनौस्त्रीभिः क्रीडन्तौ नारदं दृष्ट्वापि तथैव स्थितौ यावत्कृष्णसमागमं स्थावरौ भवत इति तेन शप्तौ नन्दकुले यमलर्जुनरूपेण प्ररूढाविति पुराणकथा॥३७॥
** शापेति॥** तो यक्षवरौ ब्रह्मसुतेन नारदेन दत्तं शापावधिं शापान्तं शौरिसमागमेन कृष्णस्य सम्पर्केण सम्प्राप्य दिव्येन देवसम्बन्धिना देहेन विदीप्यमानौ सन्तां हरिं स्तुत्वा स्वं धाम स्थानं अलकां समीयतुर्जग्मतुः॥३८॥
** अदृष्टेति॥** भुवि भूलोके अदृष्टपूर्वं पूर्वमदृष्टं पूतनादेः उदन्तं वृत्तान्तं उत्पातमुदीक्षप्राणा तस्य स्थानस्य अरिष्टसूचकं विकारं तर्कयन्तो गोपाः समेत्य सम्भूय माधवेन सह सत्वरं शीघ्रं बृन्दावनं वनविशेषं अभ्यगच्छन् तत्रैव वास्तव्यकुटुम्बितया स्थातुङ्गता इत्यर्थः॥३९॥
येनौषधीनामधिपं पुरस्तादाह्लादहेतुं जगतामकार्षीत्।
तेनैव दध्यौ मनसा वनं तत्कृष्णो गवां क्षेमसमृद्धिमिच्छन्॥
अनुग्रहाब्धेरिव वीचिभेदैराप्याययामास शुभैरपाङ्गैः।
वनं पृथिव्या इव यौवनन्तद्गोप्ता सतां गोधनवंशचन्द्रः॥ ४१॥
आसीन्निषेव्या पृथिवी पशूनां पुण्ड्रेक्षुरम्याणि तृणान्यभूवन्।
तस्मिन्नरण्ये तरुभिः प्रपेदे कल्पद्रुमाणामनुकल्पभावः॥
अदृष्टपूर्वैरधिकां विशेषैरालक्ष्यवन्याममरेन्द्रमात्याम्।
नन्दोपनन्दप्रमुखैर्ननन्दे नाकाधिरूढैरिव नाथभूम्ना॥ ४३॥
<MISSING_FIG href="../books_images/U-IMG-1722650602Screenshot2024-07-28221953.png"/>
** येनेति॥** कृष्णः पुरस्तात् सर्गादौ येन मनसा जगतामाह्लादहेतुं औषधीनामधिपञ्चन्द्रं अकार्षीत् असृजत्। तेनैव मनसा अखिलजगत्क्षेम- ङ्करस्वभावेन तद्वनं गवां क्षेमसमृद्धिमिच्छन् दध्यौ ध्यायति स्म। यथा गवामभिवृद्धिर्भवति तथा तस्मिन्वने तृणजलच्छायादिभूमास्त्विति दध्यावित्यर्थः॥ ४०॥
** अन्विति॥** सतां सात्विकानाम् गोप्ता संरक्षकः गोधनानां गोपानां वंशस्य चन्द्रः चन्द्रवदाह्लादकः कृष्णः पृथिव्याः भूमेर्यौवनमिव स्थितं तस्याश्शोभावहत्वात्तद्वनं वृन्दावनं अनुग्रहाब्धेः प्रसादसागरस्य वीचिभेदैस्तरङ्गविशेषैरिव स्थितैश्शुभैर्मनोज्ञैरपाङ्गैः कटाक्षैः आप्याययामास पोषयामास॥४१॥
** आसीदिति॥** तस्मिन्नरण्ये वृन्दावने पृथिवी पशूनां गोमहिष्यदीनां निषेव्या कण्टकशर्कराद्यभावेन संवेशादियोग्या बभूव पुण्ड्र इतीक्षुः पुण्ड्रेक्षुरतिमधुरेक्षुविशेषः तद्वद्रम्याणि स्वादूनि तृणान्यभूवन्। तरुभिः कल्पद्रुमाणां अनुकल्पभावः अमुख्यता स्वादुसुगन्धिफलकुसुमादिभरि- ततया तत्सादृश्यमिति पावत्। प्रपेदे प्राप्तः। कर्मणि लिट्॥४२॥
** अदृष्टेति॥** नन्दः उपनन्दः तदाख्यस्तस्मिन् ब्रजे कश्चिद्गोपवृद्धश्चप्रमुखौ प्रधानभूतौ येषान्तैः गोपैः (कर्तृभिः) नाथभूम्ना कृष्णस्य महिम्ना अदृष्टपूर्वैः पूर्वमदृष्टौर्विशेषैः फलपुष्पादिभिः दृश्यपदार्थैः अधिकां समृद्धां अमरेन्द्रमान्यां देवे-
दैत्यैस्तृणावर्तमुखैरयत्नान्मुहुर्निरस्तैर्मुदितो मुकुन्दः।
अभुङ्क्त रामेण सहाद्भुतं तत्पुण्यं वनं पुण्यजनेन्द्रमान्यम्॥४४॥
सपक्षकैलासनिभस्य गोपा बकस्य पक्षानभितो बबन्धुः।
वने तदन्यानपि घोरवृत्तीन क्षेप्तुं प्रवृत्ता इव केतुमालाः॥४५॥
पुरस्कृतं मङ्गलगीतवाद्यैः पुंसः प्रसत्त्यै जगतां प्रसूतेः।
कयापि तत्र स्पृहयान्वतिष्ठन् कन्याव्रतं किञ्चन गोपकन्याः॥४६॥
<MISSING_FIG href="../books_images/U-IMG-1722661407Screenshot2024-07-28221953.png"/>
न्द्रस्य माननीयांनन्दनसदृशत्वादिति भावः। वन्यां वनसमूहं आलक्ष्यालोक्य नाकाधिरूढैः स्वर्गमारूढैरिव ननन्दे सन्तुष्टम्। भावे लिट्॥४३॥
** दैत्यैरिति॥** अयत्नाद्यत्नमप्राप्य निरस्तैरनायासेन हृतैः तृणावर्तमुखैः तृणासुरो वत्सासुरः अघासुर इत्येवमादिभिर्दैत्यैर्हेतुभिर्मुहुर्मुदितः तेषां हननेन अभीक्ष्णं सन्तुष्टः सुकुन्दः अद्भुतमाश्चर्यं पुण्यं पावनं पुण्यजनेन्द्रस्य यक्षेश्वरस्यापि मान्यं श्लाघनीयं चैत्ररथचारुत्वात्तद्वनं वृन्दावनं रामेण बलदेवेन सह अभुङ्क्त भुङ्क्ते स्म॥४४॥
** सपक्षेति॥** गोपास्सपक्षकैलासनिभस्य पक्षसहित कैलासतुल्यस्य बकस्य बकरूपधारिणः कृष्णेन हृतस्य पक्षान् पतत्राणि कीदृशान् वने तस्मिन् तदन्यान् बकव्यतिरिक्तानपि घोरवृत्तीन् क्रूरचरितान् धेनुकादीन् क्षेप्तुं निरसितुं प्रवृत्ताः केतुमालाः उत्पातराजीरिव स्थितान् अभितस्सर्वतो वृक्षाग्रादिषु बबन्धुः लीलार्थ इतरत्रासार्थञ्च बध्नन्ति स्म॥४५॥
** पुर इति॥** तत्र नन्दकुले गोपकन्याः कयापि स्पृहयाकिञ्चित्फलोद्देशेन जगतां प्रसूतेःलोकानामुपादानभूतस्य (प्रसूयन्तेऽस्मिन्नित्यधिकरणे क्तिन्प्रत्ययः) पुंसः परमपुरुषस्य प्रसत्त्यै प्रसादाय मङ्गलगीतवाद्यैः पुरस्कृतं पूजितं किञ्चन कन्याव्रतं कन्याभिरनुष्ठेयं व्रतं अन्वतिष्ठत्॥४६॥
निशात्ययस्नानसमुद्यतानां निक्षिप्तमाभीरकिशोरिकाणाम्।
कुलादुपादाय दुकूलजालं कुन्दाधिरूढो मुमुदे मुकुन्दः॥४७॥
सचैकहस्तप्रणतिं विधून्वन् क्षौमार्थिनीनां हरिरङ्गनानाम्।
अन्योन्यहस्तार्पणसंप्रवृत्तैः जेता जहासाञ्जलिभिस्तदीयैः॥४८॥
प्रसुप्तमुद्बोधयता परत्वं वीरश्रियो विभ्रममण्डनेन।
नालादिनिर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन॥४९॥
<MISSING_FIG href="../books_images/U-IMG-1722661257Screenshot2024-07-28221953.png"/>
** निशेति॥** मुकुन्दः निशात्ययस्नाने व्रताङ्गभूतप्रातस्स्नाने समुद्यतानां समुद्युक्तानां आभीरकिशोरिकाणां गोपकन्यकानां निक्षिप्तं विसृज्य न्यस्तं दुकूलजालं क्षौमसमूहं कुलाद्यमुनातीरात् उपादाय कुन्दं माध्यतरुं अधिरूढस्सन्मुमुदे। विवसनानां तासां स्वैरदर्शनं भविष्यतीति प्रमुदितोऽभूदित्यर्थः॥४७॥
** सचेति॥** जेता जयशीलः सः हरिः क्षौमार्थिनीनां जलादुत्तीर्य कुन्दतलमागत्य क्षौमाण्यर्थयमानानामङ्गनानां एकहस्तप्रणतिं कराभ्यां गोप्याङ्गं तिरोधाय कुन्दमूलमागतासु तासु भवतीभिर्नमस्कारे कृते दीयत इति स्वेनोक्तेएकहस्तेन गोप्यमङ्गं तिरोधाय तदन्येनैकहस्तेन क्रियमाणां प्रणतिं विधून्वन् हस्तद्वयेन प्रणतिं विना न दीयत इति वा प्रणतिमनङ्गीकुर्वन् सन् अन्योन्यहस्तार्पणसम्प्रवृत्तैः गोप्याङ्गप्रकाशभिया स्वहस्तद्वयेनांजलिबन्धमकुर्वतीनां तासां द्वयोर्द्वयोः परस्परस्य एकैकहस्तार्पणेन सुनिष्पन्नैस्तदीयैरंजलिभिर्जहास अन्नापि कश्चिदुपायश्चिन्तितो बालिकाभिरिति हासञ्चकारेत्यर्थः॥४८॥
** प्रेति॥** नाथः कृष्णः प्रसुप्तं शैशवेत्यद्भुतचरित्राणां किञ्चित्प्रदर्शनादनभिब्यक्तं परत्वं परब्रह्मभावं उद्बोधयता अभिव्यञ्जयत्ता गोवर्धनोद्ध- रणादीनामद्भुतचरित्राणां भावित्वात् वीरश्रियः शौर्यलक्ष्म्याः विभ्रममण्डनेन विलासार्थेनालङ्कारेण चाणूरमर्दनादिना तदुन्मेषभावित्वात्। नीलादीनां वल्लवीनां निर्वेशस्य उपभोगत्य निधानधाम्ना निक्षेपस्थानभूतेन नवयौवनेन बभासे। पञ्चवर्षपर्यन्तशैशवात्ययमात्रमेवात्र यौवनोचि- ताकारविहारयोगाद्यौवनं विवक्षितम्। न तु मुख्ययौवनम्। अष्टमवयसि कंसवधादिलीलायाः पुराणप्रसिद्धेः॥४५॥
विहारपर्वक्रमचारु शौरेः कल्यं वयः कामगृहीतियोग्यम्।
मनोभिरास्वाद्यतमं प्रपेदे माधुर्यभिक्षोरिव मध्यभागः॥५०॥
समाश्रितां विभ्रमसैन्यभेदैः कान्त्या स्वया कल्पितचारुवप्राम्।
व्रजस्त्रियः कृष्णमयीं व्यजानन् क्रीडार्गलां क्षेमपुरीमपूर्वाम्॥५१॥
वंशस्वनो वत्सविहारपांसुस्सन्ध्यागमस्तस्य च वन्यवेषः।
आयाति कृष्णे व्रजसुन्दरीणामासीच्चतुष्कन्धमनङ्गसैन्यम्॥५२॥
<MISSING_FIG href="../books_images/U-IMG-1722578272Screenshot2024-07-28221953.png"/>
** विहारेति॥** विहाराणां क्रीडानामुत्तरोत्तरमुत्कृष्यमाणानां पर्वक्रमेण तारतम्यपरिपाट्या चारु क्रमसंवर्धमानक्रीडाभेदमनोहरं कामस्य मन्मथस्य गृहीतौ परिग्रहे योग्यं सन्मथाधिष्ठेयं शौरेः कल्यञ्चतुरं वयो यौवनं (कर्तृ) इक्षोरिक्षुदण्डस्य मध्यभाग इव मनोभिः आस्वाद्यतममतिशयेनास्वाद्यं माधुर्यं रुचिरत्वं प्रपेदे प्राप। माधुर्यमपीक्षोर्मध्यभाग एवातिशयितमिति भावः॥५०॥
** समाश्रितमिति॥** व्रजस्त्रियः गोकुलाङ्गनाः विभ्रमसैन्यभेदैः भ्रूनयनादि विभ्रमा एव सैन्यविशेषास्तैस्समाश्रितां स्वया आत्मीयया कान्त्याकल्पितचारुवप्रां निर्मितरुचिरप्राकारां प्राकारमूलबन्धवाचिना वप्रशब्देन प्राकारमात्रं विवक्ष्यते। क्रीडा गोपीवस्त्रापहारादिविहार एवार्गला यस्यास्तां कृष्णमयीं कृष्णरूपामपूर्वीं क्षेमपुरीं क्षेमस्य कुशलस्यानन्दस्य राजकल्पस्य नगरीं व्यजानन् कृष्णस्य निरतिशय- सम्भोगानन्दहेतुतया तमानन्दसाम्राज्यपुरोमध्यगच्छन्नित्यर्थः॥५१॥
** वंशेति॥** कृष्णे आयाति वत्सपालैस्सह क्रीडित्वा वत्सानां पश्चात्सायमागच्छति सति वंशस्वनस्सन्निकर्षाच्छ्रूयमाणः कृष्णस्य वेणुध्वनिः वत्सविहारपांसुः गृहं प्रत्यागच्छतां वत्सानां विहारेणात्थितो रेणुः सन्धागमस्सन्ध्यायां रात्रिकालसन्निकृष्टायां तस्यागमनं वन्यवेषः पल्लवमयूरपिच्छादिरूपश्चेति व्रजसुन्दरीणां व्रजाङ्गनानां चतुष्कन्धं चतुर्व्यूहमनङ्गसैन्यमभूत् चत्वायेपि तासामुद्दीपकान्यभवन्नित्यर्थः॥५२॥
अनुश्रवाणामवतंसभूतं बर्हावतंसेन विभूषयन्ती।
अदिव्यया चर्मदृशैव गोपी समाधिभाजामभजत्समाधिम्॥५३॥
कलापिनां कल्पितमाल्यभावैः पत्रैस्तदा पत्रलदेहकान्तिम्।
अवाप्य सञ्चारितमालमाद्यं छायात्मतां प्रापुरिवास्य गावः॥५४॥
वितन्वता मान्मथमिन्द्रजालं पिञ्छेन तापिञ्छनिभो बभासे।
अनेकरत्नप्रभवेन धाम्ना शारात्मना शैलइवैन्द्रनीलः॥५५॥
<MISSING_FIG href="../books_images/U-IMG-1722578138Screenshot2024-07-28221953.png"/>
** अन्विति॥** गोपी केनचिद्व्याजेन तत्परिचयमिच्छन्ती काचनगोपतरुणी अनुश्रवाणां वेदानामवतंसभूतमुत्तमाङ्गाभरणमिव स्थितं भूतशब्दो- ऽपि निभादिशब्दवत्सादृश्यवाची वेदान्तप्रतिपाद्यमिति यावत् कृष्णं बर्हावतंसेन मयूरपिञ्छरूपेणावतंसेन विभूषयन्ती सती अदिव्यया चर्मदृशैव प्राकृतचर्मलोचनेनैव समाधिभाजां योगिनां समाधिमभजत। योगिनोऽपि योगाभ्याससंस्कृतया दिव्यय प्रत्यग्दृष्ट्या एकाग्रेण समाधिं भजन्तं इयं त्वयत्नाच्चर्मदृष्ट्यैव समाधिमभजत् मयूरपिञ्छप्रयुक्तशोभावशेषमनन्यमनाः निर्निमेषं दृष्ट्वैव स्थितवतीत्यर्थः॥५३॥
प्रसङ्गाद्देवस्य मयूरपिञ्छाभरणानि श्लोकचतुष्टयेन वर्णयति कलापिनामिति॥ गावो नन्दस्य सुरभयः कल्पितो माल्यभावो येषान्तैर्माल्य- रूपेण ग्रथितैः कलापिनां पन्त्रैर्मयूरपिञ्छैः पत्रलदेहकान्तिं पत्रं लाति आदत्त इति पत्रला पत्रवती देहकान्तिर्यस्य तं मेदुरदेहकान्तिमिति यावत् आद्यं सञ्चारितमालं जङ्गम तापिञ्छवृक्षं कृष्णमिति भावः (अतएव निगीर्याध्यवसानादतिशयोक्तिः) अवाप्य सम्प्राप्य कृष्णस्य छायात्मतां प्रापुरिव छायावत्तमेवान्वसरन्नित्यर्थः॥५४॥
**वितन्वतेति॥**तापिञ्छनिभस्तमालश्यामलः कृष्णः मान्मथं मन्मथसंबन्धि इन्द्रजालं द्रष्टृजनव्यामोहकं ‘देशकालापरोक्ष्यं यत् परोक्षस्यैव वस्तुनः। मन्त्रौषधक्रियाभेदैरिन्द्रजालं प्रचक्षते। वितन्वता विस्तारयता पिञ्छेन (ऐन्द्रजालिकामयूरपिञ्छभ्रमणेन द्रष्टृृन् व्यामोहयन्तीति प्रसिद्धिः) अनेकरत्नप्रभवेन वज्रवैडूर्यमरकतादिबहुविधरत्नप्रभवेन अतएव शारात्मना विचित्ररूपेण धाम्ना तेजसा ऐन्द्रनीलश्शैल इव इन्द्रनी- लमयपर्वत इव बभासे भाति स्म॥५५॥
मुहुः स्पृशन्ती मुमुदे यशोदा मुग्धाङ्गनामोहनवांशिकेन।
मनीषिणा माङ्गलिकेन यूना मौलौ धृतां मण्डनबर्हमालाम्॥५६॥
कृतास्पदां कृष्णभुजान्तराले प्रालम्बवर्हावलिराबभासे।
विशुद्धहेमद्युतिरब्धिकन्या श्यामायमानेव तदङ्गकान्त्या॥५७॥
साचीकृतानि प्रणयत्रपाभ्यां व्यावृत्तराजीवनिभानि शौरिः।
सभ्रूविलासानि ददर्श तासां वक्त्राणि वाचालविलोचनानि॥५८॥
निरङ्कुशस्नेहरसानुविद्धान्निष्पन्दमन्दालसनिर्निमेषान्।
वंशेन कृष्णः प्रतिसम्बभाषे वार्ताहरान् वामदृशां कटाक्षान्॥५९॥
<MISSING_FIG href="../books_images/U-IMG-1722577983Screenshot2024-07-28221953.png"/>
** मुहुरिति॥** यशोदा मुग्धांगनानां मोहनेन मोहजनकेन वांशिकेन (वंशशिल्पमस्येति वांशिकस्तेन) वंशवादकेन वंशनादैर्मुग्धानाम्मोहजन- केनेत्यर्थः। मनीषिणां विदुषां माङ्गलिकेन (मङ्गलं प्रयोजनमस्येति माङ्गलिकस्तेन) क्षेमङ्करेण यूना तरुणेन कृष्णेन मौलौ धृतां मण्डलबर्हमालां अलङ्कारभूतां पिञ्छमालां मुहुः स्पृशन्ती वात्सल्यात्पुनः स्पृशन्ती सती मुमुदेमोदते स्म॥५६॥
** कृतेति॥** कृष्णस्य भुजान्तराले वक्षसि कृतास्पदा स्थिता प्रालम्बबर्हावलिः लम्बमानकण्ठाभरणरूपा बहोवलिः विशुद्धहेमद्युतिः स्वतो निष्कलङ्ककनकरुचिः तस्य कृष्णस्याङ्गकान्त्याश्यामायमाना श्यामाभवन्ती अब्धिकन्या लक्ष्मीरिव आबभासे भाति स्म॥५७॥
** साचीकृतानीति॥** शौरिः कृष्णः प्रणयत्रपाम्यां अनुरागेण लज्जया च साचीकृतानि तिर्यक्कृतानि ‘वदति हि संवृतिरेव कामिता ’ मिति न्यायात् वदनसाचीकरणं त्रपाया इवानुरागत्याप्यनुभावः अतएव व्यावृत्तराजीवनिभानि विवलिततामरसतुल्यानि सभ्रूविलासानि भ्रूविलाससहि- तानि वाचालविलोचनानि वाचालानि बहुभाषीणि तिर्यगवलोकनभेदैस्स्फुटमनुरागं सूचयन्ति विलोचनानि येषान्तानि तासां व्रजवधूनां वक्त्राणि ददर्श॥५८॥
** निरंकुशेति॥** कृष्णः निरंकुशस्नेहरसानुविद्धान् निर्यन्त्रणप्रेमरसरूपितान् निष्पन्दाः स्वविषयादन्यत्र विषये अस्पन्दमानाः मन्दाः मदम- न्धराः
अशिक्षितं तुम्बुरुनारदाद्यैराभीरनाट्यं नवमास्थितेन।
जगे सलीलं जगदेकधाम्ना रागाब्धिना रञ्जयतेव विश्वम्॥६०॥
अपत्रपासैकतमाश्रितानां रागोदधौ कृष्णमुखेन्दुतुन्ने।
हस्तावलम्बो न बभूव तासामुत्पक्ष्मणामुत्कलिकाप्लुतानाम्॥६१॥
<MISSING_FIG href="../books_images/U-IMG-1722577865Screenshot2024-07-28221953.png"/>
अलसाः व्रीलेन विषयात्प्रत्यावृत्तिमन्तः। ‘आलस्यन्तदभीष्टार्थाद्व्रीलादेर्यन्निवर्तनं’। निर्निमेषाः निमेषरहिताश्च तान्। वामदृशा रुचिरलोचनाना- मङ्गनानां वार्ताहरान् सम्भोगप्रार्थनरूपतदीयवार्ताहरान् स्फुटमेव सम्भोगेच्छासूचकत्वात्तथा व्यपदेशः। कटाक्षानवलोकविशेषान् ‘यद्रतागत- विश्रान्तिवैचित्र्येण विवर्तनम्। तारकायाः कलाभिज्ञास्तङ्कटाक्षंप्रचक्षते’ इति वेशेन प्रतिसम्बभाषे वेणुवादनविलासेन तत्प्रार्थनाङ्गीकारं सूचयामासेत्यर्थः॥५९॥
** अशिक्षितमिति॥**तुम्बुरुनारदाद्यैर्गान्धर्वशास्त्राभियुक्तैःअशिक्षितमनभ्यस्तं नवं नूतनं आभीरनाट्यं आसीरभावाभिनयं (सएव नाट्यत्वे-नाध्यवसितः) आस्थितेन अवलम्बितवता रागाब्धिना ‘योसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः। रञ्जको जनचित्तानां स रागः कथ्यते बुधैः॥’ इत्युक्तलक्षणानां श्रीरागादीनामब्धिवन्निधानभूतेन अतएव विश्वं कृत्स्नं चेतनाचेतनमपि प्रसङ्गंरत्तयतेव स्थितेन जगदेकधाम्ना जगतामेकेनावासस्थानेन कृष्णेन सलीलं यथा तथा जगे गीयते स्म॥६०॥
** अपेति॥** कृष्णमुखेन्दुना तुन्ने उत्तरलीकृते रागोदधौ अपत्रपा अन्यतो लज्जैव सैकतं पुलिनं तदाश्रितानां तदाश्रियाणां रागाब्धौ निमज्जनं प्राप्तानां उत्कलिकाप्लुतानां उत्कण्ठाभरितानां पक्षे कल्लोलाप्लुतात्मनां ‘सर्वेन्द्रियसुखास्वादो यत्रास्तीति मनस्त्रियाः। तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो विदुःइति। उत्पक्ष्मणां तन्मुखैकदत्तदृष्टितया पक्षे उत्तारयितृदिदृक्षया च उन्नमितपक्ष्मणां तासां हस्तावलम्बो रागोदधिमुत्तरितुं हस्तस्य कश्चिदवलंबःन बभूव।ततश्चान्यस्य दृस्तावलम्बस्याभावादाश्रितस्य त्रपा सैकतस्य कृष्णमुखेन्दूदयतरलीभवदुत्क- लिकाशतग्रस्ततया विनश्वरत्वात्तासां वदभिसरणरूपं रागोदधौ निमज्जनमेव प्रसक्तमिति भावः॥६१॥
अयन्त्रितस्वैरगतिस्स तासां सम्भावितानां करपुष्करेण।
प्रस्विन्नगण्डः प्रणयी चकाशे मध्ये वशानामिव वारणेन्द्रः॥६२॥
विमोहने वल्लवगेहिनीनां न ब्रह्मचर्यं बिभिदे तदीयम्।
सम्पत्स्यते वालकजीवनं तत्सत्येन येनैव सतां समक्षम्॥६३॥
स्वसम्भवं कृष्णमवेक्षमाणो बन्धुप्रसूतञ्च बलं व्रजेशः।
निसर्गमैत्र्या नियतैकभावौ न्ययुङ्क्त तौ वत्सकुलानि गोप्तुम्॥६४॥
<MISSING_FIG href="../books_images/U-IMG-1722530922Screenshot2024-07-28221953.png"/>
** अयन्त्रितेति॥** अयन्त्रितस्वैरगतिः कर्माद्यनियमितस्वैराचरणः प्रणयी अनुरागवान् प्रस्विन्नगण्डः सात्विकभावरूपस्वेदोल्लसितगण्डः वारणेन्द्रपक्षे मदोद्वेकादव्याहतस्यैरगमनः क्लिन्नगण्डश्चेति योज्यम्। स कृष्णः करपुष्करेण करांबुजेन नागपक्षे कराग्रेण सम्भावितानामु- पलालितानां तासां गोपवधूनां मध्ये वशानां करिणीनां मध्ये वारणेन्द्र इव चकाशे अभिसरणार्थमागतास्तास्सर्वाःरमयामासेत्यर्थः॥६२॥
** विमोहन इति॥** वल्लवगेहिनीनां गोपभार्याणां विमोहने सम्भोगेऽपि ‘सुरतं मोद्दनं प्रोक्तं’ इति हलायुधः। तदीयं तस्य कृष्णस्येदं ब्रह्मचर्यं स्त्रीसङ्गराहित्यरूपं न बिभिदे न श्लथमासीत्। भिदेः कर्मकर्तरि लिट्। सत्येन अबाधितेनैव येन ब्रह्मचर्येण सतां व्यासादीनां समक्षं तत्प्रसिद्धम्। यदश्वत्थामास्त्रविप्लुष्टमिति भावः। बालकजीवनं उत्तरागर्भच्युतस्य परीक्षितो जीवनं सम्पत्स्यते सम्पन्नं भविष्यति। यदि मे ब्रह्मचर्यं स्यात् सत्यं च मयि तिष्ठति। अव्याहतं ममैश्वर्यं तेन जीवतु बालकः॥ पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च। पस्पर्शं पुण्डरीकाक्ष आपादतलमस्तकम्॥’इति कृष्णेन पदास्पृष्ट परीक्षिज्जीवनं प्रतिलेभ इति भारते कथा। सम्पत्स्यत इति विमोहनकालमपेक्ष्य लट्प्रयोगः। तथा च ब्रह्मचर्येण दग्धबालकोज्जीवनमेव तदस्खलने प्रमाणमिति भावः॥६३॥
** स्वेति॥**व्रजेशः नन्दः कृष्णं स्वसम्भवं स्वात्मजमवेक्षमाणः बलं बलरामञ्च बन्धुप्रसृतं स्नेहाद्वसुदेवो बन्धुरिति बन्धुसुतमवेक्षमाणस्सन्नि- त्यर्थः। उभयोर्नियोगार्हतां पश्यन्नित्यर्थः। निसर्गमैज्यास्वभावसिद्धेन स्नेहेन नियतैक-
अनन्यतन्त्रस्स्वयमेव देवान् पद्मासनादीन् प्रजनय्य रक्षन्।
सरक्षकस्सीरभृता सहासीन्नेता गवां नन्दनियोगवर्ती॥६५॥
कथं व्रजेच्छर्करिलान् प्रदेशान् पद्भ्यामसौ पल्लवकोमलाभ्याम्।
इति स्नुतस्तन्यरसा यशोदा चिन्तार्णवे न प्लवमन्वविन्दत्॥६६॥
विहारवित्रासितदुष्टत्वौ मृगेन्द्रपोताविव धीरचेष्टौ।
बभूवतुश्शाश्वतिकेन भूम्ना बालौयुवानाविव वलाढ्यौ॥६७॥
<MISSING_FIG href="../books_images/U-IMG-1722530768Screenshot2024-07-28221953.png"/>
भावौ नियतः स्थिरः एकः एकरूपोऽर्थान्तररहितो भावोऽभिप्रायो ययोस्तौ तौ रामकृष्णौ वत्सकुलानि वत्सगणान् गोप्तुं रक्षितुं न्ययुङ्क्त नियुङ्क्ते स्म॥६४॥
** अनन्येति॥**अनन्यतन्त्रः अनन्याधीनः स्वयमेव स्वेच्छामात्रेण पद्मासनादीन् ब्रह्मादीन् प्रजनय्यउत्पाद्य रक्षन् सः नेता नाथः नन्दनियोगवर्ती नन्दस्य नियोगे वर्तनानस्सन् सीरभृता बलदेवेन सह गवां रक्षक आसीत् नन्दन बाल इति वत्सपालनमात्रे नियुक्तो गवामपि रक्षक आसीदिति तदादरातिशयो दर्शितः॥६५॥
** कथमिति॥** स्नुतस्तन्यरसा कृष्णे नन्दनियोगेन गोवत्सानां रक्षणाय वनं प्रति प्रतिष्ठमाने वात्सल्येन प्रस्नुतस्तनोद्भवरसायशोदा (कर्त्त्री) असौकुमारः पल्लवकोमलाभ्यां पद्भ्यां शर्करिलान् शर्करावतः प्रदेशान् अरण्यप्रदेशान् कथं व्रजेत् गन्तुं शक्नुयात् इति चिन्तेवार्णवस्तस्मिन् प्लवन्तरणोपायमुडुपंनान्वविन्दत् न लेभे। दुस्तरे चिन्तार्णवे मग्नाभूदित्यर्थः॥६६॥
** विहारेति॥** मृगेन्द्रपोतौसिंहशाबकाविव धीरचेष्टौ उदारचरितौ सिंहशाबवद्वने व्याघ्रादीनलक्षीकृत्य संचरन्तावित्यर्थः। विहारेण मृगयादि- रूपेण वित्रासिताः उद्वेजिताः दुष्टसत्वाः व्याघ्रादयो याभ्यान्तौबालौ रामकृष्णौ शाश्वतिकेन नित्यसिद्धेन भूम्ना महिम्ना परब्रह्मभावरूपेण युवानाविव बलाढ्यौबलसमृद्धी बभूवतुः॥६७॥
सिन्दूरतौवत्सपरागजालैस्सितासितौ बालगजाविव द्वौ।
उदारलीलावुपलक्ष्य गोप्यस्सर्वास्तदानन्यवशाबभूवुः ॥६८॥
गोपायमाने पुरुषे परस्मिन् गोरूपतां वेदगिरो भजन्त्यः।
भव्यैरसेवन्त पदं तदीयं स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः॥६९॥
अबालिशो बालिशवत्प्रजानां प्रख्यापयन्नात्मनि पारतन्त्र्यम्।
न्यदर्शयद्विश्वपतिः पशूनां बन्धे च मोक्षे च निजं प्रभुत्वम् ॥७०॥
<MISSING_FIG href="../books_images/U-IMG-1722530621Screenshot2024-07-28221953.png"/>
