हेमन्तः

कालः - २०१५-१६

हेमन्त भूमौ त्वयि दत्तहस्ते
रोमाञ्चवद् धैमदलानि भान्ति।
वृक्षास् तथा सन्ति हिरण्यकेशाः
क्रीतोऽस्म्यलं देव तवाऽस्मि दासः॥


तव हस्ततलस्यार्क
दृश्यते रक्तिमाऽथ खे।
सर्वस्मायभयं दत्ते
प्रतिनिवृत्तिसूचकम्॥


रक्तपत्रावृतो वृक्षो
हेमन्ते दृश्यते यथा।
पृथिव्या हृदयं वान्तं
सम्भ्रमाद् भावपूरितम्॥


क्वचिच् छैत्यं क्वचिद् घर्मः
वार्णा नैके दलेष्वलम्।
लालनार्थं शिशूनां नो
हेमन्त तव भिन्नता॥


हेमन्तं देवमासाद्य
को न विस्मितमानसः।
पत्तरत्यागेन नग्नास्ते
तपस्यन्त्यपि पादपाः॥


ताललाल्यवलेहाशो
वृष्टिलालारसे मुखे।
मुग्धां प्रीतिं समीक्षन्ताम्
भूम्याकाशप्रदर्शिताम्॥
(लाल्यवलेहः - lollypop)


उत्तुङ्गवृक्षकूर्चैस् स्यात् गगने चारु चित्रितम्।
उत प्रयोक्तुमन्यत्र मात्रं स्याद् वर्णमिश्रणम्॥


उपधानगदायुद्धादुप्लुताः पर्णसङ्ग्रहाः।
सन्ध्यायां श्वेतमेघास् स्युः दिग्वधूकेलिसम्भवाः॥