वेतालपञ्चविंसतिका

[[वेतालपञ्चविंसतिका Source: EB]]

[

प्रतिष्ठानाभिधानोऽस्ति देशो गोदावरीतटे । । १२,८.२१ (वेताल प्रवेश) । ।

तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ।

प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः । । १२,८.२२ (वेताल प्रवेश) । ।

तस्य प्रत्यहं आस्थानगतस्योपेत्य भूपतेः ।

सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलं उपानयथ् । । १२,८.२३ (वेताल प्रवेश) । ।

सोऽपि राजा तदादाय फलं आसन्नवर्तिनः ।

हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः । । १२,८.२४ (वेताल प्रवेश) । ।

इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा ।

दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतो गते । । १२,८.२५ (वेताल प्रवेश) । ।

स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः ।

क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणां । । १२,८.२६ (वेताल प्रवेश) । ।

स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः ।

विभिन्नमध्यान्निरगादनर्घं रत्नं उत्तमं । । १२,८.२७ (वेताल प्रवेश) । ।

तद्दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।

भिक्षूपनीतानि मया यानि नित्यं फलानि ते । । १२,८.२८ (वेताल प्रवेश) । ।

हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।

तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपथ् । । १२,८.२९ (वेताल प्रवेश) । ।

क्षिप्तानि तान्यनुद्घाट्य मया गञ्जे गवाक्षतः ।

यद्यादिशसि तद्देव तं उद्घाट्य गवेषये । । १२,८.३० (वेताल प्रवेश) । ।

इति ऊचिवाननुमतो रज्ञा गत्वा क्षणेन सः ।

कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः । । १२,८.३१ (वेताल प्रवेश) | |

शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहं ।

रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो । । १२,८.३२ (वेताल प्रवेश) | |

तच्छ्रुत्वा तान्मनीन्दत्त्वा तुष्टोऽस्मै कोषरक्षिणे ।

राजान्येद्युरपृच्छत्स भिक्षुं तं प्राग्वदागतं । । १२,८.३३ (वेताल प्रवेश) । ।

भिक्षो धनव्ययेनैवं सेवसे मां किं अन्वहं ।

नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि । । १२,८.३४ (वेताल प्रवेश) | |

इत्युक्तवन्तं राजानं भिक्षुस्तं विजनेऽब्रवीथ् ।

वीरसाचिव्यसापेक्षं मन्त्रसाधनं अस्ति मे । । १२,८.३५ (वेताल प्रवेश) । ।

तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये ।

तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः । । १२,८.३६ (वेताल प्रवेश) । ।

ततः स श्रमणस्तुष्टो नृपं पुन उवाच तं ।

तर्हि कृष्णचतुर्दश्यां आगामिन्यां निशागमे । । १२,८.३७ (वेताल प्रवेश) | |

इतो महाश्मशानान्तःवटस्याधः स्थितस्य मे ।

आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकं । । १२,८.३८ (वेताल प्रवेश) । ।

बाढं एवं करिष्यामीत्युक्ते तेन महीभुजा ।

स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ । । १२,८.३९ (वेताल प्रवेश) | |

अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीं ।

प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् । । १२,८.४० (वेताल प्रवेश) । ।

प्रदोषे नीलवसनस्तमालकृतशेखरः ।

निर्ययौ राजधानीतः खड्गपाणिरलक्षितः । । १२,८.४१ (वेताल प्रवेश) । ।

ययौ च घोरनिबिडध्वान्तव्रातमलीमसं ।

चितानलोग्रनयनज्वालादारुणदर्शनं । । १२,८.४२ (वेताल प्रवेश) । ।

असंख्यनरकङ्कालकपालास्थिविशङ्कटं ।

हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितं । । १२,८.४३ (वेताल प्रवेश) । ।

भैरवस्यापरं रूपं इव गम्भीरभीषणं । । १२,८.४४ (वेताल प्रवेश) । ।

स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः

विचित्य चात्र तं प्राप्य भिक्षुं वटतरोरधः ।

कुर्वाणं मण्डलन्यासं उपसृत्य जगाद सः । । १२,८.४५ (वेताल प्रवेश) । ।

एषोऽहं आगतो भिक्षो ब्रूहि किं करवाणि ते ।

तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तं । । १२,८.४६ (वेताल प्रवेश) । ।

राजन्कृतः प्रसादश्चेत्तदितो दक्षिणामुखं ।

गत्वा विदूरं एकाकी विद्यते शिंशपातरुः । । १२,८.४७ (वेताल प्रवेश) । ।

तस्मिन्नुल्लम्बितमृतः कोऽप्येकः पुरुषः स्थितः ।

तं इहानय गत्वा त्वं सानाथ्यं कुरु वीर मे । । १२,८.४८ (वेताल प्रवेश) । ।

तच्छृउत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः ।

दक्षिणां दिशं आलम्ब्य प्रवीरः प्रययौ ततः । । १२,८.४९ (वेताल प्रवेश) । ।

आत्तदीप्तचितालातलक्षितेन पथात्र सः ।

गत्वा तमसि तं प्राप कथंचिच्छिंशपातरुं । । १२,८.५० (वेताल प्रवेश) । ।

तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।

सोऽपश्यल्लम्बमानं तं भूतस्येव शवं तरोः । । १२,८.५१ (वेताल प्रवेश) । ।

आरुह्य चात्र भूमौ तं छिन्न रज्जुं अपातयथ् ।

पतितश्चात्र सोऽकस्माच्चक्रन्द व्यथितो यथा । । १२,८.५२ (वेताल प्रवेश) | |

ततोऽवरुह्य कृपया जीवाशङ्की स तस्य यथ् ।

राजाङ्गं प्रामृशत्तेन सोऽट्टहासं व्यधाच्छवः । । १२,८.५३ (वेताल प्रवेश) । ।

ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा ।

किं हसस्येहि गच्छाव इति यावदकम्पितः । । १२,८.५४ (वेताल प्रवेश) । ।

वक्ति तावन्न भूमौ सवेतालं शवं ऐक्षत ।

ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः । । १२,८.५५ (वेताल प्रवेश) | |

ततोऽधिरुह्य भूयोऽपि तं अवातारयत्ततः ।

वज्रादपि हि वीराणां चित्तरत्नं अखण्डितं । । १२,८.५६ (वेताल प्रवेश) । ।

आरोप्य च सवेतालं स्कन्धे मौनेन तं शवं ।

स त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे । । १२,८.५७ (वेताल प्रवेश) । ।

यान्तं च तं शवान्तःस्थो वेतालोऽंसस्थितोऽब्रवीथ् ।

राजन्नध्वविनोदाय कथां आख्यामि ते शृणु । । १२,८.५८ (वेताल प्रवेश) । ।

अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।

स्थलीव कैलासगिरेर्या पुण्यजनसेविता । । १२,८.५९ वेताल पञ्चविंशतिक१) । ।

भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी ।

हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी । । १२,८.६० वेताल पञ्चविंशतिक१) । ।

प्रतापानलनिर्दग्धविपक्षकुलकाननः ।

तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा । । १२,८.६१ वेताल पञ्चविंशतिक१) | |

तस्याभूद्वज्रमुकुटस्तनयो रूपशौर्ययोः ।

कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च । । १२,८.६२ वेताल पञ्चविंशतिक१) । ।

राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।

आसीद्बुद्धिशरीराख्यः शरीराभ्यधिकः सखा । । १२,८.६३ वेताल पञ्चविंशतिक१) | |

तेन सख्या सह क्रीडन्स कदाचिन्नृपात्मजः ।

जगाम दूरं अध्वानं मृगयाति प्रसङ्गतः । । १२,८.६४ वेताल पञ्चविंशतिक१) । ।

शौर्यशृईचामरानीव सिंहानां मस्तकानि सः ।

छिन्दच्छरैः सटालानि विवेशैकं महावनं । । १२,८.६५ वेताल पञ्चविंशतिक१) । ।

तत्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि ।

दत्तोपकारे तरुभिर्मञ्जरीचलचामरैः । । १२,८.६६ वेताल पञ्चविंशतिक१) । ।

सोऽन्वितो मन्त्रिपुत्रेण तेनापश्यत्सरःवरं ।

विचित्रकमलोत्पत्तिधामाम्बुधिं इवापरं । । १२,८.६७ वेताल पञ्चविंशतिक१) । ।

तस्मिंस्तदैव सरसि स्नानार्थं काचिदागता ।

तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा । । १२,८.६८ वेताल पञ्चविंशतिक१) | |

पूरयन्तीव लावण्यनिःझरेण सरःवरं ।

दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवं । । १२,८.६९ वेताल पञ्चविंशतिक१) | |

प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना ।

सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणं । । १२,८.७० वेताल पञ्चविंशतिक१) | |

सोऽप्यहार्षीत्तथा तस्या युवा दृष्ट्वा विलोचने ।

यथा नैक्षत सा कन्या लज्जां स्वां अप्यलंकृतिं । । १२,८.७१ वेताल पञ्चविंशतिक१) । ।

यूनि पश्यति तस्मिन्सा केयं स्यादिति सानुगे ।

संज्ञां स्वदेशाद्याख्यातुं विलासछद्मनाकरोथ् । । १२,८.७२ वेताल पञ्चविंशतिक१) । ।

करोति स्मौत्पलं कर्णे गृहीत्वा पुष्पशेखराथ् ।

चिरं च दन्तरचनां चकारादाय च व्यधाथ् । । १२,८.७३ वेताल पञ्चविंशतिक१) । ।

पद्मं शिरसि साकूतं हृदये चादधे करं ।

राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा । । १२,८.७४ वेताल पञ्चविंशतिक१) । ।

मन्त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् ।

क्षणाच्च सा ययौ कन्या नीयमानानुगैस्ततः । । १२,८.७५ वेताल पञ्चविंशतिक१) । ।

प्राप्य च स्वगृहं तस्थौ पर्यङ्गेऽङ्गं निधाय सा ।

चित्तं तु निजसंज्ञार्थं आस्थात्तस्मिन्नृपात्मजे । । १२,८.७६ वेताल पञ्चविंशतिक१) । ।

सोऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।

गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना । । १२,८.७७ वेताल पञ्चविंशतिक१) । ।

सख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः ।

शंसता तां अदुष्प्रापां त्यक्तधैर्यो जगाद सः । । १२,८.७८ वेताल पञ्चविंशतिक१) । ।

यस्या न नाम न ग्रामो नान्वयो वावबुध्यते ।

सा कथं प्राप्यते तन्मां आश्वासयसि किं मृषा । । १२,८.७९ वेताल पञ्चविंशतिक१) । ।

इत्युक्तो राजपुत्रेण मन्त्रिपुत्रस्तं अभ्यधाथ् ।

किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया । । १२,८.८० वेताल पञ्चविंशतिक१) । ।

न्यस्तं यदुत्पलं कर्णे तेनैतत्ते तयोदितं ।

कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः । । १२,८.८१ वेताल पञ्चविंशतिक१) । ।

कृता यद्दन्तरचना तेनैतत्कथितं तया ।

तत्र जानीहि मां दन्तघाटकस्य सुतां इति । । १२,८.८२ वेताल पञ्चविंशतिक१) | |

पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।

त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया । । १२,८.८३ वेताल पञ्चविंशतिक१) । ।

कलिङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णोत्पलो नृपः ।

तस्य प्रसादवित्तोऽस्ति महान्यो दन्तघटकः । । १२,८.८४ वेताल पञ्चविंशतिक१) । ।

सङ्ग्रामवर्धनाख्यस्य तस्याप्यस्ति जगत्त्रये ।

रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया । । १२,८.८५ वेताल पञ्चविंशतिक१) । ।

एतच्च लोकतो देव यथावद्विदितं मम ।

अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी । । १२,८.८६ वेताल पञ्चविंशतिक१) । ।

इत्युक्तो मन्त्रिपुत्रेन तेन राजसुतोऽथ सः ।

तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च । । १२,८.८७ वेताल पञ्चविंशतिक१) | |

संमन्त्र्य च समं तेन स तद्युक्तः स्वमन्दिराथ् ।

प्रियार्थी मृगयाव्याजात्पुनस्तां अगमद्दिशं । । १२,८.८८ वेताल पञ्चविंशतिक१) । ।

अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।

तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ । । १२,८.८९ वेताल पञ्चविंशतिक१) | |

तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।

अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च । । १२,८.९० वेताल पञ्चविंशतिक१) । ।

तददूरे च वासार्थं एकस्य वृद्धयोषितः ।

गृहं प्राविशतां मन्त्रिपुत्रराजसुतावुभौ । । १२,८.९१ वेताल पञ्चविंशतिक१) । ।

दत्ताम्बुयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः ।

राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद तां । । १२,८.९२ वेताल पञ्चविंशतिक१) । ।

कच्चिद्वेत्स्यम्ब सङ्ग्रामवर्धनं दन्तघाटकं ।

तच्छृउत्वा सा जरद्योषित्सश्रद्धा तं अभाषत । । १२,८.९३ वेताल पञ्चविंशतिक१) । ।

वेद्म्येव धात्री तस्यास्मि स्थापिता तेन चाधुना ।

पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्यहं । । १२,८.९४ वेताल पञ्चविंशतिक१) । ।

किं त्वहं न सदा तत्र गच्छाम्युपहताम्बरा ।

कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम । । १२,८.९५ वेताल पञ्चविंशतिक१) । ।

एवं उक्तवतीं प्रीतः स्वोत्तरीयादिदानतः ।

संतोष्य सोऽत्र वृद्धां तां मन्त्रिपुत्रोऽब्रवीत्पुनः । । १२,८.९६ वेताल पञ्चविंशतिक१) । ।

माता त्वं तद्वदामस्ते गुप्तं यत्तत्कुरुष्व नः ।

दन्तघाटसुतां एतां गत्वा पद्मावतीं वद । । १२,८.९७ वेताल पञ्चविंशतिक१) | |

सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया ।

तेन चेह तदाख्यातुं प्रेषिता प्रणयादहं । । १२,८.९८ वेताल पञ्चविंशतिक१) | |

तच्छृउत्वा सा तथेत्युक्त्वा वृद्धा दानवशीकृता ।

गत्वा पद्मावतीपार्श्वं आजगाम क्षणान्तरे । । १२,८.९९ वेताल पञ्चविंशतिक१) । ।

पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।

युष्मदागमनं गत्वा गुप्तं तस्या मयोदितं । । १२,८.१०० वेताल पञ्चविंशतिक१) । ।

तया श्रुत्वा च निर्भर्त्स्य पाणिभ्यां अहं आहता ।

द्वाभ्यां कर्पूरलिप्ताभ्यां उभयोर्गण्डयोर्मुखे । । १२,८.१०१ वेताल पञ्चविंशतिक१) । ।

ततः परिभवोद्विग्ना रुदत्यहं इहागता ।

एतास्तदङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे । । १२,८.१०२ वेताल पञ्चविंशतिक१) । ।

एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजं ।

जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकं । । १२,८.१०३ वेताल पञ्चविंशतिक१) । ।

मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत्तया ।

कर्पूरशुभ्रा वक्त्रेऽस्याः स्वाङ्गुल्यो दश पातिताः । । १२,८.१०४ वेताल पञ्चविंशतिक१) । ।

तदेतदुक्तं पक्षेऽस्मिञ्शुक्ले चन्द्रवतीरिमाः ।

रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति । । १२,८.१०५ वेताल पञ्चविंशतिक१) । ।

इत्याश्वास्य स तं राजसुतं मन्त्रिसुतस्ततः ।

विक्रीय गुप्तं हस्तस्थं काञ्चनं किम्चिदापणे । । १२,८.१०६ वेताल पञ्चविंशतिक१) । ।

वृद्धया साधयामास महार्हं भोजनं तया ।

ततस्तौ बुभुजाते द्वौ तत्तया सह वृद्धया । । १२,८.१०७ वेताल पञ्चविंशतिक१) । ।

एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स तां ।

पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् । । १२,८.१०८ वेताल पञ्चविंशतिक१) । ।

सापि मृष्टान्नपानादिलुब्धा तदनुरोधतः ।

गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ । । १२,८.१०९ वेताल पञ्चविंशतिक१) । ।

इतो गत्वाद्य तूष्णीं अप्यहं तत्र स्थिता तया ।

युष्मत्कथापराधं तं उद्गिरन्त्या स्वयं पुनः । । १२,८.११० वेताल पञ्चविंशतिक१) । ।

सा लक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता ।

उरस्यस्मिन्नथैषाहं इहायाता तदन्तिकाथ् । । १२,८.१११ वेताल पञ्चविंशतिक१) | |

तच्छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतोऽब्रवीथ् ।

मा कार्षीरन्यथा शङ्कां अस्या हि हृदये तया । । १२,८.११२ वेताल पञ्चविंशतिक१) । ।

सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।

रजस्वला निशास्तिस्रः स्थिताहं इति सूचितं । । १२,८.११३ वेताल पञ्चविंशतिक१) । ।

एवं उक्त्वा नृपसुतं मन्त्रिपुत्रस्त्र्यहे गते ।

पद्मावत्यै पुनस्तस्यै वृद्धां तां प्रजिघाय सः । । १२,८.११४ वेताल पञ्चविंशतिक१) । ।

सा गता मन्दिरं तस्यास्तया संमान्य भोजिता ।

प्रीत्या पानादिलीलाभिर्दिनं चात्र विनोदिता । । १२,८.११५ वेताल पञ्चविंशतिक१) । ।

सायं च यावत्सा वृद्धा गृहं आगन्तुं इच्छति ।

उदभूद्भयकृत्तावत्तत्र कोलाहलो बहिः । । १२,८.११६ वेताल पञ्चविंशतिक१) । ।

हा हा भ्रष्टोऽयं आलानाज्जनान्मथ्नन्प्रधावति ।

मत्तहस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे । । १२,८.११७ वेताल पञ्चविंशतिक१) । ।

ततः पद्मावती सा तां वृद्धां एवं अभाषत ।

स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा । । १२,८.११८ वेताल पञ्चविंशतिक१) । ।

तत्पीठिकां समारोप्य बद्धालम्बनरज्जुकां ।

बृहद्गवाक्षेणानेन त्वां अत्र प्रक्षिपामहे । । १२,८.११९ वेताल पञ्चविंशतिक१) । ।

गृहोद्याने ततो वृक्षं आरुह्यामुं विलङ्घ्य च ।

प्राकारं अवरुह्यान्यवृक्षेण स्वगृहं व्रज । । १२,८.१२० वेताल पञ्चविंशतिक१) । ।

इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र तां ।

वृद्धां चेटीभिरुद्याने रज्जुपीठिकया ततः । । १२,८.१२१ वेताल पञ्चविंशतिक१) । ।

साथ गत्वा यथोक्तेन पथा सर्वं शशंस तथ् ।

यथावद्राजपुत्राय तस्मै मन्त्रिसुताय च । । १२,८.१२२ वेताल पञ्चविंशतिक१) । ।

ततः स मन्त्रिपुत्रस्तं राजपुत्रं अभाषत ।

सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया । । १२,८.१२३ वेताल पञ्चविंशतिक१) । ।

तद्गच्छाद्यैव तत्र त्वं प्रदोषेऽस्मिन्नृपागते ।

एतेनैव पथा तस्याः प्रियाया मन्दिरं विश । । १२,८.१२४ वेताल पञ्चविंशतिक१) । ।

इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तथ् ।

उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना । । १२,८.१२५ वेताल पञ्चविंशतिक१) । ।

तत्रापश्यच्च रज्जुं तां लम्बमानां सपीठिकां ।

मार्गोन्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठितां । । १२,८.१२६ वेताल पञ्चविंशतिक१) । ।

आरूढस्तां च दृष्ट्वैव दासीभिस्ताभिराशु सः ।

रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकं । । १२,८.१२७ वेताल पञ्चविंशतिक१) । ।

तस्मिन्प्रविष्टे स ययौ मन्त्रिपुत्रः स्वं आस्पदं ।

राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः । । १२,८.१२८ वेताल पञ्चविंशतिक१) । ।

पूर्णामृताम्शुवदनां प्रसरत्कान्तिचन्द्रकां ।

कृष्णपक्षभयाद्गुप्तस्थितां राकानिशां इव । । १२,८.१२९ वेताल पञ्चविंशतिक१) । ।

सापि दृष्ट्वा तं उत्थाय चिरौत्सुक्योचितैस्ततः ।

कण्ठग्रहादिभिस्तैस्तैरुपचारैरमानयथ् । । १२,८.१३० वेताल पञ्चविंशतिक१) । ।

ततस्तया स गान्धर्वविधिनोदूढया सह ।

गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया । । १२,८.१३१ वेताल पञ्चविंशतिक१) । ।

स्थित्वा चाहानि कतिचिद्रात्रौ तां अवदत्प्रियां ।

सखा मम सहायातो मन्त्रिपुत्र इति स्थितः । । १२,८.१३२ वेताल पञ्चविंशतिक१) । ।

स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे ।

गत्वा संभाव्य तं तन्वि पुन एष्यामि तेऽन्तिकं । । १२,८.१३३ वेताल पञ्चविंशतिक१) । ।

तच्छृउत्वा तं अवोचत्सा धूर्ता पद्मावती प्रियं ।

हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास्त्वया । । १२,८.१३४ वेताल पञ्चविंशतिक१) । ।

ज्ञाता किं किं उवा तेन सख्या मन्त्रिसुतेन ते ।

एवं उक्तवतीं एतां राजपुत्रो जगाद सः । । १२,८.१३५ वेताल पञ्चविंशतिक१) | |

न ज्ञातं तन्मया किम्चिज्ज्ञात्वा सर्वं च तेन मे ।

आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना । । १२,८.१३६ वेताल पञ्चविंशतिक१) । ।

एतच्छृउत्वा विचिन्त्यैव भामिनी सा जगाद तं ।

तर्ह्ययुक्तं कृतं यन्मे चिरात्स कथितस्त्वया । । १२,८.१३७ वेताल पञ्चविंशतिक१) । ।

स मे भ्राता सखा यस्ते तस्य च प्रथमं मया ।

ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेथ् । । १२,८.१३८ वेताल पञ्चविंशतिक१) । ।

इत्युक्तवत्यानुमतस्तया पूर्वपथेन सः ।

रजापुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि । । १२,८.१३९ वेताल पञ्चविंशतिक१) । ।

शशंस च कथामध्ये तत्तस्मै यत्तदाश्रयं ।

संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके । । १२,८.१४० वेताल पञ्चविंशतिक१) । ।

मन्त्रिपुत्रस्तु सोऽयुक्तं इति न श्रद्दधेऽस्य तथ् ।

तावच्च सा तयोस्तत्र विभाताभूद्विभावरी । । १२,८.१४१ वेताल पञ्चविंशतिक१) । ।

अथैतयोर्विधौ सांध्ये निवृत्ते कुर्वतोः कथाः । । १२,८.१४२ वेताल पञ्चविंशतिक१) । ।

आगात्पक्वान्नताम्बूलहस्ता पद्मावतीसखी

सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका ।

निषेद्धुं रजापुत्रस्य भोजनं तत्र युक्तितः । । १२,८.१४३ वेताल पञ्चविंशतिक१) । ।

कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमं ।

प्रतीक्षमाणां आवेद्य क्षणाद्गुप्तं ततो ययौ । । १२,८.१४४ वेताल पञ्चविंशतिक१) । ।

ततस्तं मन्त्रिपुत्रः स राजपुत्रं अभाषत ।

कौतुकं पश्य देवैकं दर्शयाम्यधुना तव । । १२,८.१४५ वेताल पञ्चविंशतिक१) | |

इत्युक्त्वा भक्ष्यं एकं स पक्वान्नं दत्तवांस्ततः ।

सारमेयाय स च तत्खादित्वैव व्यपद्यत । । १२,८.१४६ वेताल पञ्चविंशतिक१) । ।

तद्दृष्ट्वा किं इदं चित्रं इति राजसुतोऽत्र सः ।

पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत । । १२,८.१४७ वेताल पञ्चविंशतिक१) । ।

संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।

तया विषान्नं प्रहितं मम त्वदनुरक्तया । । १२,८.१४८ वेताल पञ्चविंशतिक१) | |

नास्मिन्सति मदेकाग्रो राजपुत्रो भवेदयं ।

एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति । । १२,८.१४९ वेताल पञ्चविंशतिक१) । ।

तन्मुञ्च मन्युं एतस्यां बन्धुत्यागान्महात्मनः ।

कुर्यास्त्वं हरणे युक्तिं वक्ष्याम्यालोच्य यां अहं । । १२,८.१५० वेताल पञ्चविंशतिक१) । ।

इत्युक्तवन्तं तं मन्त्रिसुतो राजसुतोऽत्र सः ।

सत्यं बुद्धिशरीरस्त्वं इति यावत्प्रशंसति । । १२,८.१५१ वेताल पञ्चविंशतिक१) । ।

अशङ्कितं बहिस्तावद्दुःखाकुलजनारवः ।

हा धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे । । १२,८.१५२ वेताल पञ्चविंशतिक१) । ।

तदाकर्णनहृष्टोऽथ मन्त्रिपुत्रो नृपात्मजं ।

जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि । । १२,८.१५३ वेताल पञ्चविंशतिक१) । ।

तत्र तां पाययेस्तावद्यावत्पानमदेन सा ।

निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते । । १२,८.१५४ वेताल पञ्चविंशतिक१) | |

ततस्तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।

दत्त्वाग्नितप्तेनादाय तदाभरणसंचयं । । १२,८.१५५ वेताल पञ्चविंशतिक१) । ।

आगच्छेस्त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।

ततः परं यथा भद्रं भवेज्ज्ञास्याम्यहं तथा । । १२,८.१५६ वेताल पञ्चविंशतिक१) । ।

इत्युक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकं ।

मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे । । १२,८.१५७ वेताल पञ्चविंशतिक१) । ।

राजपुत्रः स हस्ते तत्कृत्वा कुटिलकर्कशं ।

कालायस दृढं चित्तं इव कान्तावयस्ययोः । । १२,८.१५८ वेताल पञ्चविंशतिक१) | |

तथेति पूर्ववद्रात्रावगात्पद्मावतीगृहं ।

अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः । । १२,८.१५९ वेताल पञ्चविंशतिक१) । ।

तत्र तां मद्यनिःचेष्टां शूलेन जघनेऽङ्कितां ।

हृतालंकरणां कृत्वा तस्यागात्सख्युरन्तिकं । । १२,८.१६० वेताल पञ्चविंशतिक१) । ।

दर्शिताभरणस्तस्मै शशंस च यथाकृतं ।

ततः स मन्त्रिपुत्रोऽपि सिद्धं मेने मनीषितं । । १२,८.१६१ वेताल पञ्चविंशतिक१) । ।

प्रातर्गत्वा श्मशानं च सोऽभूत्तापसवेषभृथ् ।

स्वैरं राजसुतं तं च विदधे शिष्यरूपिणं । । १२,८.१६२ वेताल पञ्चविंशतिक१) | |

अब्रवीत्तं च गच्छैकं इतोऽलंकरणादिमां ।

मुक्तावलीं समादाय त्वं विक्रेतुं इवापणे । । १२,८.१६३ वेताल पञ्चविंशतिक१) । ।

बहुमूल्यं वदेश्चास्या येनैतां नैव कश्चने ।

गृह्णीयाद्भ्राम्यमाणां च सर्वः कोऽपि विलोकयेथ् । । १२,८.१६४ वेताल पञ्चविंशतिक१) । ।

गुरुणा मम विक्रेतुं इयं दत्तेत्यनाकुलः ।

ब्रूयाश्च यदि गृह्णीयुरत्र त्वां पुररक्षिणः । । १२,८.१६५ वेताल पञ्चविंशतिक१) । ।

इति स प्रेषितस्तेन गत्वा राजसुतस्तदा ।

अतिष्ठदापणे भ्राम्यन्व्यक्तं मुक्तावलीं दधथ् । । १२,८.१६६ वेताल पञ्चविंशतिक१) । ।

तथाभूतश्च जगृहे स दृष्ट्वा पुररक्षिभिः ।

दन्तघाटसुतामोषज्ञप्तेश्चौरेगवेषिभिः । । १२,८.१६७ वेताल पञ्चविंशतिक१) | |

निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणाथ् ।

स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः । । १२,८.१६८ वेताल पञ्चविंशतिक१) । ।

कुतो मुक्तावलीयं ते भगवन्निह हारिता ।

दन्तघाटककन्याया हृतं ह्याभरणं निशि । । १२,८.१६९ वेताल पञ्चविंशतिक१) । ।

तच्छृउत्वा राजपुत्रस्तं सोऽवादीत्तापसाकृतिः ।

गुरुणा मम दत्तेयं एत्यासौ पृच्छ्यतां इति । । १२,८.१७० वेताल पञ्चविंशतिक१) । ।

ततश्चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।

मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा । । १२,८.१७१ वेताल पञ्चविंशतिक१) | |

शृउत्वैतद्विजनं कृत्वा स धूर्तस्तं अभाषत ।

अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः । । १२,८.१७२ वेताल पञ्चविंशतिक१) । ।

सोऽहं दैवादिह प्राप्तः श्मशानेऽत्र स्थितो निशि ।

अपश्यं योगिनीचक्रं समागतं इतस्ततः । । १२,८.१७३ वेताल पञ्चविंशतिक१) । ।

तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।

उद्घाटितहृदम्भोजो भैरवाय निवेदितः । । १२,८.१७४ वेताल पञ्चविंशतिक१) । ।

पानमत्ता च सा हर्तुं जपतो मेऽक्षमालिकां ।

प्रावर्तत महामाया विकारान्कुर्वती मुखे । । १२,८.१७५ वेताल पञ्चविंशतिक१) । ।

अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।

अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा । । १२,८.१७६ वेताल पञ्चविंशतिक१) । ।

हृता मुक्तावली चेयं तस्याः कण्ठान्मया तदा ।

सैषाद्य तापसानर्हा विक्रेया मम वर्तते । । १२,८.१७७ वेताल पञ्चविंशतिक१) । ।

एतच्छृउत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपथ् ।

भूपोऽप्याकर्ण्य तत्तां च बुद्ध्वा तन्मौक्तिकावलीं । । १२,८.१७८ वेताल पञ्चविंशतिक१) । ।

प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखाथ् ।

श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यं एव तां । । १२,८.१७९ वेताल पञ्चविंशतिक१) । ।

ग्रस्तः सुतो मे डकिन्या तयेत्युत्पन्ननिश्चयः ।

स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः । । १२,८.१८० वेताल पञ्चविंशतिक१) । ।

पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा ।

पितृभ्यां शोच्यमानायाः पुरान्निःवासनं व्यधाथ् । । १२,८.१८१ वेताल पञ्चविंशतिक१) । ।

निर्वासिताटवीस्था सा विग्नापि न जहौ तनुं ।

उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतं । । १२,८.१८२ वेताल पञ्चविंशतिक१) । ।

दिनान्ते तां च शोचन्तीं अश्वारूढावुपेयतुः ।

त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ । । १२,८.१८३ वेताल पञ्चविंशतिक१) । ।

आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश्च तां ।

तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः । । १२,८.१८४ वेताल पञ्चविंशतिक१) । ।

दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुतां ।

मत्वा व्यपादि शोकेन भार्या चानुजगाम तं । । १२,८.१८५ वेताल पञ्चविंशतिक१) । ।

इत्याख्याय स भूयस्तं वेतालो नृपं अब्रवीथ् ।

तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधाथ् । । १२,८.१८६ वेताल पञ्चविंशतिक१) । ।

मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।

पद्मावत्याः किं अथ वा त्वं हि बुद्धिमतां वरः । । १२,८.१८७ वेताल पञ्चविंशतिक१) । ।

जानानश्च न चेद्राजन्मम तत्त्वं वदिष्यसि ।

तदेष शतधा मूर्धा निःचितं ते स्फुटिष्यति । । १२,८.१८८ वेताल पञ्चविंशतिक१) । ।

इत्युक्तवन्तं वेतालं विजानञ्शापभीतितः ।

स त्रिविक्रमसेनस्तं एवं प्रत्यब्रवीन्नृपः । । १२,८.१८९ वेताल पञ्चविंशतिक१) । ।

योगेश्वर किं अज्ञेयं एतन्नैषां हि पातकं ।

त्रयाणां अपि राज्ञस्तु पापं कर्णोत्पलस्य तथ् । । १२,८.१९० वेताल पञ्चविंशतिक१) । ।

वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः ।

काकाः किं अपराध्यन्ति हंसैर्जग्धेषु शालिषु । । १२,८.१९१ वेताल पञ्चविंशतिक१) । ।

राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते ।

मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यं अपातकं । । १२,८.१९२ वेताल पञ्चविंशतिक१) । ।

पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।

संतप्तावविचारार्हावदोषौ स्वार्थं उद्यतौ । । १२,८.१९३ वेताल पञ्चविंशतिक१) । ।

कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः ।

चरैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निजास्वपि । । १२,८.१९४ वेताल पञ्चविंशतिक१) । ।

अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः ।

तथा तन्निःविचारं यच्चक्रे तेन स पापभाक् । । १२,८.१९५ वेताल पञ्चविंशतिक१) । ।

इत्याकर्ण्य विमुक्तमौनं उदिते सम्यङ्नृपेणोत्तरे

स्कन्धात्तस्य स दार्ढ्यं आकलयितुं मायाबलात्तत्क्षणं ।

वेतालो नृकलेवरान्तरगतः क्वाप्यप्रतर्क्यो ययौ

निःकम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निःचयं । । १२,८.१९६ वेताल पञ्चविंशतिक१) । ।