** सिन्दूरिताविति ॥** तदा वत्सपराजालैः वत्सानां खरोत्यापितैः पांसुपुञ्जैःसिन्दूरितौ सितासितौ धवलमेचकौ बालगजौ कलभाविव स्थितौ उदारलीलौ रमणीयचेष्टौ तौ द्वौ रामकृष्णौ उपलक्ष्य सवोः गोप्यः अनन्यवशाः अनन्यायत्ताः तदुभयमात्राधीनाः बभूवुः ॥६८॥
** गोपायमान इति॥** परस्मिन् पुरुषे परमात्मनि गोपायमाने गोपवदाचरति सति वेदगिरो गोरूपतां गवाकारतां भजन्त्यः आश्रयन्त्यस्स- त्यःस्तोभप्रतिच्छन्दनिभैः सामवेदऋगक्षरव्याप्तसामभागपूरणार्याः हाउ हाउ इत्यादयश्शब्दास्स्तोभास्तत्प्रतिच्छन्दनिभैः अर्थराहित्येन तत्प्रतिबिम्बैरिव स्थितैः। उपमोपक्रमोत्प्रेक्षायामित्युत्प्रेक्षायामपि निभशब्दप्रयोगः। भब्यैश्शुभैः स्वशब्दैस्तदीयं पदमसवेन्त नन्दकुले गवाकृत्या वेदगिरावतीर्य हुंवारवैर्भगवच्चरणसेवामकुर्वन्नित्यर्थः॥६९॥
** अबालिश इति ॥** अबालिशः अबालः आदिपुरुषत्वात् बालिशवत् बालेन तुल्यं यथा तथा ‘बालिशो बालमूर्खयोः’ इति वैजयन्ती। आत्मनि स्वस्मिन् पारतन्त्र्यं पशुपालनरूपं प्रजानां जनानां प्रख्यापयन् प्रकाशयन् विश्वपतिरखिलनायकः कृष्णः पशूनां संसारिणां ‘आत्मानः पशवः प्रोक्तास्सर्वं संसारवर्तिनः’ इति पुराणवचनात्। बन्धे च मोक्षेच संसरणे संसारादुत्तारणेच निजमात्मीयं प्रभुत्वं न्यदर्शयत् उदाहरणमुखेन दर्शितवान् गोमहिष्यादीनां पशूनां बन्धमोक्षकरणमेव संसारिरूपिणां पशूनां बन्धमोक्षयोस्तस्य प्रभुत्वे उदाहरणमभूदित्यर्थः॥७०॥
आत्मोपमर्देप्यनुमोदमानादात्माधिकं पालयतश्च वत्सान्।
गावस्तदानीमनघामविन्दन् वात्सल्यशिक्षामिव वासुदेवात्॥७१॥
योऽसावनन्तप्रमुखैरनन्तैर्निर्विश्यते नित्यमनन्तभूमा।
वैमानिकानां प्रथमस्सदेवो वत्सैरलेलिह्यत वत्सलात्मा॥ ७२॥
महीयसा मण्डितपाणिपद्मं दध्यन्नसारेण मधुप्लुतेन।
दृष्ट्वा ननन्दुः क्षुधयान्वितास्तं वत्सानुचर्यासु वयस्यगोपाः॥७३॥
<MISSING_FIG href="../books_images/U-IMG-1722530471Screenshot2024-07-28221953.png"/>
** आत्मेति॥** तदानीं कृष्णस्य पशुपालनसमये गावः आत्मोपमर्देपि स्वस्य पदाक्रमणलेहनादिना पीडनेप्यनुमोदमानात् श्लाघमानात् आत्माधिकं स्वस्मादधिकं यथा तथा वत्सात् पालयतः स्वकीयक्षुत्पिपासादिसमयेपि वत्सानेव तृणचर्वणादिना पोषयतश्च वासुदेवात् कृष्णात् अनघां वात्सल्यशिक्षां सम्यग्वत्सेषु वात्सल्याभ्यासं अविन्दन्निव लेभिर इव। वत्सेषु तत्तन्मातृभ्यः कदाचित् स्तनदंशनादौ चरणघातादि कुर्वतीभ्यः स्वक्षुधायां वत्सानविचार्य तृणचर्वणादिकुर्वतीभ्यश्च कृष्णस्येवाधिकं वात्सल्यं व्यक्तमासीदित्यर्थः॥ ७१॥
** य इति॥** अनन्तभूमा अनवधिकमहिमा योऽसौ अनन्तप्रमुखैरनन्तगरुडविष्वक्सेनादिभिः अनन्तैरसंख्यैर्नित्यमुक्तैः नित्यं सदा निर्विश्यते साक्षात्कारेणोपभुज्यते वैमानिकानां विमानेन चरतां प्रथमः प्रवरः आदिमो वा सदेवो वासुदेवः वत्सलात्मा वात्सल्यार्द्रहृदयस्सन् वस्सैः अलेलिह्यत पौनःपुन्येनालिह्यत। क्रियासमभिहारे यङि कर्मणि लट्। विचित्रा भगवतः क्रीडेति भावः॥७२॥
** महीयसेति॥** वत्सानां अनुचर्यासु अनुव्रज्यासु क्षुधया अन्विताः क्षुधायुक्ताः वयस्यगोपात्सवयसो गोपाः गोपकुमाराः महीयसा अतिशयेन महता मधुप्लुतेन क्षौद्रसिक्तेन दध्यन्नसारेण दधिसिक्तान्नवरेण मण्डितपाणिपद्ममलङ्कृतपाणिकमलं तं कृष्णं दृष्ट्वा ननन्दुः नन्दति स्म। वयस्यानां क्षुधासु दध्यन्नं दत्वा तान्सन्तर्पयामासेत्यर्थः॥ ७३॥
स्वादूनि वन्यानि फलानि तैस्तैः स्निग्धैरुपानीय निदर्शितानि।
रामाय पूर्वं प्रतिपाद्य शेषैस्स पिप्रिये सादरभुज्यमानैः॥७४॥
ताभ्यां तदा नन्दनिदेशिताभ्यां रक्षावतीं रामजनार्दनाभ्याम्।
विशेषभोग्यामभजद्विभूतिं बृन्दावनं व्यापृतधेनुबृन्दम्॥ ७५॥
अगाधकासारमहीनशष्पमतीक्ष्णसूर्यं तदचण्डवातम्।
प्रच्छायनिद्रायितधेनुवत्सं प्रौढे निदाघेऽपि बभूव भोग्यम्॥७६॥
न व्याधिपीडा न च दैत्यशङ्का नासीद्गवां व्याघ्रभयञ्च तस्मिन्।
स्वबाहुकल्पेन बलेन सार्धं नारायणे रक्षति नन्दलक्ष्मीम्॥ ७७॥
<MISSING_FIG href="../books_images/U-IMG-1722530342Screenshot2024-07-28221953.png"/>
स्वादूनीति॥ स कृष्णः स्वादूनि मधूराणि तैस्तैः स्निग्धैर्गोपकिरातादिभिः उपनीय आहृत्य निदर्शितानि इदम्नपुरमिदम्मधुरमिति प्रदर्शिता- नि वन्यानि वनोद्भवानि फलानि पूर्वं रामाय प्रतिपाद्य सादरं भुज्यमानैश्शेषैः बलदेवभुक्तशेषैःपिप्रिये प्रीतोऽभूत्॥७४॥
** ताभ्यामिति॥** तदा तस्मिन् काले व्यापृतधेनुबृन्दं सञ्चरद्दोग्ध्रीनकुरूंब वृन्दावनं नन्देन निदेशिताभ्यां नियुक्ताभ्यां ताभ्यां रामजनार्दनाभ्यां रक्षावतीं वातोष्णमृगशकुन्तकिरातादिभ्यस्त्राणवतीं विशेषभोग्यां सौरभ्यमाधुर्याद्याधिक्यादतिशयेनोपभोग्यां विभूतिं पुष्पफलादिसमृद्धिं अभजत् प्राप॥ ७५॥
** अगाधेति॥** अगाधाः अतलस्पर्शिनः कासारास्सरांसि यस्मिन् तथोक्तं अहीनशप्पं समृद्धबालतृणं अतीक्ष्णसूर्य अतीव्रतपनं अचण्डवातं ग्रीष्मकालीनेन महावातेन रहितं प्रच्छायनिद्रायितधेनुवत्सं प्रकृष्टाछाया येषु तानि प्रच्छायानि वटमूलादीनि तेषु निद्रायिताः निद्रावन्तो भूताः धेनवः वत्साश्च यस्मिन्। तत् वृन्दावनं प्रौढे कठोरे निदाघे ग्रीष्मेपि भोग्यं कासारशोषादिदोषाभावादुपभोग्यं बभूव॥७६॥
** नेति॥** तस्मिन् वृन्दावने नारायणे कृष्णे स्वबाहुकल्पेन स्ववाहुतुल्येन तद्वत्सहकारिणा बलेन बलदेवेन सार्धं नन्दस्य लक्ष्मी गोधनादिरूपां रक्षति सति
निरीतयस्ते निरपायवाञ्छाः निःश्रेयसादप्यधिकप्रमोदाः।
प्रपेदिरे पूर्वयुगानुभूतिं गोपास्तदा गोप्तरि वासुदेवे॥७८॥
वत्सानुचर्याचतुरस्य काले वंशस्वनैः कर्णसुधां विधातुः।
गतागतप्राणदशामविन्दन् गोपीजनास्तस्य गतागतेषु॥७९॥
आघ्रातवर्त्मानमरण्यभागेष्वारण्यकैराश्रितधेनुभावैः।
केनापि तस्यापहृतं किरीटं प्रत्याहरन् प्रैक्षत पत्रिनाथः॥८०॥
<MISSING_FIG href="../books_images/U-IMG-1722530212Screenshot2024-07-28221953.png"/>
गवां व्याधिपीडा आसीत्। दैत्यशङ्का च असुरैर्गवादीनामपहारशङ्का च नासीत्। व्याघ्रभयञ्च गवां भक्षकेभ्यो व्याघ्रादिदुष्टसत्वेभ्यो भयञ्च नासोत्॥७७॥
** निरिति॥** तदा वासुदेवे गोप्तरि सति। निरीतयः “ अतिवृष्टिरनावृष्टिर्मूषिकाश्शलभाश्शुकाः। अत्यासन्नाश्च राजानष्षडेते हीतयस्स्मृताः” इत्युक्तरूपेतिबाधारहिताः। निरपायवाञ्छाः अभ्रंशफलाभिलाषाःअतएवानर्थनिवृत्तेरर्थप्राप्तेश्च पुरुषार्थस्य पोष्कल्येन निःश्रेयसादप्यपवर्गा- दाप्यधिकप्रमोदा अतिशयितहर्षा ते गोपाः अपूर्वयुगानुभूतिं प्रपदिरे युगचतुष्टयेष्यवमवस्थानस्य दुर्लभत्वात्तद्विलक्षणमलौकिकयुगानुभवं प्रापुः॥७८॥
** वत्सेति॥** गोपीजनाः वत्सानामनुचर्यायामनुचरणे चतुरस्य क्षमस्य काले उचितसमये वंशस्वनैः बेणुनादैः कर्णसुधां कर्णामृतं विधातुः कुर्वतः (तृन्प्रत्ययोयमिति षष्ठीप्रतिषेधाद्द्वितीया) तस्यकृष्णस्य गतागतेषु गमनागमनेषु गतागतप्राणदशां यथासङ्ख्यङ्गमने गतप्राणामागमने आगतप्राणाञ्च दशां अविन्दन् प्रापुः क्षणमपि तद्विरहं न सेहिर इत्यर्थः॥७९॥
** आघ्रातेति॥** अरण्यभागेष्वरण्यप्रदेशेषु आश्रितधेनुभावैः धेनुभावमाश्रित्य चरद्भिः आरण्यकैः अरण्यगेयैर्वेदान्तभागैः आघ्रातवर्त्मानमा- घ्रातमार्गं कृष्णमिति शेषः। नन्दव्रजे धेनुभावमाश्रित्य कृष्णसेवार्थञ्चरतो वेदान्ताः कृष्णे परब्रह्मणि तात्पर्यगौरवात्तस्य गमनमार्गमप्यजिघ्रन्निति भावः। तस्य कृष्णस्य केनापि दैत्येन अपहृतं किरीटं मकुटं प्रत्याहरन् कृष्णायार्पयितुं ततो दैत्याद्गृहीत्वा पुनराहरन् पत्रिनाथ गरुडः प्रेक्षतापश्यत्। कृष्णाय मकुटमर्पयितुमेव तमन्वि-
देवस्य दुग्धोदशयस्य दैत्याद्वैरोचनाद्व्यालभुजोपनीतः।
कृष्णस्य मौलौकृतबर्हचूडे न्यस्तः किरीटो निबीडी बभूव॥८१॥
समाहितैरग्निषु यायजूकैराधीयमानानि हवींषि भोक्ता।
भक्तैकलभ्यो भगवान् कदाचित्पत्नीभिरानीतमभुङ्क्तराज्यम्॥८२॥
करांबुजस्पर्शनिमीलिताक्षानामर्शनैशकलितार्धनिद्रान्।
वत्साननन्याभिमुखान् स मेने प्रह्वाकृतीन् भक्तिभरावतम्रान्॥८३॥
<MISSING_FIG href="../books_images/U-IMG-1722338347Screenshot2024-07-28221953.png"/>
ष्यगच्छन् तं दृष्टवानित्यर्थः। पुरा क्षीरार्णवे निद्राणस्य पुरुषोत्तमस्य किरीटं बलिनापहृतं गरुडेन पुनस्ततो गृहीत्वा कृष्णावतारे प्रत्यर्पितमिति पौराणिकीकथा॥ ८०॥
** देवस्येति॥** वैरोचनात् विरोचनानुबन्धिनस्तत्पुत्रात् दैत्याद्बलेः व्यालभुजा सर्पभोजिना गरुडेनोपनीतः दुग्धोदशयस्य क्षीरसागरशायिनः परमपुरुषस्य किरीटः कृतबर्हंचूडे रचितबर्हावतंसेकृष्णस्य मौलौशिरसि न्यस्तो निहितस्सन् निबिडीबभूव क्षीरोदशायिपुरुषोत्तममौल्य- नुगुणाकारतया स्वतः अनिबिडोऽपि कृष्णमौल्युचितमाकारमाश्रित्य निबिडो बभूव॥ ८१॥
** समाहितैरिति॥** समाहितैरेकाग्रचित्तैः यायजूकैरिज्याशीलैः अग्निषु आहवनीयादिषु विधीयमानानि हूयमानानि हवींषि चरुपुरोडाशादीनि भोक्ता भोजनशीलवान् (ताच्छील्ये तृन्प्रत्ययः। अतएव तद्योगे द्वितीया) भक्तैकलभ्यः भक्तमात्रलभ्यः भगवान् कृष्णः कदाचिज्जातु पत्नीभिः केषाञ्चिदारव्धयज्ञानामृषीणां पत्नीभिः आनीतमुपाहृतं भोज्यं पायसादिकं अभुङ्क्त भुङ्क्ते स्म। भगवान्विधिवदाहवनीयादिषु चरुपुरोडाशादि हविरेवाभुङ्क्तेति भावः। तदपि यज्वभिरेव होतव्यं न पत्नीभिः। ‘न पत्नी जुहुया’दिति प्रतिषेधात्। अथापि भक्तैकपक्षपातित्वात्प्रत्यक्षमेव पत्नीभिरानीतं यत्किञ्चिद्भोज्यमात्रंभुक्तवानिति भावः। इयं कथा भागवते वर्णिता। विभक्तधनेषु विभक्ता भ्रातर इतिवत्समाहितचित्तैरित्यर्थे समाहितैरित्युत्तरपदलोपेन प्रयोग इत्याहुः॥८२॥
** करेति॥** स कृष्णः कराम्बुजस्पर्शेन निमीलिताक्षान् सुखात् झटिति निमीलितलोचनान् आमर्शनैः कराम्बुजेन समन्तात्परामर्शैः आकलि- तार्धनिद्रान्
रोमन्थफेनाञ्चितसृक्विभागैरस्पन्दनैरर्धनिमीलिताक्षैः।
अनादृतस्तन्यरसैर्मुकुन्दः कण्डूयितैर्निर्वृतिमाप वत्सैः॥८४॥
सिषेविरे शाद्वलितान् प्रदेशान् कृष्णस्य धाम्ना मणिमेचकेन।
वसुन्धरायामपि केवलायां व्यापारयन्तो वदनानि वत्साः॥८५॥
नवप्रसूतास्स तदा वनान्ते पयस्विनीरप्रतिमानदोहाः।
परिभ्रमश्रान्तपदानदूरात्प्रत्यागतान् पाययते स्म वत्सान्॥८६॥
<MISSING_FIG href="../books_images/U-IMG-1722346891Screenshot2024-07-28221953.png"/>
अनन्याभिमुखान् स्वाभिमुखतयैवावतिष्ठमानान् प्रह्वाकृतीन् निद्रासुखेनावनताकृतीन् वत्सान् भक्तिभरेण भक्त्यतिशयेन अवनम्रान् मेने। तथोत्प्रैक्षतेत्यर्थः॥
** रोमन्थेति॥** मुकुन्दः रोमन्थो गोमहिष्यादीनान्निगीर्णस्य पुनःपुनरुद्गीर्यं भक्षणं तदुद्गतेन फेनेनाञ्चिताः पूजिताः सहिता इति यावत्। तथाभूतास्सृक्किभागा ओष्ठप्रान्तभागा येषां तैः कण्डूयितैः स्वेन कृतकण्डूयनैरतएव कण्डूयनलाभादस्पन्दैः स्पन्दरहितैः अर्धनिमीलिताक्षैः कण्डूयनसुखादर्धनिमीलितलोचनैः अनादृतस्तन्यरसैः वत्सैः निर्वृतिं सुखमाप। वत्सेषु वात्सल्यातिशयात्कण्डूयनेन तेषां सुखात्स्वयमपि सुखं प्रापेत्यर्थः॥८४॥
** सिषेविर इति !!** वत्साः मणिमेचकेन नीलमणिश्यामलेन कृष्णस्य धाम्ना त्विषा शाद्वलितान् शावलीकृतान् शादेन नवतृणेन हरितीकृतान् केवलायां तृणरहितायामपि वसुन्धरायां वदनानि व्यापारयन्तस्सन्तः कृष्णधाम्नि तृणभ्रमादिति भावः। सिषेविरे सेवन्ते स्म॥८५॥
** नवेति॥** स कृष्णः नवं यथा तथा प्रसूताः अप्रतिमानदोहाः असदृशदोहाः बहुक्षीरा इति यावत्। पयस्विनीर्दोग्ध्रीः वनान्ते परिभ्रमश्रान्त्र- पदान् उल्ललनेन श्रान्तचरणान् अदूरात् प्रत्यागतान् समीपएव परिक्रम्य ततो गृहं प्राप्तान् वत्सान् पाययते स्म दोहं प्रतिषिध्य वत्सानेव प्राययामास॥ ८६॥
निविश्य मूलेषु वनं द्रुमाणां निद्रायितानां निजतर्णकानाम्।
अङ्गानि गास्सादरमालिहन्तीरमंस्त सम्भाव्यगुणाः स्वमातुः॥८७॥
स नैजकीःप्रत्यहमातपान्ते प्रत्युक्तघोषा इव वत्सनादैः।
मधूनि वंशस्वनिभिः प्रयच्छन्निनाय भूयोऽपि निवासभूमिम्॥८८॥
समाव्रजन्विश्वपतिर्ब्रजान्तं गोभिस्समं गोपविलासिनीनाम्।
उल्लासहेतुस्स बभूव दूरादुद्यन् विवस्वानिव पद्मिनीनाम्॥८९॥
निवर्तयन् गोकुलमात्तवंशो मन्दायमाने दिवसे मुकुन्दः।
प्रियादृशां पारणया स्वकान्त्या बर्हावृतं व्यातनुतेव विश्वम्॥९०॥
<MISSING_FIG href="../books_images/U-IMG-1722347466Screenshot2024-07-28221953.png"/>
** निविश्येति॥** कृष्णो वनद्रुमाणां मूलेषु निविश्य प्रविश्य निद्रायितानां निद्राणानां निजतर्णकानां आत्मीयानां सद्यो जातवत्सानां अङ्गानि सादरं आलिहन्तीस्समन्ताल्लिहन्तीः गाः स्वमातुर्यशोदाया अपि सम्भाव्यगुणाः तथापि श्लाघनीयवात्सल्यगुणाः अमंस्त मन्यते स्म॥ ८७॥
** स इति॥** स कृष्णः प्रत्यहं प्रतिदिनं आतपान्ते सायंसमये वंशध्वनिभिर्वेणुनादैः मधूनि श्रोत्रपेयानि प्रयच्छन् सन् वत्सनादैः प्रत्युक्तघोषा इव स्वगृसामीप्ये सति गृहबद्धान्वत्सानुद्दिश्य घोषे कृते तेषां शब्दैः प्रत्युत्तरितघोषा इव स्थिताः नैजकीरुत्तमगवीः ‘उत्तमागोषु नैजकी’ इत्यमरः। भूयोपि निवासभूमिं गोष्ठं प्राप॥८८॥
** समिति॥** गोभिस्समं व्रजन्तं गोष्ठसमीपं दूरात् समाव्रजन् विश्वपतिः। कृष्णः दूरात् उद्यन् आविर्भवन्नेव विवस्वान् सूर्यः पद्मिनीनामिव गोपविलासिनीनां उल्लासहेतुः प्रबोधहेतुर्बभूव। सूर्यपक्षे गावः किरणाः उल्लासो विकासः व्रजान्तस्थाने तु प्राचीभागप्रतीतिरनुसर्तव्या॥८९॥
** नीति॥** दिवसे मदीयमाने मन्दोभवति सति आत्तवंशे गृहीतवेणुवाद्यः गोकुलं निवर्तयन् मुकुन्दः प्रियादृशां गोपीलोचनानां पारणया तृप्ति- कारिण्या स्वकान्त्या विश्वं बर्हावृतमिव व्यातनुत अकरोत्॥९०॥
बालं तरुण्यस्तरुणञ्च मालास्तमन्वरज्यन्त समानभावाः।
तदद्भुतं विश्वविलोभनं वा तस्यैव सर्वार्हरसात्मता वा॥९१॥
अवेदिषातां पृथुकौ पितृभ्यां तारुण्यपूर्णौ तरुणीजनेन।
वृद्धौ पुरावृत्तविशेषविद्भिः क्लृप्तेन्द्रजालाविव रामकृष्णौ॥९२॥
अथापदानां मदनस्य दातुमादातुमालोकयतां मनांसि।
नवं वयो नाथसमं प्रपेदे गुणोत्तरं गोपकुमारिकाभिः॥९३॥
<MISSING_FIG href="../books_images/U-IMG-1722348252Screenshot2024-07-10145744.png"/>
** बालमिति ॥** बालं तं कृष्णं तरुण्यः तरुणन्तं बालाश्च समानभावाः वयोवैषम्येपि समानवयस्का इव तुल्यभावात्सत्यः अन्वरज्यन्त रज्यन्ते स्म ! अत्र वनितानां तं प्राप्य रक्ततापत्तिराख्यायत इति इत्थंभूताख्याने अनुशब्दः अतएव लक्षणेत्थंभूताख्यानेत्यादिना तस्य कर्मप्रवचीयसंज्ञतया तद्योगे द्वितीया। तस्य बाल्यदशायां तरुण्यः तारुण्यदशायां बालाश्च समानवयस्का इव तस्मिन्न रज्यन्तेत्यर्थः। अद्भुतमन्यत्रैवमदर्शनादाश्चर्यं तत् अननुरूपवयसामपि स्त्रीणामनुरञ्जनं तस्य विलोभनं वा तत्तदनुरूपाकारप्रदर्शनादिना प्रलोभनं वा तस्यैव सर्वार्हरसात्मतावा सर्वास्सर्वतस्सर्वेषामास्वादनीयो रसः ‘रसो वैस’ इति श्रुतिसिद्धिः। निरतिशयानन्दः तद्रूपता वा इत्थमिति निर्धारयितुं न शक्यत इत्यर्थः। कार्यकारणयोरभेदोपचारात्तद्विलोभनमित्यादि सामानाधिकरण्यम्॥९१॥
** अवेदिषातामिति ॥** रामकृष्णौ क्लृप्तेन्द्रजालौ ऐन्द्रजालिकाविव पितृभ्यां यशोदया नन्देन च पृथुकौ अर्भकौअवेदिषातां अवगतौ। तरुणीजनेन तारुण्यपूर्णौ अवेदिषातां। पुरावृत्तविशेषविद्भिः भगवदवताराविमाविति विशेषं जानद्भिः पुराणपुरुषतथा वृद्धौ अवेदिषाताम्। यथा एक ऐन्द्रजालिको नानारूपेण प्रतीयते तथा गृहीतृबुध्यादिभेदेन बालादिरूपतया प्रतीतावित्यर्थः॥९२॥
** अथेति॥** अथ कृष्णस्य यौवनप्रादुर्भावानन्तरं गोपकुमारिकाभिर्नन्दवज्रजाताभिरप्सरोरूपाभिः मदनस्यापदानं पराक्रमं दातुं ‘अपदानं पराक्रमः’ इति वैजयन्ती। आलोकयतां मनांसि श्रादातुमपहर्तुञ्च गुणोत्तरं कान्तिसौन्दर्यसौकुमार्यादिभूयिष्ठं नाथसमं कृष्णस्यानुरूपं नवं जयः प्रथमयौवनं प्रपेदे प्राप्तम्कर्मणि लिट् ॥९३॥
अनङ्गसिन्धोरमृतप्रथिम्ना रसस्य दिव्येन रसायनेन।
महीयसीं प्रीतिमवाप तासां योगी महान् यौवनसम्भवेन॥९४॥
विजृम्भमाणस्तनकुट्मलानां व्यक्तोन्मिषद्विभ्रमसौरभाणाम्।
मधुव्रतत्वं मधुराकृतीनां लेभे लतानामिव वल्लवीनाम्॥९५॥
अतिप्रसङ्गादवधीरयन्त्या प्राचीनया संयमितो नियत्या।
पाञ्चालकन्यामिव पञ्चभुक्तां धर्मस्सतीरादृत तादृशस्ताः॥९६॥
<MISSING_FIG href="../books_images/U-IMG-1722349034Screenshot2024-07-28221953.png"/>
** अनङ्गेति॥** महान् योगी कृष्णः अनङ्गसिन्धोर्मदनसागरस्य अमृतप्रथिम्नाअमृतभूमरूपेण अमृतोत्सारभूतेनेत्यर्थः। रसस्य शृङ्गाराख्यस्य दिव्येन रसायनेन दिव्यरसायनवत्सद्यो रसोदयकरेणेत्यर्थः। तासां गोपकुमारिकाणां स्वार्थमवतीर्णानां यौवनसम्भवेन यौवनोदयेन महीयसीं महत्तरां प्रीतिं अवाप। महान्योगो गोपिकासम्भोगमिच्छतीति विरोधः। प्राचीनतदीयतपःफलप्रदानार्थत्वेन तत्समाधानञ्च॥ ९४॥
** वीति॥** स कृष्णः विजृम्भमाणौ स्तनौ कुट्मले इव यासां। लतापक्षे स्तनसदृशानि कुट्मलानि यासामिति समासः। व्यक्तं स्फुटं उन्मिषद्विकसत् विभ्रमस्सौरभमिव यासां। पक्षे पूर्ववन्मध्यमपदलोपिसमासः। मधुराकृतीनां मनोज्ञरूपाणां वल्लवीनां लतानामिव मधुव्रतत्वं लेभे प्रपेदे। मधुकरो वल्लरीरिव वल्लवीरुपभोक्तुं प्रवृत्तइत्यर्थः॥९५॥
** अतीति॥** तादृशीः कृष्णमभिसरन्तीः ताः। अतिप्रसङ्गात् प्रवृत्तिर्जातेति अन्यत्रापि प्रसङ्गः अतिप्रसङ्गस्तस्मात् अवधीरयन्त्या क्षिपन्त्या प्राचीनया नियत्या प्राग्भवीयेन निजतपोरूषेण कर्मणा संयमितो नियमितः धर्मः पञ्चभिः पाण्डवैर्भुक्तां पाञ्चालकन्यां द्रौपदीमिव सतीः पतिव्रता इति आदृत आद्रियते स्म। प्राग्भवीयकर्मबलात्कृष्णस्य स्वस्वपतिरूपानेकभोगेऽपि तासां धर्मंपथभ्रंशो नासीदित्यर्थः॥९६॥
दिशागजानामिव शाक्वराणां शृङ्गाग्रनिर्भिण्णशिलोच्चयानाम्।
सतादृशा बाहुबलेन कण्ठान्निपीड्य लेभे पणितेन नीलाम्॥९७॥
करेण दम्भोलकठोरतुङ्गान् देहान् पृथून् दानवदुर्वृषाणाम्।
विमृद्य नूनं विदधे मुकुन्दः प्रियास्तनस्पर्शविहारयोग्यान्॥९८॥
आत्मीयपर्यङ्कभुजङ्गकल्पावक्षेप्यरक्षापरिधौ पृथिव्याः।
नीलोपधानीकरणात्स मेने भूयिष्ठधन्यौ भुजपारिजातौ॥९९॥
<MISSING_FIG href="../books_images/U-IMG-1722349163Screenshot2024-07-28221953.png"/>
** दिशेति॥** सः कृष्णः दिशागजानां दिग्गजानामिव शृङ्गाग्रनिर्भिण्णशिलोच्चयानां विषाणाग्रविदलितपर्वतानां शाक्वराणां वृषभाणां कण्ठान् तादृशा तथा भूतेन असुरमर्दनादिषु प्रसिद्धेन बाहुबलेन निपीड्य कण्ठनिपीडनेन तान्मारयित्विति यावत्। पणितेन वृषभमर्दनरूपेण शुल्केन नीलां नाम कन्यां लेभे। एवं हरिवंशे कथा—विदेहनगरे यशोदानुजः कुम्भको नाम गवांपतिरासीत् तस्य व्रजे कालनेमेरसुरस्य सुतास्सप्त प्राग्भगवता निर्जिताः पूर्ववैरमनुस्मृत्य कृष्णापचिकीर्षया वृषभरूपेण न्यवसन् तैश्च गोकुलवित्रासनसस्यभक्षणाद्युपद्रवेषु क्रियमाणेषु स्वयन्दमयितुमशक्येषु य एषान्दमपिता तस्मै स्वकन्यां नीलां दास्यामीति कुम्भकः प्रतिजज्ञे तत्र च कदाचित्कृष्णस्समागत्य तान्मारयित्वा नीलाञ्जग्राहेति॥९७॥
** करेणेति॥** मुकुन्दं दानवदुर्वृषाणां असुररूपाणां दुष्टवृषभाणां दम्मोलकठोरतुङ्गान् वज्रकठिनान् उन्नतांश्च पृथून देहान् करेण प्रमृद्य नूनं प्रियायाः नीलायाः स्तनस्पर्शविहाराय योग्यानभ्यासं विदधे चकार। ‘योग्याभ्यासार्कयोषितोः’इति विश्वः। कठिनानां वृषवपुषां विमर्दनमति- कठिननीलाकुचस्पर्शसहनाय प्रथमाभ्यास इवाभूदित्युत्प्रेक्षा॥९८॥
** आत्मीयेति॥** स कृष्णः आत्मीयपर्यङ्कभुजङ्गकल्पौ स्वकीयमञ्चभुजङ्गशेषस्य सदृशौ पृथिव्याः अक्षेप्यरक्षापरिधौ अप्रतिक्षेप्यरक्षार्थर्गल- रूपौभुजपारिजातौ पारिजाताविव भुजौ नीलाया आश्लेषसमये उपधानीकरणात् भूयिष्ठधन्यौ भृशं कृतार्थौमेने इति तस्यां प्रेमातिशयोक्तिः॥९१॥
रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम्।
आसीदनुध्येयतमं मुनीनां दिव्यस्य पुंसो दयितोपभोगः॥१००॥
अनुद्रुता नूनमनङ्गबाणैस्सुलोचनालोचनभागधेयम्।
प्रत्यग्रहीषुः प्रतिसन्निवृत्तं त्यक्तेतरैरक्षिभिरात्मना च॥ १०१॥
<MISSING_FIG href="../books_images/U-IMG-1722349367Screenshot2024-07-28221953.png"/>
