भार्गवाग्नेस् स्फुलिङ्गोऽयं
पर्वतादौ दरे स्मये।
ऋषेर् दृष्टौ कवेरुक्तौ
योद्धृ-कायोपपादने॥
विश्वास-टिप्पनी
An unforgettable feeling I got to replicate a few times. Some approximation of the feeling of being close to death without dying (<– very important).
Stunts are for others - eg. idiots taking selfies and dying. Status nonsense and such.
But this is for oneself, More like meditation.
विस्मये वृष्टि-सन्ध्यादौ
देवकृत्ये जने जने।
मन्त्रे तन्त्रे सद्-आचारे
पित्रादीनाम् ऋणे स्मृते॥
द्यु-दास्ये धर्म-निष्ठायाम्
अर्थे तृप्तौ च कौशले।
अर्ध-जागृति-संश्लिष्ट-
चित्र-कल्पानुसाधने॥
अ-मानित्वे ऽप्य् अ-दम्भित्वे
श्लाघा-त्यागे सु-दूषणे।
नृत्ये गीते तथा शिल्पे
गन्धे पुष्पे मृदु-स्पृशे॥
एतेषु तुष्टिर् अद्धाऽस्य
रतौ पुत्राभिवर्धने।
आत्मज्ञानं स्थिरं ह्येवं
दद्याद् देवी सरस्वती॥