ततोऽत्र पुन आनेतुं तं वेतालं अगान्नृपः ।

स त्रिविक्रमसेनस्तच्छिंशपापादपान्तिकं । । १२,९.१ वेताल पञ्चविंशतिक२) । ।

प्राप्तोऽत्र वीक्षते यावच्चितालोकवशान्निशि ।

तावद्ददर्श तं भूमौ कूजन्तं पतितं शवं । । १२,९.२ वेताल पञ्चविंशतिक२) । ।

अथ तं मृतदेहस्थं वेतालं स महीपतिः ।

आरोप्य स्कन्धं आनेतुं तूष्णीं प्रववृते जवाथ् । । १२,९.३ वेताल पञ्चविंशतिक२) । ।

ततः स्कन्धात्स वेतालो भूयस्तं नृपं अब्रवीथ् ।

राजन्महत्यनुचिते क्लेशेऽस्मिन्पतितो भवान् । । १२,९.४ वेताल पञ्चविंशतिक२) । ।

अतस्तव विनोदाय खतयामि खतां शृणु ।

अस्त्यग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः । । १२,९.५ वेताल पञ्चविंशतिक२) । ।

अग्निस्वामीति तत्रासीद्ब्राह्मणो वेदपारगः ।

तस्यातिरूपा मन्दारवतीत्यजनि कन्यका । । १२,९.६ वेताल पञ्चविंशतिक२) । ।

यां निःमाय नवानर्घलावण्यां नियतं विधिः ।

स्वर्गस्त्रीपूर्वनिर्माणं निजं एवाजुगुप्सत । । १२,९.७ वेताल पञ्चविंशतिक२) । ।

तस्यां च यौवनस्थायां आययुः कान्यकुब्जतः ।

समसर्वगुणास्तत्र त्रयो ब्राह्मणपुत्रकाः । । १२,९.८ वेताल पञ्चविंशतिक२) । ।

तेषां चात्मार्थं एकैकस्तत्पितुस्तां अयाचत ।

अनिच्छन्दानं अन्यस्मै तस्याः प्रानव्ययादपि । । १२,९.९ वेताल पञ्चविंशतिक२) । ।

तत्पिता स तु तन्मध्यान्नैकस्मा अपि तां ददौ ।

भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा ततः । । १२,९.१० वेताल पञ्चविंशतिक२) । ।

ते च त्रयोऽपि तद्वक्त्रचन्द्रैकासक्त दृष्ठयः ।

चकोरव्रतं आलम्ब्य तत्रैवासन्दिवानिशं । । १२,९.११ वेताल पञ्चविंशतिक२) । ।

अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा ।

जगाम मन्दारवती कुमारी किल पञ्चतां । । १२,९.१२ वेताल पञ्चविंशतिक२) । ।

ततस्तां विप्रपुत्रास्ते परासुं शोकविक्लवाः ।

कृतप्रसाधनां नीत्वा श्मशानं चक्रुरग्निसाथ् । । १२,९.१३ वेताल पञ्चविंशतिक२) । ।

एकश्च तेषां तत्रैव विधाय मठिकां ततः ।

कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् । । १२,९.१४ वेताल पञ्चविंशतिक२) । ।

द्वितीयोऽस्थीन्युपादाय तस्या भागीरथीं ययौ ।

तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तराण्यगाथ् । । १२,९.१५ वेताल पञ्चविंशतिक२) । ।

स भ्राम्यंस्तापसः प्राप ग्रामं वक्रोलकाभिधं ।

तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशद्गृहं । । १२,९.१६ वेताल पञ्चविंशतिक२) । ।

तत्पूजितः स यावच्च भोक्तुं तत्र प्रचक्रमे ।

तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुं । । १२,९.१७ वेताल पञ्चविंशतिक२) । ।

स सान्त्व्यमानोऽपि यदा न व्यरम्सीत्तदा क्रुधा ।

बाहवादाय गृहिणी ज्वलत्यग्नौ तं अक्षिपथ् । । १२,९.१८ वेताल पञ्चविंशतिक२) | |

क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावं अवाप्तवान् ।

तद्दृष्ट्वा जातर्ॐआञ्चः सोऽब्रवीत्तापसोऽतिथिः । । १२,९.१९ वेताल पञ्चविंशतिक२) । ।

हा धिक्कष्टं प्रविष्टोऽस्मि ब्रह्मराक्षसवेश्मनि ।

तन्मूर्तं किल्बिषं इदं न भोक्ष्येऽन्नं इहाधुना । । १२,९.२० वेताल पञ्चविंशतिक२) । ।

एवं वदन्तं तं सोऽत्र गृहस्थः प्राह पश्य मे ।

शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीं । । १२,९.२१ वेताल पञ्चविंशतिक२) । ।

इत्युक्त्वादाय तन्मन्त्रपुस्तिकां अनुवाच्य च ।

तत्र भस्मनि चिक्षेप स धूलिं अभिमन्त्रितां । । १२,९.२२ वेताल पञ्चविंशतिक२) । ।

तेनोदतिष्ठत्तद्रूप एव जीवन्स बालकः ।

ततः स निर्वृतस्तत्र भुक्तवान्विप्रतापसः । । १२,९.२३ वेताल पञ्चविंशतिक२) । ।

गृहस्थोऽपि स तां नागदन्तेऽवस्थाप्य पुस्तिकां ।

भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः । । १२,९.२४ वेताल पञ्चविंशतिक२) । ।

सुप्ते गृहपतौ तस्मिन्स्वैरं उत्थाय शङ्कितः ।

स प्रियाजीवितार्थी तां पुस्तिकां तापसोऽग्रहीथ् । । १२,९.२५ वेताल पञ्चविंशतिक२) । ।

गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् ।

क्रमाच्छ्मशानं तत्प्राप यत्र दग्धास्य सा प्रिया । । १२,९.२६ वेताल पञ्चविंशतिक२) । ।

ददर्श चात्र तत्कालं तं द्वितीयं उपागतं ।

यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतोऽभवथ् । । १२,९.२७ वेताल पञ्चविंशतिक२) । ।

ततस्तं च तं आद्यं च तस्या भस्मनि शायिनं ।

निबद्धमठिकं तत्र द्वावप्येतौ जगाद सः । । १२,९.२८ वेताल पञ्चविंशतिक२) | |

मठिकापास्यतां एषा यावदुत्थापयामि तां ।

जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्यहं । । १२,९.२९ वेताल पञ्चविंशतिक२) । ।

इति तौ प्रेर्य निर्बन्धान्निर्लोठ्य मठिकां च सः ।

उद्घाट्य तापसो विप्रः पुस्तिकां तां अवाचयथ् । । १२,९.३० वेताल पञ्चविंशतिक२) । ।

अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्यवाक्षिपथ् ।

उदतिष्ठच्च जीवन्ती सा मन्दारवती ततः । । १२,९.३१ वेताल पञ्चविंशतिक२) । ।

वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।

तदा बभार सा कन्या कञ्चनेनेव निःमितं । । १२,९.३२ वेताल पञ्चविंशतिक२) । ।

तादृशीं तां पुनर्जातां ते दृष्ट्वैव स्मरातुराः ।

प्राप्तुकामास्त्रयोऽप्येवं अन्योऽन्यं कलहं व्यधुः । । १२,९.३३ वेताल पञ्चविंशतिक२) । ।

एकोऽब्रवीदियं भार्या मम मन्त्रबलार्जिता ।

तीर्थप्रभावजा भार्या ममेयं इति चापरः । । १२,९.३४ वेताल पञ्चविंशतिक२) | |

रक्षित्वा भस्म तपसा जीवितेयं मयेह यथ् ।

तदेषा मम भार्येति तृतीयोऽत्र जगाद सः । । १२,९.३५ वेताल पञ्चविंशतिक२) | |

विवादनिर्णये तेषां त्वं तावन्मे महीपते ।

निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते । । १२,९.३६ वेताल पञ्चविंशतिक२) । ।

विदलिष्यति मूर्धा ते यदि जानन्न वक्ष्यसि ।

इति वेतालतः श्रुत्वा तं स राजैवं अभ्यधाथ् । । १२,९.३७ वेताल पञ्चविंशतिक२) । ।

यः क्लेशं अनुभूयापि मन्त्रेणैतां अजीवयथ् ।

पिता स तस्यास्तत्कार्यकरणान्न पुनः पतीः । । १२,९.३८ वेताल पञ्चविंशतिक२) । ।

यश्चास्तीनि निनायास्य गङ्गायां स सुतो मतः ।

यस्तु तद्भस्मशय्यं तां आश्लिष्यासीत्तपश्चरन् । । १२,९.३९ वेताल पञ्चविंशतिक२) । ।

श्मशान एव तत्प्रीत्या भर्ता तस्याः स उच्यते ।

कृतं तदनुरूपं इह तेन गाडःआनुरागिण । । १२,९.४० वेताल पञ्चविंशतिक२) । ।

एवं नृपात्त्रिविक्रमसेनाच्छृउत्वैव मुक्तमौनात्सः ।

तस्य स्कन्धादगमद्वेतालोऽतर्कितः स्वपदं । । १२,९.४१ वेताल पञ्चविंशतिक२) | |

राजाथ भिक्ष्वर्थसमुद्यतस्तं प्राप्तुं स भूयोऽपि मनो बबन्ध ।

प्राणात्ययेऽपि प्रतिपन्नं अर्थं तिष्ठन्त्यनिर्वाह्य न धीरसत्त्वाः । । १२,९.४२ वेताल पञ्चविंशतिक२) । ।

अथ भूयोऽपि वेतालं आनेतुं नृपसत्तमः ।

स त्रिविक्रमसेनस्तं उपागाच्छिंशम्पातरुं । । १२,१०.१ वेताल पञ्चविंशतिक३) । ।

तत्रस्थं एतं संप्राप्य मृतदेहगतं पुनः ।

स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः । । १२,१०.२ वेताल पञ्चविंशतिक३) । ।

प्रयान्तं च तं आह स्म स वेतालोऽस्य पृष्ठगः ।

चित्रं नोद्विजसे राजन्निशि कुर्वन्गमागमं । । १२,१०.३ वेताल पञ्चविंशतिक३) । ।

तदखेदाय भूयस्ते वर्णयामि कथां शृणु ।

अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरं । । १२,१०.४ वेताल पञ्चविंशतिक३) । ।

तत्रासीन्नृपतिः पूर्वं नाम्ना विक्रमकेसरी ।

गुणानां इव रत्नानां आश्रयं यं व्यधाद्विधिः । । १२,१०.५ वेताल पञ्चविंशतिक३) । ।

तत्र शापावतीर्णोऽभूद्दिव्यविज्ञानवाञ्शुकः ।

विदग्धचूदमणिरित्याख्यया सर्वशास्त्रविथ् । । १२,१०.६ वेताल पञ्चविंशतिक३) | |

तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः ।

मागधीं उपयेमे स भार्यां चन्द्रप्रभाभिधां । । १२,१०.७ वेताल पञ्चविंशतिक३) । ।

तस्या अपि तथाभूता सर्वविज्ञानशालिनी ।

शारिका स्ॐइका नाम राजपुत्र्याः किलाभवथ् । । १२,१०.८ वेताल पञ्चविंशतिक३) | |

ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारीके ।

सेवमाने स्वविञ्जानैर्दंपती तौ निजप्रभू । । १२,१०.९ वेताल पञ्चविंशतिक३) । ।

एकदा साभिलाषस्तां शारिकां सोऽब्रवीच्छुकः ।

एकशय्यासनाहारं सुभगे भज मां इति । । १२,१०.१० वेताल पञ्चविंशतिक३) । ।

नाहं पुरुषसंसर्गं इच्छामि पुरुषा यतः ।

दुष्टाः कृतघ्ना इति सा सारिका प्रत्युवाच तं । । १२,१०.११ वेताल पञ्चविंशतिक३) । ।

न दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः स्त्रियः ।

इति भूयः शुकेनोक्ते विवादोऽत्रालगत्तयोः । । १२,१०.१२ वेताल पञ्चविंशतिक३) । ।

कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः ।

निश्चयायाथे सभ्यं तं राजपुत्रं उपेयतुः । । १२,१०.१३ वेताल पञ्चविंशतिक३) । ।

स विवादपदं श्रुत्वा तयोरास्थानगः पितुः ।

कथं कृतघ्नाः पुरुषा ब्रूहीत्याह स्म शारिकां । । १२,१०.१४ वेताल पञ्चविंशतिक३) । ।

ततः सा शृणुतेत्युक्त्वा निजपक्षप्रसिद्धये ।

पुंदोषाख्यायिनीं एतां शारिकाकथयत्कथां । । १२,१०.१५ वेताल पञ्चविंशतिक३) | |

अस्ति कामन्दिका नाम या महानगरी भुवि ।

अर्थदत्ताभिधानोऽस्ति वणिक्तस्यां महाधनः । । १२,१०.१६ वेताल पञ्चविंशतिक३) । ।

धनदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ।

पितर्युपरते सोऽपि बभूवोच्छृङ्खलो युवा । । १२,१०.१७ वेताल पञ्चविंशतिक३) । ।

द्यूतादिसङ्गे दूर्ताश्च मिलित्वा तं अपातयन् ।

कामं व्यसनवृक्षस्य मूलं दुःजनसंगतिः । । १२,१०.१८ वेताल पञ्चविंशतिक३) | |

अचिराद्व्यसनक्षीणधनो दौर्गत्यलज्जया ।

सोऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्यगाथ् । । १२,१०.१९ वेताल पञ्चविंशतिक३) । ।

गच्छंश्च चन्दनपुरं नाम स्थानं अवाप्य सः ।

विवेश भोजनार्थी सन्नेकस्य वणिजो गृहं । । १२,१०.२० वेताल पञ्चविंशतिक३) | |

स वणिक्सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकं ।

ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः । । १२,१०.२१ वेताल पञ्चविंशतिक३) । ।

ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुतां ।

ततः स धनदत्तोऽत्र तस्थौ श्वशुरवेश्मनि । । १२,१०.२२ वेताल पञ्चविंशतिक३) । ।

दिनेष्वेव च यातेषु सुखविस्मृतदुःगतिः ।

स्वदेशं गन्तुकामोऽभूत्प्राप्तार्थो व्यसनोन्मुखः । । १२,१०.२३ वेताल पञ्चविंशतिक३) । ।

ततोऽनुमान्य कथं अप्यवशं श्वशुरं शठः ।

तं दुहितृएकसंतानं गृहीत्वा तां अलंकृतां । । १२,१०.२४ वेताल पञ्चविंशतिक३) । ।

भार्यां रत्नावलीं युक्तां एकया वृद्धया स्त्रिया ।

स आत्मना तृतीयः सन्देशात्प्रस्थितवांस्ततः । । १२,१०.२५ वेताल पञ्चविंशतिक३) । ।

क्रमात्प्राप्याटवीं दूरां उक्त्वा तस्करजां भियं ।

गृहीत्वाभरणं तस्या भार्यायाः स्वीचकार सः । । १२,१०.२६ वेताल पञ्चविंशतिक३) । ।

दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनां ।

हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशं । । १२,१०.२७ वेताल पञ्चविंशतिक३) । ।

सोऽथ पापोऽर्थहेतोस्तां भार्यां गुणवतीं अपि ।

हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युतां । । १२,१०.२८ वेताल पञ्चविंशतिक३) । ।

क्षिप्त्वैव च गते तस्मिन्साथ वृद्धा व्यपद्यत ।

तद्भार्या तु लतागुल्मविग्नया न व्यपादि सा । । १२,१०.२९ वेताल पञ्चविंशतिक३) । ।

उत्तस्थौ च ततः श्वभ्रात्क्रोशन्ती करुणं शणैः ।

आलम्ब्य तृणगुल्मादि सशेषत्वात्किलायुषः । । १२,१०.३० वेताल पञ्चविंशतिक३) । ।

आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे ।

यथागतेनैव पथा कृच्छ्रात्तत्सदनं पितुः । । १२,१०.३१ वेताल पञ्चविंशतिक३) । ।

तत्राकस्मात्तथाभूता प्राप्ता पृष्टा ससंभ्रमं ।

मात्रा पित्रा च रुदती साध्वी सैवं अभाषत । । १२,१०.३२ वेताल पञ्चविंशतिक३) । ।

मुषिताः स्म पथि स्तेनैर्नीतो बद्ध्वा च मत्पतिः ।

वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः । । १२,१०.३३ वेताल पञ्चविंशतिक३) । ।

अथागतेन केनापि पथिकेन कृपालुना ।

उद्धृताहं ततः श्वभ्रात्प्राप्तास्मीह च दैवतः । । १२,१०.३४ वेताल पञ्चविंशतिक३) । ।

एवं उक्तवती मात्रा पित्रा चाश्वासिता ततः ।

भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती । । १२,१०.३५ वेताल पञ्चविंशतिक३) । ।

याति काले च तद्भर्ता स स्वदेशगतः पुनः ।

द्यूतक्षपिततद्वित्तो दनदत्तो व्यचिन्तयथ् । । १२,१०.३६ वेताल पञ्चविंशतिक३) । ।

आनयामि पुनर्गत्वा मार्गित्वा श्वशुराद्धनं ।

गृहे स्थिता मे त्वत्पुत्रीत्यभिधास्ये च तत्र तं । । १२,१०.३७ वेताल पञ्चविंशतिक३) । ।

एवं स हृदये ध्यात्वा प्रायाच्छ्वशुरवेश्म तथ् ।

प्राप्तं च तत्र तं दूरात्स्वभार्या पश्यति स्म सा । । १२,१०.३८ वेताल पञ्चविंशतिक३) । ।

धावित्वा चापतत्तस्य सा पापस्यापि पादयोः ।

दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसं । । १२,१०.३९ वेताल पञ्चविंशतिक३) । ।

भीताय च ततस्तस्मै तदशेषं न्यवेदयथ् ।

यन्मृषा चौरपातादि पित्रोः प्राग्वर्णितं तया । । १२,१०.४० वेताल पञ्चविंशतिक३) । ।

ततस्तया समं तत्र निर्भयः श्वाशुरे गृहे ।

प्रविष्टः श्वशुराभ्यां स हर्षाद्दृष्ट्वाभ्यनन्द्यत । । १२,१०.४१ वेताल पञ्चविंशतिक३) । ।

दिष्ट्या जीवन्नयं मुक्तश्चौरैरिति महोत्सवः ।

तेन तच्छ्वशुरेणाथ चक्रे मिलितबन्धुना । । १२,१०.४२ वेताल पञ्चविंशतिक३) | |

ततः स धनदत्तोऽत्र भुञ्जानः श्वशुरश्रियं ।

रत्नावल्या तया साकं आसीत्पत्न्या यथासुखं । । १२,१०.४३ वेताल पञ्चविंशतिक३) । ।

एकदा तत्र रात्रौ च स नृशंसश्चाकर यथ् ।

कथोपरोधतः शान्तं अवाच्यं अपि कथ्यते । । १२,१०.४४ वेताल पञ्चविंशतिक३) | |

हत्वाङ्कसुप्तां भार्यां तां तदाभरणसंचयं ।

अपहृत्य ततः प्रायात्स स्वदेशं अलक्षितः । । १२,१०.४५ वेताल पञ्चविंशतिक३) । ।

ईदृशाः पुरुषाः पापा इति शारिकयोदिते ।

त्वं इदानीं वदेत्याह राजपुत्रस्तदा शुकं । । १२,१०.४६ वेताल पञ्चविंशतिक३) । ।

ततो जगाद स शुको देव दुःसहसाहसाः ।

स्त्रियो दुःचरिताः पापास्तथा च श्रूयतां कथा । । १२,१०.४७ वेताल पञ्चविंशतिक३) । ।

अस्ति हर्षवती नाम नगरी तत्र चाभवथ् ।

अग्रणीर्धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् । । १२,१०.४८ वेताल पञ्चविंशतिक३) । ।

वसुदत्ताभिधाना च रूपेऽनन्यसमा सुता ।

बभूव तस्य वणिजः प्राणेभ्योऽप्यधिकप्रिया । । १२,१०.४९ वेताल पञ्चविंशतिक३) । ।

सा च तेन समानाय रूपयौवनशालिने ।

दत्ता वराङ्गनानेत्रचकोरामृतरश्मये । । १२,१०.५० वेताल पञ्चविंशतिक३) । ।

नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे ।

नगर्यां आर्यजुष्टायां ताम्रलिप्त्यां निवासिने । । १२,१०.५१ वेताल पञ्चविंशतिक३) । ।

कदाचित्सा स्वदेशस्थे पत्यौ स्वस्य पितुर्गृहे ।

स्थिता वणिक्सुता दूरात्कम्चित्पुरूषं ऐक्षत । । १२,१०.५२ वेताल पञ्चविंशतिक३) । ।

तं युवानं सुकान्तं सा चपला मारमोहिता ।

गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकं । । १२,१०.५३ वेताल पञ्चविंशतिक३) । ।

ततःप्रभृति तेनैव सह तत्र सदा रहः ।

रात्रौ रात्रावरंस्तासौ तदेकासक्तमानसा । । १२,१०.५४ वेताल पञ्चविंशतिक३) । ।

एकदा च स क्ॐआरः पतिस्तस्याः स्वदेशतः ।

आजगामात्र तत्पित्रोः प्रमोद इव मूर्तिमान् । । १२,१०.५५ वेताल पञ्चविंशतिक३) । ।

सोत्सवे च दिने तस्मिन्सा नक्तं कृतमण्डना ।

मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिं । । १२,१०.५६ वेताल पञ्चविंशतिक३) । ।

प्रार्थिता तेन चालीकसुप्तं चक्रेऽन्यमानसा ।

पानमत्तोऽध्वखिन्नश्च सोऽपि जह्रेऽथ निद्रया । । १२,१०.५७ वेताल पञ्चविंशतिक३) । ।

ततश्च सुप्ते सर्वस्मिन्भुक्तपीते जने शनैः ।

संधिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे । । १२,१०.५८ वेताल पञ्चविंशतिक३) । ।

तत्कालं तं अपश्यन्ती साप्युत्थाय वणिक्सुता ।

स्वजारकृतसंकेता निरगान्निभृतं ततः । । १२,१०.५९ वेताल पञ्चविंशतिक३) । ।

तदालोक्य स चौरोऽत्र विघ्नितेच्छो व्यचिन्तयथ् ।

येषां अर्थे प्रविष्टोऽहं तैरेवाभरणैर्वृता । । १२,१०.६० वेताल पञ्चविंशतिक३) । ।

निशीथे निर्गतैषा तद्वीक्षेऽहं सा क्व गच्छति ।

इत्याकलय्य निर्गत्य स चौरस्तां वणिक्सुतां । । १२,१०.६१ वेताल पञ्चविंशतिक३) । ।

वसुदत्तां अनु ययौ दत्तदृष्टिरलक्षितः ।

सापि पुष्पादिहस्तैकससंकेतसखीयुता । । १२,१०.६२ वेताल पञ्चविंशतिक३) । ।

गत्वा बाह्यं प्रविष्टाभूदुद्यानं नातिदूरगं ।

तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकं । । १२,१०.६३ वेताल पञ्चविंशतिक३) । ।

संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः ।

उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितं । । १२,१०.६४ वेताल पञ्चविंशतिक३) । ।

ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी ।

पपात भूमौ कृपणं विलपन्ती रुरोद च । । १२,१०.६५ वेताल पञ्चविंशतिक३) । ।

अवतार्याथ वृक्षात्तं गतासुं निजकामुकं ।

उपवेश्याङ्गरागेण पुष्पैश्चालम्चकार सा । । १२,१०.६६ वेताल पञ्चविंशतिक३) । ।

समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा ।

उन्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति । । १२,१०.६७ वेताल पञ्चविंशतिक३) । ।

तावत्स तस्याः सहसा निःजीवः परपूरुषः ।

वेतालानुप्रविष्टः सद्दन्तैश्चिच्छेद नासिकां । । १२,१०.६८ वेताल पञ्चविंशतिक३) । ।

तेन सा विह्वला तस्मात्सव्यथापसृताप्यहो ।

किं स्विज्जीवेदिति हता पुन एत्य तं ऐक्षत । । १२,१०.६९ वेताल पञ्चविंशतिक३) । ।

दृष्ट्वा च वीतवेतालं निःचेष्टं मृतं एव तं ।

सा भीता परिभूत च चचाल रुदती शनैः । । १२,१०.७० वेताल पञ्चविंशतिक३) । ।

तावच्छन्नः स्थितः सोऽथ चौरः सर्वं व्यलोकयथ् ।

अचिन्तयच्च किं इदं पापया कृतं एतया । । १२,१०.७१ वेताल पञ्चविंशतिक३) । ।

अहो बताशयः स्त्रीणां भीषणो घनतामसः ।

अन्धकूप इवागाधः पाताय गहनः परं । । १२,१०.७२ वेताल पञ्चविंशतिक३) । ।

तदिदानीं इयं किं नु कुर्यादिति विचिन्त्य सः ।

कौतुकाद्दूरतश्चौरो भूयोऽप्यनुससार तां । । १२,१०.७३ वेताल पञ्चविंशतिक३) | |

सापि गत्वा प्रविश्यैव तत्सुप्तस्थितभर्तृकं ।

गृहं तदा स्वकं प्रौच्चैः प्ररुदत्येवं अब्रवीथ् । । १२,१०.७४ वेताल पञ्चविंशतिक३) । ।

परित्रायध्वं एतेन दुष्टेन मम नासिका ।

छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा । । १२,१०.७५ वेताल पञ्चविंशतिक३) | |

श्रुत्वैतं मुहुराक्रन्दं तस्याः सर्वे ससंभ्रमं ।

उदतिष्ठन्प्रबुध्यात्र पतिः परिजनः पिता । । १२,१०.७६ वेताल पञ्चविंशतिक३) । ।

एत्याथ तत्पिता दृष्ट्वा तां आर्द्रछिन्ननासिकां ।

क्रुद्धस्तं बन्धयामास भार्याद्रोहीति तत्पतिं । । १२,१०.७७ वेताल पञ्चविंशतिक३) । ।

स तु नैवाब्रवीत्किम्चिद्बध्यमानोऽपि मूकवथ् ।

विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु । । १२,१०.७८ वेताल पञ्चविंशतिक३) । ।

ततो ज्ञत्वैव तच्चौरे तस्मिन्नपसृते लघु ।

कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि । । १२,१०.७९ वेताल पञ्चविंशतिक३) । ।

स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः ।

राजान्तिकं तया सार्धं भार्यया छिन्ननासया । । १२,१०.८० वेताल पञ्चविंशतिक३) । ।

राजा च कृतविज्ञप्तिः स्वदारद्रोह्यसाविति ।

तस्यादिशद्वणिक्सूनोर्वधं न्यक्कृततद्वचाः । । १२,१०.८१ वेताल पञ्चविंशतिक३) । ।

ततो वध्यभुवं तस्मिन्नीयमाने सडिण्डिमं ।

उपागम्य स चौरोऽत्र बभाषे राजपूरुषान् । । १२,१०.८२ वेताल पञ्चविंशतिक३) | |

निःकारणं न वध्योऽयं यथावृत्तं तु वेद्म्यहं ।

मां प्रापयत राजाग्रं यावत्सर्वं वदाम्यतः । । १२,१०.८३ वेताल पञ्चविंशतिक३) । ।

इत्यूचिवान्स नीतस्तैर्नृपस्याग्रं वृताभयः ।

आ मूलाद्रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयथ् । । १२,१०.८४ वेताल पञ्चविंशतिक३) । ।

अब्रवीच्च न चेद्देव मद्वाचि प्रत्ययस्तव ।

तत्सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यतां । । १२,१०.८५ वेताल पञ्चविंशतिक३) । ।

तच्छ्रुत्वा वीक्षितुं भृत्यान्प्रेष्य सत्यं अवेत्य तथ् ।

स राजा तं वणिक्पुत्रं मुक्तवान्वधनिग्रहाथ् । । १२,१०.८६ वेताल पञ्चविंशतिक३) । ।

तां च कर्णावपि छित्वा दुष्टां देशान्निरस्तवान् ।

तद्भार्यां श्वशुरं चास्य तं सर्वस्वं अदण्डयथ् । । १२,१०.८७ वेताल पञ्चविंशतिक३) । ।

चौरं च तं पूराध्यक्षं तुष्टश्चक्रे स भूपतिः ।

एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः । । १२,१०.८८ वेताल पञ्चविंशतिक३) । ।

इत्युक्तवानेव शुको भूत्वा चित्ररथाभिधः ।

क्षीणेन्द्रशापो गन्धर्वो दिव्यरूपो दिवं ययौ । । १२,१०.८९ वेताल पञ्चविंशतिक३) । ।

शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा ।

तथैव क्षीणतच्छापा जगाम सहसा दिवं । । १२,१०.९० वेताल पञ्चविंशतिक३) । ।

विवादश्चाप्यनिर्णितः सभायां सोऽभवत्तयोः ।

इत्याख्याय कथां भूयस्तं वेतालोऽब्रवीन्नृपं । । १२,१०.९१ वेताल पञ्चविंशतिक३) । ।

तद्भवान्वक्तु किं पापाः पुरुषाः किमुत स्त्रियः ।

अजल्पतो जान तस्ते शिरो यस्यति खण्डशः । । १२,१०.९२ वेताल पञ्चविंशतिक३) | |

एतन्निशम्य वचनं वेतालस्यांसवर्तिनस्तस्य ।

स जगाद भूपतिस्तं योगेश्वर योषितः पापाः । । १२,१०.९३ वेताल पञ्चविंशतिक३) । ।

पुरुषः कोऽपीह तादृक्क्वापि कदाचिद्भवेद्दुःआचारः ।

प्रायः सर्वत्र सदा स्त्रियस्तु तादृग्विधा एव । । १२,१०.९४ वेताल पञ्चविंशतिक३) । ।

इत्युक्तवतो नृपतेः प्राग्वत्स्कन्धात्स तस्य वेतालः ।

नष्टोऽभूत्स च राजा जग्राह पुनस्तदानयनयत्रं । । १२,१०.९५ वेताल पञ्चविंशतिक३) । ।

ततो गत्वा पुनस्तस्य निकटं शिंशपातरोः ।

स त्रिविक्रमसेनोऽत्र श्मशानं निशि भूपतिः । । १२,११.१ वेताल पञ्चविंशतिक४) । ।

लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगं ।

निःकम्पः स्कन्धं आरोप्य तूष्णीं उदचलत्ततः । । १२,११.२ वेताल पञ्चविंशतिक४) । ।

चलन्तं च तं अंसस्थो वेतालः सोऽब्रवीत्पुनः ।

राजन्कुभिक्षोरेतस्य कृते कोऽयं तव श्रमः । । १२,११.३ वेताल पञ्चविंशतिक४) । ।

आयासे निष्फलेऽमुष्मिन्विवेको बत नास्ति ते ।

तदिमां शृणु मत्तस्त्वं कथां पथि विनोदिनीं । । १२,११.४ वेताल पञ्चविंशतिक४) । ।

अस्ति शोभावती नाम सत्याख्या नगरी भुवि ।

तस्यां च शूद्रकाख्योऽभूद्भूपतिः प्राज्यविक्रमः । । १२,११.५ वेताल पञ्चविंशतिक४) । ।

यस्य जज्वाल जयिनः प्रतापज्वलनो निशं ।

बन्दीकृतारिललनाधूतचामरमारुतैः । । १२,११.६ वेताल पञ्चविंशतिक४) । ।

अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा ।

राज्ञि यस्मिन्विसस्मार रामादीनपि भूपतीन् । । १२,११.७ वेताल पञ्चविंशतिक४) । ।

तं कदाचिन्महीपालं प्रियशूरं उपाययौ ।

सेवार्थं मालवादेको नम्ना वीरवरो द्विजः । । १२,११.८ वेताल पञ्चविंशतिक४) । ।

यस्य धर्मवती नाम भार्या सत्ववरः सुतः ।

कन्या वीरवती चेति त्रयं गृहपरिच्छदः । । १२,११.९ वेताल पञ्चविंशतिक४) । ।

सेवापरिच्छदश्चान्यत्त्रयं कट्यां कृपाणिका ।

करे करतलैकत्र चारु चर्म परत्र च । । १२,११.१० वेताल पञ्चविंशतिक४) । ।

तावन्मात्रपरीवारो दीनारशतपञ्चकं ।

प्रत्यहं प्रार्थयामास राज्ञस्तस्मात्स वृत्तये । । १२,११.११ वेताल पञ्चविंशतिक४) । ।

राजापि स तं आकारसूचितोदारपौरुषं ।

वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस्तां यथेप्सितां । । १२,११.१२ वेताल पञ्चविंशतिक४) । ।

अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः ।

किं एष व्यसनं पुष्णात्यथ कंचन सद्व्ययं । । १२,११.१३ वेताल पञ्चविंशतिक४) । ।

इत्यन्वेष्टुं समाचारं कौतुकात्स महीपतिः ।

प्रच्छन्नान्स्थापयामास चारानस्यात्र पृष्ठतः । । १२,११.१४ वेताल पञ्चविंशतिक४) । ।

स च वीरवरः प्रातः कृत्वा भूपस्य दर्शनं ।

स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः । । १२,११.१५ वेताल पञ्चविंशतिक४) । ।

गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे ।

भोजनार्थं स्वभार्याया हस्ते प्रादात्किलान्वहं । । १२,११.१६ वेताल पञ्चविंशतिक४) । ।

वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च ।

शतं स्नात्वा च पूजार्थं व्यधाद्विष्णोः शिवस्य च । । १२,११.१७ वेताल पञ्चविंशतिक४) । ।

विप्रेभ्यः कृपणेभ्यश्च ददौ दानं शतद्वयं ।

एवं विभेजे पञ्चापि तानि नित्यं शतान्यसौ । । १२,११.१८ वेताल पञ्चविंशतिक४) । ।

ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि ।

सिंहद्वारे पुनस्तस्थौ पाणौ करतलां दधथ् । । १२,११.१९ वेताल पञ्चविंशतिक४) | |

एतां सततचर्यां च तस्य वीरवरस्य सः ।

राजा चारमुखाच्छ्रुत्वा तुतोष हृदि शुद्रकः । । १२,११.२० वेताल पञ्चविंशतिक४) । ।

निवारयामास च तांश्चारांस्तस्यानुमार्गगान् ।

मेने विशेषपूजार्हं पुरुषातिशयं च तं । । १२,११.२१ वेताल पञ्चविंशतिक४) । ।

अथ यातेषु दिवसेष्ववहेलावलङ्घिते ।

ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि । । १२,११.२२ वेताल पञ्चविंशतिक४) । ।