** रागेति॥** दिव्यस्य दिवि परमपदे भवस्य पुंसः कृष्णस्य दयितोपभोगएव गोपिकासम्भोगएव सर्वदशानुभाव्यं न तु प्रसिद्धरसायनवत् समयविशेषं प्रतीक्ष्य सेव्यं रागादिरोगाणां प्रतिकारभूतं भेषजत्वं प्राप्तं रसायनं दिव्यौषधं मुनीनामृषीणामप्यनुध्येयतममतिशयेनानुध्ये- यमासीत्। अत्र दयितोपभोगे प्रसिद्धरसायनवैलक्षण्यविशिष्टरसायनत्वारोपरूपो रूपकभेदः स च विरोधाभासगर्भः। लोकेह्युपभोगो भाव्यमानो भावकस्योद्दीपनविभावतया रागादिकमुत्पादयति अयन्तु भाव्यमानो रागादिकं क्षपयतीति विरोधस्य भगवच्चरितानुध्यानरूपतया तत्समाधानस्य च सत्वात्। रागादिरोगप्रतिकारभूतमिति विशेषणेन। ‘भजते तादृशीं क्रीडां यां श्रुत्वा तत्परो भवेत्’ इति भागवतोक्तरीत्या भगवतोगोपिकासम्भोगस्य लोकानुग्रहार्थत्वमपि दर्शितम्। रागिणो हि सम्भोगपदश्रवणे स्वयमेव कुतूहलिनः प्रवर्तन्ते तच्च श्रवणं भगवत इव विषयमाहात्म्यादन्तःकरणशुद्धिमादाय रागादिकं क्षपयति। अतएवविषयमाहात्म्यान्मुक्तिजनकतया मुनोनामप्यनुध्येयता॥ १००॥
** अन्विति॥** सुलोचनाः गोपसुदृशः प्रतिसन्निवृत्तं नीलां लब्ध्वा विदेहदेशात्प्रतिनिवृत्तं लोचनानां भागधेयं भाग्यभूतं तं कृष्णं नूनं अनङ्गबाणैः अनुद्रुताः अनुसृतास्सत्यः त्यक्तेतरैः विसृष्टविषयान्तरैः अक्षिमिः आत्मना मनसा च त्यक्तेतरेणेति वचनविपरिणामेन विशेषणानुषङ्गः। प्रत्यग्रहीषुः प्रत्युद्गमनेनाङ्गीचक्रुः यथा देशान्तरात्प्रतिनिवृत्तं बन्धुं तदीयाः स्वकीयैः कैश्चिदनुगन्तृभिस्सम्भूताः प्रत्युद्गच्छन्ति एवं कृष्णं लोचनैः प्रत्युद्गच्छन्त्योऽङ्गनाः मदनबाणैरनुद्रुताः प्रत्युज्जग्मुरिति मदनबाणानामपि तदनुगामितया प्रत्युद्गन्तृत्वमुत्प्रेक्ष्यते। तत्र च निमित्तं मदनबाणप्रेरितानां तासां लोचनान्तप्रत्युत्पतनानन्तरं कृष्णस्यापि मदनबाणविद्धतेति भावः। यद्वा यथा कैश्चिद्बाधकैरनुद्रुता बाधपरिहाराय जवात् गत्वा कञ्चन समर्थं शरणं गृह्णन्ति एवं तद्विश्लेषसमये मदनबाणैर्बाधकैरनुद्रुता-
व्रजोपकण्ठे विबुधानुभाव्यो गोपीजनैरात्मगुणावदातैः।
समावृतो नन्दसुतश्चकाशे तारागणैरिन्दुरिवान्तरिक्षे॥१०२॥
हत्वा सयूथं तृणराजषण्डे रामाच्युतौ रासभदैत्यमुग्रम्।
अतोषयेतां भृशमात्मभृत्यान् स्वाद्यैस्सुधापिण्डनिभैः फलौधैः॥१०३॥
कदाचिदासादितगोपवेषः क्रीडाकुले गोपकुमारबृन्दे।
स्कन्धेन सङ्गृह्य फलं फलीयान् दैत्यः प्रलम्बो दिवमुत्पपात॥१०४॥
<MISSING_FIG href="../books_images/U-IMG-1722351059Screenshot2024-07-28221953.png"/>
स्सुलोचनास्तं प्रत्यावृत्तमुपलभ्य तद्बाधनिवर्तनाय शरणञ्जग्मुरिति श्लोकतात्पर्यार्थः॥ १०१॥
** व्रजेति॥** विबुधानुभाव्यो विदुषां ध्येयः इन्दुपक्षे प्रथमां पिबते वह्निरित्यादि क्रमेण देवानां निषेध्यः नन्दसुतः कृष्णः व्रजोपकण्ठे गोकुल- समीपे आत्मगुणावदातैः स्वस्य पुण्यश्लोकत्वादिगुणैर्हेतुभिः अभिसरणे क्रियमाणेपि विशुद्धैः तारापक्षे आत्मगुणैर्निजकान्तिभिरिव सितैः ‘अवदातस्सिते पीते विशुद्धे प्रवरेपि च’इति विश्वः। गोपीजनैस्समावृतस्सन् अन्तरिक्षे तारागणैस्संवृत इन्दुरिव चकाशे॥१०२॥
** हत्वेति॥** रामाच्युतौ तृणराजषण्डे तालवने उग्रं क्रूरं सयूथं यूथेन रासभरूपेण बन्धुवर्गेण सहितं रासभदैत्यं रासभरूपधारिणं धेनुकाख्यं दैत्यं हत्वा धेनुकं रामस्तद्बन्धुवर्गमच्युत इत्येवंप्रकारेण हत्वा स्वाद्यैः स्वादार्हैरतिमधुरैः अतएव सुधापिण्डनिभैः अमृतपिण्डतुल्यैः फलैौधैः फलवृन्दैः धेनुकाधिष्ठिततालवनोद्भवैः आत्मभृत्यान् आत्मानुचरान् गोपालकादीन् भृशं अतोषयेतां अत्यन्तं तुष्टानकुरुताम्॥ १०३॥
** कदाचिदिति॥** आसादितगोपवेषः स्वीकृताभीराकारः प्राप्य रन्ध्रान्वेषी रामकृष्णयोरनुचरेषु पर्यटन बलीयान् अतिशयेन बली प्रलम्बो नाम दैत्यः कदाचित् गोपकुमाराणां बृन्दे क्रीडाकुले हरिणा क्रीडनाख्यक्रीडाव्यग्रे सति बलं बलरामं स्कन्धेन संगृह्य स्वयमपि क्रीडां प्रविश्य स्वयं बलभद्रेण निर्जित इति तद्व्याजेन तं स्कन्धे गृहीत्वा दिवमन्तरिक्षं प्रत्युत्पपात॥१०४॥
पपात भूमौ सहसा स दैत्यस्तन्मुष्टिना ताडिवशीर्णमौलिः।
महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण निर्भिण्णइवाचलेन्द्रः॥१०५॥
स्ववाससा क्लृप्तकलङ्कलक्ष्मीः कान्त्या दिशश्चन्द्रिकयेव लिम्पन्।
रराज रामो दनुजे निरस्ते स्वर्भानुना मुक्तइवोड्डराजः॥१०६॥
विनैव रामेण विभुः कदाचित् सञ्चारयन् धेनुगणं सवत्सम्।
वनश्रिया दूरविलोभिताक्षः कश्चिद्ययौ कच्छमदृष्टपूर्वम्॥१०७॥
<MISSING_FIG href="../books_images/U-IMG-1722351179Screenshot2024-07-28221953.png"/>
** पपातेति॥** स दैत्यः प्रलम्बनामा दिव्युत्पतनानन्तरमसुर इति ज्ञातः तस्य बलदेवस्य मुष्टिना ताडितः ततश्शीर्णमौलिश्च सन् पूर्वं पर्वतानां पक्षच्छेदसमये महेन्द्रहस्तप्रहितेन इन्द्रकरविसृष्टेन वज्रेण निर्भिण्णःअचलेन्द्रः पर्वतवर इव सहसा भूमौ पपात॥१०५॥
स्वेति॥ दनुजे प्रलम्बासुरे निरस्ते सति स्ववाससा स्वकीयेन नीलांबरेण क्लृप्तकलङ्कलक्ष्मीः कृतकलशोभः कान्त्या देहकान्या चन्द्रिकयेव दिशो लिंपन् रामः स्वर्भानुना राहुणा मुक्तः ग्रसनानन्तरं विसृष्टः उडुराजश्चन्द्र इव क्लृप्तकलङ्कलक्ष्मीरित्यत्र क्लृप्ताः कलङ्कत्य लक्ष्म्यो यस्मिन्निति शोभाबहुत्वाभिप्रायेषु व्याख्येयं अन्यथा लक्ष्मीशब्दस्यैकवचनान्तस्योरःप्रभृतिषु पाठात्समासान्तनियमस्स्यात्॥१०६॥
अथ कालियमर्दनमुपोद्घातेन प्रस्तौति—विनेति॥ कदाचित एकदा रामेण बलदेवेन विनैव सवत्सं वत्ससहितं धेनुगणं सञ्चारयन् विभुः वनश्रिया दूरे विलोभिताक्षः प्रलोभितनयनस्सन् अदृष्टपूर्वं पूर्वमदृष्टं कञ्चित् कच्छं दूरस्थं यमुनायाः कञ्चिदनूपप्रदेशं ययौ। ‘जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविध इत्यमरः॥१०७॥
यदृच्छया चारितधेनुचक्रः कूलान्तिके विश्वजनानुकूलः।
कलिन्दजां कालियपन्नगस्य क्ष्वेलोद्गमैः कज्जलितां ददर्श॥१०८॥
विषाग्निना मुर्मुरितप्रताने वैरोचनीतीरवनावकाशे।
अहीन्द्रमास्कन्दितुमध्यरुक्षत्काष्ठाकृतिं कश्चन नीपवृक्षम्॥१०९॥
मधुद्रवैरुणल्बाणाहर्षबाष्पारोमाञ्चिता केसरजालकेन।
पत्राङ्कुरैश्चित्रतनुश्चकाशे कृष्णाश्रिता शुष्ककदम्बशाखा॥ ११०॥
<MISSING_FIG href="../books_images/U-IMG-1722351298Screenshot2024-07-28221953.png"/>
** यदृच्छयेति॥** यच्छया स्वाच्छन्द्येन कूलान्तिके यमुनातीरसमीपे चारितधेनुचक्ररसञ्चारितधेनुगणः विश्वजनानुकूलः कृत्स्नस्य जनस्य हितैषी कृष्णः कलिन्दजां यमुनां कालियपन्नगस्य कालियाख्यस्य महानागस्य क्ष्वेलोद्गमैर्विषोद्गमैः कज्जलितां कज्जलीकृतां सान्द्रगरलद्रव्यसंयोगेन मषीवद्धनीभूतां ददर्श॥१०८॥
** विषेति॥** कृष्णः तत्र जनानां हिंसकस्य कालियस्य अवसानन्निश्चित्य तमहीन्द्रन्नागराजं आरकन्दितुमभिभवितुं विषाग्निना तस्य विषानलेन मुर्मुरितप्रताने सञ्जातमुर्मुरविस्तारे ‘मुर्मुतस्तु तुषानल’ इति वैजयन्ती। विरोचनस्य सूर्यस्यापत्यं स्त्री वैरोचनी यमुना तस्यास्तीरवनावकाशे तटकाननान्तरे काष्टाकृतिं विषाग्निना पत्रपुष्पादिषु दग्धेषु स्याणुमात्ररूपं कञ्चन नीपवृक्षं कदम्बतरुं अध्यारुक्षत् आरोहति स्म॥ १०९॥
मध्विति॥ कृष्णेनाश्रिता शुष्कस्य कदम्बस्य शाखा मधुद्रवैमकरन्दरसैः उल्बणहर्षबाष्पा प्रव्यक्तानन्दवाष्पा ‘स्फुटं प्रव्यक्तमुल्बण’ मित्यमरः। कैंसरजालकेन किञ्जल्कनिवहेन रोमाञ्चिता सञ्जातरोमाञ्चा पत्राङ्कुरैर्दलकन्दलैः—‘पत्ररेस्वादिभिरित्यपि प्रतीयते। तैश्चित्रतनुश्च सती चकाशे भगवत्सम्पर्कात्सद्यः—पुष्पपल्लवादिसमृद्धिमती बभास इत्यर्थः॥ ११०॥
निपत्य संक्षिप्तपयोधिकल्पे महाह्रदे मन्दरपोतरम्यः।
विषव्यपोहादमृतं विधातुं स्वादूदयं क्षोभयति स्म सिन्धुम्॥१११॥
कृताहतिः कृष्णनिपातवेगादानद्धरूपा विततैस्तरङ्गैः।
सर्पापसारौषधिसम्प्रयुक्ता भेरीव सा भीमतरं ररास॥११२॥
प्रसक्तकृष्णद्युतिभिस्तदीयैः पृषत्कणैरुत्पतितैः प्रतूर्णम्।
अदृश्यताद्योतितमन्तरिक्षं पीतान्धकारैरिव तारकौधैः॥११३॥
<MISSING_FIG href="../books_images/U-IMG-1722351483Screenshot2024-07-28221953.png"/>
** निपत्येति॥** मन्दरपोतरम्यः मन्दराचलडिम्भ इव रमणीयः ‘पोतः पाकोऽर्भको डिम्भ’इत्यमरः। कृष्ण इति शेषः संक्षिप्तपयोधिकल्पे सङ्कुचितसमुद्रतुल्ये महाह्रदे महति कालियाक्रान्ते ह्रदे निपत्य विषव्यपोहात् कालियविषनिरसनान् अमृतञ्जलं ‘पयः कीलालममृत’ मित्यमरः। स्वादुर्मधुरः उदयः उद्गमो यस्य तथाभूतं पक्षे कालकूटस्य व्यपोहात् पीयूषं मधुरप्रादुर्भावं विघातुं कर्तुं सिन्धुन्नदीं पक्षे समुद्रं क्षोभयति स्म॥१११॥
** कृतेति॥** कृष्णस्य निपातवेगात् कृताहतिः कृतजलाभिघाता विततैस्तरङ्गैः आनद्धरूपा चर्मभिरिव समन्तात्पिनद्धाकारा सा यमुना सर्पाणां यमुनावासिनां अपसारस्य ओषध्या अपसर्पणार्थेन औषधेन सम्प्रयुक्ता संसृष्टा भेरीव भीमतरं अतिभीषणं यथा तथा ररास शब्दायते स्म औषधविशेषरूपिताया भेर्यास्ताडने तच्छब्दश्रवणेन सर्पाः पलायन्त इति प्रसिद्धिः। भेर्यपि तरङ्गाकारैश्चर्मभिरानध्य आहता च शब्दायत इति भावः॥११२॥
प्रेति॥ प्रसक्तकृष्णद्युतिभिः अनुषक्तकृष्णदेहकान्तिभिः तदीयैर्यामुनैः प्रतूर्णमुत्पतितैः कृष्णनिपातवेगात् झटिति उत्क्षिप्तैः पृषत्कर्णैर्बि- न्दुकणैः आद्योतितं भासितं अन्तरिक्षं पीतान्धकारैः ग्रस्ततमोभिः तारकौधैर्नक्षत्रगणैः आद्योतितमिवादृश्यत नीलवर्णाया अपि यमुनायाः उत्थिताः पृषत्कणाः धवलाभवन्तस्तारा इव तदनुषक्ताःकृष्णकान्तिकन्दलाः नक्षत्रतेजोभिः पीता अन्धकारशकला इव चासन्नित्युत्प्रेक्षा॥ ११३॥
उदग्रसंरम्भमुदीक्ष्य भीतास्तार्क्ष्यध्वजं तार्क्ष्यमिवापतन्तम्।
प्रपेदिरे सागरमाश्रितौघाः काकोदराः कालियमात्रशेषाः॥११४॥
अथाम्भसः कालयनागमुग्रं व्यात्ताननं मृत्युमिवोज्जिहानम्।
भोगेन बध्नन्तमपोह्य शौरिः प्रह्वीकृतं तत्कणमारुरोह॥११५॥
सद्यो महानीलमयीं मुकुन्दस्सपद्मरागामिव पादपीठीम्।
क्रामन् फणां कालयपन्नगस्य ग्रस्तोदितो भानुरिवावभासे॥११६॥
<MISSING_FIG href="../books_images/U-IMG-1722351607Screenshot2024-07-28221953.png"/>
** उदग्रेति॥** आश्रितौघाः आश्रितयमुनाप्रवाहाः उदग्रसंरम्भं अतिशयितकोपं तार्क्ष्यमित्रापतन्तं गरुडमिव भुजङ्गसंहारार्थमागच्छन्तं तार्क्ष्यध्व- जं कृष्णं अवेक्ष्य भीताः काकोदराः फणिनः कालियमात्रशेषाः कालियएव शेषो येषां तथाभूतास्सन्तः सागरं प्रतिपेदिरे कालियमेकं विना सर्वेपि प्रापुरित्यर्थः॥११४॥
** अथेति॥** अथ अन्येषां पलायनानन्तरं शौरिः उग्रंक्रूरं व्यात्ताननं दंशनाय विवृतास्यं सन्तं मृत्युमिव अम्भसः उज्जिहानं प्रवाहादुद्गच्छन्तं भोगेन बघ्नन्तं उद्गमनसमये स्वकायेन बध्नन्तं कालियमिति नागं बहुफणं सर्पम्। अपोह्य यथा बन्धुं न शक्नोति तथा निरस्य प्रह्वीकृतं अवनम्रीकृतं तत्य कालियस्यफणंआरुरोह। ‘नागाबहुफणास्सर्पा’ इति यादवः। सहस्रफणः कालिय इति भागवते॥११५॥
** सद्य इति॥** कालियपन्नगस्य फणां महानीलमयीं ऐन्द्रनीलीं सपद्मरागां मध्ये पद्मरागखचितां पादपीठीमिव फणाया नैल्यात्फणारतैराहि- त्याच्चैवमुक्तिः (सद्यस्तस्मिन् क्षणेक्रामन् मुकुन्दः (राहुणा) ग्रस्तोदितः भानुरिव आबभासे। तत्फणामाक्रम्यैव प्रवाहादुन्मज्जनमभिसन्धाय ग्रस्तोदित इति विशेतिम्॥११६॥
फणामणीनां प्रभयोपरक्ते खेलन् बभौ चक्रिणि चक्रपाणिः।
प्रदोषसिन्दूरितमम्बुवाहं प्राचेतसो नागइवोपमृद्गन्॥११७॥
प्रणेमुषां प्राणभृतामुदीर्णं मनो विनेष्यन् विषमाक्षवक्रम्।
अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यं पतगेन्द्रवाहः॥११८॥
त्तद्भोगबृन्दे युगपन्मुकुन्दश्चारीविशेषेण समैक्षि नृत्यन्।
पर्याकुले वीचिगणे पयोधेस्संक्रान्तबिम्बो बहुधेव चन्द्रः॥११९॥
तदुत्तमाङ्गं परिकल्य रङ्गं तरङ्गनिष्पन्नमृदङ्गनादम्।
प्रशस्यमानस्त्रिदशैरकार्षीदव्याहतामारभटीमनन्तः॥१२०॥
<MISSING_FIG href="../books_images/U-IMG-1722351799Screenshot2024-07-28221953.png"/>
** फणेति॥**फणानां ये जणयस्तेषां प्रमया उपरक्ते चक्रिणि सर्पे खेलन् क्रीडन् चक्रपाणिः कृष्णः प्रदोषेण सिन्दूरितं सञ्जातसिन्दूरं प्रदोषारुणमिति यावत् अम्बुवाहं मेघं उपमृद्गत् प्रमथ्नन् प्राचेतसः वारुणः नागः पाश्चात्यो दिग्गज इव बभौ॥११७॥
अस्य श्लोकस्य बहुषु ग्रन्थेषु व्याख्यानं न दृश्यते॥ ११८॥
** तदिति॥** युगपत् तत्य सहस्रफणस्य कालयस्य भोगवृन्दे रुणासमूहे चारीविशेषेण नृत्तसमये युगपतकृतप्रंघ्रिजंघोरुकटिकर्म चारी ‘विचित्रमंध्रिजंवोरुकटिकर्मसकृत्कृतम्।चारीत्यात्करणेन्दोषिचरेरिञ् प्रत्ययान्तत’ इति। तस्याः विशेषः समास्थिरावर्तेत्यादिरूपस्तेन नृत्यम् मुकुन्दः पयोधेस्समुद्रस्य पर्याकुले चञ्चले वीचिगणे बहुधा संक्रान्तबिम्बश्चन्द्र इव समैक्षि समीक्षितः। चन्द्रप्रतिबिंबानांनृत्तवच्चाञ्चल्यार्थं पर्याकुल इति विशेषणम्॥११९॥
** तदिति॥** अनन्तः कृष्णः तस्य कालियत्त्योत्तमाङ्गं शिरः रङ्गं नृत्तस्थानं परिकल्प्य तरङ्गैर्निष्पन्नो मृदङ्गनादो यथा भवति तथा त्रिदशैर्देवैः प्रशत्यमानः उपलोक्यमानस्सन् अव्याहतां आरभटीं नटनार्भटीं अकार्षीत्॥१२०॥
एकेन हस्तेन निपीड्य वालं पादेन चैकेन फणामुदग्राम्।
हरिस्तदा हन्तुमियेष नागं स एव संसारमिवाश्रितानाम्॥१२१॥
सपन्नगीनां प्रणिपातभाजां द्रवीभवन् दीनविलापभेदैः।
प्रसादितः प्रादित भर्तृभिक्षां किमस्य नरस्यादपदं दयायाः॥१२२॥
लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफणे
नृत्यन्तमप्रतिघकृत्यन्तमप्रतिममत्यन्तचारुवपुषम्।
देवादिभिस्समयसेवादरत्वरितहेवाकघोषमुखरै-
र्दृष्टावधानमथतुष्टावशौरिमहिरिष्टावरोधसहितः॥१२३॥
<MISSING_FIG href="../books_images/U-IMG-1722351961Screenshot2024-07-28221953.png"/>
** एकेनेति॥** हरिस्तदा एकेन वामेन हस्तेन वालं निपीडय एकेन पादेन दक्षिणपादेन उदग्रामुन्नतांफणाञ्च निपीड्य नागं कालियं स कृष्ण- एव आश्रितानां संसारमिव हन्तुमियेष॥१२१॥
** स इति॥** प्रणिपातभाजां प्रणतिजुषां पन्नगीनां कालयपत्नीनां दीनविलापभेदैः कातरपरिदेवनविशेषैः द्रवीभवन् करुणापरवशोभवन् प्रसादितः प्रणिपातापराधसहनप्रार्थनादिना प्रसादं प्रापितः स कृष्णः भर्तृभिक्षां ताभिः प्रार्थ्यमानां प्रादित दत्तवान्। कथमतिद्रोही विसृष्ट इत्यत आह—किमिति। नः अस्माकं संसारिणाम्मध्ये अस्य दयायाः अपदं अविषयः किं न किमपीत्यर्थः। परमकारुणिकस्य प्रणिपातमात्रानपनोद्यो नास्ति प्राणिनान्द्रोह इति भावः॥१२२॥
** लोलेति॥** अथानन्तरं अहिः कालियः इष्टैरवरोधैरन्तःपुरस्त्रीभिस्सहितस्सन् लोलस्य स्वनृत्तेन चलस्य आपततश्चरणस्य लीलाहृत्या लीलयाभिघातेन क्षरितहालाहले उद्भिन्नविषे निजफणे नृत्यन्तं अप्रतिघकृत्यं प्रत्याहतिरहितकृत्यं अप्रतिमं असदृशं अत्यन्तचारुवपुषं समये पराक्रमसमये सेवायां आदरत्वरितेन हे वाकघोषेण स्वच्छन्दस्तुतिघोषेण ‘हैवाकस्स्वाच्छन्द्यमिति चक्रवतीं। देवादिभिः
हरिचरणसरोजन्यासधन्योत्तमाङ्गः
शमितगरुडभीतिस्सानुबन्धस्सनागः।
युगविरतिदशायां योगनिद्रानुरूपां
शरणमशरणस्सन् प्रापशय्यां तदीयाम्॥ १२४॥
विविधमुनिगणोपजीव्यतीर्था
विगमितसर्पगणा परेण पुंसा।
अभजत यमुना विशुद्धिमग्र्यां
शमितबहिर्मतसम्प्लवा त्रयीव॥१२५॥
**<MISSING_FIG href="../books_images/U-IMG-1722269330Screenshot2024-07-28221953.png"/>**देवासुरगन्धर्वप्रमुखैःदृष्टावधानं दृष्टनृत्यप्रणिधानं शौरिं तुष्टाव स्तौति स्म। मत्तेभवृत्तम्॥ १२३॥
हरीति॥ हरेश्चरणसरोजन्यासेन धन्योत्तमाङ्गः कृतार्थमूर्धा शमितगरुडभीतिः भगवता क्षपितगरूडभयः सानुबन्धः अनुयायिना पुत्रकलत्रादिना सहितः सनागः कालेयः युगविरतिदशयां युगान्तकाले योगनिद्रायाः अनुरूपामुचितां तदीयः शय्यां समुद्रमित्यर्थः। अशरणः गत्यन्तररहितस्सन् शरणं प्राप आवासस्थानं जगाम। ‘शरणं गरुडेन निर्जितस्तद्भीत्या सौभरिशापाद्गरुडेनानाक्रमणीयं कालिन्दीहृदमध्युवास ततः कृष्णेन ततोपनीतभयरस्समुद्रं प्रपेति पौराणिकी कथा। मालिनीवृत्तम्॥ १२४॥
विविधेति॥ विविधानां नानाविधानां मुनिजनानां उपजीव्यानि तीर्थानि जलावतारप्रदेशाः यस्याः त्रयीपक्षे विविधमुनिजनोपजीव्यानि तीर्थानि स्वाङ्गभूतानि मीमांसादिशास्त्राणि यस्यास्सा यमुना परेण पुंसा परमात्मना कृष्णेन विगमितसर्पगणा अपसारितभुजगकुला त्रयी पक्षे परेण उत्कृष्टेन वेदार्थनिर्धारणनिपुणेन पुंसा शमितबहिर्मतसम्प्लवा ऊपगमितपाषण्डसङ्करा त्रयी त्रिवेदीक अग्रयामत्कृष्टां विशुद्धिं अभजत आप। पुष्पिताग्रावृत्तम्॥१६५॥
अवधूतभुजङ्गसङ्गदोषा हरिणा सूर्यसुता पवित्रिता च।
अपि तत्पदजन्मनस्सपत्न्या बहुमन्तव्यतरा भृशं बभूव॥१२६॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये
चतुर्थस्सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1722274491Screenshot2024-07-18063849.png"/>
<MISSING_FIG href="../books_images/U-IMG-1722274505Screenshot2024-07-28221953.png"/>
** अवेति॥** हरिणा कृष्णेन अवधूतभुजङ्गसङ्गदोषा निरस्तकालेयसंसर्गरूपदोषः पवित्रिता व स्वयमवगाहनेन पावनीकृता च सूर्यसुता यमुना तत्पदजन्मनः तस्यहरेः पादाज्जन्म यत्यास्तस्याः सपत्न्याः गङ्गाया अपि भृशं बहुमन्तयतरा अतिशयेन बहुमन्तव्या बभूवदोषनिरसनेन गुणसम्पादनेन भगवत्परिग्रहात्तत्पादनवदत्रेण तदीयत्वाभिमानवत्या गङ्गाया अपि बहुमानास्पदमभूदित्यर्थः। औपच्छन्दसिकं वृत्तत्॥१२६॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ-श्रीविश्वजिद्याजि श्रीरङ्ग-
राजाध्वरीन्द्रसूनु श्रीमदप्पय्यदीक्षितेन्द्रविरचिते
यादवाभ्युदयव्याख्यानसङ्ग्रहे चतुर्थस्सर्गः॥
श्रीकृष्णमूर्तिं महनीयकीर्तिं विपटितार्ति भृतसाधुवृत्तिम्।
महानुभावं वसुदेवशाबं प्रकृष्टभावं प्रणमामि देवम्॥
<MISSING_FIG href="../books_images/U-IMG-1722274648Screenshot2024-07-11161259.png"/>
TRANSLATION
OF
YADAVABHYUDAYAM
<MISSING_FIG href="../books_images/U-IMG-1722274759Screenshot2024-07-29230850.png"/>
CANTO I.
-
I salute that Luminary (Vasudeva) who wanders in Brindavana, who is dear to all shepherdesses, who was born on the day of Jayanti and who has Vijayanti as his ornament.
-
Even the Vedas have exhausted themselves before they could describe in full each of His qualities. Is it necessary to say that others less skilled are utterly unable to describe such a person fully?
-
It is but meet that even those who are of obtuse intelligence drink as much as they could of the (sweet) story of the son of Vasudeva. Will not men drink nectar if they can obtain it?
-
They are thoroughly dead to all shame, who pass for poets even when they are remembering (the name of) that great man who took his birth in the ant-hill, and also Vyasa.
-
Only such a composer is called a poet, from whom, words whose style is suitable to meaning and
which are filled with rasas, bhavas, vyángyas, and figures of speech flow with great ease.
The secondary meaning is this :—‘Only such a creator is said to be all-knowing. in whom Saraswati with her ornaments giving brighter lights to the expressions of love, takes delight.
-
Every book is new at the time of its production ; but after a time It becomes old. Therefore, neither the one (its being new) nor the other (its being old) can render the book good or bad.
-
Just as those who understand the secrets of various kinds of dances do not disgrace her who is so much absorbed in performing the Marga dance as to forget all sorrow, though she goes wrong somewhere, so the devotees of God will not find fault with my words proceeding in a sinless direction though it may go wrong somewhere.
-
Therefore I narrate without trepidation the birth of the son of Vasudeva, which is the life-restoring medicine to wise men and gods and which is the nectar of the ocean of the Veda of Vyasa.
-
The supreme Ruler, constantly attended with Lakshmi, produced this picture of Universe, alone and voluntarily, with the brush of sport smeared with mercy.
-
The moon, the delighter of worlds, who is like the embodiment of favour upon all those who deserve protection, took his birth from the heart of Him (the supreme Lord).
-
Pururavas, of auspicious fame, who was born to his (the Moon’s) son, proved that virtuous men who consecrated the sacred fire would enjoy the heavenly bliss.
-
That race, by the pearls of whose fame the ten directions were adorned, grew more and more by descendants, as a bamboo grows by knots.
-
In that race was Nahusha born, like Airavata in the ocean, whom the gods when they lost Indra, appointed to his place.
-
The great kings in the realms of this earth, being adorned with the symbol of his name, were like moving triumphal ports to honour that brave man.
-
