कालः - २०१६
आदौ सिंहपुरं दृष्टं चीनराजप्रशासितम्। यस्य निष्ठुर-बाहुभ्यां रुद्ध्यते मरुविप्लवः॥
लिङ्गानि क्षालयेयुस् ते गत्वा शौचालयं भृशम्। स्त्रियो नैव तु धर्श्यन्ते स्वप्नेऽपि यवनैर् भिया॥
व्यवस्था कल्पिता यस्याः चीनानां निश्चितं भवेत्। प्रभुत्वं सर्वतो देशे लोकतन्त्रेऽपि संस्थिते॥
मालया द्रविडाश् चीनाः मिश्राश् चैवात्र संस्थिताः। अकुर्वाणः कलहं शान्त्या वर्तन्ते स्वस्ववर्त्मसु॥
भारताद् अतिदूरेऽपि स्थित्वा यद् दर्शयत्य् अलम्। जातिवर्णव्यवस्थान् तन् नो वा विस्मयचोदकम्॥