तदीर्ष्यात इवोद्भूतविद्युत्करतलां दधथ् ।

धाराप्रहारी निनदन्नाजगाम घनागमः । । १२,११.२३ वेताल पञ्चविंशतिक४) । ।

तदा च घोर मेघौघे प्रवर्षति दिवानिशं ।

सिंहद्वारे तथैवासीत्सोऽत्र वीरवरोऽचलः । । १२,१.२४ वेताल पञ्चविंशतिक४) | |

तं च दृष्ट्वा दिवा राजा प्रासादाग्रात्स शूद्रकः ।

निशि भूयस्तदारोहज्जिज्ञासुस्तस्य तां स्थितिं । । १२,११.२५ वेताल पञ्चविंशतिक४) । ।

जगाद च ततः को नु सिंहद्वारे स्थितोऽत्र भोः ।

तच्छ्रुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीथ् । । १२,११.२६ वेताल पञ्चविंशतिक४) । ।

अहो सुदृढसत्त्वोऽयं भक्तो वीरवरो मयि ।

तदेष प्रापणीयो मेऽवश्यं एव महत्पदं । । १२,११.२७ वेताल पञ्चविंशतिक४) । ।

इति संचिन्त्य नृपतिः प्रासादादवतीर्य सः ।

शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः । । १२,११.२८ वेताल पञ्चविंशतिक४) । ।

अन्येद्युश्च भृशं मेघे धारासारेण वर्षति ।

प्रदोषे गुप्तभवने काले तमसि जृम्भिते । । १२,११.२९ वेताल पञ्चविंशतिक४) | |

पुनः स राजा जिज्ञासुः प्रासादं अधिरुह्य तं ।

सिंहद्वारे स्थितः कोऽत्रेत्येकाकी प्राह तं स्फुटं । । १२,११.३० वेताल पञ्चविंशतिक४) । ।

अहं स्थित इति प्रोक्ते पुनर्वीरवरेण च ।

यावद्विस्मयते सोऽत्र राजा तद्धैर्यदर्शनाथ् । । १२,११.३१ वेताल पञ्चविंशतिक४) । ।

तावद्विदूरे शुश्राव सहसा रुदतीं स्त्रियं ।

विषादविकलां एकां प्रलापकरुणस्वनं । । १२,११.३२ वेताल पञ्चविंशतिक४) । ।

न मे राष्ट्रे पराभूतो न दरिद्रो न दुःखितः ।

कश्चिदस्ति तदेषा का रोदित्येकाकिनी निशि । । १२,११.३३ वेताल पञ्चविंशतिक४) । ।

इति चाचिन्तयच्छ्रुत्वा स जातकरुणो नृपः ।

आदिदेश च तं वीरवरं एकं अधः स्थितं । । १२,११.३४ वेताल पञ्चविंशतिक४) । ।

भो वीरवर शृण्वेषा दूरे स्त्री कापि रोदिति ।

कासौ रोदिति किं चेति त्वया गत्वा निरूप्यतां । । १२,११.३५ वेताल पञ्चविंशतिक४) । ।

तच्छृउत्वा स तथेत्युक्त्वा गन्तुं वीरवरस्ततः ।

प्रावर्तत निबद्धासिधेनुः करतलाकरः । । १२,११.३६ वेताल पञ्चविंशतिक४) । ।

न च मेघान्धकारं तज्ज्वलद्विद्युद्विलोचनं ।

स्थूलधाराशिलावार्षि रKषःरूपं अजीगणथ् । । १२,११.३७ वेताल पञ्चविंशतिक४) । ।

प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तं एककं ।

करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः । । १२,११.३८ वेताल पञ्चविंशतिक४) । ।

आवतीर्य गृहीतासिरेकाकी तस्य पृष्ठतः ।

सोऽपि प्रतस्थे तत्रैव शुद्रकोऽनुपलक्षितः । । १२,११.३९ वेताल पञ्चविंशतिक४) । ।

स च वीरवरो गत्वा रुदितानुसृतिक्रियः ।

बहिःनगर्याः प्रापैकं सरस्तत्र ददर्श च । । १२,११.४० वेताल पञ्चविंशतिक४) । ।

हा शूर हा कृपालो हा त्यागिञ्शून्या त्वया कथं ।

वत्सिआमीत्यादि रुदतीं तां स्त्रियं वारिमध्यगां । । १२,११.४१ वेताल पञ्चविंशतिक४) । ।

का त्वं रोदिषि किं चैवं इत्यन्वक्प्राप्तभूपतिः ।

पप्रच्छ तां च साश्चर्यस्ततः साप्येवं अभ्यधाथ् । । १२,११.४२ वेताल पञ्चविंशतिक४) । ।

भो वीरवर जानीहि वत्स मां पृथिवीं इमां ।

तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः । । १२,११.४३ वेताल पञ्चविंशतिक४) । ।

तृतीये च दिने तस्य राज्ञो मृत्युर्भविष्यति ।

तादृशं च पतिं प्राप्स्याम्यहं अन्यं नृपं कुतः । । १२,११.४४ वेताल पञ्चविंशतिक४) । ।

अतस्तं अनुशोचामि दुःखितात्मानं एव च ।

एतच्छृउत्वा स तां त्रस्त इव वीरवरोऽब्रवीथ् । । १२,११.४५ वेताल पञ्चविंशतिक४) । ।

हे देवि कच्चिदप्यस्ति कोऽप्युपायः स तादृशः ।

येनास्य न भवेन्मृत्युर्जगद्रक्षामणेः प्रभोः । । १२,११.४६ वेताल पञ्चविंशतिक४) । ।

इति तद्वचनं श्रुत्वा सा जगाद वसुम्धरा ।

एकोऽस्त्युपायस्तं चैकः कर्तुं शक्तो भवानिति । । १२,११.४७ वेताल पञ्चविंशतिक४) । ।

ततो वीरवरोऽवादीत्तर्हि देवि वद द्रुतं ।

यावत्तत्साधयाम्याशु कोऽर्थः प्राणैर्ममान्यथा । । १२,११.४८ वेताल पञ्चविंशतिक४) । ।

तच्छ्रुत्वोवाच वसुधा विरः कोऽन्यस्त्वया समः ।

स्वामिभक्तस्तदेतस्य शर्मोपायं इमं शृणु । । १२,११.४९ वेताल पञ्चविंशतिक४) । ।

राज्ञा कृतप्रतिष्टा अस्ति यैषा राजकुलान्तिके ।

उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी । । १२,११.५० वेताल पञ्चविंशतिक४) । ।

तस्यै सत्त्ववरं पुत्रं उपहारीकरोषि चेथ् ।

तन्नैषो राजा म्रियते जीवत्यन्यत्समाशतं । । १२,११.५१ वेताल पञ्चविंशतिक४) । ।

अद्यैव चैतद्भवता कृतं चेदस्ति तच्छिवं ।

अन्यथास्य तृतीयेऽह्नि प्राप्ते नास्त्येव जीवितं । । १२,११.५२ वेताल पञ्चविंशतिक४) । ।

इत्युक्तः स तया पृथ्व्या वीरो वीरवरस्तदा ।

यामि देवि कर्ॐयेतदधुनैवेत्यभाषत । । १२,११.५३ वेताल पञ्चविंशतिक४) । ।

ततो भद्रं तवेत्युक्त्वा वसुधा सा तिरःदधे ।

तच्च सर्वं स शुश्राव गुप्तं अन्वक्स्थितो नृपः । । १२,११.५४ वेताल पञ्चविंशतिक४) । ।

ततश्च गूढे जिज्ञासौ तस्मिन्राज्ञ्यनुगच्छति ।

शूद्रके त्वरितं गेहं निशि वीरवरो ययौ । । १२,११.५५ वेताल पञ्चविंशतिक४) | |

तत्र पुत्रोपहारोऽस्य राजार्थे धरया यथा ।

उक्तस्तथाब्रवीत्पत्न्यै धर्मवत्यै विबोध्य सः । । १२,११.५६ वेताल पञ्चविंशतिक४) । ।

तच्छ्रुत्वा सा तं आह स्म नाथ कार्यं शिवं प्रभोः ।

तत्प्रबोध्य सुतस्यास्य शिशोर्वक्तु भवानिति । । १२,११.५७ वेताल पञ्चविंशतिक४) । ।

ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतं ।

आख्याय तं च वृत्तान्तं एवं वीरवरोऽब्रवीथ् । । १२,११.५८ वेताल पञ्चविंशतिक४) । ।

तत्पुत्र चण्डिकादेव्या उपहारीकृते त्वयि ।

राजा जीवत्यसौ नो चेत्तृतीयेऽह्नि विपद्यते । । १२,११.५९ वेताल पञ्चविंशतिक४) । ।

एतच्छ्रुत्वैव बालोऽपि यथार्थं नाम दर्शयन् ।

अक्लीबचित्तः पितरं तं स सत्त्ववरोऽब्रवीथ् । । १२,११.६० वेताल पञ्चविंशतिक४) । ।

कृतार्थोऽहं मम प्राणई राजा चेत्तात जीवति ।

भुक्तस्य हि तदन्नस्य दत्ता स्यान्निष्कृतिर्मया । । १२,११.६१ वेताल पञ्चविंशतिक४) । ।

तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरोऽधुना ।

उपहारीकुरुध्वं मां अस्तु शान्तिर्मया प्रभोः । । १२,११.६२ वेताल पञ्चविंशतिक४) । ।

इति सत्त्ववरेणोक्ते तेन वीरवरोऽत्र सः ।

साधु सत्यं प्रसूतोऽसि मत्तः पुत्रेत्यभाषत । । १२,११.६३ वेताल पञ्चविंशतिक४) । ।

एतत्सोऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः ।

अह एषां समं सत्त्वं सर्वेषां इत्यचिन्तयथ् । । १२,११.६४ वेताल पञ्चविंशतिक४) । ।

ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतं ।

भर्या धर्मवती चास्य कन्यां वीरवतीं अपि । । १२,११.६५ वेताल पञ्चविंशतिक४) । ।

उभौ तौ ययतुस्तस्यां रात्रौ तच्चण्डिकागृहं ।

राजापि शूद्रकश्छन्नः पृष्टतः स तयोर्ययौ । । १२,११.६६ वेताल पञ्चविंशतिक४) । ।

तत्र देव्याः पुरः स्कन्धात्सोऽथ पित्रावतारितः ।

देवीं सत्त्ववरो नत्वा धैर्यराशिर्व्यजिज्ञपथ् । । १२,११.६७ वेताल पञ्चविंशतिक४) । ।

मम मूर्धोपहारेण राजा जीवतु शुद्रकः ।

अन्यद्वर्षशतं देवि कुर्याद्राज्यं अकण्टकं । । १२,११.६८ वेताल पञ्चविंशतिक४) । ।

एवं उक्तवतस्तस्य साधु साध्वित्युदीर्य सः ।

सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः । । १२,११.६९ वेताल पञ्चविंशतिक४) । ।

छित्त्वा शिरश्चण्डिकायै देव्यै वीरवरो ददौ ।

मत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् । । १२,११.७० वेताल पञ्चविंशतिक४) । ।

साधु कः स्वामिभक्तोऽन्यः समो वीरवर त्वया ।

येनैवं एकसत्पुत्रप्राणव्ययविधायिना । । १२,११.७१ वेताल पञ्चविंशतिक४) । ।

दत्तो जीवश्च राज्यं च शुद्रकस्यास्य भूपतेः ।

इत्यन्तरिक्षादुदगात्तत्क्षणं तत्र भारती । । १२,११.७२ वेताल पञ्चविंशतिक४) । ।

तच्च सर्वं नृपे तस्मिंश्छन्ने शृण्वति पस्यति ।

कन्या वीरवती सा तु बाला वीरवरात्मजा । । १२,११.७३ वेताल पञ्चविंशतिक४) | |

उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुर्हतस्य तं ।

विलपन्त्युरुशोकान्धा हृत्स्फोटेन व्यपद्यत । । १२,११.७४ वेताल पञ्चविंशतिक४) । ।

ततो वीरवरं भार्या धर्मवत्येवं अब्रवीथ् ।

राज्ञस्तावत्कृतं श्रेयस्तदिदानीं वदामि ते । । १२,११.७५ वेताल पञ्चविंशतिक४) । ।

निःज्ञाना यत्र बालापि भ्रातृशोकादियं मृता ।

नष्टेऽपत्यद्वयेऽप्यस्मिंस्तत्र किं जीवितेन मे । । १२,११.७६ वेताल पञ्चविंशतिक४) । ।

प्रागेव राज्ञः श्रेयोऽर्थं मूढया स्वशिरो मया ।

देव्यै नोपहृतं तस्माद्देह्यनुज्ञां ममाधुना । । १२,११.७७ वेताल पञ्चविंशतिक४) । ।

प्रविषम्यनलं तावदात्तापत्यकलेवरा ।

इत्याग्रहाद्वदन्तीं तां सोऽथ वीरवरोऽब्रवीथ् । । १२,११.७८ वेताल पञ्चविंशतिक४) । ।

एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः ।

अपत्यदुःखैकमये जीवितव्ये मनस्विनि । । १२,११.७९ वेताल पञ्चविंशतिक४) । ।

किं न दत्तो मयैवात्मेत्येषा मा भूच्च ते व्यथा ।

दद्यां किं नाहं आत्मानं अन्यसाध्यं भवेद्यदि । । १२,११.८० वेताल पञ्चविंशतिक४) । ।

तत्प्रतीक्षस्व यावत्ते चितां अत्र कर्ॐयहं ।

अमीभिर्दारुभिर्देवीक्षेत्रनिर्माणसंभृतैह् । । १२,११.८१ वेताल पञ्चविंशतिक४) । ।

इत्युक्त्वा दारुभिस्तैः स कृत्वा वीरवरश्चितां ।

दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयां । । १२,११.८२ वेताल पञ्चविंशतिक४) । ।

ततो धर्मवती पत्नी पतित्वा सास्य पादयोः ।

प्रणम्य देवीं चण्डीं तां व्यजिज्ञपदपांसुला । । १२,११.८३ वेताल पञ्चविंशतिक४) । ।

जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम ।

एतत्प्रभोस्तु राज्ञोऽस्तु मद्देहेनामुना शिवं । । १२,११.८४ वेताल पञ्चविंशतिक४) । ।

इत्युदीर्यैव सा साध्वी तस्मिन्नम्भोऽवहेलया ।

ज्वालाकलापजटिले निपपात चितानले । । १२,११.८५ वेताल पञ्चविंशतिक४) । ।

ततश्च चिन्तयामास वीरो वीरवरोऽत्र सः ।

निष्पन्नं राजकार्यं मे वाग्दिव्या ह्युद्गता यथा । । १२,११.८६ वेताल पञ्चविंशतिक४) । ।

भुक्तस्य चान्नपिण्डस्य जातोऽहं अनृणः प्रभोः ।

तदिदानीं ममैकस्य केयं जीवितगृध्नुता । । १२,११.८७ वेताल पञ्चविंशतिक४) | |

भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकं ।

जीवयन्नेकं आत्मानं मादृशः को हि शोभते । । १२,११.८८ वेताल पञ्चविंशतिक४) । ।

तत्किं आत्मोपहारेणाप्येतां प्रीणामि नाम्बिकां ।

इत्यालोच्य स देवीं तां स्तुत्या प्रागुपतस्थिवान् । । १२,११.८९ वेताल पञ्चविंशतिक४) । ।

जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे ।

जय विबुधोत्सवकारिणि ढरिणि भूवन त्रयस्य मातृवरे । । १२,११.९० वेताल पञ्चविंशतिक४) । ।

जय जगदर्चितचरणे शरणे निःश्रेयसस्य भक्तानां ।

जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानां । । १२,११.९१ वेताल पञ्चविंशतिक४) । ।

जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस्तेऽस्तु ।

शूद्रकनृपतेरधुना प्रसीद मन्मस्तकोपहारेण । । १२,११.९२ वेताल पञ्चविंशतिक४) । ।

इत्युपस्थाय देव्यां स तस्यां वीरवरः पुनः ।

सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनथ् । । १२,११.९३ वेताल पञ्चविंशतिक४) | |

तदालोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः ।

साकुलश्च सदुःखश्च साश्चर्यश्च व्यचिन्तयथ् । । १२,११.९४ वेताल पञ्चविंशतिक४) । ।

अहो किं अप्यनेनैतदन्यत्रादृष्टं अश्रुतं ।

साधुना सकुटुम्बेन दुःकरं मत्कृते कृतं । । १२,११.९५ वेताल पञ्चविंशतिक४) | |

विचित्रेऽप्यत्र संसारे धीरः स्यादीदृशः कुतः ।

अख्यापयन्प्रभो अर्थे परोक्षं यो ददात्यसून् । । १२,११.९६ वेताल पञ्चविंशतिक४) । ।

एतस्य चोपकारोस्य न कुर्यां सदृशं यदि ।

तन्मे का प्रभुता किं च जीवितव्यं पशोरिव । । १२,११.९७ वेताल पञ्चविंशतिक४) । ।

इति संचिन्त्य नृपतिः खड्गं आकृष्य कोपतः ।

उपेत्य शूद्रको देवीं तां प्रवीरो व्यजिज्ञपथ् । । १२,११.९८ वेताल पञ्चविंशतिक४) । ।

सततानुप्रपन्नस्य भगवत्यधुनामुना ।

मम मूर्धोपहारेण सुप्रीता कुर्वनुग्रहं । । १२,११.९९ वेताल पञ्चविंशतिक४) | |

अयं वीरवरो विप्रो नामानुगुणचेष्टितः ।

मदर्थं उज्झितप्राणः सकुटुम्बोऽपि जीवतु । । १२,११.१०० वेताल पञ्चविंशतिक४) । ।

इत्युदीर्यासिना राजा शिरश्छेत्तुं स शूद्रकः ।

यावत्प्रवर्तते तावदुदभूद्भारती दिवः । । १२,११.१०१ वेताल पञ्चविंशतिक४) | |

मा साहसं कृथास्तुष्टा सत्त्वेनानेन ते ह्यहं ।

प्रत्युज्जीवतु सापत्यदारो वीरवरो द्विजः । । १२,११.१०२ वेताल पञ्चविंशतिक४) । ।

इत्युक्त्वा व्यरमद्वाक्सा स चोत्तस्थौ सपुत्रकः ।

साकं दुहित्रा पत्न्या च जीवन्वीरवरोऽक्षतः । । १२,११.१०३ वेताल पञ्चविंशतिक४) । ।

तद्विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश्च सः ।

पश्यन्नतृप्तस्तां आसीद्दृष्ट्या हर्षाश्रुपूर्णया । । १२,११.१०४ वेताल पञ्चविंशतिक४) । ।

सोऽपि वीरवरो दृष्ट्वा सुप्तोत्थित इवाशु तं ।

पुत्रदारं तथात्मानं अभूद्विभ्रान्तमानसः । । १२,११.१०५ वेताल पञ्चविंशतिक४) । ।

पप्रच्छ च पृथङ्नामग्राहं दारसुतान्स तान् ।

भस्मीभूताः कथं यूयं जीवन्तः पुन उत्थिताः । । १२,११.१०६ वेताल पञ्चविंशतिक४) । ।

मयापि स्वशिरश्छिन्नं जीवाम्येषश्च किं न्विदं ।

किं विभ्रमोऽयं आहो स्विद्सुस्पष्टो देव्यनुग्रहः । । १२,११.१०७ वेताल पञ्चविंशतिक४) । ।

एवं वदन्स तैरूचे दारापत्यैरलक्षितः ।

देव्यनुग्रह एवायं जीवामो यदमी इति । । १२,११.१०८ वेताल पञ्चविंशतिक४) | |

ततः स तत्तथा मत्वा नत्वा वीरवरोऽम्बकां ।

आदाय पुत्रदारांस्तान्सिद्धकार्यो गृहं ययौ । । १२,११.१०९ वेताल पञ्चविंशतिक४) । ।

तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च तां ।

सिंहद्वारं अगाद्राज्ञो रात्रौ तस्यां स पूर्ववथ् । । १२,११.११० वेताल पञ्चविंशतिक४) । ।

राजा स शूद्रकोऽप्येतद्दृष्ट्वा सर्वं अलक्षितः ।

गत्वारुरोह स्वावासप्रासादं तं पुनस्तदा । । १२,११.१११ वेताल पञ्चविंशतिक४) । ।

व्याहरच्च स्थितः कोऽत्र सिंहद्वारीति पृष्ठतः ।

ततो वीरवरोऽवादीत्सैष तिष्ठाम्यहं प्रभो । । १२,११.११२ वेताल पञ्चविंशतिक४) । ।

देवादेशाद्गतश्चाहं अभूवं तां स्त्रियं प्रति ।

राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता । । १२,११.११३ वेताल पञ्चविंशतिक४) । ।

एतच्छ्रुत्वा वचस्तस्य राजा वीरवरस्य सः ।

सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयथ् । । १२,११.११४ वेताल पञ्चविंशतिक४) । ।

अहो समुद्रगम्भीरधीरचित्ता मनस्विनः ।

कृत्वाप्यनन्यसामान्यं उल्लेखं नोद्गिरन्ति ये । । १२,११.११५ वेताल पञ्चविंशतिक४) । ।

इत्याद्याकलयंस्तूष्णीं प्रासादादवरुह्य सः ।

प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तं । । १२,११.११६ वेताल पञ्चविंशतिक४) । ।

प्रातश्चास्थानसमये दर्शनोपगतस्थिते ।

तस्मिन्वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः । । १२,११.११७ वेताल पञ्चविंशतिक४) । ।

तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस्तं अवर्णयथ् ।

यथा बभूवुराश्चर्यमोहिता इव तेऽखिलाः । । १२,११.११८ वेताल पञ्चविंशतिक४) | |

ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च ।

लाटदेशे ततो राज्यं स कर्णाटयुते नृपः । । १२,११.११९ वेताल पञ्चविंशतिक४) । ।

ततोऽत्र तुल्यविभवावन्योन्यस्योपकारिणौ ।

आसातां तौ सुखं वीरवरशूद्रकभूपती । । १२,११.१२० वेताल पञ्चविंशतिक४) । ।

इत्याख्याय कथां एतां वेतालोऽत्यद्भुतां तदा ।

तं त्रिविक्रमसेनं स राजानं अवदत्पुनः । । १२,११.१२१ वेताल पञ्चविंशतिक४) । ।

तद्ब्रूहि राजन्नेतेषु वीरः सर्वेषु कोऽधिकः ।

पूर्व एव स शापस्ते यदि जानन्न वक्ष्यसि । । १२,११.१२२ वेताल पञ्चविंशतिक४) । ।

एतच्छ्रुत्वा स भूपालो वेतालं प्रतिउवच तं ।

एतेषु शुद्रको राजा प्रवीरः सोऽखिलेष्विति । । १२,११.१२३ वेताल पञ्चविंशतिक४) । ।

ततोऽब्रवीत्स वेतालो राजन्वीरवरो न किं ।

सोऽधिको यस्य तुल्योऽस्यां पृथ्व्यां एव न जायते । । १२,११.१२४ वेताल पञ्चविंशतिक४) । ।

तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत ।

तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी । । १२,११.१२५ वेताल पञ्चविंशतिक४) । ।

स वा सत्त्ववरो नात्र तत्पुत्रोऽभ्यधिकः कथं ।

बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः । । १२,११.१२६ वेताल पञ्चविंशतिक४) । ।

तत्कस्माच्छुद्रकं भूपं एभ्यस्त्वं भाषसेऽधिकं ।

इत्युक्तवन्तं वेतालं स जगाद पुनर्नृपः । । १२,११.१२७ वेताल पञ्चविंशतिक४) । ।

मैवं वीरवरस्तावत्स तादृक्कुलपुत्रकः ।

तस्य प्राणैः सुतैर्दारैः स्वामिसंरक्षणं व्रतं । । १२,११.१२८ वेताल पञ्चविंशतिक४) । ।

तत्पत्नी सापि कुलजा साद्वी पत्येकदेवता ।

भर्तृवर्त्मानुसारेण तस्या धर्मोऽस्तु कोऽपरः । । १२,११.१२९ वेताल पञ्चविंशतिक४) । ।

ताभ्यां जातस्तु तद्रूप एव सत्त्ववरोऽपि सः ।

यादृशास्तन्तवः कामं तादृशो जायते पटः । । १२,११.१३० वेताल पञ्चविंशतिक४) । ।

येषां प्राणैस्तु भृत्यानां नृपैरात्माभिरक्ष्यते ।

तेषां अर्थे त्यजन्देहं शुद्रकोऽत्र विशिष्यते । । १२,११.१३१ वेताल पञ्चविंशतिक४) । ।

इत्याकर्ण्य वचः स तस्य नृपतेरंसादसंलक्षितः

वेतालः सहसा ययौ निजपदं भूयोऽपि तन्मायया ।

राजाप्युच्चलितो बभूव पुनरप्यानेतुं एतं पथा

पूर्वेणैव सुनिश्चितः पितृवने तस्मिन्स तस्यां निशि । । १२,११.१३२ वेताल पञ्चविंशतिक४) । ।

ततस्तस्य पुनर्गत्वा शिंशपाशाखिनोऽन्तिकं ।

तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगं । । १२,१२.१ वेताल पञ्चविंशतिक५) । ।

वेतालं अवतार्यैव कृत्वास्मै बहु वैकृतं ।

स त्रिविक्रमसेनो द्राग्गन्तुं प्रववृते ततः । । १२,१२.२ वेताल पञ्चविंशतिक५) । ।

आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि ।

रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः । । १२,१२.३ वेताल पञ्चविंशतिक५) । ।

राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च ।

तत्ते चेतोविनोदाय वर्णयामि कथां शृणु । । १२,१२.४ वेताल पञ्चविंशतिक५) | |

उज्जयिन्यां अभूद्विप्रः पुण्यसेनस्य भूपतेः ।

अनुजीवी प्रियोऽमात्यो हरिस्वामीति सद्गुणः । । १२,१२.५ वेताल पञ्चविंशतिक५) । ।

तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः ।

गुणवान्सदृशः पुत्रो देवस्वामीत्यजायत । । १२,१२.६ वेताल पञ्चविंशतिक५) | |

तद्वच्चानन्य सामान्य रूपलावण्य विश्रुता ।

कन्या स्ॐअप्रभा नाम तस्यान्वर्थोदपद्यत । । १२,१२.७ वेताल पञ्चविंशतिक५) । ।

सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी ।

मातुर्मुखेन पितरं भ्रातरं च जगाद तं । । १२,१२.८ वेताल पञ्चविंशतिक५) । ।

शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा ।

अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेथ् । । १२,१२.९ वेताल पञ्चविंशतिक५) । ।

तच्छ्रुत्वा तादृशं तस्याश्चिन्वन्नेकतमं वरं ।

तत्पिता स हरिस्वामी यावच्चिन्तां वहत्यलं । । १२,१२.१० वेताल पञ्चविंशतिक५) । ।

तावद्व्यसर्जी रज्ञा स पुण्यसेनेन दूत्यया ।

संध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकं । । १२,१२.११ वेताल पञ्चविंशतिक५) । ।

कृतकार्यश्च तत्रासावेकेनाभ्येत्य तां सुतां ।

याचितोऽभूद्द्विजाग्र्येण श्रुततद्रूपसंपदा । । १२,१२.१२ वेताल पञ्चविंशतिक५) । ।

विज्ञानिनो ज्ञानिनो वा शूराद्वा नापरं पतिं ।

मत्पुत्रीच्छति तत्तेषां मध्यात्कथय को भवान् । । १२,१२.१३ वेताल पञ्चविंशतिक५) । ।

इत्युक्तस्तेन भार्यार्थः स हरिस्वामिना द्विजः ।

अहं जानामि विज्ञानं इति तं प्रत्यभाषत । । १२,१२.१४ वेताल पञ्चविंशतिक५) । ।

तर्हि तद्दर्शयस्वेति पुन उक्तश्च तेन सः ।

विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथं । । १२,१२.१५ वेताल पञ्चविंशतिक५) । ।

मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणाथ् ।

आरोप्य नीत्वा स्वर्गादीं लोकांस्तस्मा अदर्शयथ् । । १२,१२.१६ वेताल पञ्चविंशतिक५) । ।

आनिनाय च तुष्टं तं तत्रैव कटकं पुनः ।

दाक्षिणात्यस्य नृपतेर्यत्रायातः स कार्यतः । । १२,१२.१७ वेताल पञ्चविंशतिक५) । ।

ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुतां ।

विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे । । १२,१२.१८ वेताल पञ्चविंशतिक५) । ।

तत्कालं उज्जयिन्यां अप्यन्येनैत्य द्विजन्मना ।

देवस्वामी स तत्पुत्रः स्वसारं तां अयाच्यत । । १२,१२.१९ वेताल पञ्चविंशतिक५) । ।

ज्ञानिविज्ञ्नानिशूरेभ्यो नान्यं इच्छति सा पतिं ।

इति तेनापि सोऽप्युक्तः शूरं आत्मानं अभ्यधाथ् । । १२,१२.२० वेताल पञ्चविंशतिक५) । ।

ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजां ।

देवस्वामी स शूराय दातुं तां प्रत्यपद्यत । । १२,१२.२१ वेताल पञ्चविंशतिक५) । ।

सप्तमेऽह्नि च तत्रैव विवाहं गणकोक्तितः ।

तस्यापि सोऽभ्यधान्मातुः परोक्षं कृतनिश्चयः । । १२,१२.२२ वेताल पञ्चविंशतिक५) । ।

तन्मातापि ःअरिस्वामिभार्या तत्कलं एव सा ।

केनाप्येत्य तृतीयेन सुतां तां याचिता पृथक् । । १२,१२.२३ वेताल पञ्चविंशतिक५) । ।

ज्ञानी शूरोऽथ विज्ञनी भर्तास्मद्दुहितुर्मतः ।

इत्युक्तश्च तया मातरहं ज्ञनीति सोऽभ्यधाथ् । । १२,१२.२४ वेताल पञ्चविंशतिक५) । ।

पृष्ट्वा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुतां ।

प्रतिजज्ञे प्रदातुं साप्यह्नि तत्रैव सप्तमे । । १२,१२.२५ वेताल पञ्चविंशतिक५) । ।

अन्येद्युश्चागतः सोऽत्र हरिस्वामी यथा कृतं ।

पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयं । । १२,१२.२६ वेताल पञ्चविंशतिक५) । ।

तौ च तं स्वकृतं तस्मै भिन्नं भिन्नं एवोचतां ।

सोऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणाथ् । । १२,१२.२७ वेताल पञ्चविंशतिक५) । ।

अथोद्वाहदिने तस्मिन्हरिस्वामिगृहे वराः ।

आययुर्ज्ञानिविज्ञानिशूरास्तत्र त्रयोऽपि ते । । १२,१२.२८ वेताल पञ्चविंशतिक५) । ।

तत्कालं चात्र सा चित्रं कन्या स्ॐअप्रभा वधुः ।

अशङ्कितं गता क्वापि न विचित्याप्यलभ्यत । । १२,१२.२९ वेताल पञ्चविंशतिक५) । ।

ततोऽब्रवीद्धरिस्वामी ज्ञानिनं तं ससंभ्रमः ।

ज्ञानिन्निदानीं ब्रूह्याशु दुहिता मे क्व सा गता । । १२,१२.३० वेताल पञ्चविंशतिक५) । ।

तच्छ्रुत्वा सोऽवदज्ज्ञानी राक्षसेनापहृत्य सा ।

नीता विन्ध्याटवीं धूमशिखेन वसतिं निजां । । १२,१२.३१ वेताल पञ्चविंशतिक५) । ।

इत्युक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः ।

हा धिक्कथं सा प्रप्येत विवाहश्चापि हा कथं । । १२,१२.३२ वेताल पञ्चविंशतिक५) । ।

श्रुत्वैतत्प्राह विज्ञानी धीरो भव नयामि वः ।

तत्राधुनैव यत्रैषो ज्ञानी वदति तां स्थितां । । १२,१२.३३ वेताल पञ्चविंशतिक५) । ।

इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतं ।

तत्रारोप्य हरिस्वामिज्ञानिशूरान्खगामिनि । । १२,१२.३४ वेताल पञ्चविंशतिक५) । ।

तान्स संप्रापयामास क्षणाद्विन्ध्याटवीभुवि ।

ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः । । १२,१२.३५ वेताल पञ्चविंशतिक५) । ।

तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतं ।

शूरोऽथ योधयामास हरिस्वामिपुरस्कृतः । । १२,१२.३६ वेताल पञ्चविंशतिक५) । ।

तदाश्चर्यं अभूद्युद्धं तयोर्मानुषरक्षसोः ।

चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोरिव । । १२,१२.३७ वेताल पञ्चविंशतिक५) । ।

क्षणेन च स सङ्ग्रामदुःमदस्यापि रक्षसः ।

अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः । । १२,१२.३८ वेताल पञ्चविंशतिक५) । ।

हते रक्षसि तां स्ॐअप्रभां आप्तां तदास्पदाथ् ।

आदाय विज्ञानिरथेनाजग्मुस्ते ततोऽखिलाः । । १२,१२.३९ वेताल पञ्चविंशतिक५) । ।

हरिस्वामिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते ।

ज्ञानिविज्ञानिशूराणां विवाद उदभून्महान् । । १२,१२.४० वेताल पञ्चविंशतिक५) । ।

ज्ञानी जगाद नाहं चेज्जानीयां तदियं कथं ।

प्राप्येत कन्या गूढस्था देया मह्यं असावितः । । १२,१२.४१ वेताल पञ्चविंशतिक५) । ।

विज्ञानी त्ववदन्नाहं कुर्यां चेद्व्य्ॐअगं रथं ।

गमागमौ कथं स्यातां देवानां इव वः क्षणाथ् । । १२,१२.४२ वेताल पञ्चविंशतिक५) । ।

कथं स्याच्चारथं युद्धं रथिना रक्षसा सह ।

तस्मान्मह्यं इयं देया लग्नो ह्येष मयाजितः । । १२,१२.४३ वेताल पञ्चविंशतिक५) । ।

शूरोऽप्युवाच हन्यां चेन्नाहं तं राक्षसं रणे ।

तद्युवाभ्यां कृते यत्नेऽप्येतां कन्यां क आनयेथ् । । १२,१२.४४ वेताल पञ्चविंशतिक५) । ।