His unsurpassed power was liked even by his enemies; as is the cool argument of a speaker, stating all facts (in its favour), by his antagonists.
-
Just as Veera rasa takes its origin from a feeling called Uthsaha, so the brave Yayati who occupied half the seat of Indra, took his birth from Nahusha.
-
The goddess of the earth took half the seat, along with the goddess of warriors, on the top (protection) of his arm, which was wide, stout and high.
-
The kings were not able to transgress his command involving the fulfilment of his business and that of others, as antagonists cannot object to an authority quoted by the speaker, supporting his views and tape of the antagonists.
-
As men afflicted with the heat of the sun (resort to) a tank, as gods (worshipped) the Indra, and as Bhavas which are fit, (developed) a rasa, so was he worshipped by the kings.
-
Of him was born the famous Yadu, with whose descendants, who had no equals, equality was obtained only in pictures.
-
To those who applied for charity, he replied by (presenting) the sweet-tongued bees sitting upon the lotus of Lakshmi.
-
He did not respect the learning of one devoid of good conduct. The light of the moon on the day of. Chaturthi should not be enjoyed simply because it is clear.
-
The first beggars of him, who was not to be requested a second time, and who gave more than he was asked, satisfied those that came last.
-
Neither the peace made by that mighty (king) with his enemies nor the fixing of arrows ever took place twice, (having failed once) in its object.
-
The inhabitants of heaven considered him a clever ruler of the world, whose punishments were just, who put an end to his enemies, and who acted impartially towards all.
-
The tree of the race ef Yadu, fragrant with the flowers of fame, was with its many branches on the
surface of this earth, for the delight of gods and wise men.
-
In his race was born Vasudeva, the lord of the earth, who had been in his former birth the father of the (two) sects of gods and demons;
-
Who was called by the name of Anakadundubhi, as he was born with the noise of Anaka and Dundubhi in heaven.
-
The Rajoguna and Thamoguna being removed, (from the earth) by him, who possessed pure Sathwa guna, the earth shone as if her swoon having ended, she recovered her breath.
-
As Vishnu was the chief abode of all the worlds, the Sun of all splendour, and the ocean of all precious stones, so was the king, of (all) virtuous men.
-
The famous-gloried wives of him who formerly a Prajapati, were born as Devaki and Rohini in human form.
-
Just as the Ganga and with great Yamuna, flowing with great speed, unite with each other, (mix with the waters of the ocean), and have their nature water of the same natureas that of the ocean, so his two wives, who hadliberal views, and who loved each other, had the sameamount of love for their husband.
-
He, uniting them, who were fit to him, felt himself very happy; and by this union became the cause of themanifestation ofthe Vishnu with his bed(Adisesha.)
-
He with his face turned away from Artha and the kama, did not desire toobtain the emperorship; but he enjoyed such dominionas he could obtain by chance,which he courted, as it enabled him to free himself from the debts (to gods and forefathers).
-
Kamsa, having accepted his fate in future, as announced by a voice from heaven, put Devaki and Vasudeva in jail.
-
That Kalanemi, who was stronger than Yama (himself) was born in the course of time as Kamsa, who appeared to possess in himself the spirit of all the Asuras.
-
In the meantime, the goddess who had the ocean for her girdle, spoke to the gods with Brahma at their head, who dwelt in the centre of the Meru.
-
The fact that a great burden is put upon the virtuous men by the omnipresent Vishnu, is known, Oh gods, to you.
-
“I am now occupied by numberless, strange, high mountains of Rakshasas, yielding to evil, and breaking down the mound of virtue.
-
“Let the gods, who think of the welfare of the world, so act that I neither fall nor break myself up.”
-
The inhabitants of heaven being thus made. known of the facts, by the bearer of animals, understood that to remove the burden was possible only to her husband.
-
Putting the mother of the world in their front, and quicker than the mind (itself), they went to a distance and praised the God resting on the milky ocean.
-
“We bow to thee, who shinest in the centre of the three Vedas, who hast three habitations, who hast five weapons, who givest gifts, and who receivest offerings both external and internal.
44.“Thou, whose glory is dependendent upon others, on whom others” glory is dependent and whose actions are determined by Thy mercy, protect us who bow to Thee.
-
“Thou, the famous ocean of mercy, shining with clusters of precious stones of (good qualities), keepest up thy appearance in all Avatharas with their (corresponding) attendants, even as the ocean rises and falls.
-
“Who can measure Thee who canst not be understood by the Vedas (themselves) which were manifested by Thee alone in the beginning (of each Kalpa) and which do not refer to any other than Thee.
-
“The journey in which sunset was the resting place, for the travellers, namely, the Vedas, who wanted to reach the other shore of Thy immeasurable glory.
-
“Of what nature is Thy sport, who, deserving to be saluted, yet bows to mean persons, who bestowing gifts to others, yet begs of them, and who, hast our sons as fathers, nobody can describe.
-
“Thou, who sportest like an actor, with a variety of forms (assumed) of different natures, swellest the surprise of men who think of none but Thee,
-
“Thy mere sport is water to the roots of Karma with wonderful sprouts (of all living things) from Brahmam to grass.
-
“The qualities of Thee, whose firm existence (in the world) is without support, who art the natural Lord (of all) and who rules (over all) without help (from others), are high and unique.”
-
“Thou, who shinest like Chintamani, within the hearts of the pure-minded, and whose brightness cannot be hidden, givest (them) what is desired (of thee.)
-
“Bathing in the nectar-river of devotion (to Thee), is advised to a living being, tired(by travel) in the impassable desert of Samsara.
-
“Thou, possessing all the qualities, art the great boat that helps one who turns round and round in the whirlpool of the ocean of sin, and who feels (consequently) miserable.
55.“Thyself art the example of Thee, who art immeasurable by time, place and other things; anything other than Thee is (only) a negative instance of Thee.
56.“A small portion of Thy power with Thy Will as its minister is able to create or destroy the world or to do nothing, as the times need.
-
“Thou art the objective of the performances of yoga, who hast Lakshmi and Kaustubha as Thy distinctive marks, Who as we read (in the Vedas), art causeless, and Who art the origin of all.
-
“Thy favour is the long-lived guarantee even in times of the destruction of universe, to those who try to obtain either the collection of the three (Dharma, Artha, and Kama) or Moksha.
-
“Thou art that single letter, which is (a form of) Brahmam which is connected with all the Vedas, which is the Saviour of all beings, and which means Thee.
-
“No support is given to the sinking sin of the virtuous, whose hands are held by Thee, and who are coming out of the water.
-
“These, playing the part of a Chataka, with their helpless thoughts, stick to thee for support, who observest a vow to protect the helpless.
-
“Thou, the never-setting sun, causest to those who have been sleeping from time immemorial, such wakefulness that they never again sleep.
-
“Thou, the animater of fugitives, remove quickly our distress, who have taken refuge with Thee, as the sun removes darkness.
-
“Asuras are born for the trouble of the world, the anti-suns in spite of the existence of the sun; (Oh God) destroy them with Thy power.”
-
Being thus praised by the gods who desired the destruction of the Asuras, He (though) invisible, kindly became visible to them.
-
Then the gods saw Him sitting upon the bed of Sesha, like a strange cloud sitting upon a cloud in autumn.
-
Whose abundance of wealth was indicated by Lakshmi, who sitting beside (Him) marked by the sign of a lotus, and who took her body voluntarily.
-
Who was adorned with ornaments, which were delicate, happy to the touch, and good-smelling, and which appeared like the flowers of the garden of his bodily virtues.
-
Whose ornaments were made unimportant by His limbs, pleasing the world’s eyes, adorning each other, and possessing an immeasurable amount of beauty.
70, Whose spirit of victory was highly animated by weapons, Whose aim was not (fruitless), and which were as it were his natural qualities such as strength, exploit, cleverness and other ones.
-
Who had his self-formed body within the ocean of beauty, whose glory caused wonder, who was like a newly formed sapphire.
-
Who was given a desire for war by his vehicles, an incarnation of the Vedas, shining with the bracelet of a serpent, and ancinted with the smell of his feet.
-
Who was promising with the eyebrow-signs, that which was made known to (Him) by the devotion-bent commander, by the shaking of whose cane, that those that were to be led to Vishnu were (made) motionless.
-
The dwellers in heaven considered him to be the never-setting sun, the never-waning Moon, and the shoreless ocean of nectar.
-
The gods on seeing the (supreme) Lord, the end of whose hand was marked by (the position of) protection from fear, and whose welcoming smile destroyed all sin, obtained the desire of their eyes.
-
The possessors of heaven respectfully communicated the cause of his coming (to the earth) once more, (to the Lord) by whom all Asuras were killed, and who (therefore) knew the fact (as well as they knew).
-
“Those Danavas who played the part of locusts in Thy heroic-lustre, being born as these Kshatriyas, agitate this earth.
-
“This (earth), living on which is the source of the four objects of human life, and which produces offerings to gods as well as Pitris, breaks itself on account of the burden of the Asuras.
-
“(As) this earth was born of thy lotus-like foot which isa pillow to the heads of the Vedas, the protection of it is solely dependent on Thee.
-
“The big waved oceans will wash away the earth, if Thou dest not hasten to remove its burden.
-
“Let not this earth, which has Thee whose mind is full of mercy, for its sailor, be drooping like a big ship in water.
-
“The trouble from Asuras having been put an end to by Thee, the gem of the girdle (of the earth), it deserves to be adorned.
-
Let the earth, being cleared of Kamsa and other thorns, be for a long time a crest of Thee in the form of Sesha.
84.“Bathe us by Thy glances, the waves of the chief ocean of mercy, which are smiling, clear, cool, and pleasant to look at from wakefulness.
-
“We hope Thou wilt forgive the fraud of us who have placed our burdens over thee, in (thus) requesting thee who knowest all things worth knowing.
-
When the assembly of gods said thus, the Earth with Brahma bowed to the Lord who observed a vow to protect the obedient.
-
The Earth, which took the form of the best female with thin waist, wide eyes, slender body and profuse breasts, and which (consequently) appeared like the great Maya.
-
Who by the bees, attracted by the smell of the forelocks, and arranged in a circular form, had the perfection of an umbrella of peacock feathers, got without effort.
-
Who, with her breasts adorned by the drops of tears caused by the joy of seeing (her) lover, which looked like pearls set therein.
-
(The earth) who was also clever highly esteemed her left arm, which throbbed and which (as it were) desired to embrace only her husband.
-
And she, with her voice, sweet as the tone of Veena, and with her corals of lips where pearls were mixed with coy smile, told of the danger (to him).
-
Then the deity replied to them in auspicious words, which were applauded by the re-sounding conch.
-
“You who have taken refuge with me need not be afraid of the army of Asuras. To him who never trangresses my command, disgrace will never happen.
-
“Oh gods, my incarnation shall remove the burden from the earth, and establish the eternal virtue, uninjured.
-
“Maintain your (respective) positions, with your dangers gone, receiving all offerings, and exercising your authority to its fullest extent.
-
“Oh lords of the gods, you will see the earth which will become light by destroying the kings of Asuras, as if it were cured of a disease.
97.“You must also be born on the earth as lords of kings who share in the delight of hunting the crowd of the animals of Asuras”
-
Then Vishnu, whose command was never vain, having thus ordered the gods, fixed His mind upɔn Madura, rejecting the milky ocean.
-
The husband of Lakshmi, having consoled by the showers of the nectar of His speech the gods and the goddesses of the earth bent by the burden of Asuras, and desiring to be born of the wife of Vasudeva, thought of the occasions for (showing his) mercy.
-
Desiring to make the position of the virtuous, (secure) and (to keep) the virtues uninjured, He who deserves to be bowed to by (even) the god of gods, and in whose belly the whole world exists, was born a child in the womb of Devaki.
<MISSING_FIG href="../books_images/U-IMG-1722303407Screenshot2024-07-18063849.png"/>
CANTO II.
-
Then, the queen shone with the sign of pregnancy, which was (a source) of unalloyed greatness to the Vedas which was (a source) of great gain of wealth to virtue, and which showed (their former) greatness to the dwellers in heaven.
-
The signs of pregnancy of her, who bore in her womb the source of the three worlds, whose shape was diversified by Sringara rasa, Veera rasa and Adbhuta rasa, were of two kinds, being variegated by sports high and low.
-
She certainly, without any effort, became superhuman by a certain elixir (namely) Sri Krishna, whose
greatness is explained by all the Vedas, which was famous (ever living) and which had been used by those who have been cured (waited upon by the Siddhas).
-
She who, with the lustre of her (body) which is excellent as a gold image, obtained in course of time the splendour of silver by (taking in) the elixir famous in the Vedas.
-
The splendour of her (body), white in its lower part, and blue in (its) upper part by the rays of in-lying Vishnu, (which were) shining like the peacock feather, was like the welfare-giving row of the sprouts of precious stones.
-
The beauty of the cheeks of Vasudeva’s wife,which were shininglike the moon and which appeared like the splendour, departed, of her seventh conception, gradually developed, shone in course of time as if it were smeared with camphor.
-
The colour of the limbs of the honey oozing-limbed (Devaki) which was like the pure Satwa quality directed by the in-lying (Vishnu), the foremost of men, shone like the fresh flow of nectar.
-
She, with the rays of her (body) mingled a little with the splendour proceeding from the in-lying Vishnu, was like the source of the sprouts of precious stones, for the welfare of the people.
-
Her side-long looks, appearing as handsome as the agitated ocean of milk, prepared a peculiar white wash
of colour useful in plastering the palace of the three worlds.
-
The famous Devaki, who used to look into the minds of the Rakshasas and Danavas placed (there) by Kamsa in the act of guarding the jail, being (only) once looked at (by them) agitated their minds.
-
The lustre of her nipples was, as it were, deeply anointed by the splendour of the child in (her) womb, which, i.e., the splendour, was like the shining of a cloud to the growth of crops of joy of those who plough the field of Yoga.
-
She, certainly indicating that the ruler of the universe who formerly ruled over this earth had entered her womb, showed certain signs.
-
The brightness of the gem of (her) nipple, which was as agreeable as that of musk, and which was, as it were, the anointing of collyrium to the possessors of inward glance, anxious to see the child in the womb, was beautiful.
-
The pure-hearted looked upon her, who was about to manifest Him, the creator of high as well as low, as the store of learning and the grand-mother of the universe.
-
The all-knowing Devaki wrote fittingly all the worlds on the painting cloth brought with sport; which certainly became the original to creators in their duties.
-
The holy-hearted queen who followed the way of the desireless, and who adopted the policy of attaining Moksha desired to make the growth of Kritayuga.
