अद्भुता छुरिका

कालः- २०१५
छन्दः - पारसीकम् किञ्चन। यथा बलरामोऽत्र

त्वद्धृदयंगमं वपुः पुष्पमुदीर्यते मुधा।
सा छुरिकैव नान्यथा मद्धृदये निवेशिता॥
त्वद्धसितं शुभानने दन्तमयूखशोभितम्।
वज्रमनङ्गहस्तगम् मद्धृदयस्य घातकम्॥
या तव पादपद्धतेः कोमलता वृथा ऽर्चिता।
तछ्रवणेन वा कथं मद्धृदयन्नु चूर्णितम्॥
या तव कान्तिरद्भुता चान्द्रमसीति कीर्त्यते।
भास्करतीक्ष्णता न वा मद्धृदयं विलीयते॥
यत्तवपादपङ्कजं केन नु पङ्कजीकृतम्।
ताण्डववद्धि दारुणं मद्धृदये दलत्यलम्॥