तन्मह्यं एषा दातव्येत्येवं तेषु विवादिषु ।

हरिस्वामी क्षणं तूष्णीं आसीदुद्भ्रान्तमानसः । । १२,१२.४५ वेताल पञ्चविंशतिक५) । ।

तत्कस्मै सात्र देयेति राजन्वदतु मे भवान् ।

न वदिष्यसि जानंश्चेत्तत्ते मूर्धा स्फुटिष्यति । । १२,१२.४६ वेताल पञ्चविंशतिक५) । ।

इति वेतालतस्तस्माच्छ्रुत्वा मौनं विहाय च ।

स त्रिविक्रमसेनस्तं उवाचैवं महीपतिः । । १२,१२.४७ वेताल पञ्चविंशतिक५) | |

शूराय सा प्रदातव्या येन प्राणपणोद्यमाथ् ।

अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसं । । १२,१२.४८ वेताल पञ्चविंशतिक५) । ।

ज्ञानिविज्ञानिनौ त्वस्य धात्रा कर्मकरौ कृतौ ।

सदा गणकतक्षणौ परोपकरणे न किं । । १२,१२.४९ वेताल पञ्चविंशतिक५) । ।

इत्युक्तं मनुजपतेर्निशम्य तस्य स्कन्धाग्रात्सपदि स पूर्ववज्जगाम ।

वेतालो निजपदं एव सोऽपि राजानुद्वेगस्तं प्रति प्रतस्थे । । १२,१२.५० वेताल पञ्चविंशतिक५) । ।

ततो गत्वा पुनस्तस्मात्प्राप्य तं शिंशपातरोः ।

वेतालं प्राग्वदादाय स्कन्धे मौनेन भूपतिः । । १२,१३.१ वेताल पञ्चविंशतिक६) । ।

स त्रिविक्रमसेनोऽत्र यावदागच्छति द्रुतं ।

तावत्पथि स वेतालो भूयोऽप्येवं उवाच तं । । १२,१३.२ वेताल पञ्चविंशतिक६) | |

राजन्सुधीः सुसत्त्वश्च भवांस्तेन प्रियोऽसि मे ।

अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु । । १२,१३.३ वेताल पञ्चविंशतिक६) । ।

आसीद्राजा यशःकेतुरिति ख्यातो महीतले ।

तस्य शोभावती नाम राजधान्यभवत्पुरी । । १२,१३.४ वेताल पञ्चविंशतिक६) । ।

तस्यां अभून्नगर्यां च गौर्यायतनं उत्तमं ।

तस्य दक्षिणतश्चासीद्गौरीतीर्थाभिधं सरः । । १२,१३.५ वेताल पञ्चविंशतिक६) । ।

तस्याषाढचतुर्दश्यां शुक्लायां प्रतिवत्सरं ।

यात्रायां स्नातुं एति स्म नानादिग्भ्यो महाजनः । । १२,१३.६ वेताल पञ्चविंशतिक६) । ।

एकदा च तिथौ तस्यां स्नातुं अत्राययौ युवा ।

रजको धवलो नाम ग्रामाद्ब्रह्मस्थलाभिधाथ् । । १२,१३.७ वेताल पञ्चविंशतिक६) | |

सोऽपश्यद्रजकस्यात्र तीर्थे स्नानागतां सुतां ।

कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीं । । १२,१३.८ वेताल पञ्चविंशतिक६) । ।

इन्दोर्लावण्यहारिण्या तया स हृतमानसः ।

अन्विष्य तन्नामकुले कामार्तोऽथ गृहं ययौ । । १२,१३.९ वेताल पञ्चविंशतिक६) । ।

तत्रानवस्थितस्तिष्ठन्निराहारस्तया विना ।

पृष्ठो मात्रार्तया तस्यै तच्छशंस मनःगतं । । १२,१३.१० वेताल पञ्चविंशतिक६) । ।

सा गत्वा विमलाख्याय तत्स्वभर्त्रे न्यवेदयथ् ।

सोऽप्यागत्य तथावस्थं दृष्ट्वा तं सुतं अभ्यधाथ् । । १२,१३.११ वेताल पञ्चविंशतिक६) । ।

किं विषीदसि पुत्रैवं अदुष्प्राप्येऽपि वाञ्छिते ।

स हि मद्याचितः शुद्धपटो दास्यति ते सुतां । । १२,१३.१२ वेताल पञ्चविंशतिक६) । ।

अन्यूना हि वयं तस्मात्कुलेनार्थेन कर्मणा ।

तं वेद्म्यहं स मां वेत्ति तेनैतन्मे न दुःकरं । । १२,१३.१३ वेताल पञ्चविंशतिक६) । ।

इत्याश्वास्य स तं पुत्रं आहारादौ प्रवर्त्य च ।

तद्युक्तो विमलोऽन्येद्युर्ययौ स शुद्धपटास्पदं । । १२,१३.१४ वेताल पञ्चविंशतिक६) । ।

ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः ।

कन्यां तस्मात्स चास्मै तां प्रतिशुश्राव सादरं । । १२,१३.१५ वेताल पञ्चविंशतिक६) । ।

लग्नं निश्चित्य चान्येद्युस्तां स शुद्धपटः सुतां ।

धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीं । । १२,१३.१६ वेताल पञ्चविंशतिक६) । ।

कृतोद्वाहश्च स तया साकं दर्शनसक्तया ।

भार्यया स्वपितुर्गेहं जगाम धवलः कृती । । १२,१३.१७ वेताल पञ्चविंशतिक६) | |

सुखस्थितस्य तस्याथ कदाचिच्छ्वशुरात्मजः ।

तस्या मदनसुन्दर्या भ्राता तत्रागतोऽभवथ् । । १२,१३.१८ वेताल पञ्चविंशतिक६) । ।

स कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः ।

संबन्धिपृष्टकुशलो विश्रान्तश्च जगाद तान् । । १२,१३.१९ वेताल पञ्चविंशतिक६) । ।

अहं मदनसुन्दर्या जामातुश्च निमन्त्रणे ।

तातेन प्रेषितो यस्माद्देवीपूजोत्सवोऽस्ति नः । । १२,१३.२० वेताल पञ्चविंशतिक६) । ।

श्रद्धाय चैतत्तद्वाक्यं यथार्हैः पानभोजनैः ।

ते संबन्ध्यादयः सर्वे तदहस्तं उपाचरन् । । १२,१३.२१ वेताल पञ्चविंशतिक६) | |

प्रातर्मदनसुन्दर्या स्वशुर्येण च तेन सः ।

सहितो धवलः प्रायाद्गृहं तच्छ्वाशुरं प्रति । । १२,१३.२२ वेताल पञ्चविंशतिक६) । ।

प्राप्य शोभावतीं तां च पुरीं आत्मतृतीयकः ।

ददर्श निकटं प्राप्य स गौर्यायतनं महथ् । । १२,१३.२३ वेताल पञ्चविंशतिक६) | |

निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः ।

एतं एतां भगवतीं पश्यामो देवतां इह । । १२,१३.२४ वेताल पञ्चविंशतिक६) । ।

तच्छ्रुत्वा स श्वशुर्यस्तं निषेधं प्रत्यभाषत ।

इयन्तो रिक्तहस्ताः किं पश्यामो देवतां इति । । १२,१३.२५ वेताल पञ्चविंशतिक६) । ।

अहं तावद्व्रजाम्येको युवां अत्रैव तिष्ठतं ।

इत्युक्त्वा धवलो द्रष्टुं देवीं तां स ततो ययौ । । १२,१३.२६ वेताल पञ्चविंशतिक६) । ।

प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च ।

तां अष्टादशदोःदण्डखण्डितोच्चण्डदानवां । । १२,१३.२७ वेताल पञ्चविंशतिक६) | |

पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीं ।

स विधिप्रेरणोत्पन्नबुद्धिरेवं अचिन्तयथ् । । १२,१३.२८ वेताल पञ्चविंशतिक६) । ।

जीवोपहारैर्विविधैरिमां देवीं जनोऽर्चति ।

अहं तु सिद्ध्यै किं नैतां प्रीणाम्यात्मोपहारतः । । १२,१३.२९ वेताल पञ्चविंशतिक६) । ।

इति ध्यात्वैव तद्गर्भगृहादादाय निःजनाथ् ।

खड्गं सांयात्रिकैः कैःचिद्देव्याः प्राक्प्राभृतीकृतं । । १२,१३.३० वेताल पञ्चविंशतिक६) । ।

बद्ध्वा शिरःरुहैर्घण्टाशृङ्खलायां निजं शिरं ।

चिच्छेदैतेन खड्गेन तच्छिन्नं चापतद्भुवि । । १२,१३.३१ वेताल पञ्चविंशतिक६) । ।

चिरं यावत्स नायाति तावद्गत्वा तं ईक्षितुं ।

तत्रैव देवीभवने तच्छ्वशुर्यो विवेश सः । । १२,१३.३२ वेताल पञ्चविंशतिक६) । ।

सोऽपि दृष्ट्वा तं उत्कृत्तमूर्धानं भगिनीपतिं ।

व्यामोहितस्तथैव स्वं शिरस्तेनासिनाच्छिनथ् । । १२,१३.३३ वेताल पञ्चविंशतिक६) । ।

सोऽपि यावच्च नायाति तावदुद्भ्रान्तमानसा ।

तद्देवीभवनं सापि ययौ मदनसुन्दरी । । १२,१३.३४ वेताल पञ्चविंशतिक६) । ।

प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ ।

हा किं एतद्धतास्मीति विलपन्त्यपतद्भुवि । । १२,१३.३५ वेताल पञ्चविंशतिक६) । ।

क्षणाच्चोत्थाय शोचन्ती तावकाण्डहतावुभौ ।

किं ममाप्यधुनानेन जीवितेनेत्यचिन्तयथ् । । १२,१३.३६ वेताल पञ्चविंशतिक६) | |

व्यजिज्ञपच्च देवीं तां देहत्यागोन्मुखी सती ।

देवि सौभाग्यचारित्रविधानैकाधिदेवते । । १२,१३.३७ वेताल पञ्चविंशतिक६) । ।

अध्यासितशरीरार्धे भर्तुर्माररिपोरपि ।

अशेषललनालोकशरण्ये दुःखहारिणि । । १२,१३.३८ वेताल पञ्चविंशतिक६) । ।

हृतावेकपदे कस्माद्भर्ता भ्राता च मे त्वया ।

न युक्तं एतन्मयि ते नित्यभक्ता ह्यहं त्वयि । । १२,१३.३९ वेताल पञ्चविंशतिक६) । ।

तन्मे श्रितायाः शरणं शृण्वेकं कृपणं वचः ।

एतां तावत्त्यजाम्यत्र दौर्भाग्योपहतां तनुं । । १२,१३.४० वेताल पञ्चविंशतिक६) । ।

जनिष्ये देवि भूयस्तु यत्र कुत्रापि जन्मनि ।

तत्रैतावेव भूयास्तां द्वौ भर्तृभ्रातरौ मम । । १२,१३.४१ वेताल पञ्चविंशतिक६) । ।

इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः ।

पाशं विरचयामास लतयाशोकपादपे । । १२,१३.४२ वेताल पञ्चविंशतिक६) । ।

तत्रार्पयति यावच्च पाशे कण्ठं वितत्य सा ।

तावत्तत्रोच्चचारैवं भारती गगनाङ्गणाथ् । । १२,१३.४३ वेताल पञ्चविंशतिक६) | |

मा कृथाः साहसं पुत्रि बालाया अपि तेऽमुना ।

सत्त्वोत्कर्षेण तुष्टास्मि पाशं एतं परित्यज । । १२,१३.४४ वेताल पञ्चविंशतिक६) । ।

संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः ।

उत्तिष्ठतां ते जीवन्तावेतौ द्वावपि मद्वराथ् । । १२,१३.४५ वेताल पञ्चविंशतिक६) । ।

एतच्छ्रुत्वैव संत्यज्य पाशं हर्षादुपेत्य सा ।

अविभाव्यातिरभसाद्भ्रान्ता मदनसुन्दरी । । १२,१३.४६ वेताल पञ्चविंशतिक६) | |

बाला भर्तृशिरो भ्रातृदेहेन समयोजयथ् ।

भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः । । १२,१३.४७ वेताल पञ्चविंशतिक६) | |

ततोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ ।

शिरःविनिमयाज्जातसंकरौ काययोर्मिथः । । १२,१३.४८ वेताल पञ्चविंशतिक६) । ।

अथान्योन्योदितस्वस्वयथावृत्तान्ततोषिणः ।

प्रणम्य देवीं शर्वनीं यथेष्टं ते ययुस्त्रयः । । १२,१३.४९ वेताल पञ्चविंशतिक६) । ।

यान्ती च दृष्ट्वा स्वकृतं शिरःविनिमयं तयोः ।

विग्ना किम्कार्यतामूढा साभून्मदनसुन्दरी । । १२,१३.५० वेताल पञ्चविंशतिक६) । ।

तद्ब्रूहि राजन्को भर्ता तस्याः संकीर्णयोस्तयोः ।

पुर्वोक्तः स्यात्स शापस्ते जानानो न ब्रवीषि चेथ् । । १२,१३.५१ वेताल पञ्चविंशतिक६) । ।

इत्याकर्ण्य कथाप्रश्नं राजा वेतालतस्ततः ।

स त्रिविक्रमसेनोऽत्र तं एवं प्रत्यभाषत । । १२,१३.५२ वेताल पञ्चविंशतिक६) । ।

यत्संस्थं तत्पतिशिरः सैष तस्याः पतिस्तयोः ।

प्रधानं च शिरोऽङ्गेषु प्रत्यभिज्ञा च तद्गता । । १२,१३.५३ वेताल पञ्चविंशतिक६) । ।

इत्युक्तवतो नृपतेस्तस्यांसात्पुनरतर्कितः स ययौ ।

वेतालः स च राजा जगाम भुयस्तं आनेतुं । । १२,१३.५४ वेताल पञ्चविंशतिक६) । ।

ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।

स त्रिविक्रमसेनस्तं स्कन्धे जग्राह भूपतिः । । १२,१४.१ वेताल पञ्चविंशतिक७) । ।

गृहीत्वा प्रस्थितं तं च वेतालः सोऽब्रवीत्पथि ।

राजञ्श्रमविनोदार्थं कथां आख्यामि ते शृणु । । १२,१४.२ वेताल पञ्चविंशतिक७) । ।

अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेस्तटे ।

चण्डसेनाभिधानश्च राजा तस्यां अभूत्पुरि । । १२,१४.३ वेताल पञ्चविंशतिक७) । ।

पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु ।

हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदां । । १२,१४.४ वेताल पञ्चविंशतिक७) । ।

तस्यैकदा दाक्षिणात्यो राजपुत्रो जनप्रियः ।

आययौ सत्त्वशीलाख्यः सिंहद्वारेऽत्र भूपतेः । । १२,१४.५ वेताल पञ्चविंशतिक७) । ।

तत्र चात्मानं आवेद्य नैर्धन्यात्तं नृपं प्रति ।

कपटं पाटयामास राजपुत्रैः सहापरैः । । १२,१४.६ वेताल पञ्चविंशतिक७) । ।

ततः कार्पटिको भूत्वा बहून्यब्दानि तत्र सः ।

तस्थौ कुर्वन्सदा सेवान्नैव प्राप फलं नृपाथ् । । १२,१४.७ वेताल पञ्चविंशतिक७) । ।

यदि राजान्वये जन्म निःधनत्वं किं ईदृशं ।

निःधनत्वेऽपि किं धात्रा कृतेयं मे महेच्छता । । १२,१४.८ वेताल पञ्चविंशतिक७) । ।

अयं हि सेवमानं मां एवं क्लिष्टपरिच्छदं ।

चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते । । १२,१४.९ वेताल पञ्चविंशतिक७) । ।

इति यावच्च स ध्यायत्यत्र कार्पटिकस्ततः ।

तावदाखेटकार्थं स निरगादेकदा नृपः । । १२,१४.१० वेताल पञ्चविंशतिक७) । ।

तस्मिन्कार्पटिके धावत्यग्रे लगुडवाहिनि ।

जगाम चाश्वपादातयुतः सोऽथ मृगाटवीं । । १२,१४.११ वेताल पञ्चविंशतिक७) । ।

कृताखेटश्च तत्रारान्महान्तं मत्तसूकरं ।

अनुधावन्क्षणात्प्रापदतिदूरं वनान्तरं । । १२,१४.१२ वेताल पञ्चविंशतिक७) | |

तत्र पर्णतृणछन्नमार्गे हारितसूकरः ।

श्रान्तो महावने सोऽथ राजा दिङ्मोहं आययौ । । १२,१४.१३ वेताल पञ्चविंशतिक७) । ।

एकः कार्पटिकश्चाथ स तं वाताश्वपृष्ठगं ।

प्रानानपेक्षोऽनुययौ पदातिः क्षुत्तृषार्दितः । । १२,१४.१४ वेताल पञ्चविंशतिक७) । ।

तं च दृष्ट्वा तथाभूतं अन्वायातं स भूपतिः ।

सस्नेहं अवदत्कच्चिद्वेत्सि मार्गं यथागतं । । १२,१४.१५ वेताल पञ्चविंशतिक७) । ।

तदाकर्ण्याञ्जलिं बद्ध्वा स तं कार्पटिकोऽभ्यधाथ् ।

वेद्मि किं च क्षणं तावदिह विश्राम्यतु प्रभुः । । १२,१४.१६ वेताल पञ्चविंशतिक७) । ।

द्युवधूमेखलामध्यमणिरेष हि संप्रति ।

देदीप्यते स्फुरद्रश्मिशिखाजालोऽब्जिनीपतिः । । १२,१४.१७ वेताल पञ्चविंशतिक७) । ।

एतच्छ्रुत्वा स राजा तं सोपरोधं अभाषत ।

तर्हि क्वापीह पानीयं भवता प्रेक्ष्यतां इति । । १२,१४.१८ वेताल पञ्चविंशतिक७) । ।

तथेत्यारुह्य स ततस्तुङ्गं कार्पटिकस्तरुं ।

नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तं । । १२,१४.१९ वेताल पञ्चविंशतिक७) । ।

तद्वाहं च विपर्यानीकृतं कृतविवर्तनं ।

दत्ताम्बुशष्पकवलं विदधे विगतश्रमं । । १२,१४.२० वेताल पञ्चविंशतिक७) । ।

कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलाथ् ।

प्रक्षाल्योपानयत्तस्मै हृद्यान्यामलकानि सः । । १२,१४.२१ वेताल पञ्चविंशतिक७) । ।

एतानि कुत इत्येतं पृच्छन्तं स च भूपतिं ।

एवं व्यजिज्ञपज्जानुस्थितः सामलकाञ्जलिः । । १२,१४.२२ वेताल पञ्चविंशतिक७) । ।

एतद्वृत्तिरहं नित्यं व्यतीतदशवत्सरः ।

चराम्याराधयन्देवं अनेकान्तमुनिव्रतं । । १२,१४.२३ वेताल पञ्चविंशतिक७) । ।

तच्छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किं उच्यते ।

इत्युक्त्वा स कृपाक्रान्तो ह्रीतश्चाचिन्तयन्नृपः । । १२,१४.२४ वेताल पञ्चविंशतिक७) । ।

धिङ्नृपान्क्लिष्टं अक्लिष्टं ये भृत्येष न जानते ।

धिक्च तं परिवारं यो न ज्ञापयति तांस्तथा । । १२,१४.२५ वेताल पञ्चविंशतिक७) । ।

इति संचिन्त्य जग्राह स राजामलकद्वयं ।

हस्तात्कार्पटिकस्याथ कथम्चिदनुबध्नतः । । १२,१४.२६ वेताल पञ्चविंशतिक७) | |

भुक्त्वा च तन्निपीयाम्बु विशश्रामात्र स क्षणं ।

जग्धामलकसंपीतजलकार्पटिकान्वितः । । १२,१४.२७ वेताल पञ्चविंशतिक७) । ।

ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः ।

आरुह्याग्रेसरे तस्मिन्नेव मार्गप्रदर्शिनि । । १२,१४.२८ वेताल पञ्चविंशतिक७) । ।

पश्चाद्भागं अनारूढे हयस्याभ्यर्थितेऽप्यलं ।

ययौ स राजा स्वपूरिं पथि प्राप्तात्मसैनिकः । । १२,१४.२९ वेताल पञ्चविंशतिक७) । ।

तत्र प्रख्याप्य तद्भक्तिं वसुभिर्विषयैश्च तं ।

अपूरयत्कार्पटिकं न चामन्यत निष्कृतिं । । १२,१४.३० वेताल पञ्चविंशतिक७) | |

ततः कृतार्थः पार्श्वेऽस्य चण्डसिंहस्य भूपतेः ।

मुक्तकार्पटिकाचारः सत्त्वशीलः स तस्थिवान् । । १२,१४.३१ वेताल पञ्चविंशतिक७) । ।

एकदा तेन राज्ञा च स सिंहलपतेः सुतां ।

याचितुं सिंहलद्वीपं आत्मार्थं प्रेषितोऽभवथ् । । १२,१४.३२ वेताल पञ्चविंशतिक७) । ।

तत्राब्धिवर्त्मना गच्छन्नर्चिताभीष्टदेवतः ।

आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः । । १२,१४.३३ वेताल पञ्चविंशतिक७) । ।

गते तस्मिन्प्रवहणे मध्यभागं अशङ्कितं ।

उत्तस्थौ जलधेस्तस्माद्ध्वजो जनितविस्मयः । । १२,१४.३४ वेताल पञ्चविंशतिक७) । ।

अभ्रम्लिहाग्रः सुमहाञ्जाम्बूनदविनिर्मितः ।

विचित्रवर्णविचलद्वैजयन्तीविराजितः । । १२,१४.३५ वेताल पञ्चविंशतिक७) । ।

तत्कालं चात्र सहसा समुन्नम्य घनावली ।

भृशं वर्षितुं आरेभे ववौ तीव्रश्च मारुतः । । १२,१४.३६ वेताल पञ्चविंशतिक७) । ।

तैर्वर्षवातैः स बलादाकृष्याधोरनैरिव ।

आसज्यत ध्वजस्तम्भे तस्मिन्प्रवहणद्विपः । । १२,१४.३७ वेताल पञ्चविंशतिक७) । ।

तावच्च स ध्वजस्तस्मिन्वारिधौ वीचिविप्लुते ।

वहनेन समं तेन प्रावर्तत निमज्जितुं । । १२,१४.३८ वेताल पञ्चविंशतिक७) । ।

ततो द्विजास्ते तत्रस्थाश्चण्डसिंहं स्वभूपतिं ।

उद्दिश्योद्घोषयामासुरभ्रह्मण्यं भयाकुलाः । । १२,१४.३९ वेताल पञ्चविंशतिक७) । ।

तदाकर्ण्यासहिष्णुश्च स्वामिभक्तेरनुध्वजं ।

स सत्त्वशीलो निःत्रिंशहस्तो बद्धोत्तरीयकः । । १२,१४.४० वेताल पञ्चविंशतिक७) । ।

आत्मानं अक्षिपत्तत्र निःअपेक्षो महोदधौ ।

उदधेः कारणाशङ्की वीरः प्रतिविधित्सया । । १२,१४.४१ वेताल पञ्चविंशतिक७) | |

मग्ने च तस्मिन्वातोर्मिदूरोत्क्षिप्तं अभज्यत ।

वहनं तच्च तत्स्ताश्च निपेतुर्यादसां मुखे । । १२,१४.४२ वेताल पञ्चविंशतिक७) । ।

स च मग्नोऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते ।

यावत्तावद्ददर्शात्र पुरीं दिव्यां न वारिधिं । । १२,१४.४३ वेताल पञ्चविंशतिक७) । ।

तस्मिन्मणिमयस्थम्भैर्भास्वरे हेममन्दिरे ।

सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि । । १२,१४.४४ वेताल पञ्चविंशतिक७) । ।

नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजं ।

कात्यायनीदेवगृहं मेरुप्रोन्नतं ऐक्षत । । १२,१४.४५ वेताल पञ्चविंशतिक७) | |

तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य तदग्रतः ।

इन्द्रजालं किं एतत्स्यादित्याश्चर्यादुपाविशथ् । । १२,१४.४६ वेताल पञ्चविंशतिक७) । ।

तावच्च देव्यग्रगतप्रभामण्डलकान्तराथ् ।

अकस्मान्निरगात्कन्या दिव्योद्घाट्य कवाटकं । । १२,१४.४७ वेताल पञ्चविंशतिक७) । ।

इन्दी वराक्षी फुल्लाब्जवदना कुसुमस्मिता ।

मृणालनालमृद्वङ्गी जङ्गमेव सरोजिनी । । १२,१४.४८ वेताल पञ्चविंशतिक७) । ।

स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा ।

विवेश सत्त्वशीलस्य हृदयं च ततः समं । । १२,१४.४९ वेताल पञ्चविंशतिक७) । ।

निरगात्कृतपूजा च देवीगर्भगृहात्ततः ।

न पुनः सत्त्वशीलस्य हृदयात्सा कथं चन । । १२,१४.५० वेताल पञ्चविंशतिक७) | |

प्राविशत्सा च तत्रैव प्रभामण्डलकान्तरे ।

सत्त्वशीलोऽप्यसौ तस्याः पश्चात्तत्र प्रविष्टवान् । । १२,१४.५१ वेताल पञ्चविंशतिक७) । ।

प्रविश्य च ददर्शान्तरन्यदेवोत्तमं पुरं ।

संकेतोद्यानं इव यत्सर्वासां भोगसंपदां । । १२,१४.५२ वेताल पञ्चविंशतिक७) | |

तत्रान्तःमणिपर्यङ्कनिषण्णां तां विलोक्य सः ।

कन्यां उपेत्य तत्पार्श्वे सत्त्वशील उपाविशथ् । । १२,१४.५३ वेताल पञ्चविंशतिक७) । ।

आसीच्च तन्मुखासक्तलोचनो लिखितो यथा ।

अङ्गैः सोत्कम्पपुलकैर्वदन्नालिङ्गनोत्कतां । । १२,१४.५४ वेताल पञ्चविंशतिक७) । ।

दृष्ट्वा च तं स्मराविष्टं चेटीनां अत्र सा मुखं ।

अद्राक्षीत्ताश्च तत्कालं इङ्गितज्ञास्तं अब्रुवन् । । १२,१४.५५ वेताल पञ्चविंशतिक७) । ।

अतिथिस्त्वं इह प्राप्तस्तदस्मत्स्वामिनीकृतं ।

भजस्वातिथ्यं उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परं । । १२,१४.५६ वेताल पञ्चविंशतिक७) । ।

तच्छ्रुत्वा सोऽवलम्ब्याशां खतं अप्युत्थितस्ततः ।

ययौ प्रदर्शितां ताभिरेकां उद्यानवापिकां । । १२,१४.५७ वेताल पञ्चविंशतिक७) । ।

तस्यां निमग्नश्चोत्तस्थौ ताम्रलिप्त्यां स तत्क्षणाथ् ।

चण्डसिंहनृपोद्यानवापीमध्यात्ससंभ्रमः । । १२,१४.५८ वेताल पञ्चविंशतिक७) | |

तत्र प्राप्तं अकस्माच्च विक्ष्यात्मानं अचिन्तयथ् ।

अहो किं एतत्क्वोद्यानं इदं दिव्यं क्व तत्पुरं । । १२,१४.५९ वेताल पञ्चविंशतिक७) । ।

तत्रामृतासारसमं क्व तत्तस्याश्च दर्शनं ।

क्व चानन्तरं एवेदं तद्विश्लेषमहाविषं । । १२,१४.६० वेताल पञ्चविंशतिक७) | |

स्वप्नश्च नायं सुस्पष्टो विनिद्रोऽनुभवो हि मे ।

ध्रुवं पातालकन्याभिस्ताभिर्मूढोऽस्मि वञ्चितः । । १२,१४.६१ वेताल पञ्चविंशतिक७) । ।

इति ध्यायन्विना तां स कन्यां उन्मादवानिव ।

उद्याने तत्र बभ्राम कामार्तो विललाप च । । १२,१४.६२ वेताल पञ्चविंशतिक७) । ।

तदवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः ।

वातोद्धूतैः परीताङ्गं विप्रयोगानलैरिव । । १२,१४.६३ वेताल पञ्चविंशतिक७) । ।

उद्यानपाला गत्वैव चण्डसिंहमहीभृतं ।

व्यजिज्ञपन्स चोद्भ्रान्तः स्वयं एत्य ददर्श तं । । १२,१४.६४ वेताल पञ्चविंशतिक७) । ।

सान्त्वयित्वा च पप्रच्छ किं इदं ब्रूहि नः सखे ।

क्व प्रस्थितस्त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः । । १२,१४.६५ वेताल पञ्चविंशतिक७) । ।

तच्छ्रुत्वा स स्ववृत्तान्तं तस्मै सर्व शशंस तं ।

सत्त्वशीलो नृपतये सोऽप्यथैवं अचिन्तयथ् । । १२,१४.६६ वेताल पञ्चविंशतिक७) | |

हन्त वीरोऽपि मत्पुण्यैः कामेनैषो विडम्बितः ।

आनृण्यं गन्तुं एतस्य लब्धो ह्यवसरो मया । । १२,१४.६७ वेताल पञ्चविंशतिक७) । ।

इत्यन्तश्चिन्तयित्वा स वीरो राजा जगाद तं ।

तह्रि मुञ्च मुधा शोकं अहं त्वां प्रापयामि तां । । १२,१४.६८ वेताल पञ्चविंशतिक७) । ।

नीत्वा तेनैव मार्गेण प्रियां असुरकन्यकां ।

इति चाश्वासयामास तं स स्नानादिना नृपः । । १२,१४.६९ वेताल पञ्चविंशतिक७) । ।

अन्येद्युर्मन्त्रिविन्यस्तराज्यस्तेन समं च सः ।

प्रायात्प्रवहणारूढस्तद्दर्शितपथोऽम्बुधिं । । १२,१४.७० वेताल पञ्चविंशतिक७) । ।

प्राप्य तन्मध्यभागं च दृष्ट्वा तं प्राग्वदुत्थितं ।

सपताकं ध्वजं सत्त्वशीलस्तं नृपं अभ्यधाथ् । । १२,१४.७१ वेताल पञ्चविंशतिक७) । ।

सोऽयं अभ्युत्थितो दिव्यप्रभावोऽत्र महाध्वजः ।

मयि मग्नेऽत्र मङ्क्तव्यं देवेनैतं अनु ध्वजं । । १२,१४.७२ वेताल पञ्चविंशतिक७) । ।

इत्युक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः ।

मार्गे स सत्त्वशीलोऽसौ पूर्वं आत्मानं अक्षिपथ् । । १२,१४.७३ वेताल पञ्चविंशतिक७) । ।

ततो राजापि चिक्षेप तत्रात्मानं तथैव सः ।

अन्तो मग्नौ च तौ क्षिप्रं तद्दिव्यं प्रापतुः पुरं । । १२,१४.७४ वेताल पञ्चविंशतिक७) । ।

तत्र दृष्ट्वा स साश्चर्यो राजा देवीं प्रणम्य तां ।

पार्वतीं सत्त्वशीलेन सहितः समुपाविशथ् । । १२,१४.७५ वेताल पञ्चविंशतिक७) | |

तावच्च निरगात्तत्र सा सखीजनसंगता ।

रूपिनीव प्रभा कन्या प्रभामण्डलकात्ततः । । १२,१४.७६ वेताल पञ्चविंशतिक७) । ।

इयं सा सुमुखीत्युक्ते सत्त्वशीलेन तां नृपः ।

दृष्ट्वा युक्तं अभिष्वङ्गं तस्य तस्यां अमन्यत । । १२,१४.७७ वेताल पञ्चविंशतिक७) । ।

सापि तं वीक्ष्य राजानं शुभशारीरलक्षणं ।

पुरुषातिशयोऽपूर्वः कोऽयं स्यादित्यचिन्तयथ् । । १२,१४.७८ वेताल पञ्चविंशतिक७) । ।

विवेश चाम्बिकाधाम पूजायै सा नृपोऽपि सः ।

जगामोद्यानं आदाय सत्त्वशीलं अवज्ञया । । १२,१४.७९ वेताल पञ्चविंशतिक७) | |

क्षणाच्च कृतपूजा सा निरगाद्दैत्यकन्यका ।

याचित्वा सत्पतिप्राप्तिं देव्या गर्भगृहान्तराथ् । । १२,१४.८० वेताल पञ्चविंशतिक७) । ।

निर्गत्य सा जगादैकां सखीं सखि गवेष्यतां ।

योऽसाविह मया दृष्टो महात्मा क्व स तिष्ठति । । १२,१४.८१ वेताल पञ्चविंशतिक७) । ।

आतिथ्यं गृह्यतां एत्य प्रसादः क्रियतां त्वया ।

इति चैषोऽर्थ्यतां पूज्यः पुमान्कोऽप्युत्तमो ह्यसौ । । १२,१४.८२ वेताल पञ्चविंशतिक७) । ।

एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने ।

स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयथ् । । १२,१४.८३ वेताल पञ्चविंशतिक७) । ।

तच्छ्रुत्वा स नृपो वीरः सावहेलं उवाच तां ।

एषैवातिथ्यं अस्माकं अन्यत्किं उपयुज्यते । । १२,१४.८४ वेताल पञ्चविंशतिक७) । ।

एतच्छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा ।

मेने मान्यं उदारं तं सर्वथा दैत्यकन्यका । । १२,१४.८५ वेताल पञ्चविंशतिक७) । ।

ततश्चाकृष्यमानेव धैर्यपाशेन तेन सा ।

नृपेण मानुषायोग्येऽप्यातिथ्ये निःस्पृहात्मना । । १२,१४.८६ वेताल पञ्चविंशतिक७) । ।