-
The queen, being asked by her friend—which do you want of those you have not yet obtained and which do you want now of those you have already tasted?—said in reply only ‘nothing.’
-
She being secretly told (by her friends)…“Oh merciless queen, how is it that your kindness to friends is not afflicted?”—replied (them only) by her pleasant looks.
-
She very often lay down without getting sleep. She made her steps as if she wanted to measure (the ground). She refusing (to think of) the worlds, and meditating upon the actions of God, sat upon a comfortable seat.
20, She with her peculiar mode of walking, looking, speaking, etc.,intelligible only to those who were quite familiar to her, was suspected by the people, to be proud, or to be drowsy from intoxication or overcome by exhaustion.
-
She, with sleepy eyes, beheld her own form, lying upon Sesha, riding upon Garuda, sitting upon a lotus as if on a platform of precious stones, and being praised by the Kimpurushas.
-
She, containing within her that mighty being in Whom the whole universe lies, saw the universe within
herself. Such a marvel is beyond our powers of reasoning.
-
Close by her she saw Vishwaksena with the extremity of his gold cane broken to pieces by beating on the crests of the chiefs of the gods and demons, disclosing his joy, but invisible to others.
-
With words enlivening the three Vedas, which are the store-house of the welfare of the three worlds, she, the absolutely blessed one, called by their names the Devas who were fit to be commanded.
-
Whatever the lawful wife of Yadava said by chance about the virtuous, high and low,—to this even the sayings, of which neither the beginning nor the end was found, were certainly (mere) echoes.
-
She desired to undertake the business of protecting the universe. She showed mercy even to him who was guilty. She, being noisy desired to say the Mantrams useful for (the attainment of) Moksha.
-
When Narayana, the giver of the fruit of the four objects of human life to Sadhus entered her womb, she, stooping (with the weight of her body) attained the full height of nobility and desired that she alone should bestow everything upon all.
-
The thin-bodied (Devaki), good-looking in (her) pregnancy, having left thinness, with (her) increase of bulk caused by certain Luminary, obtained gradually a great (amount of) splendour like the disc of the Moon.
-
Her waist which had increased in bulk in course of time, and which contained in it the fresh adorning Gem of Lakshmi kept secret, was (like) a box made of silver.
-
(The people), seeing her who was increasing in bulk, who contained Krishna within, and who was like the crescent Moon with a deer in it, shining after the New Moon day, and waning gradually.
-
She, as if thinking, ‘Let there be no burden to the earth when the Father of the Universe is in me, made the sport of slowly walking, resting herself on the hands of her friendly people.
-
The queen with Sri Krishna within (her) never looked at herself in looking-glasses wearing jewels; (on the other hand) she desired to see herself without being seen by others, with the glass of Nandaka, waich shone upon the Lord.
-
She could not bear many garlands; far away must be (even) the mention of jewels of precious stones. This was the first indication of the future removal of the burden of the earth.
-
The dwellers in heaven, having seen her, the Fortune of the race of Devaki, who was conceiving the Store of the worlds, told her many-sided greatness, after reciting the Vedas.
-
(Her) husband, seeing the queen who though conceiving a child never felt pain by its greatness and whose mind was concentrated on happiness alone, even
during the time of delivery, thought that she was indicating his fortune.
-
He (Vasudeva) who had been the father of gods and demons in his previous birth, and who was (now) about to become their grandfather, with his desire for other things gone, was pleased to see Devaki conceive Vishnu.
-
The evening came, which gives (to the worlds) coolness after the heat of the Sun which if longed for by the virtuous people, and which was, as it were, informing (the world) of such aforementioned birth of the Father of the universe.
-
It (the evening twilight) which settled in the sky of excellent colour, which by its brightness hid that of the Sun, and which was respectable to the worlds, was like the second body of the enemy of Mura, wearing a cloth yellow like gold, hiding the brightness of the sun by its splendour, and venerable to worlds.
-
The Sun whose big disc was red, whose fall into the western ocean had begun, shone like the summit of a (piece of) red arsenic, thrown with great force by the elephant of the evening.
-
The Sun sinking in the sea, certainly thinking that some one would become the holder of his hands, held up (his) hands of rays to a distance (in the sky.)
-
The Sun, red as fruit-juice, with its shining filament-like rays, sank in the sea like a lotus thrown
(into it), which had its filaments shining with splendour, which was red with (its) juice and which was taken gaily by the girl of evening twilight, from the ocean of sky.
-
Certainly, the great serpent of day, with the disc of the sun looking like the hood-gem, having too much of the heat (of poison of its own rays) entered the gravity of the nether world.
-
The ocean, which was like a proud fearful under quarter elephant ate, I think, underthe pretext of the evening red sun the lotus with honey (in it) brought by time.
-
At that time when the Sun and the Moon were away, the darkness, making the eyes of all powerless, was like the smoke spread in (all) directions, of the fire which was the embodiment of sorrow of the separated.
-
Then grew a large aerial forest, which having a large extent of thick darkness of the group of shadows, was applauded by the world.
-
The black sky showing a heap of pearls by (its) stars, was like a canopy arranged by the servant Time for the Lord of the Universe who was going to reside (on the earth).
-
When the sun, their husband, went away to a distance, the lotuses performed penance to obtain him (again), observing silence by the cessation of the noise of bees, shutting their eyes, and ever living in the forest of water.
-
The ruddy geese, as if they had sympathy for the shut lotuses and lilies, sprung in them, feeling sorry (for them) and abandoning their enjoyments, made a cry which had its termination at sun-rise.
-
The young woman of night a few minutes after the evening, covering her body with the black dress of darkness, shone, as if prepared to meet the Moon hidden by the (previous) arrangement of time, in the appointed place of the eastern mountain.
-
The East, which was pregnant with the moon, which seemed to lay herself down upon the bed of ocean, which was worth being seen by the world, and which gave up her thinness, obtained whiteness.
-
The East, freed from the contact of darkness, shining white, applauded by Indra, and clearly visible at the beginning of the rise of the Moon, shone, like Devaki, devoid of the touch of Tamoguna shining white, praised by Indra, and beautiful looking (just before) the commencement of Vishnu.
-
(The Moon), (most) respectable of (all of) his race, who seeing that the wife of the greatest man among the Yadus was going to obtain a son, plunged in the great ocean and rose up, arrived before (the delivery) as an interested priest.
-
The direction that was honoured by Indra, sending out the nectar-mass like Moon when the poisonlike thick darkness was removed, gave out light as the increased milk of the milk-ocean produced Lakshmi.
-
The tops of mountains, first appeared, on account of the covering of darkness, to have been buried deep beneath the earth, (but) afterwards, being covered by the rays of the Moon, (appeared) to have been taken up (by the hands of the Moon.)
-
Then the quarters, shone with the beams of Moon, which being mixed with the red the chalks of mountains were (like) a paste of quicksilver, andwhich were like bright arrows.
-
The rising, curved, long crescent of the Moon was like a gold weapon clever in tearing the hearts of the separated, and aimed (at them) by Cupid with its pointing edge.
-
Time with his unimpeded strength, sent out the half Moon having much coolness (in it), to remove the darkness in (all) quarters generally, as also the Love with his unimpeded power, discharged his sharp crescent-shaped weapon to cut away quickly the hearts of the proud women.
-
The Moon with its beams shutting the lotuses, and with its rut-like big spot, having been plunged (in the sea) rose up from it, having removed the moss-like darkness, just like the elephant of a quarter.
-
The quarter of Indra shone with the Moon which had risen to brighten the three worlds, which gave rise to the lustful passion, and which possessed the splendour of a red cheek, as the navel of the (Supreme) Lord
with its lotus which manifests the three worlds (through Brahman) which gives rise to the intoxicating juice, and which is red like a red cheek.
-
The conch-shaped disc of theMoon near the ocean of all-pervading darkness, took theyellow colour as if from union with bile, brought aboutby the defective (i. e., sorrowful in the night time) eyes of men absent from home.
-
The Moon with (its) shining redness when rising, and with (its) spot black like the eye the thin-waisted (i. e., women) was taken for the camphor of the night, with its shape variegated with musk and saffron.
-
The Moon, giving delight to the mind, and making this world visible with (its) brightness, shone having freed (itself) from darkness and redness, as the Satwa quality (which gives delight to the mind, which enables us to see the whole world, and which makes the virtuous happy) does having freed itself from Tamoguna and Rajoguna.
-
The maker of night (i. e., the Moon) possessing the splendour of the Kunda flower, and causing the noise of the ocean was like Panchajanya (or the conch of Vishnu) manifesting itself beforehand by the order of the bearer of Chakra who was going to be born.
-
The Moon, possessing the beauty of the deer-skin occasioned by its deer, and making the sky visible by its Padas (i. e., rays) bore the likeness of the enemy of
Mura in the form of Vamana, Who possessed the splendour of the deer-skin and Who measured the sky with His padas, i.e., feet.
-
The spot of the handsome-beamed Moon, shining like the mass resting on a conch-shell, conquered the mire of the sea-bottom, (partly) removed by the contact of the big waves, as (the Moon) was rising.
-
The white-beamed maker of night (i.e. the Moon) which, having come out of the high summit of the rising mountain, killed the elephants of darkness with the paw of the end of its beam, and which had its spot like the smearing of the rut, obtained the state of a lion.
-
(Persons) of amorous pastime, conjectured it (i. e. the Moon) to be the lotus flower of the Lakshmi of midnight beauty, a mass of foam of the ocean of happiness, and the oyster-shell giving birth to the pearls of stars.
-
The milky ocean of brightness, with the large group of bubbles of stars, and with the production of nectar occasioned by the Moon, shone, having obtained the Lakshmi of splendour beautiful of all (in the world).
-
The midnight, brightening the universe well, was, with its stars brilliant by the rising of the Moon, as it were, the obtaining, through good fortune, of the pɔwer of sight by the blind world.
-
The Ganges of Moon-light, flowing for the reason of increasing the ocean, from the cleared sky, with
its faces on all sides, gave up (its) red colour, having absorbed the daughter of the Sun in the form of darkness.
-
The ocean, having drunk the intoxicating juice of water given by the mouths of (its) wives, and mingling like a drunken man, with the dancers of rays of the Moon, performed a dance which was attended with billows.
-
The crescent of the Moon which, being varie-gated (in colour) by the spot, was like the Satwaguna black in the centre by the Tamoguna shone like the half-seen sandbank of the gods’ river, containing fresh moss (on it.)
-
The night and the daughter of Devaka, (both) containing a bright luminary within them, and (both) removing the darkness of the three worlds, bore the likeness of each other.
-
The wise men of moon-light, who went deep into Sakhas (certain portions of the Vedas) or branches, appeared to search the place occupied by the ignorance of darkness, as if (with the object of) killing that portion which was left from being killed.
-
The sky shone with the rays of the Moon, which removed the mire of the mass of darkness, and which abounded with the foam-mass of the group of stars, as with torrents of fame.
-
The Moon-light, giving clearness to the rivers of quarters, indicating with its splendour the arrival of
swans, and driving away the clouds of darkness, shone like the splendour of the season of Sarat.
-
The rays, being made to wear the undetectably false white hair, were sent (made to act), in great numbers, to (all) quarters, by the principal actor of Moon, who in the dramatic representation of love-sports, appeared to devise sport suitable to the occasion.
-
The wind, from which the rows of Kadamba trees learnt the dancing, and which was the source of welfare to people, was like the joyful breath of night which grew in splendour of the rising of her husband.
-
The water-lily giving up uniting with the passionless swans, smiling beautifully, and being filled with the noises of the paramour bees, seemed to laugh at the lotus which was sleeping at a time worth trying by all.
-
A strange splendour of the musk-painting under the pretext of the spot, was seen on the beautiful lotus-like face of night, under the pretence of the disc of the Moon.
-
The shades on the ground under trees shaken by the wind, quivered like pieces of limbs of the elephants of darkness, whose bodies were torn to pieces by the lion of the Moon.
-
The night possessing the beauty of the dense, fresh lilies, and mixing with the wide Moon-light which hated the wave-like darkness, shone like the Jamna with
The rays, being made to wear the undetectably false white hair, were sent (made to act), in great numbers, to (all) quarters, by the principal actor of Moon, who in the dramatic representation of love-sports, appeared to devise sport suitable to the occasion.
The wind, from which the rows of Kadamba trees learnt the dancing, and which was the source of welfare to people, was like the joyful breath of night which grew in splendour of the rising of her husband.
The water-lily giving up uniting with the passionless swans, smiling beautifully, and being filled with the noises of the paramour bees, seemed to laugh at the lotus which was sleeping at a time worth trying by all.
A strange splendour of the musk-painting under the pretext of the spot, was seen on the beautiful lotus-like face of night, under the pretence of the disc of the Moon.
The shades on the ground under trees shaken by the wind, quivered like pieces of limbs of the elephants of darkness, whose bodies were torn to pieces by the lion of the Moon.
The night possessing the beauty of the dense, fresh lilies, and mixing with the wide Moon-light which hated the wave-like darkness, shone like the Jamna with
-
During the midnight, when the stars, the lilies,the ocean, and the Moon were (all) wakeful, and when all people were asleep there shone such amost sacred moment giving birth to the Lord of Gods.
-
Then the midnight with (its) former part made up of darkness, and with (its) latter part filled with light, was for the delight of the virtuous like the interval between Samsara and Moksha (attended with) Tamoguna in its former part, and Satwaguna in its latter one.
-
The highly-sacred night, with its already born white luminary, and with Sri Krishna visible in the middle of it, shone as if (it) obtained equality with the wife of Vasudeva.
-
The waves of oceans (joining) with the various reflected Moons, seeing the occasion of the birth of Krishna, danced and cried as if overcome with joy.
-
The noise of musical instruments being produced without being beaten, the heavenly songs being repeated by the quarters, and the dancing of Satwaguna being made to approach the virtuous—(thus) there wasan auspicious triple symphony.
-
The bright lights lit in the house of Kamsa, and the troubles of sages, receiving no (kind of) obstruction (hitherto) soon reached the state of dying out without cause.
-
Then, that Ashtami (i.e., the eighth day of the lunar half of a month) which, Vishnu desiring (to grant
the wishes of Vasudeva, thought fit for His birth on became the first of days, (its) second day giving birth to Mana.
-
Then on the day of Jayanti during that auspicious moment when the five favourable stars were in the ascendant the banner of the virtuous, the former Sandhya of Devaki gave birth to a never setting Sun, to put an end to the shutting of trouble of the lotus of all worlds.
-
When Sri Krishna, the one root of all kinds of wealth, was born, the residence of Vasudeva obtained a shower of flowers, which adorned the regions of quarters which were wetted with sweet juice which was sent by the enthusiastic hands of the pairs of gods.
<MISSING_FIG href="../books_images/U-IMG-1722312999Screenshot2024-07-18063849.png"/>
CANTO III,
-
Then when the Sun of Sri Krishna took his birth, the worlds became cheerful-minded, the quarters shone being cleared of darkness, and the night obtained the splendour of the day.
-
The heavenly nymphs being merry, danced, the Kinnaras sang wonderful songs, and the gods’ musical instruments pleased Vasudeva with its ear-happy noises.
-
There was an incorporate voice, ‘Conquer ! conquer!’ in all the ten quarters. This (voice) with (its) full meaning referred to the unconquered Destroyer of Asuras.
-
The clouds, being driven by the gentle wind, rendering the sky pleasant-looking with its cool tiny particles, thundered all about the sky, like the gods’ elephants, indicating the auspiciousness (of the time.)
-
Then favourable winds blew bearing (with them) the essence of the odour proceeding from the mouths of gods’ women and being wetted with the juice-flow (proceeding from) the flowers of Kalpa trees dropped by gɔds feeling merry.
-
During the festival of the birth of the Enemy of Madhu, the deities of the city of Mathura felt joy, and bestowed all gifts with their unwearied minds on the devoted people who went to them.
-
The attentive-minded sages seeing even the unstudied collection of Vedas, (becoming as if they were) studied, seemed to feel happy in the state of Moksha.
-
The rivers obtained (even) during the month of Sravana, such clearness as is caused by the arrival of sharat; the intellects of those who understood the venerable yoga along with the Vedas whose morale were unattackable, also (obtained) clearness.
-
Anxieties, coming out from the minds of all living beings, and joining together in a moment,entered of their own accord into the mind of Kamsa, as rivers enter into the waters of the ocean.
-
The houses of the demon-warriors were often filled with (omens) forecasting evil. Very often appeared hundreds of good omens in the cities of the lords of gods.
-
At last the husband of Devaki wasmade free from fetters as from debt. What wonder isthere if the dropping down of fettersoccurs in thepresence of One Who expels all ties?
-
Devaki bore the demon-tearer born of herself and sitting on her lap, as a wonderful sapphire summit of extraordinary splendour upon the high-land of a gold mountain.
-
Then the Child Who, like a young sea, wore conch, wheel, Gada, and lotus (conch-shell, the cry of the ruddy geese and the lotus flowers) and Who was variegated in colour by the beautiful Vanamála (by the row of forests), caused joy to the father, being borne by the mother.
-
Vasudeva, seeing the dangerless Father of Creators, sitting upon the lap of his beloved, the (supreme) Lord was praised by him, for His real qualities.
-
I, with my thoughts directed to no one else, bow to Thee, Who art the origin of all and the Protector of the devotees, and Whose single wonderful form the originless sayings study consistently.
-
Oh God of men whose existence is (rendered) dependent by the succession of the results of (their) wrong actions, only a few cross the unfordable ocean of family being favoured with Thy mercy.
-
The creator and others, having their powers created by the self-falling water-particles of the ocean of
Thy power, enjoy the fortune of their position differing (only) by (its) limit.
-
(Thou), Whose form is the excellent subject of the Upanishads, and Who art the Store of great Satwa, being driven by the wind of favour to the worlds, assumest the waves of various shapes.
-
There is nothing in the world, animate or otherwise, which does not depend on Thee; when Thy glory has been measured thus, Sastras of various kinds, are (in the act of) simply classifying it.
-
Oh boon-giver, having no desire for anything else, I begged Thy becoming (my) son. Who art the father of all worlds; this (request made) to Thee who holdest a vow to give the desired things, has thus ripened without effort.
-
Not making the desire of the gods who request the removal of the burden of this earth fruitless, Oh store of mercy, it is worthy of Thee to make many sports, conquering Thy enemies.
-
It is proper to Thee who desirest to illude the demons, to hide Thy natural marks; therefore putting an end to my fear, put on a concealment as Thou desirest.
-
The story of mercy with His smiling countenance, seeing Vasudeva thus afraid, said :—‘You are My father; such being the case, oh father, why did you say in vain something, about this person (i. e., Myself) in an unnatural way.
-
This, the wife of you, the father of gods, was their mother and also mine. The desired thing of you two, which shall happen in its own time, shall be done by Myself with no interruption.
-
If you are afraid, I will take the human form; then carry me to Nanda’s house in a moment; bring over his daughter (here); and be with your fears gone when I go to a distance,
-
Then, Vasudeva, having heard the sweet-lettered slowly-flowing (words of) command of the Conqueror of Madhu, which was of unfailing character, and having understood this (i. e., the command) to be good, took Him up, who though very weighty, assumed lightness out of mercy.
-
Vasudeva, very often saw with affection that defectless face of his Son, which had the Moon and the Sun for the eyes and the Vedas for the breath.
-
The darkness of his ignorance being stolen away by the Moon-light of his Son’s face which was fragrant with Vedas, he (i.e., Vasudeva) becoming like a sage obtained for a moment the sameness of Him (i.e., Krishna) or else he attained divinity.
-
Vasudeva taking up (his) child of unlimited glory, and desiring to go (to Nanda’s house) looked once in (all the) ten directions, being anxious with fear, when his moving was obstructed by too many safeguards.
-
To the king of Yadus going to the station of cowherds, the door soon opened itself, the guards lay down like pieces of stone, and the domestic deities showed the way.
-
The Moon of Yadus race found the watchmen of the night, as if with their lives going out, the parrots and sharikas with their sweet words, as it were, stolen away, and the servants though waking as if they were among pictures.
-
(When Vasudeva) was going out along the street from the interior of the house, the quarters with their all-spreading darkness soon removed, shone with brightness, black as sapphire, of his Son’s body shining as lily.
-
The Veda-made bird went round and round the Lord, driving out the Rakshasas. While the earth-bearing serpent followed (Him), bearing (with it) a row of bright lights of its hood-gems.
-
Then the head of the Yadus, being surrounded by the five weapons possessing sun-like rays and fearful-looking by tearing to pieces the body of the demons.
-
The chariot of the Moon of Yadus’ race, having its path shown straight, moved fast with its unobstructed exploit, bearing Vishnu upon it, like the lord of birds.
-
The wind, rendered cool with the tiny particles of drops of small waves, and rendered fragrant by its friendship with the odorous lilies, being sent by the Yamuna river, served the best of Yadus who arrived there.
-
The land of the gardens of the Yamuna river, in front (of their path) with its hands of wind-shaken young leaves, certainly invited the lord of Yadus, with the noise of bees, having scattered flowers (on the way).
-
The daughter of the Sun, with her eyes of black lotus flowers shut with her mouth of lotus and with the gentle poor cry of the pairs of chakrawaka birds, seemed to feel sorry at the lord’s pitiable condition (brought about) by the rogues.
-
The true-desired (Vasudeva) wanted to cross the river, which, with its shape rendered starry by the open white lilies, appeared like the night, having a form, of the season of sharat, and which was, as it were, a lover of the ocean, moving quickly to meet him at an appointed place.
-
The daughter of the Sun, not knowing the sport of Sri Krishna, became actually agitated shaking her hands of waves, as if fearing—“What will happen now? What will occur in the future?”
-
He (i.e., Vasudeva), not being endangered by a succession of big waves, which were like a form of darkness, crossed the daughter of the lord of day like a (person) whose mind is (fixed) in the uninterrupted Yoga, and who is put to trouble by a succession of the big waves (of Karma) rendered sinful by the strong Tamoguna, crosses Samsara.
-
The Yamuna which would naturally plunge (even) an elephant of god’s, (now) with its water fordable
by feet, became one which presented the way to the lord of Yadus going and returning quickly.
-
The daughter of the Sun, became very high on its west, with a space left on the east. (Thus) perhaps it rose to the sky, or probably it returned to its father mountain.
-
Having crossed the Yamuna with no dam constructed and with no ship launched, (Vasudeva) carrying the strong Boat to the ocean of family, brought the Husband of Lakshmi (at last) near to the village of the cowherds.
-
Then he entered the village of the cowherds, with its people sleeping unconsciously by some cause, in which village possessing as much wealth as the city o Kubera, Rohini had brought forth her first son.
-
Nanda’s wife, when the Child of Vasudeva, the enemy of the hell approached (her) obtained brightness, like the altar of a sacrifice, by the contact of fire, born from Arani (i.e., a kind of wood used for kindling the sacred fire by attrition.)
-
Vasudeva placed his Son near the wife of Nanda, took up quickly the daughter of Nanda and then brought her soon to the bed of Devaki.
-
Then the lord of the group of Bhojas, not knowing the exchange of Krishna and the girl, dropped her down upon a stone to kill her, and she beat him with the leg.
-
Then the king being immediately beaten by the leg, acting like a ball falling and rising and being with his anger, like a mountain surrounded by fire, troubled (within himself), with his eyes shut a little.
-
The night (of the time) of deluge, in the form of a woman, with (its) eight, big, demon-killing, lightning-like weapons, went up to the sky with an intense thunder-like noise (with its big thunders).
-
Then she being no longer bound by the ruler of the Bhoja kings, gave (him) an account of the demon-destroyer, exactly, with loud voice, with harsh-sounding words, with no fear, in an advice-giving manner, briefly, consistently and with no disorder of words.
-
I, the curtain deluding gods and demons, of the Destroyer of Madhu and Kaitabha have been sent (by God) to destroy Sumbha and Nisumbha. What is there to you by (having) me murdered?
-
“The Destroyer of the enemies of the gods, being born of Vasudeva, lives in Nanda’s house and He will be your destroyer”—she having (thus) said briefly went away as she desired.
-
The king of Madhura, who was like Madhu and Hiranya, having, with his long-continued fear reached the pale state of the day-fire, showed his uneasiness by breathing, speaking, trembling and uttering ‘Hum.’
-
He, being dull-witted, and having been laughed at by the Maya or illusion of Vishnu, set Vasudeva at liberty.
-
He, being disturbed by confusion, troubled within himself with the self-arising thought—“something has been thought of, and it has resulted in a different way. What is this?”—which was, as it were, polluted by poison.
-
He wished to do a number of evils to the Destroyer of demons Who is (always) beyond dangers. (When) Fate which adopts (only) one course, is impossible to be transgressed (even) by a man of resolution, what (is to be said) of one of an agitated mind?
-
Undergoing (his) fate, by the ripened influence of anger, the impression left on his memory of his former birth (Kamsa) disgraced Sri Krishna, felt angry at Him, wondered at Him, laughed at Him and cried aloud ‘Hari.’
-
Vasudeva lived with fear, in a house shown by Kamsa; Devaki spent hundreds of days, keeping her soul, by (having) her Son in memory.
-
The fortunate Yasoda, who, being given sound sleep by Providence, obtained wakefulness after a long time, saw near her, the child Sri Krishna, her female child being lost.
-
This Ornament of Upanishads, Who is even now sought after by multitudes of sages, by whom the established Nyayas are understood, fortunately became the ornament of the village of cowherds.
-
The Lord made the village of the cowherds where the calves were diseaseless, the cows were not at a
loss what to do, and milk was abundant, where there was not the fear of thieves arising, and where all people were healthy, the place of Kritayuga.
-
A number of beautiful heavenly nymphs of much splendour were born in the houses of the cowherds with the happiness of whose enjoyment, the childhood and youth of Sri Krishna the Protector, would be connected.
-
The liberal-minded Nanda, did the great, wonderful, new festival of his son’s birth, which delighted the Gods and the Brahmins, and which was disordered by the unsteady cowherds going hither and thither.
-
He, during the great festival of the birth of his son, took away the splendour of the bountiful gem, created a secondary importance to the Kalpa tree, and caused vainness to the praise of the cloud.
-
The husband and wife,having by means of penance brought forth the Ancient Person as (their) son, and unfortunately being for a long time kept at a distance (from him), though with their minds agitated with suspicion, were with (their) sorrow calmed by the thought of his glory.
-
The Son of Vasudeva appearing like the new Moon, having obtained residence in the house of Nanda, attained their growth in time, which by itself was the cause of sweet enjoyment to the gods.
**CANTO IV. **
-
Kamsa, who was Kalanemi in his former birth, and who, having heard the object of the False Man, had (his) heart sunk in fear and anger, was, for long, as if plunged in the ocean of anxiety.
-
The cruel-hearted king, calling a certain invincible class ef Asuras, sent them to the residence of Nanda, which being protected easily by the Lord, was impossible to attack.
-
Once an illusory being, sent by Kamsa, disguising (her) Putana form entered the village in the form of Yasoda, at midnight when the people were under the charm of sleep.
-
Krishna drank in the life, along with the milk, of (her) who never again had (her) birth; wonder (it is) that people thinking of which, never had to become suckling once more.
-
Having heard the intense noise of her, and the loud cry of her Son, Yasoda, being afraid, approached with haste and took Him up Who is beyond the reach of (even) the Vedas.
-
The truth-knowing Nanda, having approached with great fear, and seeing (his) son (after all) uninjured, commended Him, the Ruler of the three worlds, to the care of Himself.