पत्यर्थं पार्वतीसेवापरिपाकसमर्पितं ।

मत्वा तत्स्वयं उद्यानं विवेशासुरपुत्रिका । । १२,१४.८७ वेताल पञ्चविंशतिक७) । ।

विचित्रशकुनालापैर्वाताञ्चितलताभुजैः ।

विकीर्णकुसुमैरारान्नन्द्यमानेव पादपैः । । १२,१४.८८ वेताल पञ्चविंशतिक७) । ।

उपगम्य च सा तत्र यथावत्प्रश्रयानता ।

आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवं । । १२,१४.८९ वेताल पञ्चविंशतिक७) । ।

ततः स सत्त्वशीलं तं उद्दिश्योवाच तां नृपः ।

अनेन कथितां देवीं इहाहं द्रष्टुं आगतः । । १२,१४.९० वेताल पञ्चविंशतिक७) । ।

गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनां ।

सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः । । १२,१४.९१ वेताल पञ्चविंशतिक७) । ।

तच्छ्रुत्वा साब्रवीत्कन्या कौतुकात्तर्हि वीक्षितुं ।

आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुतां । । १२,१४.९२ वेताल पञ्चविंशतिक७) । ।

एवं उक्तवतीं तां च स विहस्य नृपोऽब्रवीथ् ।

तदप्यनेनैवोक्तं मे यत्र सा स्नानवापिका । । १२,१४.९३ वेताल पञ्चविंशतिक७) । ।

ततः सा कन्यकावादीद्देव मा स्मैवं आदिश ।

न विडम्बनशीलाहं का वा पूज्ये विडम्बना । । १२,१४.९४ वेताल पञ्चविंशतिक७) । ।

अहं हि सत्त्वोत्कर्षेण युष्माकं किम्करीकृता ।

तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुं अर्हथ । । १२,१४.९५ वेताल पञ्चविंशतिक७) । ।

एतच्छ्रुत्वा तथेत्युक्त्वा सत्त्वशीलसखः स तथ् ।

प्रभामण्डलकोपान्तं ययौ राजा तया सह । । १२,१४.९६ वेताल पञ्चविंशतिक७) । ।

अपावृतकवाटे च तस्मिन्नन्तस्तथैव सः ।

प्रवेशितो ददर्शास्यास्तद्दिव्यं अपरं पुरं । । १२,१४.९७ वेताल पञ्चविंशतिक७) । ।

नित्य संनद्धसर्वऋतु सदापुष्पफलद्रुमं ।

मेरुपृष्ठं इवाशेषं निर्मितं रत्नकाञ्चनैः । । १२,१४.९८ वेताल पञ्चविंशतिक७) । ।

रत्नासने महार्हे तं राजानं उपवेश्य सा ।

यथोचितोपनीतार्घ्या दैत्यराजसुताब्रवीथ् । । १२,१४.९९ वेताल पञ्चविंशतिक७) | |

कन्याहं असुरेन्द्रस्य कालनेमेर्महात्मनः ।

चक्रायुधेन च स मे स्वःगतिं प्रापितः पिता । । १२,१४.१०० वेताल पञ्चविंशतिक७) । ।

विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयं ।

न जरात्र न मृत्युश्च बाधते सर्वकामदे । । १२,१४.१०१ वेताल पञ्चविंशतिक७) । ।

इदानीं च पिता त्वं मे सपुराहं वशे तव ।

इत्यर्पितात्मसर्वस्वां तां उवाच स भूपतिः । । १२,१४.१०२ वेताल पञ्चविंशतिक७) । ।

यद्येवं तत्सुते ह्यस्मै मया दत्तास्यनिन्दिते ।

सत्त्वशीलाय वीराय सुहृदे बान्धवाय च । । १२,१४.१०३ वेताल पञ्चविंशतिक७) | |

एवं देवीप्रसादेन मूर्तेनेव नृपेण सा ।

उक्ता गुणज्ञा विनता तत्तथेत्यन्वमन्यत । । १२,१४.१०४ वेताल पञ्चविंशतिक७) । ।

ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः ।

दत्तासुरपुरैश्वर्यं सत्त्वशीलं उवाच सः । । १२,१४.१०५ वेताल पञ्चविंशतिक७) । ।

बुक्तयोरामलकयोस्तयोरेकं मया तव ।

संशोधितं असंशुद्धादृणी तेऽहं द्वितीयतः । । १२,१४.१०६ वेताल पञ्चविंशतिक७) । ।

इति प्रणतं उक्त्वा तं दैत्यपुत्रीं जगाद तां ।

मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयां इति । । १२,१४.१०७ वेताल पञ्चविंशतिक७) । ।

ततोऽपराजितं नाम खड्गं भक्ष्यं फलं च सा ।

एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ । । १२,१४.१०८ वेताल पञ्चविंशतिक७) । ।

ताभ्यां युक्तस्तयोक्तायां वाप्यं मग्नः स्वदेशतः ।

उत्थाय सर्वसंसिद्धकामोऽभूत्स क्रमान्नृपः । । १२,१४.१०९ वेताल पञ्चविंशतिक७) । ।

सत्त्वशीलोऽपि दैत्यस्त्रीपुरराज्यं शशास सः ।

तद्ब्रूहि कोऽब्धिपतने द्वयोः सत्त्वाधिकोऽनयोः । । १२,१४.११० वेताल पञ्चविंशतिक७) । ।

इति श्रुत्वा तथा प्रश्नं वेतालाच्छपभीतितः ।

स त्रिविक्रमसेनस्तं भूपतिः प्रत्यभाषत । । १२,१४.१११ वेताल पञ्चविंशतिक७) । ।

एतयोः सत्त्वशीलोऽत्र स मे सत्त्वाधिको मतः ।

स ह्यविज्ञाततत्त्वार्थो निरास्थः पतितोऽम्बुधौ । । १२,१४.११२ वेताल पञ्चविंशतिक७) । ।

राजा तु तत्त्वं विज्ञाय विवेशाम्भःधिं आस्थया ।

दैत्यकन्यां च नावञ्छदसाध्या स्पृहयेति सः । । १२,१४.११३ वेताल पञ्चविंशतिक७) । ।

इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धाथ् ।

स जगाम पूर्ववत्तं वेतालः शिंशपातरुं स्वपदं । । १२,१४.११४ वेताल पञ्चविंशतिक७) । ।

राजापि तथैव स तं पुनरप्यानेतुं अनुजगाम जवाथ् ।

प्रारब्धे ह्यसमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः । । १२,१४.११५ वेताल पञ्चविंशतिक७) । ।

गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः ।

तं त्रिविक्रमसेनोऽत्र स्कन्धे कृत्वोच्चचाल सः । । १२,१५.१ वेताल पञ्चविंशतिक८) । ।

प्रयान्तं स पुनस्तं च वेतालः स्कन्धतोऽब्रवीथ् ।

श्रमविस्मृतये राजन्मत्तः प्रश्नं इमं शृणु । । १२,१५.२ वेताल पञ्चविंशतिक८) । ।

अङ्गदेशेऽग्रहारोऽस्ति महान्वृक्षघटाभिधः ।

विष्णुस्वामीति तत्रासीद्द्विजो यज्वा महाधनः । । १२,१५.३ वेताल पञ्चविंशतिक८) । ।

तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात्त्रयः ।

बभूवुस्तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः । । १२,१५.४ वेताल पञ्चविंशतिक८) । ।

ते पित्रा प्रेषितास्तेन कूर्महेतोः कदाचन ।

प्रारब्धयज्ञेन ययुस्ते त्रयो भ्रातरोऽम्बुधिं । । १२,१५.५ वेताल पञ्चविंशतिक८) । ।

प्राप्य कूर्मं ततो ज्यायान्कनिष्ठौ तावभाषत ।

गृह्णातु युवयोरेकः कूर्मं क्रतुकृते पितुः । । १२,१५.६ वेताल पञ्चविंशतिक८) । ।

अहं एतं न शक्न्ॐइ ग्रहीतुं विस्रपिच्छलं ।

इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठौ ताववोचतां । । १२,१५.७ वेताल पञ्चविंशतिक८) । ।

तवात्र विचिकित्सा चेन्नावयोरपि सा कथं ।

तच्छ्रुत्वा सोऽब्रवीज्ज्येष्ठो गृह्णीतं गच्छतं युवां । । १२,१५.८ वेताल पञ्चविंशतिक८) । ।

पितुर्यज्ञक्रियालोपो भवेद्युष्मत्कृतोऽन्यथा ।

ततो नरकपातः स्याद्युवयोस्तस्य च ध्रुवं । । १२,१५.९ वेताल पञ्चविंशतिक८) | |

इत्युक्तावनुजौ तेन तौ विहस्य तं ऊचतुः ।

धर्मं वेत्स्यावयोरेव समानं अपि नात्मनः । । १२,१५.१० वेताल पञ्चविंशतिक८) । ।

ततो ज्येष्ठोऽब्रवीत्किं मे जानीथो नैव चङ्गतां ।

अहं भोजनचङ्गोऽस्मि नार्हः स्प्रष्टुं जुगुप्सितं । । १२,१५.११ वेताल पञ्चविंशतिक८) । ।

एतत्तस्य वचः श्रुत्वा भ्रातरं मध्यमोऽब्रवीथ् ।

अहं तर्ह्यधिकश्चङ्गो नारीचङ्गो विचक्षणः । । १२,१५.१२ वेताल पञ्चविंशतिक८) । ।

मध्यमेनैवं उक्ते तु ज्यायान्पुन उवाच सः ।

कूर्मं गृह्णातु तर्ह्येष कनीयानावयोरिति । । १२,१५.१३ वेताल पञ्चविंशतिक८) । ।

ततः स भ्रुकुटिं कृत्वा कनीयानप्युवाच तौ ।

हे मूर्खौ तूलिकाचङ्गश्चङ्गोऽहं हि विशेषतः । । १२,१५.१४ वेताल पञ्चविंशतिक८) । ।

एवं ते कलहासक्तास्त्रयोऽपि भ्रातरो मिथः ।

निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तं । । १२,१५.१५ वेताल पञ्चविंशतिक८) । ।

राज्ञः प्रसेनजिन्नाम्नस्तत्प्रदेशभुवोऽन्तिकं ।

नगरं सहसा जग्मुर्विटङ्कपुरनामकं । । १२,१५.१६ वेताल पञ्चविंशतिक८) । ।

तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च ।

नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते । । १२,१५.१७ वेताल पञ्चविंशतिक८) । ।

तिष्ठतेहैव यावद्वः परीक्षिष्ये क्रमादहं ।

इत्युक्तस्तेन राज्ञा च तस्थुस्तत्र तथेति ते । । १२,१५.१८ वेताल पञ्चविंशतिक८) । ।

स्वाहारकाले चानाय्य तेभ्यः सोऽग्रासनं नृपः ।

राजार्हं दापयामास षड्रसं स्वादुभोजनं । । १२,१५.१९ वेताल पञ्चविंशतिक८) | |

भुञ्जानेषु च सर्वेषु तदैको बुभुजे न सः ।

विप्रो भोजनचङ्गोऽत्र जुगुप्साकूणिताननः । । १२,१५.२० वेताल पञ्चविंशतिक८) । ।

कथं न भोजनं भुङ्क्ते ब्रह्मन्स्वादु सुगन्ध्यपि ।

इति रज्ञा स्वयं पृष्टः शनैर्विप्रो जगाद सः । । १२,१५.२१ वेताल पञ्चविंशतिक८) । ।

शवधूमदुःआमोदः शालिभक्तेऽत्र विद्यते ।

तेन नाहं इदं भोक्तुं उत्सहे स्वाद्वपि प्रभो । । १२,१५.२२ वेताल पञ्चविंशतिक८) । ।

इत्युक्ते तेन सर्वेऽपि तत्राघ्राय नृपाज्ञया ।

ऊचुः कलमशाल्यन्नं अदोषं तत्सुगन्धि च । । १२,१५.२३ वेताल पञ्चविंशतिक८) | |

स तु भोजनचङ्गस्तन्नाश्नात्पिहितनासिकः ।

ततः स राजा संचिन्त्य यावदन्विष्यति क्रमाथ् । । १२,१५.२४ वेताल पञ्चविंशतिक८) । ।

तावन्नियोगिजनतस्तदन्नं बुबुधे तथा ।

ग्रामश्मशाननिकटक्षेत्रसंभवशालिजं । । १२,१५.२५ वेताल पञ्चविंशतिक८) । ।

ततोऽतिविस्मितस्तुष्टः स राजा तं अभाषत ।

सत्यं भोजनचङ्गस्त्वं तदन्यद्भुज्यतां इति । । १२,१५.२६ वेताल पञ्चविंशतिक८) । ।

कृताहारश्च स नृपो विप्रान्वासगृहेषु तान् ।

विसृज्यानाययामास स्वं एकां गणिकोत्तमां । । १२,१५.२७ वेताल पञ्चविंशतिक८) । ।

तां च तस्मै द्वितीयस्मै प्राहिणोत्कृतमण्डनां ।

विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीं । । १२,१५.२८ वेताल पञ्चविंशतिक८) । ।

सा च वासगृहं तस्य राजभृत्यान्विता ययौ ।

राकानिशेव पुर्णेन्दुमुखी कम्दर्पदीपिनी । । १२,१५.२९ वेताल पञ्चविंशतिक८) । ।

प्रविष्टायां च तस्यां स प्रभाभासितवेश्मनि ।

उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना । । १२,१५.३० वेताल पञ्चविंशतिक८) । ।

नारीचङ्गोऽब्रवीद्राजभृत्यान्निष्कास्यतां इति ।

न चेन्मृतोऽहं निर्याति गन्धोऽस्याश्छागलो यतः । । १२,१५.३१ वेताल पञ्चविंशतिक८) । ।

इत्युक्तास्तेन निन्युस्ते विग्नां तां राजपूरुषाः ।

राज्ञोऽन्तिकं वारवधूं वृत्तान्तं जगदुश्च तं । । १२,१५.३२ वेताल पञ्चविंशतिक८) । ।

राजाप्यानाय्य तत्कालं नारीचङ्गं उवाच तं ।

येयं श्रीखण्डकर्पूरकालागुरुमदोत्तमैः । । १२,१५.३३ वेताल पञ्चविंशतिक८) | |

कृतप्रसाधना दिक्षु प्रसरच्चारुसौरभा ।

तस्या वारविलासिन्या गन्धः स्याच्छागलः कुतः । । १२,१५.३४ वेताल पञ्चविंशतिक८) । ।

इत्युक्तोऽपि स राज्ञा तन्नारीचङ्गस्तदा न यथ् ।

प्रतिपेदे तदा राजा विचारपतितोऽभवथ् । । १२,१५.३५ वेताल पञ्चविंशतिक८) । ।

पृच्छंश्च युक्त्या बुबुधे तां अजक्षीरवर्धितां ।

तन्मुखादेव बालत्वे मातृधात्रीवियोगतः । । १२,१५.३६ वेताल पञ्चविंशतिक८) | |

ततोऽतिविस्मितस्तस्य नारीचङ्गस्य चङ्गतां ।

प्रशंसन्नृपतिस्तस्मै तृतीयाय द्विजन्मने । । १२,१५.३७ वेताल पञ्चविंशतिक८) । ।

तद्रसात्तूलिकाचङ्गायाशु शय्यां अदापयथ् ।

पर्यङ्कोपरि विन्यस्तसप्तसंख्याकतूलिकां । । १२,१५.३८ वेताल पञ्चविंशतिक८) । ।

तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि ।

सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि । । १२,१५.३९ वेताल पञ्चविंशतिक८) | |

यामार्ध एव च गते स रात्रौ शयनात्ततः ।

उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन्व्यथार्दितः । । १२,१५.४० वेताल पञ्चविंशतिक८) । ।

ददृशे तस्य पार्श्वे च तत्र त्यई राजपूरुषैः ।

गाढलग्नस्य बालस्य मुद्रेव कुटिलारुणा । । १२,१५.४१ वेताल पञ्चविंशतिक८) | |

गत्वा च तैस्तदाख्यातं राज्ञे राजाप्युवाच तान् ।

तूलिकानां तले किम्चिन्मा स्यात्तद्वीक्ष्यतां इति । । १२,१५.४२ वेताल पञ्चविंशतिक८) । ।

गत्वेKषन्ते च ते यावदेकैकं तूलिकातलं ।

तावत्सर्वतलादापुर्वालं पर्यङ्कपृष्टतः । । १२,१५.४३ वेताल पञ्चविंशतिक८) । ।

नीत्वा चादर्शयन्राज्ञे सोऽप्यानीतस्य वीक्ष्य तथ् ।

तद्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये । । १२,१५.४४ वेताल पञ्चविंशतिक८) । ।

सप्तभ्यस्तूलिकाभ्योऽस्य वालो लग्नस्तनौ खतं ।

इति चित्रीयमाणस्तां राजा रात्रिं निनाय सः । । १२,१५.४५ वेताल पञ्चविंशतिक८) । ।

प्रातश्चाद्भुतवैदग्ध्यसौकुमार्या अमी इति ।

तेभ्यस्त्रिभ्योऽपि चङ्गेभ्यो हेमलक्षत्रयं ददौ । । १२,१५.४६ वेताल पञ्चविंशतिक८) । ।

ततस्ते सुखितास्तत्र तस्थुर्विस्मृतकच्छपाः ।

पितुर्विघ्नितयज्ञार्थफलोपार्जितपातकाः । । १२,१५.४७ वेताल पञ्चविंशतिक८) । ।

इत्याख्याय कथाद्भुतं अंसनिषण्णः पुनः स वेतालः ।

पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नं । । १२,१५.४८ वेताल पञ्चविंशतिक८) । ।

राजन्विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वं एतेषां ।

भोजननारीशय्याचङ्गानां कोऽधिकश्चङ्गः । । १२,१५.४९ वेताल पञ्चविंशतिक८) | |

तच्छ्रुत्वैव स धीमान्वेतालं प्रत्युवाच तं नृपतिः ।

अहं एषां निःकैतवं अधिकं जानामि तूलिकाचङ्गं । । १२,१५.५० वेताल पञ्चविंशतिक८) । ।

यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बं उद्गतं दृष्टं ।

इतराभ्यां हि भवेत्तत्पूर्वं जात्वन्यतोऽवगतं । । १२,१५.५१ वेताल पञ्चविंशतिक८) । ।

इति तस्योक्तवतोऽंसाद्वेतालो भूपतेर्ययौ प्राग्वथ् ।

सोऽपि तथैव च राजा तं अन्वयासीदनिर्विण्णः । । १२,१५.५२ वेताल पञ्चविंशतिक८) । ।

ततो गत्वा पुनस्तस्माच्छिंशपापादपान्नृपः ।

स त्रिविक्रमसेनस्तं स्कन्धे वेतालं अग्रहीथ् । । १२,१६.१ वेताल पञ्चविंशतिक९) । ।

प्रस्थितश्च ततस्तेन वेतालेनाभ्यधायि सः ।

राजन्क्व राज्यं क्वैतस्मिञ्श्मशाने भ्रमणं निशि । । १२,१६.२ वेताल पञ्चविंशतिक९) । ।

किं एतन्नेक्षसे भूतसंकुलं रात्रिभीषणं ।

चिताधूमैरिव ध्वान्तैर्निरुद्धं पितृकाननं । । १२,१६.३ वेताल पञ्चविंशतिक९) । ।

कष्टं कीदृग्ग्रहोऽयं ते भिक्षोस्तस्यानुरोधतः ।

तदिदं शृणु तावन्मे प्रश्नं मार्गविनोदनं । । १२,१६.४ वेताल पञ्चविंशतिक९) । ।

अवन्तिष्वस्ति नगरी युगादौ देवनिर्मिता ।

शैवी तनुरिवोद्दामभोगिभूतिविभूषिता । । १२,१६.५ वेताल पञ्चविंशतिक९) । ।

पद्मावती भोगवती या हिरण्यवतीति च ।

कृतादिषु त्रिषु ख्याता कलावुज्जयिनीति च । । १२,१६.६ वेताल पञ्चविंशतिक९) । ।

तस्यां च वीरदेवाख्यो राजाभूद्भूभृतां वरः ।

तस्य पद्मरतिर्नाम महादेवी बभूव च । । १२,१६.७ वेताल पञ्चविंशतिक९) । ।

सोऽथ राजा तया साकं गत्वा मन्दाकिनीतटे ।

हरं आराधयामास तपसा पुत्रकाम्यया । । १२,१६.८ वेताल पञ्चविंशतिक९) । ।

चिरं तपःस्थितश्चात्र परितुष्टेश्वरोदितां ।

कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः । । १२,१६.९ वेताल पञ्चविंशतिक९) । ।

राजन्नुत्पत्स्यते पुत्रः शूरस्तव कुलोद्भवः ।

Kअन्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः । । १२,१६.१० वेताल पञ्चविंशतिक९) । ।

श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः ।

वीरदेवः स्वनगरीं आययौ महिषीसखः । । १२,१६.११ वेताल पञ्चविंशतिक९) । ।

तत्रास्य शूरदेवाख्ये जाते प्रथमं आत्मजे ।

तस्यां पद्मरतौ देव्यां क्रमादजनि कन्यका । । १२,१६.१२ वेताल पञ्चविंशतिक९) । ।

अनङ्गस्यापि रूपेण रतिं उत्पादयेदियं ।

इत्यनङ्गरतिर्नाम्ना पित्रा तेन व्यधायि सा । । १२,१६.१३ वेताल पञ्चविंशतिक९) । ।

वृद्धिं गतायास्तस्याश्च स पिता सदृशं वरं ।

प्रेप्सुरानाययत्पृथ्व्यां पटेषु लिखिथान्नृपान् । । १२,१६.१४ वेताल पञ्चविंशतिक९) । ।

तेष्वेकोऽपि न यत्तस्य तत्तुल्यः प्रत्यभासत ।

तेन राजा स वात्सल्यात्तां सुतां प्रत्यभाषत । । १२,१६.१५ वेताल पञ्चविंशतिक९) । ।

अहं तावन्न पश्यामि सदृशं पुत्रि ते वरं ।

तत्कुरुष्व नृपान्सर्वान्मेलयित्वा स्वयम्वरं । । १२,१६.१६ वेताल पञ्चविंशतिक९) । ।

एतत्पितृवचः श्रुत्वा राजपुत्री जगाद सा ।

तात स्वयम्वरं कर्तुं ह्रेपणान्नाहं उत्सहे । । १२,१६.१७ वेताल पञ्चविंशतिक९) । ।

किं त्वेकं वेत्ति योऽपूर्वं विज्ञानं स्वाकृतिर्युवा ।

तस्मै त्वयाहं दातव्या नार्थोऽन्येनाधिकेन मे । । १२,१६.१८ वेताल पञ्चविंशतिक९) । ।

इत्यनङ्गरतेस्तस्याः श्रुत्वा स्वदुहितुर्वचः ।

तादृशं तद्वरं यावदन्विष्यति स भूपतिः । । १२,१६.१९ वेताल पञ्चविंशतिक९) | |

तावत्तल्लोकतो बुद्ध्वा चत्वारस्तं उपाययुः ।

वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथाथ् । । १२,१६.२० वेताल पञ्चविंशतिक९) । ।

ते राज्ञा पूजितास्तस्मै स्वं स्वं विज्ञानं एकशः ।

शशंसुः संनिधौ तस्या राजपुत्र्यास्तदर्थिनः । । १२,१६.२१ वेताल पञ्चविंशतिक९) । ।

एको जगाद शूद्रोऽहं आख्यया पञ्चपट्टिकः ।

पञ्चाग्र्यवस्त्रयुग्मानि कर्ॐयेकोऽहं अन्वहं । । १२,१६.२२ वेताल पञ्चविंशतिक९) । ।

तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने ।

एकं च परिगृह्णामि वाससोरात्मनः कृते । । १२,१६.२३ वेताल पञ्चविंशतिक९) | |

एकं ददामि भार्यायै यदि सा भवतीह मे ।

एकं विक्रीय चाहारपानादि विदधाम्यहं । । १२,१६.२४ वेताल पञ्चविंशतिक९) । ।

एवं विज्ञानिनेऽनङ्गरतिर्मे दीयतां इति ।

इत्येकेनोदिते तेन द्वितीयः पुरुषोऽब्रवीथ् । । १२,१६.२५ वेताल पञ्चविंशतिक९) । ।

भाषाज्ञो नाम वैश्योऽहं सर्वेषां मृगपक्षिणां ।

रुतं वेद्मि तदेषा मे राजपुत्री प्रदीयतां । । १२,१६.२६ वेताल पञ्चविंशतिक९) । ।

एवं उक्ते द्वितीयेन तृतीयः प्रोक्तवांस्ततः ।

अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप । । १२,१६.२७ वेताल पञ्चविंशतिक९) । ।

न खड्गविद्याविज्ञाने प्रतिमल्लोऽस्ति मे क्षितौ ।

तदेषा तनया राजंस्त्वया मह्यं वितीर्यतां । । १२,१६.२८ वेताल पञ्चविंशतिक९) । ।

इत्युक्ते तु तृतीयेन चतुर्थ इदं अभ्यधाथ् ।

विप्रोऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशं । । १२,१६.२९ वेताल पञ्चविंशतिक९) । ।

जन्तूं मृतानप्यानीय दर्शयाम्याशु जीवतः ।

तद्वीरचर्यासिद्धं मां पतिं एषा प्रपद्यतां । । १२,१६.३० वेताल पञ्चविंशतिक९) । ।

एवं वक्त्éन्स तान्पश्यन्दिव्यवेषाकृतीन्नृपः ।

वीरदेवः सुतायुक्तो दोलारूढ इवाभवथ् । । १२,१६.३१ वेताल पञ्चविंशतिक९) । ।

इत्याख्याय कथां एतां वेतालः पृष्टवान्नृपं ।

स त्रिविक्रमसेनं तं दत्तपूर्वोक्तशापभीः । । १२,१६.३२ वेताल पञ्चविंशतिक९) । ।

तद्भवान्वक्तु तावन्मे कस्मै देया विशाम्पते ।

तेषां चतुर्णां मध्यात्सा कन्यानङ्गरतिर्भवेथ् । । १२,१६.३३ वेताल पञ्चविंशतिक९) । ।

एतच्छ्रुत्वा स राजा तं वेतालं प्रत्यभाषत ।

मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् । । १२,१६.३४ वेताल पञ्चविंशतिक९) । ।

अन्यथा गहनः कोऽयं प्रश्नो योगेश्वरोच्यतां ।

शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथं । । १२,१६.३५ वेताल पञ्चविंशतिक९) । ।

वैश्यायापि कथं देया क्षत्रिया यच्च तद्गतं ।

मृगादिभाषाविज्ञानं कार्ये तत्क्वोपयुज्यते । । १२,१६.३६ वेताल पञ्चविंशतिक९) । ।

योऽपि विप्रस्तृतीयोऽत्र तेनापि पतितेन किं ।

स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना । । १२,१६.३७ वेताल पञ्चविंशतिक९) । ।

तस्मात्तस्मै क्षत्रियाय चतुर्थाय समाय सा ।

देया खड्गधरायैव स्वविद्यावीर्यशालिने । । १२,१६.३८ वेताल पञ्चविंशतिक९) | |

एतत्तस्य वचो निशम्य नृपतेरंसस्थलात्पूर्ववत्

वेतालः स जगाम योगबलतः स्वस्थानं एवाशु तथ् ।

भूपालोऽपि स तं तथैव पुनरप्यानेतुं अन्वग्ययौ

उत्साहैकघने हि वीरहृदये नाप्नोति खेदोऽन्तरं । । १२,१६.३९ वेताल पञ्चविंशतिक९) । ।

स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः ।

राजा जग्राह वेतालं पुनरंसे चचाल च । । १२,१७.१ वेताल पञ्चविंशतिक१०) । ।

प्रयान्तं च तं आह स्म वेतालः सोऽंसपृष्ठगः ।

श्रान्तोऽसि राजंस्तदिमां शृणु श्रमहरां कथां । । १२,१७.२ वेताल पञ्चविंशतिक१०) । ।

अभूत्सकलभूपालमस्तकन्यस्तशासनः ।

वीरबाहुरिति ख्यातो नाम्ना पार्थिवसत्तमः । । १२,१७.३ वेताल पञ्चविंशतिक१०) । ।

तस्यानङ्गपुरं नाम बभूव नगरोत्तमं ।

तत्रासीदर्थदत्ताख्यः सार्थवाहो महाधनः । । १२,१७.४ वेताल पञ्चविंशतिक१०) । ।

तस्यासीद्धनदत्ताख्यज्येष्ठपुत्रकनीयसी ।

सुता मदनसेनेति कन्यारत्नं वणिक्पतेः । । १२,१७.५ वेताल पञ्चविंशतिक१०) | |

तां एकदा निजोद्याने क्रीडन्तीं ससखीजनां ।

ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः । । १२,१७.६ वेताल पञ्चविंशतिक१०) । ।

स तां आलोक्य लावण्यरसनिःभरनिःझरां ।

आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गितां । । १२,१७.७ वेताल पञ्चविंशतिक१०) । ।

यौवनद्विरदस्येव क्रीडामज्जनवापिकां ।

सद्योऽभूत्स्मरबाणौघसंतापहृतचेतनः । । १२,१७.८ वेताल पञ्चविंशतिक१०) । ।

अहो धाराधिरूढेन रूपेण द्योतितामुना ।

इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता । । १२,१७.९ वेताल पञ्चविंशतिक१०) । ।

इत्यादि यावद्ध्यायन्स निर्वर्णयति तां चिरं ।

तावत्तस्यातिचक्राम चक्राह्वस्येव वासरः । । १२,१७.१० वेताल पञ्चविंशतिक१०) । ।

ततो मदनसेना सा विवेश स्वगृहान्तरं ।

चित्तं च धर्मदत्तस्य तदनालोकनव्यथा । । १२,१७.११ वेताल पञ्चविंशतिक१०) | |

तददर्शनदुःखाग्निसंतापेनेव च ज्वलन् ।

लोहितो निपपाताशु भास्वानप्यपराम्बुधौ । । १२,१७.१२ वेताल पञ्चविंशतिक१०) । ।

तां विज्ञायैव सुमुखीं नक्तं अभ्यन्तरे गतां ।

उदियाय शनैश्चन्द्रस्तन्मुखाब्जविनिर्जितः । । १२,१७.१३ वेताल पञ्चविंशतिक१०) । ।

तावद्गत्वा गृहं तां स धर्मदत्तोऽनुचिन्तयन् ।

तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् । । १२,१७.१४ वेताल पञ्चविंशतिक१०) । ।

यत्नेन पृच्छ्यमानोऽपि सखिभिर्बन्धुभिस्तथा ।

न किम्चित्कथयामास स्मरग्रहविमोहितः । । १२,१७.१५ वेताल पञ्चविंशतिक१०) | |

निशि कृच्छ्राच्च संप्राप्तनिद्रः स्वप्ने तथैव तां ।

पश्यन्ननुनयन्कान्तां किं किं चक्रे न सोत्सुकः । । १२,१७.१६ वेताल पञ्चविंशतिक१०) । ।

प्रातः प्रबुद्धो गत्वा च ददर्शैकाकिनीं रहः ।

सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः । । १२,१७.१७ वेताल पञ्चविंशतिक१०) । ।

उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः ।

तां उपच्छन्दयामास वचोभिश्चरणानतः । । १२,१७.१८ वेताल पञ्चविंशतिक१०) । ।

कन्याहं परदाराश्च न तवास्मीह संप्रतं ।

पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः । । १२,१७.१९ वेताल पञ्चविंशतिक१०) । ।

दिनैः कतिपयैरेव विवाहो भविता च मे ।

तद्गच्छ तूष्णीं मा कश्चित्पश्येद्दोषो भवेत्ततः । । १२,१७.२० वेताल पञ्चविंशतिक१०) । ।

इत्युक्तः स तयात्यर्थं धर्मदत्तो जगाद तां ।

यदस्तु मे न जीवेयं विना हि भवतीं अहं । । १२,१७.२१ वेताल पञ्चविंशतिक१०) | |

तच्छ्रुत्वा सा वाणिक्कन्या बलात्कारभयाकुला ।

तं उवाच विवाहो मे तावत्संपद्यतां इह । । १२,१७.२२ वेताल पञ्चविंशतिक१०) | |

कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितं ।

ततोऽहं त्वां उपैष्यामि निःचितं प्रणयार्जिता । । १२,१७.२३ वेताल पञ्चविंशतिक१०) । ।

श्रुत्वैतत्सोऽब्रवीन्नेष्टा ह्यन्यपूर्वा मम प्रिया ।

परभुक्ते हि कमले किं अलेर्जायते रतिः । । १२,१७.२४ वेताल पञ्चविंशतिक१०) । ।

इत्युक्ता तेन सावादीत्कृतोद्वाहैव तर्ह्यहं ।

पूर्वं त्वां उपयास्यामि ततोऽभ्येष्यामि तं पतिं । । १२,१७.२५ वेताल पञ्चविंशतिक१०) । ।

एवं उक्तवतीं तस्मिन्नोज्झति प्रत्ययं विना ।

वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा । । १२,१७.२६ वेताल पञ्चविंशतिक१०) | |

ततस्तेनोज्झता विग्ना सा विवेश स्वमन्दिरं ।

प्राप्ते च लग्नदिवसे निःवृत्तोद्वाहमङ्गला । । १२,१७.२७ वेताल पञ्चविंशतिक१०) । ।

गत्वा पतिगृहं नीत्वा सोत्सवेन च तद्दिनं ।

सा पत्या समं अध्यास्त शयनीयगृहं निशि । । १२,१७.२८ वेताल पञ्चविंशतिक१०) । ।

तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत ।

पत्युः समुद्रदत्तस्य परिष्वङ्गं असंमुखी । । १२,१७.२९ वेताल पञ्चविंशतिक१०) । ।

तेनानुनीयमानापि यदुदश्रुर्बभूव सा ।

तत्स नाभिमतोऽस्म्यस्या नूनं इत्यकरोद्धृदि । । १२,१७.३० वेताल पञ्चविंशतिक१०) । ।

जगाद चानभिमतो यद्यहं तव सुन्दरि ।

तन्मे नार्थस्त्वया गच्छ यः प्रियस्तव तं प्रति । । १२,१७.३१ वेताल पञ्चविंशतिक१०) । ।