-
The cowherds joining together saw that dead fearful-shaped, cave-eyed Rakshasa woman who, with her
noise had made the whole village echo, like another Bhymarathi night.
-
Having cut her who was like the summit of the Vindhya mountain, to pieces, with knives just sharpened took (it) out by drawing forward a cart, as if throwing a large (amount of) offering to the flesh-eaters.
-
The cowherds, wishing to prevent the dangers from evil demons, etc., tied an ornament in the form of the five weapons looking beautiful, being strengthened with a gold thread.
-
The beautiful gems, becoming ornaments to Sri Krishna, were with (their) multitude of rays, as it were, with their hair standing erect on account of the happiness of touching His body.
-
He being made to lie down on the bed, by the mother who understood how to protect (Him), threw up crying, a high cart possessing the strength of a great mountain, by strongly kicking with (His) legs.
-
The demon, called Shakata, being torn to pieces by the contact of the end of His foot, and being scattered in many ways on the ground, greatly agitated the worlds, with a big noise.
-
Yasoda, seeing that the cart appearing like a mountain was thrown up when her Son threw up (His) leg by chance, touched the sole of (His) foot soft as the interior of a lotus.
14 Then, Sri Krishna beginning to move on (His) knees, toes and palms; surely the earth, feeling shame, embraced Him under the pretext of the thick dust.
-
Then Nanda, having seen the charming-worded. countenance of His beautiful with (sits)artless soft smiles, and having, with the splendour of the ear-ring gems, a waving of lights, did not obtain satisfaction.
-
Sri Krishna, Whose power was all-excelling and Who, alone, creates shapes and names, was the object of praise even on mentioning a part of His mother’s name.
-
His wonderful talk with female friends which even at its first utterance, had great resemblance to the Vedas was, with great correctness of letters and accents, as it were the best teaching to those who understood Sheeksha.
-
The wife of Nanda saw, with joy and with attention to nothing else, Him Who was the imperishable eye (to all the worlds), and Who, having stood up a little, sat down not far from (the place), and on seeing (His mother) had a beautiful smile on the sprouts of teeth.
-
The good-hearted Yasoda made Him Who, having measured the three worlds, pretended to be a child, walk slowly taking with her hand the tip of His lotus-like hand.
-
The fortunate Yasoda, having placed on the bent waist, her son Who having got stumbled on walking two, three steps, took delight in moving with knees, made. with joy Him drink milk.
-
Again the sport-liking (Krishna), being applauded by the wife of Nanda, gradually placed on the ground the lotus of (His) foot ever enjoyed by the bees of Upanishads.
-
Having as if thought, “Let not this earth be enjoyed by the enemies of the virtuous people,” he walking, stamped the earth solely with the heel and other pictures of His foot.
-
When Sri Krishna walked slowly taking the end of the sprout-like hand of His mother as support, the earth appeared to bear through a good fortune wonderful lines of painting in the form of foot-prints.
-
He Who, not being bound by Karma, always sports, controlling the worlds with a little will, wanted rest at each step being led by His mother with oozing breast.
-
The mother helped the Creator to get up, Who with shaking lotus-likefeet, desired to ascend the steps of the courtyard-sheds rendered fragrant with heavenly flowers.
-
During His going and coming suitably to the beating of time under the courtyard trees the village people heard the noises of Dundubhi and Turya of gods, beaten at a distance.
-
He whose deeds had been wonderful and Who, being the Manager of the stage of the three worlds had made the movables and the immovables, the actors dance in turn, Himself danced beautifully desiring to get butter.
-
He being, in the attempt to churn the coagulated milk in houses, sprinkled with small rising particles of it, showed His own former appearance variegated in colour by the contact of the nectar-particles.
-
Having stolen butter, Sri Krishna becoming afraid, bending His body and lying down quietly begged with hands folded, His youth-ornaments to be silent.
-
The Lord of Universe, the source of all fruits of different worships stated in Aranyakas (a class of religious and philosophical writings), went with a desire for the forest-fruits, to a hunter’s daughter, with hands full of dropping corn.
-
When the fruit-selling woman saw the red-centred lotus-like palm of His, with the Wheel and Conch in the shape of well-formed lines, a doubt arose in her mind as to whether she should sell.
-
The Kirata woman filled with sweet fruits the folded hands of the False Child; at the same time, her fruit-basket became filled with Kaustubha-like gems.
-
Mother wanted to tie up to a fortunate mortar, the Relative of the good often trying to steal butter, and setting the calves free even in times of not milking.
-
He, seeing His mother feel sorry when she found even whole thread brought before Him to tie Himself insufficient, became Himself to be tied by His of power of reduction.
-
Seeing that the Karma tie of those who think of the chained Krishna as such, breaks itself easily, the poor old Moral of sacrifices as if feeling shy hid herself in the stories of Aranyas (a part of Vedas.)
-
Ignorant people saw with laugh, Sri Krishna bound to the mortar with a rope, with His eyes trembling and full of tears, like an elephant tied to a pole.
-
As soon as the mortar drawn by chance broke two Arjuna trees, they at once became the two great Yakshas being freed from the curse of Narada.
-
Having obtained freedom from the curse by coming in contact with Sri Krishna, they, shining with heavenly forms, reached their own abode, having praised Sri Krishna.
-
Seeing the incidents never before seen on the earth, of Putana and others, to be evil-forebodings, the cowherds joining with Sri Krishna hastened to Brindavána.
-
With what feeling Sri Krishna made the Moon the delighter of worlds, He, with the same feeling thought of the forest desiring the full welfare of cows.
-
Sri Krishna, the Protector of the good and the moon of cowherd’s race, caused the forest looking like the Earth in its youth, to luxuriate, by casting His happyside-long looks appearing like the succession of waves of the ocean of favour.
-
In that forest, the ground was fit for the habitation of cows, the grass was as sweet as sugarcane of the best sort, and trees obtained equality with the Kalpa trees.
-
Nanda, Upananda and others rejoiced to see the forest made, by the greatness of Sri Krishna, full of strange things, free from wild beasts, and respectable even to Indra.
-
Sri Krishna feeling very happy on driving away easily Thrinavarta and other demons, enjoyed with Rama, the wonderful holy forest, praised even by the lord of Yakshas.
-
The cowherds tied all around the forest, the eathers of Baka who appeared like Kailasa with wings; which being thus fastened, seemed like a row of comets appearing in order to drive away other venturous creatures.
-
The cowherd virgins performed a virgin-ceremony attended with joyous songs and beatings of the drum, to win the favour, with a certain desire, of the Creator of worlds.
-
Sri Krishna rejoiced having got up a Kunda trees taking a number of silk cloths from the bank, kept there by the cowherd girls when they went to bathe.
-
Sri Krishna, Who was ever virtuous refusing to accept the one-hand salute of the girls who begged their silk cloths, laughed when he saw them salute with two hands each joining her hand with that of the other.
-
The Lord shone with fresh youth which was manifesting His hidden greatness, which was the sportive ornament. of the goddess of heroes, and which was the abode of happiness of Neela and others.
-
The youth of Sri Krishna, beautiful with sports of increasing wonder, fit for taking hold of by Cupid, and very delightful to minds, obtained sweetness like the central portion of a sugarcane, beautiful with knots, fit to be taken hold by Cupid, and delightful to minds.
-
The women of the village thought Sri Krishna to be a wonderful safe fortress containing different armies of sports, having the fine high walls of His beauty, and having the bolt of sport.
-
When Sri Krishna was returning, the sound of flute, the dust raised by the gambols of calyes, and His sylvan form were to cowherdesses an army of Cupid with four regiments.
-
A cowherdess adorning with a peacock feather Sri Krishna the Head-ornament of the Vedas, attained with her physical eye the same concentration of mind as devotees do with their divine vision.
-
The cows having taken shelter under the Ancient Moving Tamala Tree with Its lustre thickened by the peacock feathers worn in garlands, appeared like Its shade.
-
Sri Krishna Who resembled a tamala tree in colour, shone with the peacock feather producing the
charm of love, as sapphire mountain does with the many-coloured splendour proceeding from the various gems.
-
Yasoda rejoiced often touching the adorning wreath of peacock feathers worn on the head by the welfare-giving wise Young Man who charmed with flute the minds of beautiful maids.
-
The necklace of peacock feathers hanging between the breasts of Sri Krishna appeared, onaccount of its position, as if Lakshmi shining like pure gold was turning black due to the splendour of His body.
-
Sri Krishna saw their faces with a graceful movement of eyebrows and with speaking eyes, which being bent aside with love and shyness appeared like lotuses turned round.
-
Sri Krishna replied with His flute the messengers of side-long looks of women, which were steadfast, dull, returning from the object with shyness and full of love.
-
Sri Krishna, the one Abode of all worlds, and the Ocean of love, sang with sport as if delighting the whole universe, performing a new country-dance which was not taught by Tumburu, Narada and others.
-
There was no support of hand, in the middle of the ocean of love, agitated by the Moon of Krishna’s countenance, to them standing upon the sandy bottom, with open eyes, the waves rushing over them (very impatient to obtain Him for their husband).
-
Sri Krishna, the Lover, Who was beyond all influence of Fate (whose motion is unchecked), shone with His cheeks full of sweat was in the midst of them like a big elephant (with its cheeks covered with rut), in a circle of female elephants.
-
In spite of the enjoyment with the wives of cowherds, His chastity did not become corrupt, since this chastity was to be for its purity the means of protecting in the presence of the virtuous the life of the child Parikshit.
-
Nanda seeing his son Sri Krishna and his relative’s son Balarama, who were friends bynature, had the same feelings and thoughts, ordered them to protect the herds of calves.
-
The Lord Who, being dependent on nobody, Himself created and protected Brahman and others, became now along with Balarama the Protector of cows under the control of Nanda.
-
‘How will He be able to walk, with His feet soft like sprouts, over gravelly places?’Thinking thus Yasoda with her oozing breast did not find a boat to get out of the ocean of anxiety.
-
The two boys acting bravely like whelps, and easily threatening the beasts away, were with their everlasting glory like two strong men.
-
Then the cowherdesses completely yielded to the love-charm, on seeing the Two Whose deeds were
wonderful, and Who being completely covered by the clouds of dust raised by calves, appeared like black and white elephants covered with red lead.
-
When the Supreme Lord assumed the form of a cowherd, the Vedas taking the form of cows attached themselves to His feet with their auspicious cries which appeared like the echoes of ‘Havu,’ ‘Havu’ of Samaveda.
-
The Lord of the Universe, though really not a child, showing to all people His dependence like a child. exemplified His sole power to bind souls in worldly life and to liberate them from it, by His sole power in binding and unbinding the cows.
-
Then the cows appeared to receive a good teaching as to how affectionate they should be to their calves from Sri Krishna Who was feeling happy even when the calves rubbed against His feet, and Who took care of them more than of Himself.
-
That Lord, the Greatest among gods, Whose glory is endless, and the happiness of being ever in Whose presence is enjoyed by Ananta and others, now, allowed the calves with great kindness to often lick His body.
-
The cowherd lads of His age feeling hungry by following the calves to a distance, rejoiced when they saw Him with His hands looking beautiful with a big ball of boiled rice mixed with coagulated milk with an external covering of honey.
-
When sweet forest fruits were shown to Him by His freiends, He first gave them to Balarama and satisfied Himself by eating the remainder with pleasure.
-
Brindavana where many herds of cows were spread, being protected by Balarama and Sri Krishna by the order of Nanda, became highly comfortable for its richness in growth.
-
The forest, where lakes were deep, grass was ever growing, the sun was not hot, wind was not fierce, and the cows and calves slept under the shades of trees, was happy for living in even in mid-summer.
-
When God Narayana protected the property of Nanda, with Balarama as with His arm, there was no trouble to the cows of diseases, nor danger from demons, nor fear from tigers.
-
During that time, when Sri Krishna was their protector, the cowherds being free from the six ities with their desires ever fruitful and with happiness greater than that of Moksha, felt themselves to be living in a yuga other than the four known ones.
-
The life of cowherdesses went away when Sri Krishna, clever in following the calves, and pouring nectar into their ears with the sound of His flute went away, and returned when he returned.
-
Garuda bringing the crest of Sri Krishna, which had been taken away by somebody, saw Sri Krishna
Whose path was smelt by the Aranyakas assuming the form of cows in the forest.
-
The crest of the Lord lying on the milky ocean was brought by Garuda from Bali, the son of Virochana, and placed upon Sri Krishna’s head adorned with peacock feather, became fit to it.
-
Sri Krishna Who would eat only such offerings as were thrown into fire by the attentive-minded performers of frequent sacrifices, becoming easily accessible to the devoted, once ate the eatables brought to Him by the wives.
-
He thought the calves which were stooping in front of Him, which shut their eyes by the happiness of the touch of His lotus-like hand and which became half-sleepy when He touched them from head to foot, to be bent with the weight of devotion.
-
Sri Krishna felt Himself happy with the calves which had the corners of their mouths full of the foam of rumination, which with their half-shut eyes were motionless and which being scratched by Sri Krishna did not care even for milk.
-
Even the barren ground appearing to the calves grassy by Krishna’s rays dark-blue as those of an emerald falling upon it, they stooped and began to work with their mouths on it.
-
He caused the milch-cows which had recently delivered and which had an incomparably great amount of
milk, to allow to drink milk their calves which getting tired of the gambols on the forest ground, returned before going far.
-
Seeing the cows lick their calves which went to the shades of forest trees and slept under them, He thought that their affection would be appreciable even to His mother.
-
Every day in the evening He, pouring honey with the sound of His flute, drove the cows to whose cry the calves appeared to reply with their cries, again to the cow pen.
-
The Lord of the Universe, entering the village with the cows at its extremity, was the cause of pleasure to the cowherdesses as the sun rising at a distance is to lotuses.
-
Sri Krishna returning when the day was drawing to its close made with His lustre pleasing to the eyes of His wives the universe appear as if covered with peacock-feathers.
-
The boys found Him a boy and loved Him with similar thoughts and feelings, and the young women found Him a young man and loved Him with similar thought and feelings; this was either wonderfully deceiving the world or adapting His form suitably to the feelings of all.
-
Balarama and Sri Krishna Who appeared to practise jugglery were thought to be children by the parents, young men by the young women, and ancient beings by those who were well-versed in ancient history.
-
Then the cowherd-girls attuned suitably to the youth of Sri Krishna their maturity which with its fine accomplishments increased the power of Cupid and attracted the minds of spectators.
-
The Great Saint was much pleased when they attained maturity which was nectar to the ocean of love and the divine elixir to Sringara rasa.
-
What a bee is to fine creepers with their growing breast-like buds and with their well-increasing sport-like fragrance, the same was Sri Krishna to the beautiful-bodied cowherd-girls with their increasing bud- like breasts and their growing fragrance-like sports.
-
Bound by His former promise Sri Krishna enjoyed the cowherdesses, as Yudishtira did Draupadi, as a result of his former penance though she was enjoyed by five persons; which therefore was free from all sin of unchastity.
-
Having smashed to pieces the necks of the bulis which with the tips of their horns had broken mighty rocks to pieces and which appeared like quarter-elephants, Sri Krishna obtained Neela by this betting the strength of His arm.
-
In pressing to death the wicked and mighty demon-bulls strong like thunderbolt Sri Krishna was certainly making His hand fit for the sport of pressing the breasts of His beloved.
-
Sri Krishna considered His arms which appeared like the body of His bed-serpent, and which seemed like ironbars for protecting the earth, much blessed since they served the purpose of a cushion to Neela.
-
Sri Krishna’s enjoyment with His beloved, which was the remedy for diseases of love and its consequences, and which was an elixir that could be used at all times, was worthy to be meditated upon by sages.
-
The cowherdesses being pursued by the arrows of Cupid received Him when He returned, with their steady looks and minds.
-
The Son of Nanda, who should be meditated upon by wise men, being encircled near the village by the pure-hearted cowherdesses, shone as the Moon, whose disc is shared by the gods among themselves, shines in the sky encircled by stars which are themselves brilliant.
-
Having destroyed in a palm-grove the fearful ass-shaped Dhenuka with his followers Balarama and Sri Krishna pleased their own servants well with a large number of sweet fruits which appeared like nectar-balls.
-
Once the demon Pralamba of great strength having disguised himself like a cowherd in the midst of the group of cowherd-boys who were playing took Balarama by the shoulder and rose to the sky.
-
Being beaten by Balarama he (the demon) fell down with his head broken to pieces as a big mountain. did formerly, being broken by Indra with his thunderbolt.
-
When the demon was destroyed Balarama, making the quarters moonlight-smeared with his rays and spotted with his cloth, shone like the Moon just free from Rahu.
-
Once Sri Krishna, without having Balarama with Him, reached the grazing herd of cows and calves, a river-bank never seen before, being drawn to a distance by the beauty of the forest.
-
Sri Krishna the Beloved of all, driving the cows as he liked near the bank, saw the river Yamuna whose waters were madeas black as collyrium by the poison gushed by the serpent Kaliya.
-
He got up to kill the great serpent, a Neepa tree looking like a dry piece of wood in the bank-forest of the Yamuna, burnt completely by the fire of poison.
-
The dry Kadamba-branch uniting with Sri Krishna shone as if it shed joy-tears with the flowings of honey, as if it had its hairs erect out of joy by a great number of filaments, and as if it had paintings throughout by its sprouts.
-
Having jumped down into the deep pool appearing like a small ocean, Sri Krishna, beautiful like a small Mandara mountain, agitated the river (the ocean) in order to render the water sweet (sweet when it just appeared) by removing the poison.
-
Being beaten by the great force of Sri Krishna’s fall, and being bounded by the spreading waves
the river made a fearful ncise like a drum smeared with the juice of serpent-driving plant.
-
The sky shining with the water-particles just risen, being mixed up with the rays of Sri Krishna, appeared as if shining with a multitude of stars which drank in darkness.
-
Seeing Sri Krishna running against them with fearful rage, like Garuda, all the serpents excepting Kaliya reached the ocean with the stream.
-
Then when the fearful Kaliya with its mouth wide open like that of Death, rising up the surface of water coiled round Sri Krishna, He disabled it, bent its hood and stood upon it.
-
Treading down at once the hood of Kaliya which appeared like a foot-basis made of sapphire with a ruby in it, Sri Krishna shone like the sun which has just emerged from the eclipse.
-
Sri Krishna dancing upon the body of the serpent which was rendered red with the splendour of hoodgems, shone like the elephant of the west treading under its feet a cloud red with twilight.
-
Sri Krishna, the kite-vehicler, by dispelling the vanity of Kaliya, made it to be known that the minds of those who bow at bis feet will be made free from bankering after temporal pleasures.
-
Sri Krishna dancing upon the coil of the serpent in such a manner that His legs, knees and hips shook much, appeared like the moon severally reflected upon a number of moving waves of the ocean.
-
Having made the hood his stage where the waves served the purpose of drums performed a bold dance, being praised by the gods.
-
Holding the tail fast with one hand and pressing the fearful hood with one foot, Sri Krishna wished to destroy the serpent just as he would put an end to the worldly life of the devoted.
-
His heart melting by the pitiable cries of the prostrated female serpents, Sri Krishna being propitiated, gave them the alms of their husbands. Who was not the object of His mercy?
-
The serpent joining with its beloved praised Sri Krishna of very beautiful form, Whose actions were unchecked, Who had no equal, Who was dancing upon its hood which being slightly beaten by His dancing feet gushed forth the poison, and who was looked at with attention by the gods and others, who was being eager and hasty to see Him on the occasion, were noisy with their joyful cries.
-
The serpent whose hood was rendered blessed by the placing thereon of Sri Krishna’s lotus-like feet, joining with all its relations and finding protection nowhere
else, sought shelter in the middle of the ocean which is the bed fit for Him to sleep on at the end of the Yugas.
-
When the crowd of serpents was driven away by Sri Krishna, the river Yamuna obtained great clearness with its water useful to sages, like the three Vedas whose dependent Sastras were read when all the other religions were put down.
-
When the evil (the sin) of its union with the serpent (paramours) was removed by Sri Krishna and when it was made holy (by Himself bathing in its waters), the daughter of the Sun became highly respectable even to the river Ganges.
(Thus ends the Fourth Canto)
<MISSING_FIG href="../books_images/U-IMG-1722492123Screenshot2024-07-18230445.png"/>
NOTES
ON
YADAVABHYUDAYAM
<MISSING_FIG href="../books_images/U-IMG-1722492308Screenshot2024-07-11131326.png"/>
SARGA I.
यादवाभ्युदयं—यदोः गोत्रापत्यं पुमान् यादवः; तस्य अभ्युदयः ; तं अधिकृत्य कृतं काव्यं.The Mahakavya in which the birth of Krishna is described’.
-
Of the three kinds of benediction with which a poet begins his work for the auspicious issue of an undertaking, the salutation to god Krishna, the hero of the poem, is here adopted वृंदारं ‘wandering in Brindavana’, a forest near Mathura in the north of India, वल्लजीवन ‘the cowherdesses in whose company Krishna is supposed to have lived and sported. वल्लभ ‘a lover’ जय…वं ‘born on the day of Jayanti i.e, the combination of Rohini and the eighth day of the dark half of the month of Sravana. वै…णं ‘having Vaijayanti (a garland of wild flowers peculiar to Vishnu) as his ornament.
-
एक…न्ते—एकश्च एकश्च एकैकः; एकैकश्च गुणश्च एकैकगुणः तस्य प्रान्ते (अग्रभागे ) ’even at the outset in describing a single virtue of that God. निगमवन्दिनः The Vedas are here compared to bards whose duty is to proclaim or sing in praise the titles of a king or a great man; यथावत् ‘in describing fully किमुत ‘how much more’: मितं पचाः cooking a bottle’ i e. deficient.
-
शक्त्या=यथा शक्तिः i.e. according to one’s ability. Note the force of the instrumental. शौरिःऽri Krishna, a descendant
of शूर a Yadava king, father of Vasudeva and grandfather of Sri Krishna. स्थाने, an indecl. ‘is proper’ अमृतं न मृताभवन्त्यनेन ‘nectar’. लभ्येतand गृह्यते are passive potentials.
-
वसुधाश्रोत्रजेis Valmiki born in an anthill. He was a Brahmin by birth. In his childhood he gave himself up to vicious habits. He was however saved by a sage who asked him to repeat the word मरा(which is राम inverted) which he was repeating for several years even without moving from the place. His body became covered with anthills. The sage reappeared and got him out of it. कामं ‘verily’ अनपत्रपाः ‘dead to all, shameless.’
-
In this stanza a poet is defined. It also contains in it an implied meaning not connected with the subject matter. स्रष्टा ‘maker, composer. भारती ‘words, speech’ तैः ‘with Rasas or nine sentiments such as शृङ्गार &o, thirteen Bhavas such as विभाव, अनुभाव that serve to develop and strengthen the prevailing sentiment and the Vyangyas or the suggested meanings the charm of which should not be more striking than that of the expressed ones. अलङ्कारैः ‘with figures of speech’. गुणदयैः ‘with showing of the structure suitable to meaning. The secondary meaning is कविः ‘Omniscient’ स्रष्टा ‘creator’भारती The goddess of ‘Saraswati’ रस ‘inward love’भाव ‘outward expression of love’अलङ्कारैःby ornaments’. गुण ‘bodily virtues’ उदय ‘manifestations of love,’
-
तदात्वे ‘during the present time’ तदेत्यस्य भावः तदात्वं. पुराभवः पुरातनं. The poet’s idea closely resembles that of Kalidasa. Of ‘पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यं। सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥ Malavikagnimitram.
7.मार्ग 1. A path, 2. a kind of dance. नर्तकी a female dance. भावुकाः 1. appreciative judges, 2. those having poetic taste.
-
व्रीलां ‘shyness’, व्यासवेद the Mahabharata is called the fifth Veda. It was supposed to have been composed by Vyasa. He was a celebrated sage, son of Parasara by Satyavati, born before her marriage with Santanu. He was at first called Krishna Dwaipayana from his dark complexion and from his being brought forth on an island. He was afterwards called Vyasa since he is supposed to have arranged the Vedas in the prssent form. वक्ष्येis first future of वच्, Perf. उवाच. Aor. अवोचत्. विबुधाः learned men as well as gods. जीवातुं ‘a life restoring medicine. उदयं ‘birth’.
-
तुलिका ‘painter’s brush’ कृपारूपितया ‘dipped in the paint of mercy’ एकः’alone’ अजीजनत् is the causal aorist of जन्, Perf. जनयामास.
-
जगदाह्लादनः ‘One who delights the whole universe’ जज्ञे ‘was born’. Atm. perf. of जन्, मूर्तिमान् Here the Tadhita suffix denotes possession. In the Puranas the moon is said to be born from Atri’s eyes, while he was practising austere penance but our poet ascribes the origin of the moon to the mind of Purushothama, thus corroborating the statement of Purushasukta “चन्द्रमाः मनसो जातः”
-
पुरूरवाः is the son of Budha, the son of the Moon. He was the founder of the Lunar race of kings. He was famous for his truthfulness, devotion and generosity. विहारस्थेयतां. While Urvasi was descending upon the earth owing to the curse of Mitra and Varuna, Pururavas, fell in love with her and she also became enamoured of him. They lived happily together for many days. But when Urvasi returned to
heaven he offered oblations as directed by the Gandharwas and obtained his object of desire. Henceforward virtuous men felt sure that their offering to the holy fire here would become fruitful in the next world.
-
वंशः‘race, bamboo’ पर्वभिः ‘knots, descendants’. A bamboo grows by knots and is supposed to contain pearls in it. दिशः दश ‘ten quarters, i e.. eight corners of the world together with heaven and earth.
-
Nahusha was the son of Ayus and grandson of Pururavas. He was a very wise and powerful king. When Indra lay concealed under waters to expiate the sin of having killed Vritra, a Brahmin, he was asked to occupy his seat. Airavata is Indra’s elephant which he got for his share when the ocean of milk was churned by Devas and Asuras. न्यवीविशत् Caus. Aor. of विश्with नि.
-
नामचिह्नैः with badges, having the engraving of his name in them. जङ्गमाः जयस्तम्भाः‘moving posts of victory.’It was customary in ancient times to erect, in important centres, triumphal posts proclaiming the details of victory.
-
अप्रतिधा ‘without opposition’. तुष्टवेpass, perf. of स्तु to praise’. यथावत् ‘fully’ ‘साधकस्य here a clever debater.‘यावदर्था explaining fully’.
-
वीरो In rhetoric उत्साह ‘firmness or fortitude is regarded asthe feeling which gives rise to the वीर heroic sentiment, ययाति Yayati used to respect him thereby allowing him to occupy part of his seat.
-
विशाल ‘wide’विपुल ‘stout’, उत्तुङ्ग ‘high’शिखर ‘summit or top’; बाहुशिखर ‘shoulder’ अर्धासनं =अर्ध आसनस्म.
-
शंकुः perf of श् क ’to be able ’ प्राप्तस्वपरनिर्वाह goes with निदेशंas well as प्रमाण(1) fulfilment of his actions as well as those of others (friends) (2) justifying his views and those of his opposer.
-
निर्जराः lit. ‘free from old age’ i. e. gods भाव…..त In the dramatic scenes or in poetic composition the bhavas or certain sentiments serve to develop the prevailing sentiments or rasas.
-
ततः तस्मात् ‘of Yadu’ आलेखं ‘painting.’
-
प्रायः ‘as a general rule’. In Sanskrit mythology Lakshmi is represented to be holding a lotus flower in her hand,
-
वृत्त ‘conduct,’ चतुर्थी In Sastras it is said that any one who sees the moon on the fourth day of the bright half of the month of Kanya, will have a false blame imputed to him. So people avoid seeing the moon on that day.
-
प्रथमे nom. pl like सर्वे qualifies अर्थिनः ‘The beggars that came first’ दायिनः=दातुं शीलवतः
-
संन्धान ‘fixing, peace’ लक्ष ‘aim, object निर्धूतलक्षण (1) hitting at the mark (2) free from all fraud, द्विः adv. ‘twice.’
25.दण्ड punishment, the weapon particular of Yama. कृतान्त, समवर्तिन् दक्षिन् are the names of Yama and also mean ‘destroyer, impartial able ruler.’ (race.)
-
सन्तानपादप is one of the five trees of Indra’s Paradise. विबुध’gods, wise men.’
-
प्राग्भवे ‘in his previous birth.’ Vasudeva was in his previous birth the Rishi Kasyapa the husband of Adit and Diti; hence, the father of both gods and demons.
-
आचख्युः perf. of ख्या ‘to tell’ with आ आख्यया ‘by name.’The gods expressed their joy by sounding the heavenly drums at the birth of Vasudeva that he is to be the father of the divine Krishna.
-
शान्तमोहेव ‘as if it recovered swoon.’धर्मो…ती ‘having recovered her breath of virtue, बभौ Perf. of भा ‘to shine.’
-
एक ‘Chief.’
-
पूर्वं Vasudeva was in his previous birth Kasyapa Prajapati who killed the sacrificial cows of Varuna out of his love for his two beloved wives Surabi and Diti and was consequently cursed by Brahma to be born upon the earth with his two wives.
32 शालिन्यौ is derived from शाल्’to be endowed with.’ The taddhita affix इन् denotes ‘habit’ सक्त is from सञ्ज् ‘to cling.’
-
सपर्यङ्कस्य शार्ङ्गिणः Vishna with Adisesha (lit. bed). Vishnu and Adisesha respectively incarnated as Krishna and Balarama.
-
आलिप्सत Imperf Deside of लभ् with आ. साम्राज्यं i. e. emperorship. अर्थः….रवःwith his face turned away from Artha and Kama i.e. the two middle ones of the four principal objects of human life धर्म, अर्थ, काम and मोक्ष, आनृण्य. Here the debts referred to are (1) debts to Devas and (2) those to ancesters. The former is cleared by performing sacrifices and the latter by giving birth to sons. अशरीरिणी The tad..suffix इन् denotes possession.
-
व्यव…….यतिः determining his future fate कारामयोजयत् imprisoned. Note the double acc.
-
कालनेमिः name of a demon with hundred hands, killed by Vishnu. अनेहस् ‘time.’
-
मेरु a gold mountain, tho dwelling of the gods supposed to exist in the middle of the earth. प्राह here means ‘said’ and when it means ‘said’ it is indeclinable.
-
निघ्न prove to. क्रम्ये pass. present of क्रम्.
-
न पतामि न भिद्मे The earth (according to Sanskrit mythology) when it becomes unable to bear with sinful acts of wicked men, will either fall or break itself into parts.
-
भूतधारिण्या the bearer of animals i e. the earth. तत्प्रियस्य her (the earth) lover i.e. God Vishnu.
-
जगद्धात्रीं the mother of all people, i.e. the earth. दुग्धोदधि…देव. Vishnu is supposed to be lying on Adisesha in the middle of the milky ocean.
-
त्रिवेदी…य … who is shining in the centre of Vedas i.e. who forms the central idea of Vedas त्रिधाम्नेhaving three dwellings viz. (1) the milky ocean (2) the central part of the Sun. (3) Vykunta बाह्यांन्तर…..जे receiving offerings external as well as internal. The external offerings are those of sacrifices. Internal offering is called Prapatti i.e. to offer our sonl entirely to Narayana’s care so that he may do with it as he pleases.
-
विहार action.
-
व्यूहविभवैः In each Avatara of Vishnu, certain gods with human forms form His attendants and aid Him in accomplishing His object. These are called व्यूह.विभव ‘an avathara.’ तांडव dance, pretension.
-
त्वदेकव्यञ्जितैःat tho beginning of each Kalpa Narayana alone reproduces the Vedas in their old form and gives
them to Brahma. त्वदन्ये…रै Vedas describe Narayana and Narayana alone. Every word if considered deeply will be found to describe some part of Narayana.
-
यत्रसायंगृहा (a single word) travelling the whole day, stopping only when the sun sets and again resuming the journey early in the morning. पान्थः=पंथानं गच्छति.
-
भूमिका (lit) an actor’s costume, here it means an Avatara.
-
स्तंब a plant.
-
निराधार…..म्नः unlike trees and other objects in the world, the Supreme Lord does not require anything to support Himself. निरुपाधिकशेषिणः निर्गता उपाधिः यस्मिन्कर्मणि तद्यथा भवति तथा= निरुपाधिकं. निरु……कं शेषी=निरुपा…धिकशेषी.
-
अनाविल not impure *i.e.*pure. चिंतामणिः a fabulous gem supposed to yield to its possessor all desires. अतिरस्कार्य incapable of being hidden.
53, मरु a desert, देहिन् one who possesses a body i.e. a being. वाहिनी=वहतीति that which flows i.e. a river आदिष्टं (past. pass.) is advised.
-
उदन्वत्= that in which there is water i.e. the ocean.प्लव a boat.
-
त्वदन्यद्व्यतिरेकतः every other thing in the world forms the negative instance of You. i.e. they are, quite different from You inasmuch as they are capable of being measured by time etc.
-
अकर्तुमखिलं……लं During the interval between the destruction and recreation of the universe, Narayana takes rest and no work is done. Secondly in the beginning of each Kalpa He has to create everything once more. Thirdly in the
beginning of each Manwantara, He has to fill up many posts (such as that of Indra) with new persons. अलं is able (Ind.)
-
अधीमहे present of इ with अधि the meaning is ‘we read (in the Vedas) योगानां लक्ष्यं It is upon Narayana that yogies concentrate their minds, by various ways stated in the yoga philosophy.
-
त्रिवर्गं the collection of Dharma, Artha and Kama. अपवर्ग salvation. दोर्घायुः ever-lasting. प्रतिभूः guarantee. The drift of the verse is this: ‘Just as creditors lend money for interest on the surety of some sort, so virtuous men do good deeds to obtain Dharma, Artha, Kama and Moksha, and entirely depend upon Your favour, for the fruit.
-
यदेकमक्षरं ब्रह्म It is stated in Vedas that the single sacred syllable ओम् is Brahman सर्वाम्नायसमन्वित The syllable ओम् is uttered as holy exclamation at the beginning and end of a reading of the Vedas. तववाचक The syllable ओम् explains Narayana.
-
The idea of the verse is this :—‘Those that are fortunate enough to obtain your favour, are at once made free from sin: सतां means ’to those that believe in the existence of God’ ; जात amount.
-
अनन्य=न विद्यते अन्यः येषां those who have no other person to depend upon. चातक……णः Chathaka is a kind of bird which soley lives on rain-drops. Virtuous men depend entirely upon Narayana for Moksha as Chathaka birds on clouds.
-
अनिदंपूर्वनिद्राणां निद्रा here figuratively means ‘Samsara’ or ‘family.’ अयं पूर्वः (the first ) यस्याः सा=इदं पूर्वा न इदं पूर्वा=अनिदंपूर्वा. अनि……र्वा निद्रा येषां. The idea of the whole compound is ‘To those who are struggling in the ocean of
Samsara from time immemorial. अपुनस्स्वापजागरं पुनः स्वापः यस्य सः=पुनस्स्वापः स न भवतीत्यपुनस्स्वापः स चासौ जागरश्च जागर figuratively means ‘Moksha’ and स्वाप as before means ‘Samsara’. In Sastras it is said, ‘He who attains Moksha, will never return to Samsara once more.’
-
जीवनःone who animates, भास्करः=भाः करोति i.e. the Sun.
-
अधिरूढ…घं In the rainless season of Sarat, the clouds are of white colour, and so they resemble Adisesha who is white in colour अन्यादृश=अन्य इव दृश्यते appearing to be uncommon.
-
(Slokas 67-74) are an adj. cl. qualifying तं in sloka 67.) पत्न्या refers to Lakshmi. पद्म…… या Sastras say that Lakshmi holds a playful lotus in her hand. स्वेच्छयैव….ण्या She is unlike us independent of Karma and therefore she is at liberty to take any form.
-
अन्योन्य…..तैः. Each limb increases the beauty of another, by its co-existence.अनुकल्पित rendering unimportant.
-
सिद्ध formed of its own accord. संहनन body. महिम्नाजातवै…….तयं. His greatness consists in His being independent of Karma. Unlike ours His body is not made by anybody. So the formation of His body is unusual.
-
श्रुतिरूपेण वाहेन this refers to the Garuda bird, vehicle. of Vishnu. Vedas say that they themselves have taken the form of Garuda. शेष…….ना. Garuda is the enemy of the raceof serpents and so he kills many serpents and fastens them round the wrist. स्वाङ्घ्रि……ना. When Garuda bears Vishnu upon him, Vishnu’s leg which is perfumed with scents comes in contact with the body of Garuda and gives smell
to it. दत्तसंग्रा….लं Whenever Vishnu sees Garuda, at once His spirit to conquer Asuras is raised and goes to war.
-
सेनान्या ‘by his commander-in chief Vishvaksena’
-
अपाय here means ‘setting.’ आदित्य=अदितेरपत्यं पुमान्. God Vishnu is gentle and cool like the Moon. His inviting countenance and accessibility made the gods to compare him with the milky ocean which is sweet and pleasant to look at.
-
अभय the position of safety. अनघ driving away all sin.
-
नाकिनः the possessors of heaven i.e. the gods. fa विज्ञापयामासुः caus. Perf, of ज्ञा विदिता….य God is all-knowing.
-
शलभायितं=शलभवदाचरितं played the part of locust. The whole of the latter half means ‘those destroyed by Thee.’
-
refers ‘to the goddess of earth. The idea of the first half is this : ‘All the worlds other than the earth are merely the worlds of enjoyment. The earth alone is called कर्मलोक(the world of actions). The amount of good or bad done here will settle the particular world of enjoyment which a man is to attain after his death.’ दीर्यते pass. present of दृ.
-
The drift of the sloka is this:‘The duty of protecting the earth which was born of God’s feet, (according to Vedas) chiefly belonged to Him. उत्तमांग. Upanishads are the most important part of the Vedas, as the head is of a body.
-
प्लावयिष्यन्ति. 2nd Future of प्लु.
-
रशना (lit) ‘woman’s girdle’ here it means ’the ocean.’ The Supreme Lord, who was lying there was like a
gem in the middle of the ocean. दनुज दनु was one of the daughters of Daksha, given in marriage to Kasyapa, and mother of Danavas.
-
शेष……कःThe Sesha who is supposed to be bearing earth on his head is only a form of Vishnu. To him, the earth when being made free from the burden of Rakshasas will be like a light crest.
-
विडंबना.fraud
-
प्रस्फुरंत Throbbing of the left part of the body is a good omen to women.
-
जगाद Perf. of गद्. Aor. अगादीत्ः
92.पाञ्चजन्य…..the Conch of Vishnu by its resounding appeared to applaud His reply; the Conch is called so, because it was made out of one of the bones of Panchajana, an Asura in the ocean, who was killed by Vishnu. So पाञ्चजन्य…पञ्चजनस्य इदं भव्यया auspicious प्रत्यभाषत Imperfect of भाष् with प्रति. Aor आभाषिष्ट.
-
माभैषुः=मा + भैषुः here अ is omitted for ‘मा.’ अभैषुः Aor. 3rd sing of भी. Perf ‘बिभाय.’ परिभूत्या न भूयते (परिभूतिर्न भूयते) परिभूति, भूतिalone=‘existence,’ and with परि it changes its meaning to ‘shame;’ similar instances are प्रहार आहारand संहार (formed from हृ=to take away.)
-
अवतार्य Caus. Indeclin past part of तृृwith अव. अमराः—न विद्यते मरा (—death) येषां. Those who never die i. e. god. अना…नं. आदिश्च निधनंचऽ. (death)—आदिनिधने. न विद्येते आदि…ने यस्य सः स्थापयिष्यति Caus, 2nd future, of स्था (—तिष्ठ) ’to stand’
-
यावदिष्टं here इष्ट past pass. part. of यत् यावच्च तत् इष्टं च परि……त Imper. 2nd pers. plu, of पा with परि. षद here means ‘rank’ or ‘position.’
-
दमन (lit, ‘subduing’ here ‘destruction.’ द्रक्ष्यथ Second future 2nd pers. plu. of दृश् (to see) त्रिदशाः तिस्त्रः दशाः येषांhaving (only the first) three stages of life viz., (1) ‘childhood’ (2) ‘youth’ and (3) manhood. The gods never become old. उल्लाघितां—उल्लाघाकृता made to recover from disease उल्लाघ (adj) that recovered from disease.
-
दतेयाः—दितेरपत्यानि पुमांसः sons of Diti (the wife of Kasyapa) i.e. Asuras मृगया hunting. मेदिनी—मेदसा परिप्लुता wetted with fat. The allusion here is this. The demons namely Madhu and Kaitabha, who are said to have been born from the ears of Vishnu when he was asleep, were slain by Vishnu. Then the earth which was near was covered with their fat. The meaning of this sloka is ‘that gods also should be born as kings, on the earth, to assist Vishnu in his action.’
-
अव (lit) ‘sin’ bere ‘obstruction.’ जनार्दनः—जनान् (the name of certain Asuras) Asuras अर्दयतिOne who destroyed certainAsurascalled ‘janas’ who wereliving in the middle of the ocean दधे Perf. of धा Aor. अधत्त.
-
आश्वास्य Cans indeclina pas. part of श्वसू with आ. आदितेयाः—अदितेरपत्यानि पुमांसः sons of Aditi (awife of Kasyapa) i.e. Gods.
-
समजनि Aor. of जन् with सम् Another.
—————
CANTO II.
<MISSING_FIG href="../books_images/U-IMG-1722571990Screenshot2024-07-18063849.png"/>
-
आगमानां—of the Vedas अनघ—sinless, hence holy, sacred. दौहृदलक्षण—symptoms of pregnancy. Cf. Raghuvamsa III Canto.
-
शृङ्गार etc. Sri Krishna, as the future lover, hero and miracle-worker, was distinguishable by his beauty.अद्भूत—wonder—Sri Krishna has performed many so-called miracles or superhuman feats—such as holding of Govardhana mount in his finger. कर्बुर—variegated.
-
सिद्धाः are some-divine beings said (by some) to inhabit the region between the sun and earth, and also immortal like other celestials. अमानुषी—(something) superhuman. रसायनम्—an elixir of life.
-
शतहृद—lightning. बन्धुर (as) charming as lightning. जांबुनद (lit. coming from the river Jambu) gold. कल्प—Note that at the end of an adj. compound means resembling, like only with a degree of inferiority. कलधौत—silver.
-
The idea is—The dark rays of Krishna’s body in the womb commingling with the silver rays of the body of Devaki looked like a growth of sprouts, dark at the top but. white at the base.
-
काले—during the time (of delivery). बभासे—3rd sing. Perf of भास् (—to shine) I conj. अभांक्षीत् Aor. सप्तमगर्भ etc. The allusion is that the seventh issue of Devaki was taken from her womb; and transferred to her co-wife Rohini. Vide commentary.
-
वर्णः—colour. प्रतीक—limb, features. सत्त्वम्—In Hindu Philosophy the existence of three kinds of qualities has been
recognised having different and definite attributes, the. proportions, of which determine everything,—its shape, predelictions etc. They are सत्त्व, रजस् and तमस्. The most supreme is सत्त्व, which, if it has a preponderating proportion over the others, renders a जीवmore perfect अवदातम्—most perfect and pure.
-
सुधा—nectar वितेनिरे—3rd Pers. PI. Perf of तन्with वि Atm 3rd conj. वर्णसुधा—white-wash.
-
कारागृह—jail. नियोग—order सकृत्—once.
-
This is an echo of Kalidasa. The allusion is the craving of the pregnant women for eating mud etc. The idea is that Devaki ate earth as if to indicate that the child in her womb formerly ate the earth i.e. ruled and enjoyed it in the previous incarnations. नटितकम्—gesture, mimic representation.
-
समाधि—meditation.This is the last of the eight stages for the practice of Yoga. सुक्षेत्र—a fertile land. कृषीवल—a farmer. सन्तोष—happiness.The farmeris happy at the sight of the cereals, the result his labour. The yogi ishappy at the sight of that It.
-
परावराणाम्—of the high and low. अभावयन्—III Pers, PI. Caus. Imp. of भूI conj.
-
प्रजानां पतयः—the lord’s creation—such as Marichi etc. प्रतीता—famous. मातृकाः—lit, mothers—origin, source.
-
The idea is this:—The child, in the womb—the future Sri Krishna—born of सत्त्व qualities—will establish virtue and teach duty to the world and thus transform theiron age into one of golden age by dispelling vice from it and establishing by degrees virtue. In the Krita Yuga,
otherwise known as Satya Yuga or “Golden age” virtue predominates. Hence the allusion to this age here. निराशिषाम्—to those who have renounced the world—to the ascetics
-
अनाप्तपूर्वम् and भुक्तपूर्वम्—When joined with an adj. in a compound, पूर्वंbecomes the second member. Hence पूर्वंअनाप्तं—अनाप्तपूर्वम्; पूर्वभुक्तः भुक्तपूर्वः उपदद्याम् I. Pere. sing. Poten. of पद् with उप III Conj, वयस्य—The affix य denotes तुल्य orcomparison. अनुयुक्ता—Fem. of the Past Past. of युज with अनुVII conj
-
उपह्वरे—in private आचचक्षे IIT Pers. sing. of चक्षू with आ II Conj.
-
For explanation vide the last lines of the commentary. The allusion is the incarnation of Vishnu in the form of Vamana or Thrivikrama. मातुम्—to measure: infin. of purpose from मा—to measure. अध्यास्त लोकान्. Note that the roots शो, स्था and आस, though by themselves intransitive, govern the accus. only with the preposition अधि prefixed to them. अवचीरयन्ती—renouncing, abandoning भद्रासनम्—a comfortable seat; a throne.
-
परिक्रम—gait. शशाङ्के—Pass. Perf. of शङ्क I conj.
-
शयानाम्—Pr. Part. of शी (—to lie down) II conj, Atm. निषण्णाम्—P. Act. P. of सद् with नि I conj Paras हयाननैः—by the Kinnaras: they are a class of beings with a human body and the face of a horse and are famous for excellent music.
-
अनीकनेतारम्—thecommander of the forces. i.e. Vishvaksena.आरात्—समीप—hard by, close by.
-
उदीरयन्तीम्—Fem. of the Pr. Part of ईर् with उद् X.conj. Paras. नियोगयोग्यान्—those that can be ordered—servants. नाक—Celestial regions ओकस्—abode. नाक etc.—
celestials. The idea is—Devaki called her servants by the names of the celestials, for all her thoughts move one with the celestials.
25 अदृष्टपूर्वापरया वाचा—with words the beginning or the end of which is not to be seen—with the words of Vedas.अभावि—Pass. Aor of भू conj Paras.
-
उपादित्सत—III Pers, Sing. Imperf. Desid. of. दा with उप III conj Paras अकार्षीत्—III Pers sing. Aor कृ IX conj. इयेष —III Per. sing, Perf. of इष् VI conj Paras.
-
तारक—as the pupil of the eyes. अतीत्य—Ind P. P of इwith अति (—to go beyond) II conj. Paras. प्रपेदे—III Pers. Sing Perf. of पद् with प्र IV conj. Atm. Vide the last lines of the commentary.
-
निगूढम्—hidden, concealed. मञ्जूषा—a casket. बभूवे—Impersonal form of भू conj. Paras,
-
उपचीयमानाम्—growing Pr. Part. of उपचि Vconj. P and A. दर्शः—the day of the new moon, चकोरायितम् चकोरवत् acting—like Chakora. the Partridge. The idea is this—Just as the Chakora bird satisfies itself by feeding on the moon-light, so also the people pleased their eyes on Devaki with great delight.
-
नन्दक—is the name of the sword of Vishnu. अदिदृक्षत—III Pers. Sing. Imperf. Desid of दृश्I conj. Note that this root, as well as ज्ञा, श्रूand स्मृ, though Paras. form their Desid with the Atm. terminations.
-
शशाक—III Pers Sing. Perf. of शक् (—to learnt V. conj Paras. वोढुम्—Inf. of वह् (—to bear ), प्रत्यायनम्—that which produces confidence, “प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु .”
-
व्याचख्युः—III Pers. PI Perf. of चक्ष् with वि and आ-Note that ख्या is optionally substituted for चक्ष् in perf.
-
सव—embryo (in the womb) It has several meanings animal, strength, nature, demon etc. एकतान—fixed upon, absorbed into, concentrated upon.मुने—III Pers, sing. Pert of मन् (to—think) IV Conj Atm.
-
प्रतिपत्स्यमान—Fut. Part of पद् with प्रति IV Conj. Atm
-
मनश्शिला—red arsenic.
-
करग्रहीता—Nom sing, of गृहीतृ. सम्भावनयैव—as if through influence.उदक्षेपि—III Per. sing. Pais. Aor. of क्षिप् with VI. conj. Paras.
-
सुपर्णा—the name of the mother of Garuda, the enemy of the race of serpents which reside in the nether regions known as पाताललोक, नागलोक etc.
-
न्यभृङ्क्त—III Pers sing. Imper. of भृज् with नि. VII conj. Atm.
-
आशागतो—coming from all the quarters.दोषा—night. अन्वभावि—III Pers. Sing. Passive Aor of भू with अनु.
-
सतारपुष्पा—one having starry flowers. नीरन्ध्रतम—pitch darkness. वैहायसी pertaining to the skies.
-
अलक्ष्यत—III per. sing. passimperf. of लक्ष्X. conj. निवत्स्यतः—Fut. part. of वस् with नि. अवनी—sarth वितानम्—canopy.
-
वितेनुः—III pres. pl. perf of तन्with वि पुष्करिण्यः—lotuses.
-
The chakravaka bird is said to separate from its mate during nights and to re-unite with it at day-break, विबोधवेला—(1) the time of the blooming (of the lotuses), (2) the dawn.
50.अयासीत्—III. pres sing. Aor. of (to go) II. conj. paras. ययौ perf,
-
गोत्रभित्—गोत्रान्(mountains) भिनत्ति—Indra, who is said to preside over the eastern quarter, Cf “इन्द्रो वह्निः पितृपतिर्नैऋतो वरुणो मरुत् । कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥” विधु—(1) The moon, (2) Vishnu.
-
क्ष्वेलः—poison. अमरेन्द्रमान्या (आशा)—the quarter presided over by the lord of the gods—the eastern quarter.
-
जज्ञे—from जन्—to produce. तुषारांशुः—the cold-rayed one=the moon. करः=a ray, उत्तम्यमान—Pass. pr. part. of स्तम्भ्with उत् IX conj. Paras.
-
गैरिकः—mountain—born, a kind of red chalk. पारदः—mercury, quicksilver. पञ्चायुधः—the five-arrowed one=God of Love=Capid. The five arrows are—“अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः॥”
-
प्रायुङ्क—III pers. sing. imperf. of युज् with प्र VII conj. Atm. अर्धचन्द्र—(1) half-moon, (2) an arrow, having its head like a half-moon.
-
पुष्करम्=(1) lotus, (2) the tip of the elephant’s trunk शैवलम्=mosses.
-
The allusion here is—God Vishnu is said to have a navel from which sprang a lotus-stalk and out of this Brahma was born. शक्रस्य काष्ठा thequarter of (presided over by) Sakra or Indra. काष्ठाquarter. व्यञ्जयितुम्to illumine.त्रिलोकीम्—त्रयाणां लोकानां समाहारः, ताम् नाथस्य of the Lord Narayana.”
-
कुन्दरुचिः —the charm of Kunda flowers. उदेष्यतः—Gen. sing. of उदष्यन् which is Fat. part. of इ with उत् II conj. Paras. पाञ्चजन्यis the name of the conch of Vishnu.
-
वामनमूर्तिभाजः—The allusion here is the fifth incarnation of Vishnu in the form of a Vamana or dwarf. He was born of Kasyapa and Aditi with a view to humiliate the King Bali, the king of Mahabalipuram, for his having neglected offerings to the deities. Vamana went to Bali and asked of him space he could measure in three steps, which Bali granted. Thereupon Vamana occupied with two stepsboth heaven and earth and by the third crushed the haughty king.
-
The allusion here is to the churning of the milky ocean wherefrom the moon among other things was obtained सामि Indecl. Semi—half.
-
सिताभिशुः the pure (or white) rayed one=the Moon. अभिशुः or अभीशुः a ray.
-
फेन foam विलासतन्त्राः those whose important (object of life) consists in amorous sports. तन्त्र—chief, important.
-
उदारः large बुबुदः bubble. सुधा nectar अशेषदृश्याम् that which is worthy of being seen (i.e. enjoyed) by one and all, enjoyable by all.
-
यथावत् well (adv.) निशीथः midnight. अण्डस्य is a printer’s devil for अन्धस्य.
-
विशोधितात् विष्णुपदात् (1) from the sky cleared of its. darkness (by the moon); (2) from Vishnu’s foot washed (by Brahma). The allusion here is that, when Vishnu incarnated as Vamana and when the space that could measure three steps were granted by Bali, he chose the sky for the first step where Brahma washed his foot with the water of the celestial Ganges. सागरवृद्धिहेतुः—Among other causes determining the tides of the ocean, the moon has from time. immemorial been recognised by the Indian poets to be the
chief, though not the sole, factor. In the case of the Ganges, her waters, says the poet, add to the waters of the ocean Vide commentary. विष्वङ्मुखी having her face on all sides i. e. spreading in all directions, सूर्यसुताम्—(1) darkness the daughter of the sun; (2) यमुना, said to have been born of the sun along with her brother Yama. शोणम्—(1) redness; (2) tho river Sona. The picture of the course of the river Ganges, as well as the brilliant description of the moonlight has been impressively drawn by the poet.
-
सिद्धापगासैकतम्—the sandy expanse of the celestial Ganges. इन्दुखण्डम् the crescent moon.
-
संवाद likeness अन्वभूताम्—III per. dual. Aor. of अनुभू-
-
Men of light began to search for darkness or ignorance, simply because they wanted to dispel it, if found out, from the universe!
-
असमायुधस्य of him who had an uneven number of arrows; of Cupid. The Cupid is represented to have five arrows—अरविन्दम्, अशोकम् चूत, नवमल्लिका and नीलोत्पलम्.
-
ददानया In. case of the Fem. of the Pr. part. of दा (to give).
-
कलावता by the moon. नर्म sport. अमोघमाया etc. मायया पलिताः मायापलिताः अमायापलिताः मायापलिताः क्रियन्तेआभिः मायापलितकरिण्यः अमोघाश्च ता मायापलितकरिण्यः अमोघमाया अमोघ unerring, infallible; पलितकरण्यः Note that when कृ with the affix अन is added to आट्य, सुभग, स्थूल, पलित, नग्न, अन्ध and प्रिय in the sense of अभूततद्भाव, the previous word takes the Anuswara in the end ; hence पलितंकृत.
-
कुमुद्वती कोकनदं जहास—The water-lily laughed at the red lotus which was sleeping on an occasion worth enjoyable. The phenomenon that the Indian poet is never tired
of repeating and ramifying into everything, is that when the moor shines the water-lily blooms—hence it seems to laugh—and the lotus closes its petals—hence it seems to sleep.