तच्छ्रुत्वा सा नतमुखी शनैरेवं उवाच तं ।

त्वं मे प्राणाधिकः प्रेयान्विज्ञप्तिं किं तु मे शृणु । । १२,१७.३२ वेताल पञ्चविंशतिक१०) । ।

अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयं ।

कुरुष्व शपथं यावदार्यपुत्र वदामि ते । । १२,१७.३३ वेताल पञ्चविंशतिक१०) | |

एवं उक्तवती कृच्छ्रात्तथा तेन कृते पुनः ।

सलज्जं सविषादं च सभयं च जगाद सा । । १२,१७.३४ वेताल पञ्चविंशतिक१०) । ।

एकाकिनीं गृहोद्याने दृष्ट्वा मां एकदा युवा ।

अरुणद्धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः । । १२,१७.३५ वेताल पञ्चविंशतिक१०) । ।

रक्षन्त्या सपरीवादं कन्यादानफलं पितुः ।

मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः । । १२,१७.३६ वेताल पञ्चविंशतिक१०) । ।

पूर्वं कृतविवाहा त्वां उपैष्यामि ततः प्रियं ।

तन्मे सत्यवचः पाल्यं अनुमन्यस्व तत्प्रभो । । १२,१७.३७ वेताल पञ्चविंशतिक१०) । ।

यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकं ।

न हि शक्न्ॐयतिक्रान्तुं सत्यं आबाल्य सेवितं । । १२,१७.३८ वेताल पञ्चविंशतिक१०) । ।

इति तस्या वचःवज्रपातेन सहसा हतः ।

समुद्रदत्तः सत्येन बद्धः क्षणं अचिन्तयथ् । । १२,१७.३९ वेताल पञ्चविंशतिक१०) । ।

अहो धिगन्यरक्तेयं गन्तव्यं ध्रुवं एतया ।

तत्सत्यं हन्मि किं यातु कोऽस्याः परिणयग्रहः । । १२,१७.४० वेताल पञ्चविंशतिक१०) । ।

इत्यालोच्यानुमेने तां यथेष्टगमनाय सः ।

साप्युत्थाय ततस्तस्मान्निर्ययौ पतिवेश्मनः । । १२,१७.४१ वेताल पञ्चविंशतिक१०) । ।

तावदत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः ।

आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः । । १२,१७.४२ वेताल पञ्चविंशतिक१०) | |

ततस्तमःस्वप्याश्लिष्य स्थितेष्वद्रिदरी प्रियाः ।

सेवमानेषु भृङ्गेष्वप्यपरं कुमुदाकरं । । १२,१७.४३ वेताल पञ्चविंशतिक१०) | |

यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि ।

चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले । । १२,१७.४४ वेताल पञ्चविंशतिक१०) | |

का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा ।

उवाच किं तवानेन मुञ्च कार्यं इहास्ति मे । । १२,१७.४५ वेताल पञ्चविंशतिक१०) । ।

ततश्चौरोऽब्रवीन्मत्तश्चौरात्त्वं मुच्यसे कथं ।

तच्छ्रुत्वा सावदत्तं च गृहाणाभरणानि मे । । १२,१७.४६ वेताल पञ्चविंशतिक१०) । ।

अथ चौरोऽभ्यधान्मुग्धे किं एभिरुपलैर्मम ।

चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरःरुहां । । १२,१७.४७ वेताल पञ्चविंशतिक१०) । ।

वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीं ।

जगदाभरणं नैव मोक्ष्यामि भवतीं अहं । । १२,१७.४८ वेताल पञ्चविंशतिक१०) । ।

इत्युक्ता तेन चौरेण विवशा सा वणिक्सुता ।

आख्याय निजवृत्तान्तं एवं प्रार्थयते स्म तं । । १२,१७.४९ वेताल पञ्चविंशतिक१०) । ।

क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनं ।

इहस्थस्यैव ते पार्श्वं आगमिष्यामि सत्वरं । । १२,१७.५० वेताल पञ्चविंशतिक१०) । ।

नाहं उल्लङ्घयिष्यामि भद्र सत्यां इमां गिरं ।

श्रुत्वैतत्सत्यसंधां तां मत्वा चौरो मुमोच सः । । १२,१७.५१ वेताल पञ्चविंशतिक१०) । ।

तस्थौ प्रतीक्षमानश्च तत्रैव स तदागमं ।

सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ । । १२,१७.५२ वेताल पञ्चविंशतिक१०) । ।

स चाभीष्टां अपि प्राप्तां तथा तां विजने स्थितां ।

दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणं अब्रवीथ् । । १२,१७.५३ वेताल पञ्चविंशतिक१०) । ।

सत्येन तव तुष्टोऽस्मि किं त्वया मे परस्त्रिया ।

यावत्त्वां नेक्षते कश्चित्तावद्गच्छ यथागतं । । १२,१७.५४ वेताल पञ्चविंशतिक१०) । ।

इति तेन परित्यक्ता सा तथेत्याययौ ततः ।

चौरस्य निकटं तस्य प्रतिपालयतः पथि । । १२,१७.५५ वेताल पञ्चविंशतिक१०) । ।

ब्रूहि कस्तेऽत्र वृत्तान्तो गताया इति पृच्छते ।

तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीथ् । । १२,१७.५६ वेताल पञ्चविंशतिक१०) । ।

ततः स चौरोऽवादीत्तां यद्येवं तन्मयाप्यसि ।

विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज । । १२,१७.५७ वेताल पञ्चविंशतिक१०) । ।

एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना ।

अलुप्तशीला मुदिता पत्युरेवाययौ गृहं । । १२,१७.५८ वेताल पञ्चविंशतिक१०) | |

तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती ।

दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वं अवर्णयथ् । । १२,१७.५९ वेताल पञ्चविंशतिक१०) । ।

सोऽप्यलुप्तमुखछायां तां असंभोगलक्षणां ।

संभाव्याभग्नचारित्रां सत्यलाभरतां सतीं । । १२,१७.६० वेताल पञ्चविंशतिक१०) । ।

अदृष्टमनसं भार्यां अभिनन्द्य कुलोचितं ।

तस्थौ समुद्रदत्तोऽथ तया सह यथासुखं । । १२,१७.६१ वेताल पञ्चविंशतिक१०) । ।

इति तत्र कथां उक्त्वा पितृवनभूमौ तदा स वेतालः ।

वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः । । १२,१७.६२ वेताल पञ्चविंशतिक१०) । ।

तद्ब्रूहि चौरवणिजां एषां मध्यान्नरेन्द्र कस्त्यागी ।

जानन्यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा । । १२,१७.६३ वेताल पञ्चविंशतिक१०) । ।

तच्छ्रुत्वा स महीपतिरुज्झितमौनस्तं आह वेतालं ।

एषां चौरस्त्यागी न पुनर्वणिजावुभावपि तौ । । १२,१७.६४ वेताल पञ्चविंशतिक१०) । ।

यो हि पतिस्तां अजहादत्याज्यां तादृशीं विवाह्यपि ।

कुलजः सोऽन्यासक्तां भार्यां जानन्कथं वहतु । । १२,१७.६५ वेताल पञ्चविंशतिक१०) । ।

योऽप्यपरः स भयात्तां अत्याक्षीत्कालजीर्णसंवेगः ।

विदितार्थो भर्तास्याः प्रातर्ब्रूयान्नृपायेति । । १२,१७.६६ वेताल पञ्चविंशतिक१०) । ।

चौरस्तु गुप्तचारी निरपेक्षः पापकर्मकृत्प्राप्तं ।

स्त्रीरत्नं यदमुञ्चत्साभरणं तेन स त्यागी । । १२,१७.६७ वेताल पञ्चविंशतिक१०) । ।

एतच्छ्रुत्वैवांसतस्तस्य राज्ञो वेतालोऽगात्पूर्ववत्स्वं पदं सः ।

राजा भूयोऽप्यत्र संप्राप्तुं एतत्प्रायादेवाखन्डितोद्दामधैर्यः । । १२,१७.६८ वेताल पञ्चविंशतिक१०) । ।

ततो गत्वा पुनः प्राप्य शिंशपातोऽग्रहीन्नृपः ।

स त्रिविक्रमसेनोऽंसे वेतालं तं चचाल च । । १२,१८.१ वेताल पञ्चविंशतिक११) । ।

आयान्तं च तं अंसस्थो वेतालः सोऽब्रवीन्नृपं ।

राजन्विचित्रां एकां ते वर्णयामि कथां शृणु । । १२,१८.२ वेताल पञ्चविंशतिक११) । ।

उज्जयिन्यां अभूत्पूर्वं नाम्ना धर्मध्वजो नृपः ।

तिस्रस्तस्याभवन्भार्या राजपुत्र्योऽतिवल्लभाः । । १२,१८.३ वेताल पञ्चविंशतिक११) । ।

एका तास्विन्दुलेखेति तारावल्यपरा तथा ।

नाम्ना मृगाङ्कवत्यन्या निःसामान्यवपुःगुणाः । । १२,१८.४ वेताल पञ्चविंशतिक११) । ।

ताभिः स विहरन्राजा राज्ञीभिस्तिसृभिः सह ।

आसांचक्रे कृती तत्र जिताशेषरिपुः सुखं । । १२,१८.५ वेताल पञ्चविंशतिक११) | |

एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे ।

प्रियाभिः सहितस्ताभिरुद्यानं क्रीडितुं ययौ । । १२,१८.६ वेताल पञ्चविंशतिक११) । ।

तत्रालिमालामौर्वीकाः पश्यन्पुष्पानता लताः ।

चापयष्टीरनङ्गस्य मधुना सज्जिता इव । । १२,१८.७ वेताल पञ्चविंशतिक११) । ।

शृण्वंश्च तद्द्रुमाग्रस्थकोकिलोदीरितां गिरं ।

सम्भोगैकरसस्याज्ञां इव मानसजन्मनः । । १२,१८.८ वेताल पञ्चविंशतिक११) । ।

सिषेवेऽन्तःपुरैः साकं स राजा वासवोपमः ।

पानं मदस्य कंदर्पजीवितस्यापि जीवितं । । १२,१८.९ वेताल पञ्चविंशतिक११) । ।

तन्निःश्वाससुगन्धीनि तद्बिम्बौष्ठरुचीनि च ।

प्रियापीतावशेषाणि पिबन्रेमे मधूनि सः । । १२,१८.१० वेताल पञ्चविंशतिक११) । ।

तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहाथ् ।

तस्याः पपात कर्णाग्रादुत्सङ्गे त्वङ्गदुत्पलं । । १२,१८.११ वेताल पञ्चविंशतिक११) । ।

तेनोरुपृष्ठे सहसा क्षते जातेऽभिघातजे ।

अभिजाता महादेवी हा हेत्युक्त्वा मुमूर्च्छ सा । । १२,१८.१२ वेताल पञ्चविंशतिक११) । ।

तद्दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च ।

समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः । । १२,१८.१३ वेताल पञ्चविंशतिक११) । ।

ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः ।

प्रियां उपाचरद्दिव्यैरामुक्तव्रणपट्टिकां । । १२,१८.१४ वेताल पञ्चविंशतिक११) । ।

रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया ।

तारावल्या सहारोहच्चन्द्रप्रासादं ईश्वरः । । १२,१८.१५ वेताल पञ्चविंशतिक११) । ।

तत्र तस्याङ्कसुप्ताया राज्ञस्तस्या हिमत्विषः ।

करा जालपथैः पेतुरङ्गे चलितवाससि । । १२,१८.१६ वेताल पञ्चविंशतिक११) । ।

ततः क्षणात्प्रबुद्धा सा हा दग्धास्मीति वादिनी ।

शयनात्सहसोत्तस्थौ तदङ्गपरिमर्शिनी । । १२,१८.१७ वेताल पञ्चविंशतिक११) । ।

किं एतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः ।

उत्थाय राजा विस्फोटानङ्गे तस्या विनिर्गतान् । । १२,१८.१८ वेताल पञ्चविंशतिक११) । ।

पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा ।

नग्नाङ्गे पतितैरिन्दोः करैरेतत्कृतं मम । । १२,१८.१९ वेताल पञ्चविंशतिक११) । ।

इत्युक्तवत्याः क्रन्दन्त्याः सार्तिराह्वयति स्म सः ।

तस्याः परिजनं राजा विह्वलाकुलधावितं । । १२,१८.२० वेताल पञ्चविंशतिक११) | |

तेनास्याः कारयामास सजलैर्नलिनीदलैः ।

शय्यां अदापयच्चाङ्गे श्रीखण्डार्द्रविलेपनं । । १२,१८.२१ वेताल पञ्चविंशतिक११) । ।

तावद्बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया ।

तत्पार्श्वं आगन्तुमना निर्ययौ निजमन्दिराथ् । । १२,१८.२२ वेताल पञ्चविंशतिक११) । ।

निर्गता साशृणोत्क्वापि गृहे धान्यावघातजं ।

निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिं । । १२,१८.२३ वेताल पञ्चविंशतिक११) । ।

श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ ।

उपाविशद्व्यथाक्रान्ता मार्गे सा मृगलोचना । । १२,१८.२४ वेताल पञ्चविंशतिक११) । ।

ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा ।

स्वं एवान्तःपुरं बाला रुदती शयनेऽपतथ् । । १२,१८.२५ वेताल पञ्चविंशतिक११) | |

ददर्श तत्र तस्याश्च चिन्वन्साश्रुः परिच्छदः ।

आलीनभ्रमरौ पद्माविव हस्तौ किणाङ्कितौ । । १२,१८.२६ वेताल पञ्चविंशतिक११) । ।

गत्वा च सोऽब्रवीद्राज्ञे राजाप्यागत्य विह्वलः ।

किं एतदिति पप्रच्छ सोऽथ धर्मध्वजः प्रियां । । १२,१८.२७ वेताल पञ्चविंशतिक११) । ।

सापि प्रदर्श्य हस्तौ तं इत्युवाच रुजान्विता ।

श्रुते मुसलशब्दे मे जतावेतौ किणाङ्कितौ । । १२,१८.२८ वेताल पञ्चविंशतिक११) । ।

ततः स दाहशमनं दापयामास हस्तयोः ।

तस्याश्चन्दनलेपादि राजाद्भुतविषादवान् । । १२,१८.२९ वेताल पञ्चविंशतिक११) । ।

एकस्या उत्पलेनापि पतता क्षतं आहितं ।

द्वितीयस्याः पुनर्दग्धं अङ्गं शशिकरैरपि । । १२,१८.३० वेताल पञ्चविंशतिक११) । ।

एकस्यास्तु तृतीयस्याः श्रुतेनापि विनिर्गताः ।

कष्टं मुसलशब्देन हस्तयोरीदृशाः किणाः । । १२,१८.३१ वेताल पञ्चविंशतिक११) । ।

अहो युगपदेतासां प्रेयसीनां ममाधुना ।

गुणोऽप्यत्यभिजातत्वं जातो दोषाय दैवतः । । १२,१८.३२ वेताल पञ्चविंशतिक११) । ।

इति चिन्तयतस्तस्य भ्रमतोऽन्तःपुरेषु च ।

त्रियामा शतयामेव कृच्छ्रात्सा नृपतेर्ययौ । । १२,१८.३३ वेताल पञ्चविंशतिक११) । ।

प्रातश्च स भिषक्शल्यहर्तृभिः सह संव्यधाथ् ।

तथा यथाभूदचिरात्स्वस्थान्तःपुरनिर्वृत्तः । । १२,१८.३४ वेताल पञ्चविंशतिक११) । ।

एवं एतां कथां उक्त्वा वेतालोऽत्यद्भुतां तदा ।

स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपं । । १२,१८.३५ वेताल पञ्चविंशतिक११) । ।

अभिजाततरैतासु राजन्राज्ञीषु का वद ।

पूर्वोक्तः सोऽस्तु शापस्ते जानन्यदि न जल्पसि । । १२,१८.३६ वेताल पञ्चविंशतिक११) । ।

तच्छ्रुत्वा सोऽब्रवीद्राजा सुकुमारतरात्र सा ।

अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः । । १२,१८.३७ वेताल पञ्चविंशतिक११) । ।

उत्पलेन्दुकरैः स्पर्शे वृत्ते त्वितरयोर्द्वयोः ।

संजाता व्रणविस्फोटास्तेन तस्या न ते समे । । १२,१८.३८ वेताल पञ्चविंशतिक११) । ।

इति तस्योक्तवतोऽंसाद्राज्ञो भूयो जगाम स स्वपदं ।

वेतालः स च राजा तथैव तं सुदृढनिश्चयोऽनुययौ । । १२,१८.३९ वेताल पञ्चविंशतिक११) । ।

स त्रिविक्रमसेनोऽथ पुनस्तं शिंशपातरुं ।

गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तं । । १२,१९.१ वेताल पञ्चविंशतिक१२) । ।

प्रतस्थे च तं आदाय तूष्णीं एव स पूर्ववथ् ।

ततो भूयस्तं आह स्म वेतालः सोऽंसपृष्ठतः । । १२,१९.२ वेताल पञ्चविंशतिक१२) । ।

राजन्नेवं अनुद्विग्नः पर्याप्तं असि मे प्रियः ।

तदेतां शृण्वखेदाय हृद्यां आख्यामि ते कथां । । १२,१९.३ वेताल पञ्चविंशतिक१२) । ।

अङ्गदेशे यशःकेतुरिति राजाभवत्पुरा ।

क्ष्मां आश्रितोऽङ्गगुप्त्यर्थं अदग्धोऽन्य इव स्मरः । । १२,१९.४ वेताल पञ्चविंशतिक१२) । ।

बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च ।

दीर्घदर्शीत्यभून्मन्त्री शक्रस्येव बृहस्पतिः । । १२,१९.५ वेताल पञ्चविंशतिक१२) । ।

तस्मिन्मन्त्रिणि विन्यस्य राज्यं स हतकण्टकं ।

शनैः सुखैकसक्तोऽभूद्वयःरूपमदान्नृपः । । १२,१९.६ वेताल पञ्चविंशतिक१२) | |

तस्थावन्तःपुरे शश्वन्नास्थाने प्रमदास्पदे ।

शुश्राव रक्तिमद्गीतं वचनं न हितैषिणां । । १२,१९.७ वेताल पञ्चविंशतिक१२) | |

रज्यति स्म च निःचिन्तो जालवातायनेषु सः ।

न पुना राजकार्येषु बहुछिद्रेषु जात्वपि । । १२,१९.८ वेताल पञ्चविंशतिक१२) । ।

दीर्घदर्शी तु तद्राज्यचिन्ताभारं समुद्वहन् ।

अतिष्ठत्स महामन्त्री दिवानिशं अतन्द्रितः । । १२,१९.९ वेताल पञ्चविंशतिक१२) । ।

नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपं ।

मन्त्री राज्ञः श्रियं भुण्क्ते दीर्घदर्शीह साम्प्रतं । । १२,१९.१० वेताल पञ्चविंशतिक१२) । ।

इत्युत्पन्ने महत्यत्र जनवादेऽथ गेहिनीं ।

स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः । । १२,१९.११ वेताल पञ्चविंशतिक१२) । ।

प्रिये राज्ञि सुखासक्ते तद्भारं वहतोऽपि मे ।

राज्यं भक्षितं एतेनेत्युत्पन्नं अयशो जने । । १२,१९.१२ वेताल पञ्चविंशतिक१२) । ।

लोकवादश्च मिथ्यापि महतां इह दोषकृथ् ।

तत्याज किं न रामोऽपि जनवादेन जानकीं । । १२,१९.१३ वेताल पञ्चविंशतिक१२) | |

तदत्र किं मया कार्यं इत्युक्ते तेन मन्त्रिणा ।

भार्या मेधाविनी धीरा सान्वर्था तं अभाषत । । १२,१९.१४ वेताल पञ्चविंशतिक१२) । ।

तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिं ।

कम्चित्कालं विदेशं ते गन्तुं युक्तं महामते । । १२,१९.१५ वेताल पञ्चविंशतिक१२) । ।

एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति ।

त्वय्यस्थिते ततो राज्यं उद्वक्ष्यति नृपः स्वयं । । १२,१९.१६ वेताल पञ्चविंशतिक१२) । ।

ततश्चास्य शनैरेतद्व्यसनं हानिमेष्यति ।

आगतस्यात्र निःगर्हा भवित्री मन्त्रिता च ते । । १२,१९.१७ वेताल पञ्चविंशतिक१२) । ।

इत्युक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः ।

कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपथ् । । १२,१९.१८ वेताल पञ्चविंशतिक१२) । ।

अनुजानीहि मां राजन्दिवसान्कान्चिदप्यहं ।

व्रजामि तीर्थयात्रायै धर्मो हि प्रेप्सितः स मे । । १२,१९.१९ वेताल पञ्चविंशतिक१२) । ।

तच्छ्रुत्वा सोऽब्रवीद्राजा मैवं तीर्थैर्विना परः ।

दानादिः किं न धर्मोऽस्ति स्वर्ग्यस्ते स्वगृहेष्वपि । । १२,१९.२० वेताल पञ्चविंशतिक१२) । ।

अथावोचत्स मन्त्री तं अर्थशुद्ध्यादि मृग्यते ।

दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः । । १२,१९.२१ वेताल पञ्चविंशतिक१२) । ।

यावच्च यौवनं राजंस्तावद्गम्यानि धीमता ।

अविश्वास्ये शरीरे हि संगमस्तैः कुतोऽन्यदा । । १२,१९.२२ वेताल पञ्चविंशतिक१२) । ।

इति तस्मिन्वदत्येव राज्ञि चैवं निषेधति ।

प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपथ् । । १२,१९.२३ वेताल पञ्चविंशतिक१२) । ।

देव व्य्ॐअसरःमध्यं अंशुमाली विगाहते ।

तदुत्तिष्ठत सैषा वः स्नानवेलातिवर्तते । । १२,१९.२४ वेताल पञ्चविंशतिक१२) । ।

श्रुत्वैतत्सहसा स्नातुं उदतिष्ठन्महीपतिः ।

यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ । । १२,१९.२५ वेताल पञ्चविंशतिक१२) । ।

तत्रावस्थाप्य भार्यां तां अनुयात्रानिवारितां ।

स प्रतस्थे ततो युक्त्या स्वभृत्यैरप्यतर्कितः । । १२,१९.२६ वेताल पञ्चविंशतिक१२) । ।

एकाकी च भ्रमंस्तांस्तान्देशांस्तीर्थानि च व्रजन् ।

स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिःचयः । । १२,१९.२७ वेताल पञ्चविंशतिक१२) । ।

तत्र पत्तन एकस्मिन्नदूरेऽब्धेः प्रविश्य सः ।

एकं देवकुलं शैवं तत्प्राङ्गण उपाविशथ् । । १२,१९.२८ वेताल पञ्चविंशतिक१२) | |

तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरं ।

ददर्श निधिदत्ताख्यो वणिग्देवार्चनागतः । । १२,१९.२९ वेताल पञ्चविंशतिक१२) । ।

स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणं ।

संभाव्य चोत्तमं विप्रं आतिथेयोऽनयद्गृहं । । १२,१९.३० वेताल पञ्चविंशतिक१२) । ।

तत्र चापूजयत्स्नानभोजनाद्यैस्तं उत्तमैः ।

कः कुतस्त्वं क्व यासीति विश्रान्तं च स पृष्टवान् । । १२,१९.३१ वेताल पञ्चविंशतिक१२) । ।

दीर्घदर्शीति विप्रोऽहं अङ्गदेशादिहागतः ।

तीर्थयात्रार्थं इत्येव गाम्भीर्यात्सोऽप्युवाच तं । । १२,१९.३२ वेताल पञ्चविंशतिक१२) । ।

ततः स निधिदत्तोऽपि तं जगाद महावणिक् ।

सुवर्णद्वीपगमनायोद्यतोऽहं वणिज्यया । । १२,१९.३३ वेताल पञ्चविंशतिक१२) | |

तत्त्वं तिष्ठेह मद्गेहे यावदेष्याम्यहं ततः ।

तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्यथ यास्यसि । । १२,१९.३४ वेताल पञ्चविंशतिक१२) । ।

तच्छ्रुत्वा सोऽब्रवीद्दीर्घदर्शी तर्हि ममेह किं ।

त्वयैव सह यास्यामि सार्थवाह यथासुखं । । १२,१९.३५ वेताल पञ्चविंशतिक१२) | |

एवं अस्त्विति तेनोक्ते साधुना सोऽथ तद्गृहे ।

चिरादवाप्तशयनो निशां मन्त्री निनाय तां । । १२,१९.३६ वेताल पञ्चविंशतिक१२) । ।

अन्येद्युरथ तेनैव वणिजा सह वारिधिं ।

गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः । । १२,१९.३७ वेताल पञ्चविंशतिक१२) । ।

तेन गच्छन्प्रवहणेनाब्धिं अद्भुतभीषणं ।

विलोकयन्स संप्राप स्वर्णद्वीपं क्रमेण तथ् । । १२,१९.३८ वेताल पञ्चविंशतिक१२) । ।

क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः ।

अयशःभीरवः किं न कुर्वते बत साधवः । । १२,१९.३९ वेताल पञ्चविंशतिक१२) । ।

तत्र द्वीपे समं तेन कम्चित्कालं उवास सः ।

वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ । । १२,१९.४० वेताल पञ्चविंशतिक१२) । ।

आगच्छंश्च ततोऽकस्मात्तद्युक्तो वहनस्थितः ।

कल्पवृक्षं ददर्शाब्धऊर्मेः पश्चात्समुत्थितं । । १२,१९.४१ वेताल पञ्चविंशतिक१२) । ।

प्रवालशाखासुभगैः स्कन्धैर्जाम्बूनदोज्ज्वलैः ।

फलैर्मणिमयैः कान्तैः कुसुमैश्चोपशोभितं । । १२,१९.४२ वेताल पञ्चविंशतिक१२) । ।

तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीं ।

कन्यां अत्यद्भुताकारकमनीयां अवैक्षत । । १२,१९.४३ वेताल पञ्चविंशतिक१२) | |

अहो किं एतदित्येवं यावद्ध्यायति स क्षणं ।

तावत्सा वीणिनी कन्या गातुं एवं प्रचक्रमे । । १२,१९.४४ वेताल पञ्चविंशतिक१२) । ।

यत्कर्मबीजं उप्तं येन पुरा निःचितं स तद्भुङ्क्ते ।

पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुं अन्यथाभावः । । १२,१९.४५ वेताल पञ्चविंशतिक१२) । ।

इत्युद्गाय क्षणात्तस्मिन्नम्भःधौ दिव्यकन्यका ।

सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा । । १२,१९.४६ वेताल पञ्चविंशतिक१२) । ।

किमप्यपूर्वं अद्येदं मया दृष्टं इहाद्भुतं ।

क्वाब्धिः क्व दृष्टनष्टोऽत्र गायद्दिव्याङ्गनस्तरुः । । १२,१९.४७ वेताल पञ्चविंशतिक१२) । ।

यदि वा वन्द्य एषोऽब्धिराकरः शश्वदीदृशां ।

लक्ष्मीन्दुपारिजाताद्या नास्मात्ते ते किं उद्गताः । । १२,१९.४८ वेताल पञ्चविंशतिक१२) । ।

इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनं ।

विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् । । १२,१९.४९ वेताल पञ्चविंशतिक१२) । ।

एवं एषा सदैवेह दृश्यते वरकन्यका ।

निमज्जति च तत्कालं तवैतद्दर्शनं नवं । । १२,१९.५० वेताल पञ्चविंशतिक१२) | |

इत्युक्तस्तैः समं तेन निधिदत्तेन स क्रमाथ् ।

मन्त्री चित्रीयमाणोऽब्धेस्तीरं पोतगतोऽभ्यगाथ् । । १२,१९.५१ वेताल पञ्चविंशतिक१२) । ।

तत्रोत्तारितभाण्डेन तेनैव वणिजा सह ।

जगाम हृष्टभृत्येन सोत्सवं सोऽथ तद्गृहं । । १२,१९.५२ वेताल पञ्चविंशतिक१२) । ।

स्थित्वा नातिचिरं तत्र निधिदत्तं उवाच तं ।

सार्थवाह भवद्गेहे विश्रान्तोऽहं चिरं सुखं । । १२,१९.५३ वेताल पञ्चविंशतिक१२) । ।

इदानीं गन्तुं इच्छामि स्वदेशं भद्रं अस्तु ते ।

इत्युक्त्वा तं अनिच्छन्तं अप्यामन्त्र्य वणिक्पतिं । । १२,१९.५४ वेताल पञ्चविंशतिक१२) । ।

दीर्घदर्शी स सत्त्वैकसहायः प्रस्थितस्ततः ।

क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजं । । १२,१९.५५ वेताल पञ्चविंशतिक१२) । ।

तत्र तं ददृशुश्चारा बहिर्नगरं आगतं ।

ये यशःकेतुना राज्ञा प्राङ्न्यस्तास्तद्गवेषणे । । १२,१९.५६ वेताल पञ्चविंशतिक१२) । ।

तैश्च गत्वा स विज्ञप्तश्चारई राजा तं अभ्यगाथ् ।

स्वयं निःगत्य नगरात्तद्विश्लेषसुदुःखितः । । १२,१९.५७ वेताल पञ्चविंशतिक१२) । ।

उपेत्य च परिष्वङ्गपूर्वं तं अभिनन्द्य सः ।

निनायाभ्यन्तरं भूपश्चिराध्वक्षामधूसरं । । १२,१९.५८ वेताल पञ्चविंशतिक१२) । ।

त्यक्त्वास्मान्किं त्वया नीतं न परं बत मानसं ।

यावच्छरीरं अप्येतन्निःस्नेहपरुषां दशां । । १२,१९.५९ वेताल पञ्चविंशतिक१२) । ।

किं वा भगवतो वेत्ति भवितव्यस्य को गतिं ।

यदकस्मात्तवैषाभूत्तीर्थादिगमने मतिः । । १२,१९.६० वेताल पञ्चविंशतिक१२) | |

तद्ब्रूहि के त्वया भ्रान्ता देशा दृष्टं च किं नवं ।

इति तत्र च तं राजा स जगाद स्वमन्त्रिणं । । १२,१९.६१ वेताल पञ्चविंशतिक१२) । ।

ततः सुवर्णद्वीपान्तं सोऽध्वानं वर्णयन्क्रमाथ् ।

अब्धावुद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकां । । १२,१९.६२ वेताल पञ्चविंशतिक१२) । ।

गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थितां ।

यथावत्कथयामास दीर्घदर्शी महीभृते । । १२,१९.६३ वेताल पञ्चविंशतिक१२) । ।

स तां श्रुत्वैव च नृपस्तथा स्मरवशोऽभवथ् ।

यथा तया विना मेने निष्फले राज्यजीविते । । १२,१९.६४ वेताल पञ्चविंशतिक१२) । ।

जगाद च तं एकान्ते नीत्वा स्वसचिवं तदा ।

द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मेऽन्यथा । । १२,१९.६५ वेताल पञ्चविंशतिक१२) । ।

यामि त्वदुक्तेन पथा प्रणम्य भवितव्यतां ।

निवारणीयो नाहं ते नानुगम्यश्च सर्वथा । । १२,१९.६६ वेताल पञ्चविंशतिक१२) । ।

गुप्तं एको हि यास्यामि राज्यं रक्ष्यं तु मे त्वया ।

मद्वचो मान्यथा कार्षीः शापितोऽसि ममासुभिः । । १२,१९.६७ वेताल पञ्चविंशतिक१२) । ।

इत्युक्त्वा तत्प्रतिवचो निरस्य विससर्ज तं ।

मन्त्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति । । १२,१९.६८ वेताल पञ्चविंशतिक१२) । ।

तत्रानल्पोत्सवेऽप्यासीद्दीर्घदर्शी सुदुःमनाः ।

स्वामिन्यसाध्यव्यसने सुखं सन्मन्त्रिणां कुतः । । १२,१९.६९ वेताल पञ्चविंशतिक१२) । ।

अन्येद्युश्च स तद्धस्तन्यस्तराज्यभरो नृपः ।

यशःकेतुस्ततः प्रायान्निशि तापसवेषभृथ् । । १२,१९.७० वेताल पञ्चविंशतिक१२) | |

गच्छंश्च कुशनाभाख्यं मुनिं मार्गे ददर्श सः ।

सोऽत्र तं तापसाकल्पं प्रणतं मुनिरादिशथ् । । १२,१९.७१ वेताल पञ्चविंशतिक१२) । ।

लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ ।

गत्वा प्रप्स्यसि तां इष्टां कन्यां व्रज निःआकुलः । । १२,१९.७२ वेताल पञ्चविंशतिक१२) । ।

इति तद्वचसा प्रीतास्तं प्रणम्य स पार्थिवः ।

गच्छन्देशान्नदीरद्रीन्क्रान्त्वा तं प्रापदम्बुधिं । । १२,१९.७३ वेताल पञ्चविंशतिक१२) । ।

सुतारशङ्खधवलैर्वीचिभ्रूभिर्विकस्वरैः ।

वीक्षमाणं इवावर्तनेत्रैरातिथ्यसंभ्रमाथ् । । १२,१९.७४ वेताल पञ्चविंशतिक१२) । ।

तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः ।

लक्ष्मीदत्तेन जज्ञेऽस्य स्वर्णद्वीपं यियासुना । । १२,१९.७५ वेताल पञ्चविंशतिक१२) । ।

तेनैव सह चक्राङ्कपादमुद्रादि दर्शनाथ् ।

प्रह्वेणारुह्य वहनं प्रतस्थे सोऽम्बुधौ नृपः । । १२,१९.७६ वेताल पञ्चविंशतिक१२) । ।