-
समैक्षि Pass. Aor. of ईक्ष्(o see) I conj. Atm.
-
कलिन्दकन्या Yamuna.
-
प्रच्यावयामास—III Pers. sing. caus Periph. perf.of च्यु with प्र.
-
प्रतियातना image; reflection. रासलीला—This is a particular circular dance in which the Gopis and Krishna took part. Here it is used not in its specific sense, but in its wide sense of dance.
-
The idea is this: just as a Yogi, who has renounced all the worldly objects, is by communion at night with the universal spirit freed from ignorance so also the Night is by its contact with the silver rays of the Moon freed from darkness. अतृष्यतःof one that has no desire for any object अन्तर्मुखं चित्तम्—the mind turned inwards, a contemplative mind. आप्तयोगात्—by contact with the spirit; by communion with the absolute being.
-
तदातने—तदा भवम्=तदातनम्, तस्मिन् सञ्जननम् Incarnation; Avatar. तदातने सञ्जनने….. The idea is—Lakshmi, who, like the moon etc, was born of the milky ocean when churned, follows Vishnu, like his shadow, during every Avatar. Thus, Sita, the wife of Rama—Vishnu incarnated was no other than Lakshmi; Rukmini, too, the wife of Krishna—Hence the famous sloka—“राघवत्वेऽभवत्सीता etc.” vide commentary.
-
निद्राणPr. Part of द्रा with नि II conj. Paras.
-
The idea is very grand and sublime. The early days of the soul in this world are full of darkness—The result of तमस् this is the characteristic of the संसार. But when by several forces, such as education etc the darkness or ignorance was gradually dispelled the soul seeks after Truth—the result of परिपूर्णसत्त्वःthis is the characteristic ofa religious and philosophic life. Similarly so was that part of that night :the earlier part ofnight was one of darkness ;and the latter was one of light.
-
It is the convention among the Hindu poets—perhaps it is also the characteristic of Nature—that when a good man is born every aspect of Nature puts on a mild, soothing, peaceful and good appearance: what to speak of the Avatar of the Being—the quintessence of the whole Nature ? सरस्वताम् of the oceans, seas सम्प्रणेदुः—III Per. PI. Perf. of नद् with and I conj, Paras.
-
आम्रेडितम्—repeated.
-
Here the poet says that the birth of Sri Krishna brought all the trouble of the good to an end, and also all the evil—doers to an end. The typical instance of the latter is Kamsa. Cf. अनुग्रहाय साधूनांetc, निर्वाणवा—past. part. of वाwith निर् II conj.
-
द्वितीयया etc. The allusion here is fully explained by the post himself in canto III 47-54.
-
भुवनपद्म and देवकीपूर्वसन्ध्या. The figure is metaphor (रूपकम्). The early dawn gives birth to the immortal Sun: soalso Devaki gave birth to the immortal Sri-Krishna, The one is the cause of the blooming of the lotuses : the other, happiness and peace by dispelling all troubles. सितरुक् the moon. Tho लग्न is the zodiac sign. Vide com. पञ्चग्रहोक्ते
when the five stars were in their zenith—the sign of full prosperity. Vide com. अनघानां वैजयन्त्याम्—the banner of all the sinless and spotless days. अनपायंone that never sets; immortal.
- दिग्धpast. part. of दिह् (te besmear) II conj. U.
CANTO III.
<MISSING_FIG href="../books_images/U-IMG-1722435488Screenshot2024-07-18063849.png"/>
-
अनाविलानि clear-minded :cheerful-minded अतिमिरा=cleared of darkness. हरितः=quarters. देवदिवाकरः the Sun of Lord (Sri Krishna). प्रचकाशिरे—III Pers. pl. perf. of काश्with प्र.
-
ननृृतुःIII Pl. Perf. of नृत् अगीयत—passive Imperf. of गै (to sing) किन्नराः—a class of beings, having a human body and the head of a horse.
-
अनतिवेल—not exceeding the due limits, or boundary. not excessive; not violent; hence gentle, शीकरः particles of water. दध्वने 3rd pl. Impersonal perf. of ध्वन्I conj. paras
-
ववुः pl. perf. of वा II conj. parasत्रिदशाः and निर्जरा celestials. प्रसव flower. मेदुर thick; filled with; pregnant with.
-
अवदधान prs. part. of घा with अब III conj. अञ्जसा ind. speedily, quickly, निगमजातम् the collection of Vedas.
-
प्रसदनम्—clearness नभसि मासि during the season (lit. month) of Sravana (corresponding to July-August.) उपाददे—III sing. pass. perf. of दा with उप and आ. अनुपप्लवनीतिभिः—with the immutable principles of the moral philosophy, not being liable to any foreign attack.
-
The hour of the birth of Sri Krishna witnessed signs of auspiciousness in the abode of the celestials and the ordinary human beings, as well as signs in the abode of the Asuras that forbode evil to them. आनशिरे—III Pl. pass. perf. of अश् (=to pervade). जजृम्भिरे III Pl. perf. of जृम्भ्.
-
A man is said to have three debts to discharge—(1)ऋषिऋण—debt to the sages—which must be discharged by the study of the Vedas; (2)देवऋण—debt to the celestials, which must be discharged by performing sacrifices; (3) पितृऋण—debt to the departed souls i.e., manes—which must be discharged by begetting a son. Vasudeva has not hitherto discharged the last debt. निगलम्—chains, fetters.
-
काञ्चनभूभृत्—The golden mountain—Sumeru अधित्यका a high-land or table-land, as opposed to उपत्यका a low-land, land at the foot of a Mountain. हरिहयःIndra.
13, विधृत…अम्बुजः (I) Lord who wore conch, wheel, Gada and lotus; (2) the sea which abounds in conches, is resonant with the chakravaka birds, and smiles with lotuses वनमाला (1) In the case of Sri Krishna, a garland of sylvan blossoms, which is thus described—“आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला।मन्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता॥” (2) In the case of the sea, a row of forests (on the shores). पृथुकःchild.
-
अवितथैः स्वगुणैः with His hymns not containing exaggerated (i.e. true and real) qualities अभितुष्टुवे III sing Pass. Perf. of स्तु (to praise.)
-
आश्रिततारणम् redeemer of the devotees; तारणम् from तृ (to cross) : अनुगमात् consistently अनिर्दप्रथमाः न इदं प्रथमाः those that have no origin or source, applied to the Vedas.
-
विवश dependent. भवार्णवम् the ocean of the family.
-
अवधि end, limit, boundary अब्जभूः Brahma, said to have been born of the naval-lotus of Vishnu.
-
श्रुतिetc. Thy form (विग्रह) is the crown (i.e. the excellent subject) of the srutis or Hymns of Revelation, and also the source of all auspiciousness.
-
जङ्गमम् animate. परं विजन etc—The scriptures of various kinds serve to classify Thy various qualities or attributes.
-
ऋजुभुजाम् of the gods or celestials. अवन्ध्ययन् not making fruitless, i.e. making fruitful.
-
साध्वसम् fear, यवनिकाम्a screen, disguise, concealment.
-
मुधा in vain.
-
दिविषदाम् दिवि सीदन्ति celestials. अनघा sinless ; chaste. अनवग्रहम् न अवग्रहम्, having nо impedimemt, obstacle, interruption.
-
तुहिनभानुः moon ; दिवाकरः Sun. तुहिन etc having the Sun and the Moon for His eyes. निगम etc. having the Vedas for His breath.
-
मुषित—stolen away.अनिमिषत्वम् the state of having winkless eyes; i.e., divinity. The celestials alone are said to possess this characteristic.उत an expression of guess; may it be प्रतिसन्दधे—III Sing. perf. of धा with प्रति and सम्ः
-
जिगमिषुः—Desid. form of गम् (to go). I conj. paras.सकृत् once विह्वलः overpowered.
-
विजघटे—III sing per. of घट् with वि I conj, Atm.कवाटिका door. उपलकरूपम् almost like the stone. कल्प almost equal.
31, क्षरदसून् with life gusting out, or ebbing out! i, e. dying यामिकान् guards; watchmen on guard or duty at night शारिकाः Minas.
-
विशिखा a road मेचक dark-blue सन्तमसम् all pervading,
-
श्रुतिमयो विहगःGaruda, who is the Vedas incarnate परितः, like अभितः, governs an accusative फणाthe hood of the serpent.
-
पूरुषः पुरुषः पौरुषम् manliness पतगराजः the king of birds, Garuda. Note that राजन् becomes राजः (like रामः at the end of Tathpurusha compounds, “राजाहः सखिभ्यष्टच्” आशु ind. speedily.
-
ननु tiny, small यदुपुङ्गवम् chief of the Yadus Vasudeva: पुङ्गवa bull, an ox. But at the end of a compound it means chief.
-
उपजुहाव III sing perf. of ह्वें (to invite) I conj. U.
38.सवितुः सुता the daughter of the Sun, Yamuna. She is said to have been born of the Sun along with her brother Yama, दीन pitiable रथाङ्ग a kind of bird, the Greek partridge कुहकम्jugglery, deception. vide commentary.
-
तारकित—The affix इत means “formed” “made” यामिनी night अभिसारिका is a woman who goes to meet her lover or keeps an appointment made by him: here the Yamuna goes to meet her lover, the ocean.
-
विरोचनः सूर्यः the Sun. विव्यथे 3rd Sing. impers Perf. of व्यथ्l Conj. Atm
-
The Yogi, before he can realise the Nirvana, should have the Tamo (dark) guna (qualities) dispelled from him, and should have also conquered the six human infirmities. घनतमः the pitch darkness. In the case of the
Yogi, darkness i.e., ignorance consists in not being able to distinguish between the truth aud the untruth, the reality (सत्) and the unreality (असत्). When this is cleared, the next step whereby to cross the ocean of the family is to conquer his senses to restrain the six human infirmities—ऊर्मयः These are “शोकमोहौ जरामृत्यू क्षुत्पिपासे षहुर्मयः,” अनुपप्लुतःnot disturbed, uninterrupted.
-
अमर्त्यमदावल the rutty ऐरावत.
-
धनद Kuberaपत्तन city. Alaka is Kubera’s city.
-
नरकवैरिणिthe foe of the demon, Naraka. This demon was born of earth, hence called भौमः He was the king of Pragjyotisha. There are two different accounts given of him by the Puranies (1) He carried off Aditi’s ear-rings but at the request of the gods slain in a duel, and the jewels were recovered. (2) Assuming an elephant’s form, he carried off Visvakarman’s daughter and outraged her. He also took of the fairies of Gandarvas, gods, men and nymphs, and collected as many as 16000 damsels in his harem: these, it is related, were transferred by Krishna to his own harem after he had slain Naraka. अध्वरa sacrifice. वेदिः an altar.
-
न्यधितIII sing. aor. of धा with नि (to place) III. conj. Atm. सविधे in the vicinity.
-
विनिमयः exchange. भोजगणेश्वरः the lord ofthe race of Bhojas i.e., Kamsa.दृषत् Stone प्रतिजघान III sing perf.of हन् with प्रति, II conj. paras.
-
कन्दुक a ball दव forest conflagration. forest fire. दर—Ind. a little, slightly. अदूयत—III Sing. imperf. of दू, V conj Atma.
-
युवतिरुप etc—the night of deluge, in the form of a young woman, युगाप्तय the end of a Yuga. At the close of a Yuga when the destruction of the whole universe is imminent, the universe will be enveloped in complete darkness. शर्व night. चपला—forked lightning.
-
भोजनियन्ता the ruler of the Bhojas, Kamsa अयन्त्रिता not being subject to: free and independent. उदन्तम्history उदैरिरत्—III Per sing. Aor. of ईर् with उत् X conj. अर्थ्यम्—अर्थात् अनपेतम्. The affix य means ‘not swerving’. The word means ‘significant’ अविप्लुतम् not drifting; i.e, apposite.
-
यवनिका screen : curtain मधुकैटभमर्दिनःof (Vishnu) the destroyer of Madhu and Kaitabha. The allusion is this—“They are said to have sprung from the ears of Vishnu while asleep, and to have been slain by Vishnu, when they were about to devour Brahma". सुभं(शुंभ) and निसुं (शुं)भ were two demons said to have been slain by Durga.
-
विबुधद्विट् one who hates the Gods or the wise (or both)—i.e, an Asura नाशयिता Causal I Future of नश्IV conj. दरम् concisely.
-
For Madhu, vide notes on stanza 52 हिरण्यor हिरण्यकशिपुः— Name of a celebrated king of demons. He was a son of Kasyapa and Diti, and by virtue of a boon from Brahman, he became so powerful that he usurped the sovereignty of Indra, and oppressed the three worlds. He freely blasphemed the great god and subjected his son Prahlada to untold cruelties for acknowledging Vishnu as the supreme deity. But he was eventually torn to pieces by Vishnu in the form of Narasimha”. अरति absence of pleasure; distress, pain, anguish. आयत long, growing.
-
जलमतिः जडमतिः dull-witted.
-
विषविदूषितयेव as if polluted by poison. मनीषा sense, reflection, thought.
-
अविषये विपदाम् one not subject to any dangers ; one who does not fall within the range of dangers; one who is beyond the dangers. निकारः an evil. नियति destiny, fate.
-
भवान्तर previous birth वासनाग्रह the retention of the impression. भवितव्या destiny, fate.
-
धामन् & house निनाय—IIISing. Perf, of नी I conj U:
-
वत्सः calf अनामयम् diseaseless ; healthy. कल्प almost like.
-
अजनि—Pass. Aor of जन्. अमित not little, much.
-
महीसुरः a Brahmin. उदारधीः liberal-minded.
-
वदान्य Munificent. विकत्थन, praise.
-
सुपर्वाणः gods.
—————
CANTO IV.
<MISSING_FIG href="../books_images/U-IMG-1722352271Screenshot2024-07-18063849.png"/>
-
मनीषितम् मनसः ईषितम् a wish, a desired object. कैतवम्. कितवस्य भावः कर्म वा deceipt, roguery ; तेन जातः मानुषः कैतवमानुष a female Man—प्राग्भवकालनेमिः (famous) as Kalanemi in his previous birth. कालनेमिः—Name of demon with 100hands killed by Vishnu. अवतस्थे—स्था though by itself Paras. bocomes Atm. When सम्, अव, प्र, वि,उप and आ are prefixed to it.
-
दुर्दमः irrepressible आसुराः असुरा एव प्रस्थापयामास—causal Periph Perf. of स्था with प्र.
-
पूतना—Name of a female demon, who, while attempting to kill Krishna, when but an infant, by giving him her poisoned breasts to suck, was herself killed by Krishna who sucked up her vitality.
-
प्रायुङ्क्त—III Sing. Imperf. of युज् with प्र .
-
गुहोपमाक्षीम्—Note that अक्षि at the end of a Bahuvrihi compound become अक्ष. Here the fem. affix ईis added. गतासुम्.. Note that असव is always plural, meaning life. भैमरथीम्—for defeni. vide comm.
-
परश्वथाः hatchets, axes.अनस् a cart, a vehicle, क्रव्यात् क्रव्यं (flesh) अत्ति beast of prey क्रव्याद्वलिंetc. This is an echo of Bhavabhuti. Rama, while about to banish Sita into the forest for the second time, of course at the request of Sita herself, he says—or Bhavabhuti makes Rama say—“क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि” I Act.
9.ग्रहादिदोषान्—dangers arising from the evil spirits. उपहन्तुकामा—desirous of warding off. Note that the anuswara is dropped before काम and मनस् “तुं काममनसोपि”
-
रसः pleasure; happiness.
-
पर्यङ्किकायाम् on a small bed, in a cradle. The allusion is—A demon, Sakata by name, in the form of a huge cart which he purposely assumed, was about to kill Krishna. when dashed to the ground by Krishna with his foot fell down dead सारः strength.
-
अभीक्ष्णम्repeatedly, incessantly.
-
पस्पर्श III sing. perf. of स्पृश् (to touch) VI conj. Paras.
-
परिषस्वजे III sing. perf. of स्वच् with परि I conj. atm. Note that the स् is changed to ष् after prepositions ending in इ or उ.
-
निर्व्याजम् artless—natural नीराजितम् which has undergone the नीराजन ceremony i.e., waving lights before an idol as an act of adoration.
निर्मिमाणः—pr. part. of मा with निर्.
-
अनुश्रवः Veda, शीक्षाविदाम् to those who knew the Siksha science. शिक्षा one of the six Vedangas—auxiliaries to the Vedas—is the science which teaches the proper pronunciation of words and laws of euphony. The six Vedangas are:—“शिक्षा कल्पो व्याकरणं निरुक्तं छंदसां चयः। ज्योतिषामयनं चैव वेदांगानि षडेव तु॥” (1) शिक्षा the science of proper articulation and pronunciation. (2) कल्प ritual or ceremonial,(3) व्याकरणम् grammar, (4) निरुक्त etymological explanation of difficult Vedic works, (5) छन्दस् the science of prosody,(6) ज्योतिष astronomy.
-
पदैस्त्रिभिः etc—The allusion here is the Vamana Avatar.
-
द्वित्र द्वे वा त्रीणि वा two or three जानु knee वलग्न waist पाययते—causal of पा (to drink). The particle स्म added to verbs in the present tense to give them the sense of the past tense.
-
दाराः—Note that this word, like असवः and लाजाः, is always plural (in form) and masculine. The word means wife. There is a neuter word, कलत्रम्. There are, of course, feminine words also, निदधे—III sing. perf of धा (to place) III conj. U.
-
प्रतीप प्रतिगताः आपो यत्र coutrary ; other than.
-
पत्ररेखा—“drawing lines or figures of painting on the face and person with fragrant and coloured substances, such as musk, saffron sandal-juice etc., as a mark of decoration.”
-
प्रसून flower. आरुरुक्षुः— Desid. form of रुहू (to grow) with आ.
-
तूर्य a kind of musical instrument.
-
The universe is here compared to the theatre, where all the objects movables and immovables took part and where Sri Krishna was Himself the stage manager, खेलम् Ind. beautifully. नवनीत butter.
-
प्राचीं ancient, old. सुधा nectar. योग contact.
-
आरण्यक अरण्ये भवः According to the greatest Indian grammarian—Panini—this word is used usually with the words—अध्याय,मनुष्य, न्याय, पथिन्, विहार and हस्तिन् आरण्यकम्—“a class of religious and philosophical writings (connected are either composed in with the Brahmanas) which are either composed in forests, or must be studied there.” अरण्येऽनूच्यमानत्वात् आरण्यकम्; अरण्येऽध्ययनादेव आरण्यकमुदाहृतम् अभीप्सन्—pr. part. desid. of आप्(to obtain) V. conj. Paras. with अभि, सिषेवे—III. sing. perf. of सेव् I conj. atm. Note that the स् of सेव् is generally changed to षूafter prepositions ending in इ.
-
किराती—किरं (पर्यन्तभूमिं) अतति (गच्छति) a female Kirata, name of a degraded mountain tribe who live by hunting.
-
उलूखल a mortar.
-
निर्विण्ण despondent, depressed; P. P. of निर्विद् (to be disgusted with) IV conj. atm.
-
आद्या तत्क्रतुनीतिः the old moral of sacrifices—the belief of a man that what he has secured for himself in this world he will also secure in the next world by means of sacrifices. Vide comm.
-
आलानम् the post of an elephant to which it is tied.
-
ब्रह्मसुतः Narada—one of the mind-born sons of Brahma. The allusion is thus—The mortar, drawn by Krishna through the Arjuna trees, was intercepted between them, and caused them to fall down. From them sprang two Yakshas—Nalakubara and Manigriva by name—who, by virtue of the curse cast upon them by Narada, had been changed into the trees, but of course, only until the time when Krishna should draw the mortar through them and thereby restore them to their previous life.
Now begins the adventure to Brindavan.
-
उत्पातम्—a porent. The many incidents that had taken place there were sufficient to convince the cowherds of the foreboding of the many evils impending.
-
आप्याययामास—III Sing. Causal Periph. Perf. of प्यै Icanj. Atm—
-
पुण्ड्र—a kind of sugarcane of red variety.
-
तृणावर्तः—the name of a demon who in his attempt to carry away Krishna in the form of a whirl-wind he purposely assumed, was slain by Krishna. राम Balarama.
-
केतु “meteor”, “a comet,” “Elsewhere it will mean” “flag,” “banner.”
-
आभीर a cowherd, किशोरिकाa little maiden, a virgin. दुकूल a silk garment कुन्द—a kind of tree.
-
नीला—a beautiful lady won over by Krishna.
-
पर्व a knot. ईक्षुa sugarcane.
-
वंशa flute elsewhere it means, bamboo, clan or race or family. चतुष्कन्धthe four divisions of the army—रथ,गज, तुरंग and पदाति.
-
हेम gold अब्धिकन्या—the daughter of the (Milky) ocean—Lakshmi.
-
साचीकृतानि bent त्रपा shyness राजीव lotus. वाचाल—one who speaks much, talkative. What is the meaning of चाचाट ?
-
निरङ्कुशस्नेह love not checked i.e. overflowing love.
-
तुम्बुरु—name of the famous Gandharva musician, having a lute named कलावतीनारद—His lute is named महती आभीरनाट्यम्—the dance of the cowherds—a rusticor country dance. This dance is known as रासलीला जगे—III sing. Perf of गै (to sing).
-
सैकत—a sandy spot.
62.पुष्कर— (1) a lotus, (2) the tip of the elephant’s trunk.
- This is the point in the life of Sri Krishna. The unscrupulous critics, not knowing the inner truth of this aspect of Krishna’s life, hold that He was merely sensuous. The post here defends Him, not from prejudice, but from an incident which not only exposes the critics’ view as hollow but even betrays their utter ignorance, nay even incapacity in matters which demand an absolute impartiality, in knowing what Truth is. The incident referred to here is—On hearing his father’s death, Aswathaman taking a vow to extirpate the Pandavas, discharged the अपाण्डवास्त्रम्, by which the five young sons of Pandavas were killed, and even Parikshit while in the womb. Whereupon the mother of Parikshit appealed to Sri Kishna for help. Mark the pregnant reply of Sri Krishna in restoring the life back to Parikshit—
“यदि मे ब्रह्मचर्यं स्यात् सत्यं च मयि तिष्ठति।
अव्याहतं ममैश्वर्यं तेन जीवतु बालकः॥”
-
सीरभृता along with Balarama: the word lit, means “the holder of the ploughshare.” veda.
-
शर्करिल gravelly, stony. प्लवa boat.
-
गोपायमाने गोपवदाचरति स्तोम a division of the Samaveda.
-
बालिशवत् बालिशेन तुल्यं. The affix वत् denotes equality बालिश**a child. Elsewhere it means“fool”
-
वैमानिकानां of those that go in the aerial car celestials—gods. वत्सल—affix ल denotes affection or love. cf. वत्सासाभ्यां कामबले.”
76.कासार a lake अहीरluxuriant अचण्ड not fierce, gentle. निदाघ summer.
The verses on the happy and charming woodland of Brindavana are indeed very graphic.
-
बल बलराम.
-
निरीतयः exempt from the six calamities of the seasons. The six are—“अतिवृष्टिरना- वृष्टिर्भूषिकाश्शलभाश्शुकाः। अत्यासन्नाश्च राजानः षडेते हीतयः स्मृताः॥” (1) Excessive rain. (2) draught, (3) mice and rats, (4) locust, (5) parrots. (6) foreign invasions.
-
The allusion is this—once upon a time, when Vishnu fell asleep on the surface of the milky ocean, the crest was taken away by Bali, but it was now restored to Him by Pathrinatha or Garuda. Vide next verse.
-
व्याल a serpent. ज्यालभुक् Garuda.
-
यायजूक इज्याशील one who is in the constant habit of performing sacrifices.
-
नम्र The affix र denotes ताच्छील्य.
-
रोमन्थ rumination सृक्कthe corner of the mouth.
-
तर्णक a calf.
-
नैजकीः उत्तमगवीः excellent cows.
-
& 92. Sri Krishna, while yet an infant to all appearance made Himself endeared to all-boys, girls; young men, women; old men and women. The poet asks himself reasons for this and comes to an alterative conclusion:—Either Sri Krishna wants to deceive the whole universe. this can be done by making a man believe in a thing which does not exist or in a thing which exists otherwise than what he has been made to believe Perhaps the first is meant here since all the thought, feelings, conduct etc, which the boys have, must totally differ from; nay must even be diametrically opposed to the thoughts, etc., in His company with the elders. The other alternative is, according to the poet, wondereful adaptability to His Surroundings—which is a divine quality.
-
अपदानम् prowess, power.
-
अतिप्रसङ्गा्तby reason of overstretching a principle.
-
शाक्वर a bull. पणित a bet, wager, नीला Vide commentary which gives the allusion from Harivamsa“the race of Hari.”
-
दम्भोल thunderbolt
-
रसायनम्elixir. Vide commentary.
101 भागधेयम्—The affix धेयम् denotes एव.
102 उपकण्ठ—proximity, vicinity. विबुधाः (1) wise man, (2) gods, celestials. अनुभाव्यः(I) one who deserves to be meditated upon, (2) are (the moon here) who is shared by the gods. The allusion is that each of the sixteen digits of the moon is apportioned by eachof the gods beginning from
अग्नि or Fire.अवदात White, pure. On a previous occasion the poet has with reference to the conduct of Sri Krishna spoken of Him as Brahmachari in relation to His company with the Gopies. Now the poet says that the Gopies too, were of white i.e, pure chaste character. Such is the relation between Sri Krishna and the Gopies.
-
तृणराजषण्डे in a grove of palm trees. रासभ an ass.रासभदैत्य—the name of an ass-headed demon, who was living in a palm grove. Once both Krishna and Balarama entered it and the latter shook one of the trees there, wherefrom the fruits fell down. On hearing the noise caused by the fall of the fruits, the demon was enraged and kicked Balarama with his feet; but was himself seized by his legs and put to death in the end.
-
फलं is a misprint for बलं i.e. Balarama. Allusion The incident referred to was on an occasion when Balarama and others were playing at leap-frog.
-
स्वर्भानु—Rahu. उडुराजः—The Moon. उडु (1) water (2) star. उडूनां (नक्षत्राणां ) राजा उडुराजः Note that राजन् at the end of Tatpurusha compounds should be declined as गजः(like रामः)
-
विना in the sense of “without,” “except” governs a noun in the acc., instr., abl. Here it governs an Instr. कच्छं a marsh
-
क्ष्वेलpoison.
-
मुर्मुरि-मुर्मुर fire, मुर्मुरित burnt by fire. वैरोचनी—the daughter of विरोचन (son) i.e., the Yamuna.
-
तार्क्ष्यध्वजं—Krishna तार्क्ष्यं Garuda काकोदराःऽnakes; serpents.
-
अम्बुवाह a cloud प्राचेतसो नाग इव like the elephants of Varuna or who presides over the western quarter.
-
चारी—a kind of dance. Tide com.
-
उत्तमाङ्ग head. आरभटीं—astyle of dance.
-
हालाहलं name of a deadly poison हेवाकः eagerness ; “This word is used only by later writers like Bilhana, and is probably derived from Persian or Arabic.”
-
तीर्थ (1) a descent into a river, (2) a school of philosophy.
-
तत्पदजन्मनः the Ganges which is said to arise from the feet of Vishnu.
<MISSING_FIG href="../books_images/U-IMG-1722226403Screenshot2024-07-09101742.png"/>
<MISSING_FIG href="../books_images/U-IMG-1722226441Screenshot2024-07-18103322.png"/>
‘Vavilla’ Press, Madras.-1951.
]