मध्यं अब्धेश्च संप्राप्ते वहने वारिमध्यतः ।

उदगात्कल्पविटपिस्कन्धस्था सात्र कन्यका । । १२,१९.७७ वेताल पञ्चविंशतिक१२) । ।

यावत्पश्यति तां राजा चकोर इव चन्द्रिकां ।

तावत्सा गायति स्मैवं वल्लकीवाद्यसुन्दरं । । १२,१९.७८ वेताल पञ्चविंशतिक१२) । ।

यत्कर्मबीजं उप्तं येन पुरा निःचितं स तद्भुङ्क्ते ।

पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुं अन्यथाभावः । । १२,१९.७९ वेताल पञ्चविंशतिक१२) । ।

तस्माद्यत्र यथा यद्भवितव्यं यस्य दैवयोगेन ।

तत्र तथा तत्प्राप्त्यै विवशोऽसौ नीयतेऽत्र न भ्रान्तिः । । १२,१९.८० वेताल पञ्चविंशतिक१२) । ।

इति सूचितभव्यार्थां गायन्तीं तां विभावयन् ।

निःस्पन्दः स क्षणं तस्थौ राजा स्मरशराहतः । । १२,१९.८१ वेताल पञ्चविंशतिक१२) । ।

रत्नाकर नमः सत्यं अगाधहृदयाय ते ।

येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया । । १२,१९.८२ वेताल पञ्चविंशतिक१२) । ।

तत्सुरैरप्यलभ्यान्तं सपक्षक्ष्माभृदाश्रयं ।

शरणं त्वां प्रपन्नोऽहं इष्टसिद्धिं विधत्स्व मे । । १२,१९.८३ वेताल पञ्चविंशतिक१२) । ।

एवं यावत्समुद्रं तं स नतः स्तौति भूमिपः ।

तावत्सा कन्यका तत्र निममज्ज सपादपा । । १२,१९.८४ वेताल पञ्चविंशतिक१२) | |

तद्दृष्ट्वैवानुमार्गेऽस्याः स राजात्मानं अक्षिपथ् ।

वारिधावत्र कामाग्निसंतापस्येव शान्तये । । १२,१९.८५ वेताल पञ्चविंशतिक१२) । ।

तद्वीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः ।

लक्ष्मीदत्तो वणिग्दुःखाद्देहत्यागोद्यतोऽभवथ् । । १२,१९.८६ वेताल पञ्चविंशतिक१२) । ।

मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयं ।

एषो राजा यशःकेतुर्नाम्ना तापसवेषभृथ् । । १२,१९.८७ वेताल पञ्चविंशतिक१२) | |

एतत्कन्यार्थं आयातः पूर्वभार्येयं अस्य च ।

एतां प्राप्य पुनश्चासावङ्गराज्यं समेष्यति । । १२,१९.८८ वेताल पञ्चविंशतिक१२) । ।

इत्यथाश्वासितो वाचा तत्कालं गगनोत्थया ।

सार्थवाहो यथाकामं स जगामेष्टसिद्धये । । १२,१९.८९ वेताल पञ्चविंशतिक१२) | |

स राजापि यशःकेतुर्निमग्नोऽन्तो महोदधौ ।

अकस्मान्नगरं दिव्यं अपश्यज्जातविस्मयः । । १२,१९.९० वेताल पञ्चविंशतिक१२) । ।

भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः ।

विराजमानं प्रासादैर्मुक्ताजालगवाक्षकैः । । १२,१९.९१ वेताल पञ्चविंशतिक१२) । ।

नानारत्नशिलापट्टबद्धसोपानवापिकैः ।

कामदैः कल्पवृक्षाढ्यैरुद्यानैरुपशोभितं । । १२,१९.९२ वेताल पञ्चविंशतिक१२) । ।

समृद्धेऽपि पुरे तत्र निःजनेऽथ गृहं गृहं ।

अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचिथ् । । १२,१९.९३ वेताल पञ्चविंशतिक१२) । ।

तदा विचिन्वन्दृष्ट्वैकं उत्तुङ्गं मणिमन्दिरं ।

आरुह्य द्वारं उद्घाट्य प्रविवेश स भूपतिः । । १२,१९.९४ वेताल पञ्चविंशतिक१२) । ।

प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितं एककं ।

वस्त्राच्छादितसर्वाङ्गं शयानं कम्चिदैक्षत । । १२,१९.९५ वेताल पञ्चविंशतिक१२) । ।

किं स्यात्सैवेति सोत्कण्ठं उद्घाटयति तन्मुखं ।

यावत्तावदपश्यत्तां स्वेप्सितां एव सोऽङ्गनां । । १२,१९.९६ वेताल पञ्चविंशतिक१२) । ।

स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियं ।

ज्योत्स्नावदातां पातालगतां इव दिवा निशां । । १२,१९.९७ वेताल पञ्चविंशतिक१२) । ।

तद्दर्शनेन चास्याभूदवस्था कापि सा तदा ।

ग्रीष्मऋतौ मरुपान्थस्य सरित्संदर्शनेन या । । १२,१९.९८ वेताल पञ्चविंशतिक१२) । ।

साप्युन्मीलितचक्षुस्तं कल्याणाकृतिलक्षणं ।

वीक्ष्याकस्मात्तथाप्राप्तं संभ्रमाच्छयनं जहौ । । १२,१९.९९ वेताल पञ्चविंशतिक१२) । ।

कृतातिथ्या नतमुखी पूजयन्तीव पादयोः ।

फुल्लेक्षणोत्पलन्यासैः शनैरेतं उवाच च । । १२,१९.१०० वेताल पञ्चविंशतिक१२) । ।

को भवान्किं अगम्यं च प्रविष्ठोऽसि रसातलं ।

राजचिह्नाङ्किततनोः किं च ते तापसव्रतं । । १२,१९.१०१ वेताल पञ्चविंशतिक१२) । ।

इत्यादिश महाभाग प्रसादो यदि ते मयि ।

एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच तां । । १२,१९.१०२ वेताल पञ्चविंशतिक१२) । ।

अङ्गराजो यशःकेतुरिति नाम्नास्मि सुन्दरि ।

आप्तादन्वहदृश्यां च त्वां अश्रौषं इहाम्बुधौ । । १२,१९.१०३ वेताल पञ्चविंशतिक१२) । ।

ततस्त्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च ।

आगत्यैष प्रविष्टोऽहं अनुमार्गेण तेऽम्बुधिं । । १२,१९.१०४ वेताल पञ्चविंशतिक१२) । ।

तन्मे कथय कासि त्वं इत्युक्ते तेन चाथ सा ।

सलज्जा सानुरागा च सानन्दा चैवं अभ्यधाथ् । । १२,१९.१०५ वेताल पञ्चविंशतिक१२) । ।

मृगाङ्कसेन इत्यस्ति श्रीमान्विद्याधराधिपः ।

मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुतां इमां । । १२,१९.१०६ वेताल पञ्चविंशतिक१२) । ।

स मां अस्मिन्स्वनगरे विमुच्यैकाकिनीं पिता ।

न जाने हेतुना केन गतः क्वापि सपौरकः । । १२,१९.१०७ वेताल पञ्चविंशतिक१२) । ।

तेनाहं शून्यवसतेर्निर्विण्णोन्मज्ज्य वारिधेः ।

यन्त्रकल्पद्रुमारूढा गायामि भवितव्यतां । । १२,१९.१०८ वेताल पञ्चविंशतिक१२) । ।

एवं उक्तवती तेन स्मरता तन्मुनेर्वचः ।

तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः । । १२,१९.१०९ वेताल पञ्चविंशतिक१२) । ।

यथानुरागविवशा भार्यात्वं तस्य तत्क्षणं ।

अङ्गीचकार वीरस्य समयं त्वेकं अभ्यधाथ् । । १२,१९.११० वेताल पञ्चविंशतिक१२) । ।

शुक्लकृष्णचतुर्दश्यां अष्टम्यां चार्यपुत्र ते ।

प्रतिमासं अनायत्ता चतुरो दिवसानहं । । १२,१९.१११ वेताल पञ्चविंशतिक१२) । ।

यत्र क्वापि दिनेष्वेषु गच्छन्ती चास्मि न त्वया ।

प्रष्टव्या न निषेद्धव्या कारणं ह्यत्र विद्यते । । १२,१९.११२ वेताल पञ्चविंशतिक१२) । ।

एवं तां उक्तसमयां स राजा दिव्यकन्यकां ।

तथेत्युक्त्वैव गान्धर्वविधिना परिणीतवान् । । १२,१९.११३ वेताल पञ्चविंशतिक१२) । ।

भेजे ततश्च संभोगसुखं तत्र तया सह ।

यथाभूदन्य एवास्या मान्मथो मण्डनक्रमः । । १२,१९.११४ वेताल पञ्चविंशतिक१२) । ।

केशेषु स्रस्तमाल्येषु कचग्रहनखावली ।

बिम्बाधरेऽथ निष्पीतनीरागे दशनक्षतिः । । १२,१९.११५ वेताल पञ्चविंशतिक१२) । ।

कुचयोः करजश्रेणिर्भिन्नमाणिक्यमालयोः ।

लुप्ताङ्गरागेष्वङ्गेषु गाढालिङ्गनरागिता । । १२,१९.११६ वेताल पञ्चविंशतिक१२) । ।

इति तद्दिव्यसंभोगसुखावस्थितं अत्र तं ।

सा मृगाङ्कवती भार्या भूपं प्राहेदं एकदा । । १२,१९.११७ वेताल पञ्चविंशतिक१२) । ।

त्वं इहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्यहं ।

अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी । । १२,१९.११८ वेताल पञ्चविंशतिक१२) । ।

इह स्थस्त्वार्यपुत्रामुं मा स्म गाः स्फाटिकं गृहं ।

मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि । । १२,१९.११९ वेताल पञ्चविंशतिक१२) । ।

इत्युक्त्वा सा तं आमन्त्र्य ययौ तस्मात्पुराद्बहिः ।

राजापि प्राप्तखड्गस्तां छन्नो जिज्ञासुरन्वगाथ् । । १२,१९.१२० वेताल पञ्चविंशतिक१२) । ।

तत्रापश्यत्तमःश्यामं व्यात्तवक्रबिलं च सः ।

साकारं इव पातालं आयान्तं राक्षसं नृपः । । १२,१९.१२१ वेताल पञ्चविंशतिक१२) । ।

स राक्षसो निपत्यैव मुक्तघोररवस्तदा ।

तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् । । १२,१९.१२२ वेताल पञ्चविंशतिक१२) । ।

तद्दृष्ट्वैवातिकोपेन सहसा स ज्वलन्निव ।

निःमोकमुक्तभुजगश्यामलेन महासिना । । १२,१९.१२३ वेताल पञ्चविंशतिक१२) । ।

कोषाकृष्टेन धावित्वा राजसिंहोऽभिधावतः ।

चिच्छेद रक्षसस्तस्य संदष्टौष्ठपुटं शिरः । । १२,१९.१२४ वेताल पञ्चविंशतिक१२) । ।

रक्षःकबन्धवान्तेन राज्ञस्तस्यास्रवारिणा ।

क्रोधजोऽथ शशामाग्निर्न तु कान्तावियोगजः । । १२,१९.१२५ वेताल पञ्चविंशतिक१२) । ।

ततो मोहनिशान्धेऽस्मिन्विनष्टगतिके नृपे ।

अकस्मान्मेघमलिनस्याङ्गं भित्त्वेव रक्षसः । । १२,१९.१२६ वेताल पञ्चविंशतिक१२) । ।

तस्योद्द्योतितदिक्चक्रा चन्द्रमूर्तिरिवामला ।

सा मृगाङ्कवती जीवन्त्यक्षताङ्गी विनिर्ययौ । । १२,१९.१२७ वेताल पञ्चविंशतिक१२) । ।

तां तथा संकटोत्तीर्णां दृष्ट्वा कान्तां ससंभ्रमं ।

एह्येहीति वदन्राजा प्रधाव्यैवालिलिङ्ग सः । । १२,१९.१२८ वेताल पञ्चविंशतिक१२) । ।

प्रिये किं एतत्स्वप्नोऽयं उत मायेति तेन सा ।

पृष्टा नृपेण संस्मृत्य विद्याधर्येवं अब्रवीथ् । । १२,१९.१२९ वेताल पञ्चविंशतिक१२) । ।

शृण्वार्यपुत्र न स्वप्नो न मायेयं अयं पुनः ।

विध्याधरेन्द्रात्स्वपितुः शापोऽभूदीदृशो मम । । १२,१९.१३० वेताल पञ्चविंशतिक१२) । ।

बहुपुत्रोऽपि स हि मे पिता पूर्वं वसन्निह ।

मया विनातिवात्सल्यान्नाहरं अकरोत्सदा । । १२,१९.१३१ वेताल पञ्चविंशतिक१२) । ।

अहं च सर्वदा शर्वपूजासक्तेह निःजने ।

चतुर्दश्योरथाष्टम्योरागच्छं पक्षयोर्द्वयोः । । १२,१९.१३२ वेताल पञ्चविंशतिक१२) । ।

एकदा च चतुर्दश्यां इहागत्य रसान्मम ।

चिरं गौरीं समर्चन्त्या दैवादवसितं दिनं । । १२,१९.१३३ वेताल पञ्चविंशतिक१२) । ।

तदहर्मत्प्रतीक्षः सन्क्षुधितोऽपि स मत्पिता ।

नाभुङ्क्त नापिबत्किम्चिदासीत्क्रुद्धस्तु मां प्रति । । १२,१९.१३४ वेताल पञ्चविंशतिक१२) । ।

ततो रात्रावुपेतां मां सापराधां अधःमुखीं ।

भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः । । १२,१९.१३५ वेताल पञ्चविंशतिक१२) । ।

यथा त्वदवलेपेन ग्रस्तोऽद्याहं अयं क्षुधा ।

मासि मासि तथाष्टम्योश्चतुर्दश्योश्च केवलं । । १२,१९.१३६ वेताल पञ्चविंशतिक१२) । ।

हरार्चनरसाद्यन्तीं अत्रैव त्वां बहिः पुरे ।

नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति । । १२,१९.१३७ वेताल पञ्चविंशतिक१२) । ।

भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि ।

न स्मरिष्यसि शापं च न तां निगरणव्यथां । । १२,१९.१३८ वेताल पञ्चविंशतिक१२) । ।

स्थास्यस्येकाकिनी चात्रेत्युक्तशापवचाः शनैः ।

सोऽनुनीतो मया ध्यात्वा शापान्तं मेऽब्रवीत्पिता । । १२,१९.१३९ वेताल पञ्चविंशतिक१२) । ।

भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिर्यदा ।

राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति । । १२,१९.१४० वेताल पञ्चविंशतिक१२) । ।

तदा त्वं मोक्ष्यसे शापाद्धृदयात्तस्य निःगता ।

संस्मरिष्यसि शापादि विद्याः सर्वास्तथा निजाः । । १२,१९.१४१ वेताल पञ्चविंशतिक१२) । ।

इत्यादिश्य स शापान्तं त्यक्त्वा मां एककां इह ।

निषधाद्रिं गतस्तातो भूलोकं सपरिच्छदः । । १२,१९.१४२ वेताल पञ्चविंशतिक१२) । ।

अहं तथा चरन्ती च शापमोहादिहावसं ।

क्षीणश्चैष स शापो मे जाता सर्वत्र च स्मृतिः । । १२,१९.१४३ वेताल पञ्चविंशतिक१२) । ।

तत्तातपार्श्वं अधुना निषधाद्रिं व्रजाम्यहं ।

शापान्ते स्वां गतिं याम इत्येष समयो हि नः । । १२,१९.१४४ वेताल पञ्चविंशतिक१२) । ।

त्वं इहास्व स्वराष्ट्रं वा व्रज स्वातन्त्र्यं अत्र ते ।

एवं तयोक्ते स नृपो दुःखितोऽर्थयते स्म तां । । १२,१९.१४५ वेताल पञ्चविंशतिक१२) । ।

सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया ।

क्षिपाव तावदौत्सुक्यं उद्याने क्रीडनैरिह । । १२,१९.१४६ वेताल पञ्चविंशतिक१२) । ।

त्वं गच्छाथ पितुः स्थानं यास्याम्यहं अपि स्वकं ।

एतत्तद्वचनं मुग्धा तथेत्यङ्गीचकार सा । । १२,१९.१४७ वेताल पञ्चविंशतिक१२) । ।

ततोऽत्र रेमे स तया सहोद्यानेषु कान्तया ।

सजलोत्पलनेत्रासु वापीषु षडहं नृपः । । १२,१९.१४८ वेताल पञ्चविंशतिक१२) | |

मा स्म यातं विहायास्मानिति पूत्कुर्वतीष्विव ।

उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः । । १२,१९.१४९ वेताल पञ्चविंशतिक१२) । ।

सप्तमेऽह्नि स युक्त्या तां प्रियां तत्रानयद्गृहे ।

भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका । । १२,१९.१५० वेताल पञ्चविंशतिक१२) । ।

तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः ।

उत्तस्थौ स्वपुरोद्यानवापीमध्यात्तया सह । । १२,१९.१५१ वेताल पञ्चविंशतिक१२) । ।

तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः ।

हृष्टास्तन्मन्त्रिणे गत्वा जगदुर्दीर्घदर्शिने । । १२,१९.१५२ वेताल पञ्चविंशतिक१२) । ।

सोऽप्येत्य पादपतितस्तं आनीतेप्सिताङ्गनं ।

दृष्ट्वा प्रावेशयन्मन्त्री सपौरोऽभ्यन्तरं नृपं । । १२,१९.१५३ वेताल पञ्चविंशतिक१२) । ।

अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना ।

व्य्ॐनीव विद्युदिव या क्षणदृश्या मयेक्षिता । । १२,१९.१५४ वेताल पञ्चविंशतिक१२) । ।

यद्यस्य लिखितं धात्रा ललाटाक्षरपङ्क्तिषु ।

तदवश्यं असंभाव्यं अपि तस्योपतिष्ठते । । १२,१९.१५५ वेताल पञ्चविंशतिक१२) । ।

इत्यत्र मन्त्रिमुख्येऽस्मिन्ध्यायत्यन्यजनेऽपि च ।

दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे । । १२,१९.१५६ वेताल पञ्चविंशतिक१२) । ।

सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपं ।

इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिं । । १२,१९.१५७ वेताल पञ्चविंशतिक१२) । ।

नाविरासीच्च विद्यास्याः स्मृताप्युत्पतनी तदा ।

ततः सा मुषितेवात्र विषादं अगमत्परं । । १२,१९.१५८ वेताल पञ्चविंशतिक१२) | |

किं अकस्माद्विषण्णेव दृश्यसे वद मे प्रिये ।

इत्युक्ता तेन राज्ञा सा विध्यादर्येवं अब्रवीथ् । । १२,१९.१५९ वेताल पञ्चविंशतिक१२) । ।

स्थिताहं शापमुक्तापि त्वत्स्नेहाद्यदियच्चिरं ।

तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः । । १२,१९.१६० वेताल पञ्चविंशतिक१२) । ।

तच्छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः ।

राजा ततो यशःकेतुः पूर्णं चक्रे महोत्सवं । । १२,१९.१६१ वेताल पञ्चविंशतिक१२) । ।

तद्दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि ।

शयनीयगतोऽकस्माद्धृत्स्फोटेन व्यपद्यत । । १२,१९.१६२ वेताल पञ्चविंशतिक१२) । ।

ततोऽनुभूय तच्छोकं धृतराज्यभरः स्वयं ।

यशःकेतुश्चिरं तस्थौ स मृगाङ्कवतीयुतः । । १२,१९.१६३ वेताल पञ्चविंशतिक१२) । ।

इत्येतां कथयित्वा मार्गे तस्मै कथां स वेतालः ।

अवदत्पुनस्त्रिविक्रमसेनं नृपतिं तं अंसगतः । । १२,१९.१६४ वेताल पञ्चविंशतिक१२) । ।

तद्ब्रूहि भूपते ते संपन्ने स्वामिनस्तथाभ्युदये ।

हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किं इति । । १२,१९.१६५ वेताल पञ्चविंशतिक१२) । ।

दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटद्धृदयं ।

किं वा राज्यं अभीप्सोर्राजागमजेन दुःखेन । । १२,१९.१६६ वेताल पञ्चविंशतिक१२) । ।

एतच्च यदि न वक्ष्यसि मह्यं जानन्नपीह तद्राजन् ।

धर्मश्च तव विनङ्क्ष्यति यास्यति दलशश्च झटिति शिरः । । १२,१९.१६७ वेताल पञ्चविंशतिक१२) । ।

श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालं ।

नैतत्तस्मिन्द्वयं अपि शुभचरिते युज्यते हि मन्त्रिवरे । । १२,१९.१६८ वेताल पञ्चविंशतिक१२) । ।

किं तु स्त्रीमात्ररसादुपेक्षितं येन भूभुजा राज्यं ।

तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता । । १२,१९.१६९ वेताल पञ्चविंशतिक१२) । ।

तन्मे कष्टेऽपि कृते प्रत्युत दोषो बताधिकीभूतः ।

इति तस्य विभावयतो हृदयं तन्मन्त्रिणः स्फुटितं । । १२,१९.१७० वेताल पञ्चविंशतिक१२) । ।

इत्युक्ते नरपतिना पुनः स मायी वेतालो निजपदं एव तज्जगाम ।

राजापि प्रसभं अवाप्तुं अन्वधावद्भूयोऽपि द्रुतं अथ तं स धीरचेताः ॥ १२,१९.१७१ वेताल पञ्चविंशतिक१२)॥

अथ गत्वा पुनः प्राप्य शिंशपातस्ततो नृपः ।

स त्रिविक्रमसेनस्तं स्कन्धे वेतालं आददे । । १२,२०.१ वेताल पञ्चविंशतिक१३) । ।

आयान्तं च स वेतालो भूयस्तं नृपं अब्रवीथ् ।

राजञ्शृणु कथां एकां संक्षिप्तां वर्णयामि ते । । १२,२०.२ वेताल पञ्चविंशतिक१३) । ।

अस्ति वाराणसी नाम पुरी हरनिवासभूः ।

देवस्वामीति तत्रासीन्मान्यो नरपतेर्द्विजः । । १२,२०.३ वेताल पञ्चविंशतिक१३) । ।

महाधनस्य तस्यैको हरिस्वामीत्यभूत्सुतः ।

तस्य भार्या च लावण्यवतीत्यत्युत्तमाभवथ् । । १२,२०.४ वेताल पञ्चविंशतिक१३) । ।

तिलोत्तमादिनाकस्त्रीनिःमाणे प्राप्तकौशलः ।

अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः । । १२,२०.५ वेताल पञ्चविंशतिक१३) । ।

तया स कान्तया साकं हरिस्वामी कदाचन ।

रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले । । १२,२०.६ वेताल पञ्चविंशतिक१३) । ।

तत्कालं तेन मार्गेण कामचारी विहायसा ।

आगान्मदनवेगाख्यो विद्याधरकुमारकः । । १२,२०.७ वेताल पञ्चविंशतिक१३) । ।

स तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श तां ।

सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवां । । १२,२०.८ वेताल पञ्चविंशतिक१३) । ।

तद्रूपहृतचित्तः सन्मदनान्धः स तत्क्षणं ।

सुप्तां एव निपत्यैतां गृहीत्वा नभसा ययौ । । १२,२०.९ वेताल पञ्चविंशतिक१३) । ।

क्षणात्प्रबुद्धोऽथ युवा हरिस्वामी स तत्पतिः ।

प्राणेश्वरीं अपश्यंस्तां उदतिष्ठत्ससंभ्रमः । । १२,२०.१० वेताल पञ्चविंशतिक१३) । ।

अहो किं एतत्क्व गता कुपिता सा नु किं मयि ।

छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्युत । । १२,२०.११ वेताल पञ्चविंशतिक१३) । ।

इत्यनेकविकल्पौघव्याकुलस्तां इतस्ततः ।

हर्म्यप्रासादवलभीष्वन्विष्यन्सोऽभ्रमन्निशि । । १२,२०.१२ वेताल पञ्चविंशतिक१३) । ।

अगृहोद्यानतश्चिन्वन्यन्न प्राप कुतोऽपि तां ।

तत्स शोकाग्निसंतप्तो विललापाश्रुगद्गदं । । १२,२०.१३ वेताल पञ्चविंशतिक१३) । ।

हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये ।

रात्र्या तुल्यगुणद्वेषात्किं नु सोढासि नानया । । १२,२०.१४ वेताल पञ्चविंशतिक१३) । ।

त्वया कान्त्या जितो बिभ्यदिव चन्दनशीतलैः ।

करैरसुखयद्यो मां सोऽयं इन्दुस्त्वया विना । । १२,२०.१५ वेताल पञ्चविंशतिक१३) । ।

लब्धान्तर इवेदानीं तैरेव तुदति प्रिये । । १२,२०.१६ वेताल पञ्चविंशतिक१३) । ।

प्रज्वलद्भिरिवाङ्गारैर्विषदिग्धैरिवाशुगैः

इत्यादि क्रन्दतस्तस्य सा हरिस्वामिनस्तदा ।

कृच्छ्राद्व्यतीयाय निशा न पुनर्विरहव्यथा । । १२,२०.१७ वेताल पञ्चविंशतिक१३) । ।

प्रातर्बिभेद विश्वस्य करैः संतमसं रविः ।

भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः । । १२,२०.१८ वेताल पञ्चविंशतिक१३) । ।

विलब्ध इव चक्राह्वैस्तस्य तीर्णनिशैस्तदा ।

भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः । । १२,२०.१९ वेताल पञ्चविंशतिक१३) | |

स्वजनैः सान्त्व्यमानोऽपि वियोगानलदीपितः ।

न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना । । १२,२०.२० वेताल पञ्चविंशतिक१३) । ।

इह स्थितं इह स्नातं कृतं अत्र प्रसाधनं ।

विहृतं च तयात्रेति ययौ त्वित इतो रुदन् । । १२,२०.२१ वेताल पञ्चविंशतिक१३) । ।

मृता तावन्न सा तत्किं आत्मैवं हन्यते त्वया ।

अवश्यं तां अवाप्तासि जीवञ्जातु कुतःचन । । १२,२०.२२ वेताल पञ्चविंशतिक१३) । ।

तद्धैर्यं अवलम्बस्व तां गवेषय च प्रियां ।

अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः । । १२,२०.२३ वेताल पञ्चविंशतिक१३) । ।

इति बन्धुसुहृद्वाक्यैर्बोधितः सोऽथ कृच्छ्रतः ।

दिनैः कैःचिद्धरिस्वामी बबन्ध धृतिं आस्थया । । १२,२०.२४ वेताल पञ्चविंशतिक१३) । ।

अचिन्तयच्च सर्वस्वं कृत्वा ब्राह्मणसादहं ।

भ्रमामि तावत्तीर्थानि क्षपयाम्यघसंचयं । । १२,२०.२५ वेताल पञ्चविंशतिक१३) । ।

पापक्षयाद्धि तां जातु प्रियां भ्राम्यन्नवाप्नुयां ।

इत्यालोच्य यथावस्थं स्नानाद्युत्थाय सोऽकरोथ् । । १२,२०.२६ वेताल पञ्चविंशतिक१३) । ।

अन्येद्युश्च विचित्रान्नपानं सत्त्रे द्विजन्मनां ।

चकारावारितं किं च ददौ धनं अशेषतः । । १२,२०.२७ वेताल पञ्चविंशतिक१३) । ।

ब्राह्मण्यमात्रवित्तस्य निःगत्यैव स्वदेशतः ।

प्रियाप्राप्तीच्छया सोऽथ तीर्थानि भ्रमितुं ययौ । । १२,२०.२८ वेताल पञ्चविंशतिक१३) । ।

भ्राम्यतश्च जगामास्य भीमो ग्रीष्मर्तुकेसरी ।

प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः । । १२,२०.२९ वेताल पञ्चविंशतिक१३) । ।

प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः ।

न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः । । १२,२०.३० वेताल पञ्चविंशतिक१३) । ।

शुष्यद्विदीर्णपङ्काश्च हृदयैः स्फुटितैरिव ।

जलाशया ददृशिरे घर्मलुप्ताम्बुसंपदः । । १२,२०.३१ वेताल पञ्चविंशतिक१३) | |

चीरीचीत्कारमुखरास्तापम्लानदलाधराः ।

मधुश्रीविरहान्मार्गेष्वरुदन्निव पादपाः । । १२,२०.३२ वेताल पञ्चविंशतिक१३) । ।

तस्मिन्कालेऽर्कतापेन वियोगेन क्षुधा तृषा ।

नित्याध्वना च स क्लान्तो विरूक्षक्षामधूसरः । । १२,२०.३३ वेताल पञ्चविंशतिक१३) । ।

भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचिद्भ्रमन् ।

पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः । । १२,२०.३४ वेताल पञ्चविंशतिक१३) । ।

तत्र दृष्ट्वा स भुञ्जानान्विप्रानभ्यन्तरे बहून् ।

द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिःचलः । । १२,२०.३५ वेताल पञ्चविंशतिक१३) । ।

तथास्थितं तं आलोक्य सत्त्रिणस्तस्य गेहिनी ।

पद्मनाभस्य संजातदया साध्वी व्यचिन्तयथ् । । १२,२०.३६ वेताल पञ्चविंशतिक१३) । ।

अहो क्षुन्नाम गुर्व्येषा न कुर्यात्कस्य लाघवं ।

यदेवं अयं अन्नार्थी कोऽप्यास्ते द्वार्यधःमुखः । । १२,२०.३७ वेताल पञ्चविंशतिक१३) । ।

दूराध्वाभ्यागतः स्नातस्तावत्क्षीणेन्द्रियः क्षुधा ।

तदेषश्चान्नदानस्य पात्रं इत्यवधार्य सा । । १२,२०.३८ वेताल पञ्चविंशतिक१३) । ।

परमान्नभृतं साध्वी तस्मै सघृतशर्करं ।

पात्रं उत्क्षिप्य पाणिभ्यां आनीय प्रश्रिता ददौ । । १२,२०.३९ वेताल पञ्चविंशतिक१३) । ।

जगाद चैतं भुङ्क्ष्वैतद्गत्वा वापीतटे क्वचिथ् ।

इदं स्थानं समुच्छिष्टं भुञ्जानैर्ब्राह्मनैर्वृतं । । १२,२०.४० वेताल पञ्चविंशतिक१३) । ।

तथेति सोऽन्नपात्रं तद्गृहीत्वा नातिदूरतः ।

गत्वा स्थापितवान्वाप्यास्तटे वटतरोरधः । । १२,२०.४१ वेताल पञ्चविंशतिक१३) । ।

प्रक्षाल्य पाणिपादं च वाप्यां आचम्य चात्र सः ।

यावद्भक्षयितुं तुष्टः परमान्नं उपैति तथ् । । १२,२०.४२ वेताल पञ्चविंशतिक१३) । ।

तावद्गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च ।

श्येनः कुतःचिदागत्य तरौ तस्मिन्नुपाविशथ् । । १२,२०.४३ वेताल पञ्चविंशतिक१३) । ।

तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा ।

उत्क्रान्तजीवितस्यास्याद्विषलाला विनिर्ययौ । । १२,२०.४४ वेताल पञ्चविंशतिक१३) । ।

सा तत्राधःस्थिते तस्मिन्नन्नपात्रेऽपतत्तदा ।

तच्चादृष्ट्वा हरिस्वामी स एत्यान्नं अभुङ्क्त तथ् । । १२,२०.४५ वेताल पञ्चविंशतिक१३) । ।

क्षुधार्तस्य तदा तस्य मृष्टान्नं तत्क्षणेन तथ् ।

कृत्स्नं भुक्तवतस्तीव्रा प्रोदभूद्विषवेदना । । १२,२०.४६ वेताल पञ्चविंशतिक१३) । ।

अहो विधौ विपर्यस्ते न विपर्यस्यतीह किं ।

यद्विषीभूतं अन्नं मे सक्षीरघृटशर्करं । । १२,२०.४७ वेताल पञ्चविंशतिक१३) | |

इति जल्पन्विषार्तः स हरिस्वामी परिस्खलन् ।

गत्वा तां सत्त्रिणस्तस्य विप्रस्योवाच गेहिनीं । । १२,२०.४८ वेताल पञ्चविंशतिक१३) । ।

त्वद्दत्ताद्विषं अन्नान्मे जातं तद्विषमन्त्रिणं ।

कम्चिन्ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते । । १२,२०.४९ वेताल पञ्चविंशतिक१३) । ।

इत्युक्त्वैव स तां साध्वीं किं एतदिति विह्वलां ।

हरिस्वामी परावृत्तनेत्रः प्राणैर्व्ययुज्यत । । १२,२०.५० वेताल पञ्चविंशतिक१३) । ।

ततः सा तेन निःदोषाप्यातिथेय्यपि सत्त्रिणा ।

भार्या निष्कासिता गेहान्मिथ्यातिथिवधक्रुधा । । १२,२०.५१ वेताल पञ्चविंशतिक१३) । ।

साप्युत्पन्नमृषावद्या सुशुभादपि कर्मणः ।

जातावमाना तपसे साध्वी तीर्थं अशिशृइयथ् । । १२,२०.५२ वेताल पञ्चविंशतिक१३) । ।

कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेश्विति ।

तदभूद्धर्मराजाग्रे वादो नासीत्तु निःणयः । । १२,२०.५३ वेताल पञ्चविंशतिक१३) । ।

तत्त्रिविक्रमसेन त्वं रजन्ब्रूहि ममाधुना ।

कस्य सा ब्रह्महत्येति पूर्वः शापः स तेऽन्यथा । । १२,२०.५४ वेताल पञ्चविंशतिक१३) । ।

इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः ।

स त्रिविक्रमसेनस्तं मुक्तमौनोऽब्रवीदिदं । । १२,२०.५५ वेताल पञ्चविंशतिक१३) । ।

तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः ।

विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा । । १२,२०.५६ वेताल पञ्चविंशतिक१३) । ।

अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना ।

अकस्मात्प्राप्तं आनीय भक्ष्यं भक्षयता निजं । । १२,२०.५७ वेताल पञ्चविंशतिक१३) । ।

दंपत्योरन्नदात्रोर्वा तयोरेकस्य वा कुतः ।

अभाव्यदोषौ धर्मैकप्रवृत्तौ तावुभौ यतः । । १२,२०.५८ वेताल पञ्चविंशतिक१३) । ।

तदहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः ।

अविचार्यैव यो ब्रूयादेषां एकतमस्य तां । । १२,२०.५९ वेताल पञ्चविंशतिक१३) । ।

इत्युक्तवतोऽस्य नृपस्यांसाद्भूयोऽप्यगात्स वेतालः ।

निजपदं एव नृपोऽपि स पुनरपि धीरस्तं अन्वगादेव । । १२,२०.६० वेताल पञ्चविंशतिक१३) । ।

स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः ।

भूयोऽप्यासाद्य वेतालं स्कन्धे जग्राह भूपतिः । । १२,२१.१ वेताल पञ्चविंशतिक१४) । ।

प्रस्थितं च तं उर्वीशं स वेतालोऽभ्यधात्पुनः ।

राजञ्श्रान्तोऽसि तच्चित्रां कथां आख्यामि ते शृणु । । १२,२१.२ वेताल पञ्चविंशतिक१४) । ।

अस्त्ययोध्येति नगरी राजधानी बभूव या ।

रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः । । १२,२१.३ वेताल पञ्चविंशतिक१४) । ।

तस्यां राजाभवद्वीरकेतुर्नाम ररक्ष यः ।

क्षोणीं इमां महाबाहुः प्राकारो नगरीं इव । । १२,२१.४ वेताल पञ्चविंशतिक१४) । ।

तस्मिन्महीपतावस्यां पुर्यां एको महावणिक् ।

रत्नदत्ताभिधानोऽभूद्वणिङ्नीवहनायकः । । १२,२१.५ वेताल पञ्चविंशतिक१४) । ।

नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत ।

सुता रत्नवती नाम देवताराधनार्जिता । । १२,२१.६ वेताल पञ्चविंशतिक१४) । ।

सा च तस्य पितुर्वेश्मन्यवर्धत मनस्विनी ।

रूपलावण्यविनयैः सहैव सहजैर्गुणैः । । १२,२१.७ वेताल पञ्चविंशतिक१४) । ।

यौवनस्थां च तां तस्माद्रत्नदत्तान्न केवलं ।

महान्तो वणिजो यावद्राजानोऽपि ययाचिरे । । १२,२१.८ वेताल पञ्चविंशतिक१४) | |

सा तु पुम्द्वेषिणी नैच्छद्भर्तारं अपि वासवं ।

प्राणत्यागोद्यता सेहे न विवाहकथां अपि । । १२,२१.९ वेताल पञ्चविंशतिक१४) । ।

तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः ।

स च प्रवादोऽयोद्यायां तस्यां सर्वत्र पप्रथे । । १२,२१.१० वेताल पञ्चविंशतिक१४) । ।

अत्रान्तरे सदा चौरैर्मुष्यमाणाः किलाखिलाः ।

संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् । । १२,२१.११ वेताल पञ्चविंशतिक१४) । ।

नित्यं मुष्यामहे चौरई रात्रौ रात्राविह प्रभो ।

लक्ष्यन्ते ते च नास्माभिस्तद्देवो वेत्तु यत्परं । । १२,२१.१२ वेताल पञ्चविंशतिक१४) । ।

इति पौरैः स विज्ञप्तो राजा तां अभितः पुरीं ।

तस्करान्वेषणे छन्नानादिशद्रत्रिरक्षकान् । । १२,२१.१३ वेताल पञ्चविंशतिक१४) । ।

तेऽपि प्रापुर्न यच्चौरान्पुरी सामुष्यतैव च ।

तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ । । १२,२१.१४ वेताल पञ्चविंशतिक१४) । ।

एकाकी चात्तशस्त्रोऽत्र भ्रमन्सोऽपश्यदेकतः ।

एकं प्राकारपृष्टेन यान्तं कं अपि पूरुषं । । १२,२१.१५ वेताल पञ्चविंशतिक१४) । ।

निःशब्दपदविन्यासविचित्रगतिकौशलं ।

सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः । । १२,२१.१६ वेताल पञ्चविंशतिक१४) | |

अयं स नूनं चौरो मे मुष्णात्येकचरः पुरीं ।

इति मत्वैव निकटं स तस्योपययौ नृपः । । १२,२१.१७ वेताल पञ्चविंशतिक१४) । ।

ततः स चौरो दृष्ट्वा तं नृपं कोऽसीत्यभाषत ।

चौरोऽहं इति राजा तं चौरं प्रत्यब्रवीत्स तं । । १२,२१.१८ वेताल पञ्चविंशतिक१४) । ।

सोऽथ चौरोऽभ्यधाद्दृष्ट्वा तर्हि तुल्योऽसि मे सुहृथ् ।

तदेहि मद्गृहं तावन्मित्राचारं कर्ॐइ ते । । १२,२१.१९ वेताल पञ्चविंशतिक१४) । ।

तच्छ्रुत्वा स तथेत्युक्त्वा तेनैव सह भूपतिः ।

ययौ वनान्तःधरणीखातान्तःवर्ति तद्गृहं । । १२,२१.२० वेताल पञ्चविंशतिक१४) | |

अशेषभोगभोगाढ्यं भास्वद्दीपप्रकाशितं ।

नवीनं इव पातालं बलिराजानधिष्ठितं । । १२,२१.२१ वेताल पञ्चविंशतिक१४) । ।

तत्र प्रविष्टे तस्मिंश्च कृतासनपरिग्रहे ।

राज्ञि सोऽभ्यन्तरगृहं प्रविवेशाथ तस्करः । । १२,२१.२२ वेताल पञ्चविंशतिक१४) । ।

तत्क्षणं च तं एत्यैका दासी तत्रावदन्नृपं ।

महाभाग प्रविष्टस्त्वं इह मृत्युमुखे कथं । । १२,२१.२३ वेताल पञ्चविंशतिक१४) । ।

एकचौरो ह्यसौ पापं निःगत्यातः करिष्यति ।

ध्रुवं विस्वासघातीति तदितस्त्वरितं व्रज । । १२,२१.२४ वेताल पञ्चविंशतिक१४) । ।

इत्युक्तः स तया राजा निःगत्यैव ततो द्रुतं ।

गत्वा स्वराजधानीं च निशि सैन्यान्यसज्जयथ् । । १२,२१.२५ वेताल पञ्चविंशतिक१४) । ।

संनद्धसैन्यश्चागत्य दस्योस्तस्य रुरोध तथ् ।

भूगृहद्वारविवरं रसत्तूर्याकुलैर्बलैः । । १२,२१.२६ वेताल पञ्चविंशतिक१४) । ।

ततो रुद्धे गृहे वृत्तं प्रतिभेदं अवेत्य सः ।

मरणे निःचितश्चौरः शूरो युद्धाय निर्ययौ । । १२,२१.२७ वेताल पञ्चविंशतिक१४) । ।

निःगतश्च रणे चक्रे पराक्रमं अमानुषं ।

करांश्चकर्त करिणां जङ्घाश्चिच्छेद वाजिनां । । १२,२१.२८ वेताल पञ्चविंशतिक१४) । ।

जहार च शिरांस्येको भटानां खड्गचर्मभृथ् ।

ततस्तं क्षपितानीकं अभ्यधावत्स्वयं नृपः । । १२,२१.२९ वेताल पञ्चविंशतिक१४) । ।

स तस्य खड्गविद्याज्ञो राजा करणयुक्तितः ।

हस्ताज्जहार निःत्रिंशं अथ तां क्षुरिकां अपि । । १२,२१.३० वेताल पञ्चविंशतिक१४) । ।

अशस्त्रं मुक्तशस्त्रोऽथ बाहुयुद्धेन तं नृपः ।

चौरं निहत्य धरणौ सजीवग्राहं अग्रहीथ् । । १२,२१.३१ वेताल पञ्चविंशतिक१४) | |

निनाय तं च संयम्य सधनं नगरीं निजां ।

प्रातश्चाज्ञापयत्तस्य शूलारोपणनिग्रहं । । १२,२१.३२ वेताल पञ्चविंशतिक१४) । ।

नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमं ।

ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः । । १२,२१.३३ वेताल पञ्चविंशतिक१४) । ।

व्रणितं धूलिलिप्ताङ्गं अप्येतं मारमोहिता ।

दृष्ट्वैव गत्वा पितरं रत्नदत्तं उवाच सा । । १२,२१.३४ वेताल पञ्चविंशतिक१४) । ।

वधाय नीयते योऽयं एष भर्ता वृतो मया ।

तन्नृपाद्रक्ष तातैनं न चेदेनं अनु म्रिये । । १२,२१.३५ वेताल पञ्चविंशतिक१४) । ।

तच्छ्रुत्वा तां पितावादीत्किं इदं पुत्रि भाषसे ।

या त्वं नेच्छसि भूपालां अपि भर्त्éनभीप्सतः । । १२,२१.३६ वेताल पञ्चविंशतिक१४) । ।

सा पापं तस्करं इमं वाञ्छस्यापद्गतं कथं ।

इत्यादि पित्रा प्रोक्तापि निःचयान्न चचाल सा । । १२,२१.३७ वेताल पञ्चविंशतिक१४) । ।

ततः स तत्पिता गत्वा तस्य चौरस्य सत्वरं ।

सर्वस्वेनापि राजानं वधान्मोक्षं अयाचत । । १२,२१.३८ वेताल पञ्चविंशतिक१४) । ।

राजा तु तं न तत्याज हेमकोटिशतैरपि ।

स्वशरीरपणानीतं चौरं सर्वापहारिणं । । १२,२१.३९ वेताल पञ्चविंशतिक१४) । ।

ततः पितर्युपायाते विमुखे सा वणिक्सुता ।

अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः । । १२,२१.४० वेताल पञ्चविंशतिक१४) । ।

आरुह्य शिबिकां तस्य दस्योर्वध्यभुवं ययौ ।

अन्वीयमाना रुदता पित्रा मात्रा जनेन च । । १२,२१.४१ वेताल पञ्चविंशतिक१४) । ।

तावच्च वधकैः सोऽत्र चौरः शूलेऽधिरोपितः ।

तां ददर्श गलत्प्राणस्तथा सज्ञातिं आगतां । । १२,२१.४२ वेताल पञ्चविंशतिक१४) । ।

जनाच्छ्रुत्वा च वृत्तान्तं अश्रु मुक्त्वा क्षणं ततः ।

हसन्स चौरः किं अपि प्राणाञ्शूलगतो जहौ । । १२,२१.४३ वेताल पञ्चविंशतिक१४) । ।

ततोऽवतारितं शूलात्सा तच्चौरकलेवरं ।

आदाय चारुरोहात्र चितां साध्वी वणिक्सुता । । १२,२१.४४ वेताल पञ्चविंशतिक१४) । ।

तत्क्षणं च श्मशानेऽत्र भैरवः कृतसंनिधिः ।

अदृश्यो भगवानेवं तां उवाचान्तरिक्षतः । । १२,२१.४५ वेताल पञ्चविंशतिक१४) । ।

अस्मिन्स्वयम्वरपतावेवं भक्त्या तवानया ।

तुष्टोऽस्मि तद्वरं मत्तः प्रार्थयस्व पतिव्रते । । १२,२१.४६ वेताल पञ्चविंशतिक१४) । ।

तच्छ्रुत्वैव वरं देवादेवं वव्रे प्रणम्य सा ।

नाथ पुत्रशतं भूयादपुत्रस्यापि मत्पितुः । । १२,२१.४७ वेताल पञ्चविंशतिक१४) । ।

येनानन्यसुतो नैषः प्राणाञ्जह्यान्मया विना ।

इति प्रोक्तवतीं एनां साध्वीं देवोऽब्रवीत्पुनः । । १२,२१.४८ वेताल पञ्चविंशतिक१४) । ।

पितुः पुत्रशतं तेऽस्तु वरं अन्यं वृणीष्व च ।

त्वादृशी दृढसत्त्वा हि नैतावन्मात्रं अर्हति । । १२,२१.४९ वेताल पञ्चविंशतिक१४) । ।

तदाकर्ण्याथ सावादीत्प्रसन्नो मयि चेत्प्रभुः ।

तज्जीवत्वेष भर्ता मे धार्मिकश्च सदास्त्विति । । १२,२१.५० वेताल पञ्चविंशतिक१४) । ।

एवं अस्त्वक्षतो जीवन्नुत्तिष्ठत्वेष ते पतिः ।

धार्मिकश्चास्तु राजास्य वीरकेतुश्च तुष्यतु । । १२,२१.५१ वेताल पञ्चविंशतिक१४) । ।

इत्युक्तवत्यनालक्ष्यमूर्तौ शर्वे नभःस्थिते ।

उत्तस्थावक्षताङ्गोऽत्र चौरो जीवंस्तदैव सः । । १२,२१.५२ वेताल पञ्चविंशतिक१४) । ।

ततो विस्मितहृष्टः सन्रत्नदत्तः सुतां वणिक् ।

आदाय तां रत्नवतीं चौरं जामातरं च तं । । १२,२१.५३ वेताल पञ्चविंशतिक१४) | |

प्रहृष्टैर्बान्धवैः साकं प्रविश्य निजमन्दिरं ।

लब्धपुत्रवरश्चक्रे स्वानन्दोचितं उत्सवं । । १२,२१.५४ वेताल पञ्चविंशतिक१४) । ।

ज्ञातवृत्तान्ततुष्टश्च तदैवानाय्य तं नृपः ।

एकवीरं वीरकेतुश्चौरं सेनापतिं व्यधाथ् । । १२,२१.५५ वेताल पञ्चविंशतिक१४) | |

चौर्यान्निवृत्तोऽथ स तां परिणीय वणिक्सुतां ।

एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः । । १२,२१.५६ वेताल पञ्चविंशतिक१४) । ।

इति कथयित्वा स कथां वेतालो दत्तपूर्वशापभयं ।

अंसस्थितस्त्रिविक्रमसेनं पप्रच्छ तं क्षितिपं । । १२,२१.५७ वेताल पञ्चविंशतिक१४) । ।

राजन्ब्रूहि सपितृकां उपस्थितां तां वणिक्सुतां दृष्ट्वा ।

चौरेण शूलपृष्टे रुदितं हसितं च किं तेन । । १२,२१.५८ वेताल पञ्चविंशतिक१४) । ।

अथ राजा प्रत्यवदद्रुदितं चौरेण दुःखतस्तेन ।

नास्यानृण्यं अकारणबन्धोर्यातोऽस्मि वणिज इति । । १२,२१.५९ वेताल पञ्चविंशतिक१४) । ।

आश्चर्यतश्च हसितं किं इयं कन्या नृपान्वरान्हित्वा ।

मय्यस्मिन्ननुरक्ता स्त्रीचित्तं अहो विचित्रं इति । । १२,२१.६० वेताल पञ्चविंशतिक१४) । ।

इत्युक्तवाक्यस्य महीभृतोऽंसान्मायी स्वशक्त्यैव तदा जगाम ।

स्वं धाम वेतालवरः स राजाप्येतं पुनः पूर्ववदन्वगच्छथ् । । १२,२१.६१ वेताल पञ्चविंशतिक१४) । ।

ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।

स त्रिविक्रमसेनस्तं आदायोदचलत्पुनः । । १२,२२.१ वेताल पञ्चविंशतिक१५) । ।

आयान्तं तं च राजानं स वेतालोऽंसपृष्ठगः ।

जगाद भूयोऽप्येतां ते राजन्वच्मि कथां शृणु । । १२,२२.२ वेताल पञ्चविंशतिक१५) । ।

अभून्नेपालविषये नाम्ना शिवपुरं पुरं ।

यथार्थनामा तत्रासीद्यशःकेतुः पुरा नृपः । । १२,२२.३ वेताल पञ्चविंशतिक१५) । ।

स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके ।

चन्द्रप्रभाख्यया देव्या सार्धं भोगानसेवत । । १२,२२.४ वेताल पञ्चविंशतिक१५) । ।

कालेन तस्यां देव्यां च तस्याजायत कन्यका ।

राज्ञः शशिप्रभा नाम जगन्नेत्रशशिप्रभा । । १२,२२.५ वेताल पञ्चविंशतिक१५) । ।

क्रमेण यौवनस्था सा मधुमासे कदाचन ।

ययौ यात्रोत्सवं द्रष्टुं उद्यानं सपरिच्छदा । । १२,२२.६ वेताल पञ्चविंशतिक१५) । ।

तत्रैकदेशेऽपश्यत्तां कुसुमावचयोद्यतां ।

उत्क्षिप्तबाहुलतिकालक्षितैकपयःधरां । । १२,२२.७ वेताल पञ्चविंशतिक१५) । ।

प्रसूनवृन्तविगलत्संदंशकरशोभिनीं ।

आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः । । १२,२२.८ वेताल पञ्चविंशतिक१५) । ।

स तया दृष्टया सद्यो हृतस्य मनसो युवा ।

मनःस्वाम्यपि नैवाभूत्स्वामी मदनमोहितः । । १२,२२.९ वेताल पञ्चविंशतिक१५) । ।

मार्गणानां कृते किं स्विद्रतिरेषा मनःभुवः ।

वसन्तसंभृतानीह पुष्पाण्युच्चिनुते स्वयं । । १२,२२.१० वेताल पञ्चविंशतिक१५) । ।

किं वार्चयितुकामेयं माधवं वनदेवता ।

इति संचिन्तयन्तं तं साप्यपश्यन्नृपात्मजा । । १२,२२.११ वेताल पञ्चविंशतिक१५) । ।

दृष्टमात्रे च सा तस्मिन्साङ्गे नव इव स्मरे ।

न पुष्पाणि न चाङ्गानि सोत्का नात्मानं अस्मरथ् । । १२,२२.१२ वेताल पञ्चविंशतिक१५) । ।

इत्यन्योऽन्यनवप्रेमसरसौ यावदत्र तौ ।

तिष्ठतस्तावदुदभूद्धाहाहेति महारवः । । १२,२२.१३ वेताल पञ्चविंशतिक१५) । ।

किं एतदिति चोत्क्षिप्तकम्धरं पश्यतोस्तयोः ।

आयादत्रोपलब्धान्यगजगन्धोत्थया रुषा । । १२,२२.१४ वेताल पञ्चविंशतिक१५) | |

भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान्रुजन् ।

पतिताधोरनो धावंल्लम्बमानाङ्कुशः करी । । १२,२२.१५ वेताल पञ्चविंशतिक१५) | |

ततः परिजने त्रस्तविद्रुते तां ससंभ्रमं ।

राजपुत्रीं प्रधाव्यैव दोर्भ्यां उत्क्षिप्य चैककां । । १२,२२.१६ वेताल पञ्चविंशतिक१५) । ।

अङ्गैः किम्चित्कृताश्लेषां भयप्रेमत्रपाकुलां ।

निनाय स मनःस्वामी सुदूरं गजगोचराथ् । । १२,२२.१७ वेताल पञ्चविंशतिक१५) । ।

अथागतैः परिजनैः स्तुवद्भिस्तं द्विजोत्तमं ।

मुहुर्विवृत्य पश्यन्ती सा निन्ये निजमन्दिरं । । १२,२२.१८ वेताल पञ्चविंशतिक१५) । ।

तत्र तस्थौ तं एवार्ता स्मरन्ती प्राणदायिनं ।

स्मराग्निपुटपाकेन पच्यमाना दिवानिशं । । १२,२२.१९ वेताल पञ्चविंशतिक१५) | |

सोऽप्युद्यानान्मनःस्वामी तदा तस्मादनुव्रजन् ।

स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोत्को व्यचिन्तयथ् । । १२,२२.२० वेताल पञ्चविंशतिक१५) । ।

नैतां विनाधुना स्थातुं जीवितुं वाहं उत्सहे ।

तन्मे श्रीमूलदेवोऽत्र धूर्थः सिद्धो गुरुर्गतिः । । १२,२२.२१ वेताल पञ्चविंशतिक१५) । ।

इति संचिन्त्य कथं अप्यस्मिन्नवसिते दिने ।

प्रतो ययौ गुरोस्तस्य मूलदेवस्य सोऽन्तिकं । । १२,२२.२२ वेताल पञ्चविंशतिक१५) । ।

ददर्श तं च मित्रेण शशिना नित्य संगतं ।

सिद्धमायाद्भुतपथं सशरीरं इवाम्बरं । । १२,२२.२३ वेताल पञ्चविंशतिक१५) । ।

न्यवेदयच्च तत्तस्मै प्रणम्य स्वमनीषितं ।

सोऽपि साधयितुं तस्य प्रतिपेदे विहस्य तथ् । । १२,२२.२४ वेताल पञ्चविंशतिक१५) । ।

ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिर्मुखे ।

मूलदेवो व्यधाद्वृद्धब्राह्मणाकृतिं आत्मनः । । १२,२२.२५ वेताल पञ्चविंशतिक१५) । ।

द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च ।

सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजं । । १२,२२.२६ वेताल पञ्चविंशतिक१५) । ।

तद्रूपं तं समादाय गत्वा धूर्ताधिपोऽथ सः ।

तत्प्रियाजनकं भूपं आस्थाने तं व्यजिज्ञपथ् । । १२,२२.२७ वेताल पञ्चविंशतिक१५) । ।

राजन्नेकोऽस्ति मे पुत्रः कन्या दूराच्च तत्कृते ।

मयैषा याचितानीता स च क्वापि गतोऽधुना । । १२,२२.२८ वेताल पञ्चविंशतिक१५) । ।

तं अन्वेष्टुं अहं यामि तदेषा रक्ष्यतां त्वया ।

आनयामि सुतं यावत्त्वं हि विश्वस्य रक्षिता । । १२,२२.२९ वेताल पञ्चविंशतिक१५) । ।

तच्छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः ।

सुतां आनाययामास यशःकेतुः शशिप्रभां । । १२,२२.३० वेताल पञ्चविंशतिक१५) । ।

जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे ।

स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः । । १२,२२.३१ वेताल पञ्चविंशतिक१५) । ।

इति पित्रोक्तया निन्ये कन्यारूपस्तथेति सः ।

अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजं । । १२,२२.३२ वेताल पञ्चविंशतिक१५) । ।

यथारुचि ततो याते मुलदेवे द्विजाकृतौ ।

कन्यारूपः स तत्रासीन्मनःस्वामी प्रियान्तिके । । १२,२२.३३ वेताल पञ्चविंशतिक१५) । ।

दिनैश्च तां सखीप्रीतिविस्रम्भं सम्यगागतां ।

एकदा विरहक्षामां शयनीयलुठत्तनुं । । १२,२२.३४ वेताल पञ्चविंशतिक१५) । ।

रात्रौ रहो राजसुतां आसन्नशयनस्थितः ।

कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् । । १२,२२.३५ वेताल पञ्चविंशतिक१५) । ।

सखि किं पाण्डुरछाया क्षीयमाणा दिने दिने ।

कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे । । १२,२२.३६ वेताल पञ्चविंशतिक१५) । ।

ब्रूहि मे को ह्यविश्वासः स्निग्धमुग्धे सखिजने ।

इदानीं नैव भोक्ष्येऽहं न वदिष्यसि चेन्मम । । १२,२२.३७ वेताल पञ्चविंशतिक१५) । ।

तच्छ्रुत्वा सा विनिःश्वस्य शनई राजसुताब्रवीथ् ।

किं मे त्वय्यप्यविश्वासः शृणु तत्सखि वच्मि ते । । १२,२२.३८ वेताल पञ्चविंशतिक१५) । ।

एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवं ।

तत्रापश्यं च सुभगं कम्चिद्ब्राह्मणपुत्रकं । । १२,२२.३९ वेताल पञ्चविंशतिक१५) । ।

हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरं ।

मधुमासं इवालोकक्रीडालंकृतकाननं । । १२,२२.४० वेताल पञ्चविंशतिक१५) । ।

चकोरायितुं एते च प्रवृत्ते यावदुन्मुखे ।

तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने । । १२,२२.४१ वेताल पञ्चविंशतिक१५) । ।

तावत्स्रवन्मदजलस्तत्राकस्मान्निःअर्गलः ।

अकालकालमेघाभो गर्जन्नागान्महागजः । । १२,२२.४२ वेताल पञ्चविंशतिक१५) । ।

तत्संभ्रमात्परिजने नष्टेऽहं भयविह्वला ।

उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः । । १२,२२.४३ वेताल पञ्चविंशतिक१५) । ।

श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा ।

अहं तदङ्गस्पर्शेन न जाने कां दशां अगां । । १२,२२.४४ वेताल पञ्चविंशतिक१५) । ।

क्षनाच्च परिवारेण मिलितेनावशा ततः ।

इहानीतास्मि निक्षिप्ता स्वर्गादिव भुवस्तले । । १२,२२.४५ वेताल पञ्चविंशतिक१५) । ।

तदाप्रभृति संकल्पैस्तैस्तैः कल्पितसंगमं ।

पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिं । । १२,२२.४६ वेताल पञ्चविंशतिक१५) । ।

सुप्ता स्वप्ने च कुर्वाणं चाटून्यालोकयामि तं ।

त्याजयन्तं हठाल्लज्जां चुम्बनालिङ्गनाधिभिः । । १२,२२.४७ वेताल पञ्चविंशतिक१५) । ।

न च प्राप्न्ॐयभव्या तन्नामाद्यज्ञानमोहिता ।

तदेवं मां दहत्येष प्राणेशविरहानलः । । १२,२२.४८ वेताल पञ्चविंशतिक१५) । ।

इति वाक्सुधया तस्याः पूर्णस्वश्रवणोदरः ।

सानन्दः स मनःस्वामी विप्रकन्यावपुःधरः । । १२,२२.४९ वेताल पञ्चविंशतिक१५) । ।

कृतार्थमानी मत्वा तं कालं आत्मप्रकाशने ।

स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखाथ् । । १२,२२.५० वेताल पञ्चविंशतिक१५) । ।

जगाद च विलोलाक्षि सोऽहं एवैषो यस्त्वया ।

उद्याने दर्शनक्रीतो नीतो निःव्याजदासतां । । १२,२२.५१ वेताल पञ्चविंशतिक१५) । ।

त्वत्संस्तवक्षणभ्रंशात्क्लेशं तं चाप्तवानहं ।

यस्यैषः परिणामो मे कन्यारूपग्रहोऽभवथ् । । १२,२२.५२ वेताल पञ्चविंशतिक१५) | |

तस्मात्सफलयैतां मे विसोढां विरहव्यथां ।

आत्मनश्च न तन्वङ्गि क्षमतेऽतः परं स्मरः । । १२,२२.५३ वेताल पञ्चविंशतिक१५) । ।

एवं वदन्तं सहसा प्राणेशं तं विलोक्य सा ।

आसीद्राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला । । १२,२२.५४ वेताल पञ्चविंशतिक१५) । ।

अथात्यौत्सुक्यनिर्वृत्तगान्धर्वोद्वाहयोस्तयोः ।

प्रेम्णस्तस्य मतो यादृक्तादृशोऽभूद्रतोत्सवः । । १२,२२.५५ वेताल पञ्चविंशतिक१५) । ।

ततः सोऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृथ् ।

दिवा सगुलिकाः कन्या रात्रावगुलिकाः पुमान् । । १२,२२.५६ वेताल पञ्चविंशतिक१५) । ।

गतेष्वथ दिनेष्वत्र यशःकेतोर्महीपतेः ।

मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता । । १२,२२.५७ वेताल पञ्चविंशतिक१५) । ।

दत्ता मृगाङ्कवत्याख्या महार्हविभवोत्तरा ।

द्विजातये महामन्त्रिप्रज्ञासागरसूनवे । । १२,२२.५८ वेताल पञ्चविंशतिक१५) । ।

तस्मिन्मातुलपुत्र्याः सा राजपुत्री शशिप्रभा ।

विवाहे मातुलगृहं तज्जगाम निमन्त्रिता । । १२,२२.५९ वेताल पञ्चविंशतिक१५) । ।

तया सह ययौ सोऽपि कन्यकापरिवारया ।

विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृथ् । । १२,२२.६० वेताल पञ्चविंशतिक१५) । ।

तत्र तं कन्यकारूपधरं मन्त्रिसुतोऽथ सः ।

दृष्ट्वा किल स्मरव्याधगाढबाणाहतोऽभवथ् । । १२,२२.६१ वेताल पञ्चविंशतिक१५) | |

ततो मुषितचित्तः संस्तया कपटकन्यया ।

ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः । । १२,२२.६२ वेताल पञ्चविंशतिक१५) । ।

तत्र तन्मुखलावन्यध्यानासक्तो जगाम सः ।

तीव्ररागमहाव्यालदष्टो मोहं अशङ्कितं । । १२,२२.६३ वेताल पञ्चविंशतिक१५) | |

किं एतदिति संभ्रान्ते जने तत्रोत्सवोज्झिते ।

तं उपागाद्द्रुतं बुद्ध्वा स प्रज्ञासागरः पिता । । १२,२२.६४ वेताल पञ्चविंशतिक१५) । ।

तेन चाश्वास्यमानोऽपि पित्रा मोहात्प्रबुध्य सः ।

प्रलपन्निव सोन्मादं उज्जगार मनःगतं । । १२,२२.६५ वेताल पञ्चविंशतिक१५) । ।

अस्वाधीनं च तं मत्वा तत्पितर्यतिविह्वले ।

तस्मिन्राजापि तद्बुद्ध्वा तत्रैव समुपाययौ । । १२,२२.६६ वेताल पञ्चविंशतिक१५) । ।

स तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतो गतं ।

सप्तमीं मदनावस्थां जगाद प्रकृतीर्नृपः । । १२,२२.६७ वेताल पञ्चविंशतिक१५) । ।

कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते ।

तया विना च नियतं पश्चिमां एत्यसौ दशां । । १२,२२.६८ वेताल पञ्चविंशतिक१५) । ।

अस्मिन्नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति ।

एतन्नाशे राज्यनाशस्तदिह ब्रूत का गतिः । । १२,२२.६९ वेताल पञ्चविंशतिक१५) । ।

इत्युक्तास्तेन राज्ञा ताः सर्वाः प्रकृतयोऽब्रुवन् ।

राज्ञो धर्मं निजं प्राहुः प्रजानां धर्मरक्षणं । । १२,२२.७० वेताल पञ्चविंशतिक१५) । ।

मूलं तस्य विदुर्मन्त्रं स च मन्त्रिष्ववस्थितः ।

मन्त्रिनाशे मूलनाशाद्रक्ष्या धर्मक्षतिर्ध्रुवं । । १२,२२.७१ वेताल पञ्चविंशतिक१५) । ।

पापं च स्याद्द्विजस्यास्य ससूनोर्मन्त्रिणो वधाथ् ।

तस्माद्रक्ष्योऽयं आसन्नोऽवश्यं ते धर्मविप्लवः । । १२,२२.७२ वेताल पञ्चविंशतिक१५) । ।

दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका ।

कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते । । १२,२२.७३ वेताल पञ्चविंशतिक१५) । ।

एवं उक्तः प्रकृतिभिस्तथेति प्रत्यपद्यत ।

स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकां । । १२,२२.७४ वेताल पञ्चविंशतिक१५) । ।

आनीतश्च स निश्चित्य लग्नं राजसूतागृहाथ् ।

कन्यारूपो मनःस्वामी तं जगाद महीपतिं । । १२,२२.७५ वेताल पञ्चविंशतिक१५) | |

अन्येनान्यार्थं आनीतां अन्यस्मै मां ददासि चेथ् ।

कामं तदस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ । । १२,२२.७६ वेताल पञ्चविंशतिक१५) । ।

अहं विवाहं इच्छामि समयेनेदृशेन तु ।

एकशय्यां न नेतव्या पत्या तावदहं हठाथ् । । १२,२२.७७ वेताल पञ्चविंशतिक१५) | |

यावत्तीर्थानि षण्मासान्परिभ्रम्य स नागतः ।

एवं न चेत्कृत्तजिह्वां दन्तैर्जानीहि मां मृतां । । १२,२२.७८ वेताल पञ्चविंशतिक१५) । ।

इत्युक्ते समये तेन यूना कन्यावपुःभृता ।

राज्ञा स बोधितः प्राप निःवृत्तिं मन्त्रिपुत्रकः । । १२,२२.७९ वेताल पञ्चविंशतिक१५) । ।

तथेति प्रतिपद्यैतत्कृत्वोद्वाहं किलाशु तं ।

एकस्मिन्स्थापयित्वा च वासके ते सुरक्षिते । । १२,२२.८० वेताल पञ्चविंशतिक१५) । ।

तां मृगाङ्कवतीं आद्यां वधूं कूटवधूं च तां ।

जगाम तीर्थयात्रायै मूडः कान्ताप्रियेच्छया । । १२,२२.८१ वेताल पञ्चविंशतिक१५) । ।

स चोवास मनःस्वामी स्त्रीरूपोऽत्र तया सह ।

मृगाङ्कवत्येकगृहे समानशयनासनः । । १२,२२.८२ वेताल पञ्चविंशतिक१५) । ।

तथा स्थितं कदाचित्तं सा मृगाङ्कवती निशि ।

शय्यागृहे रहोऽवादीद्बहिःसुप्ते परिच्छदे । । १२,२२.८३ वेताल पञ्चविंशतिक१५) । ।

कथां काम्चित्त्वं आख्याहि निद्रा नास्ति हि मे सखि ।

तच्छ्रुत्वाकथयत्सोऽस्यै स्त्रीरूपस्तां कथां युवा । । १२,२२.८४ वेताल पञ्चविंशतिक१५) । ।

यत्रेलाख्यस्य राजऋषेः सूर्यवंशभुवः पुरा ।

प्राप्तस्य गौरीशापेन स्र्तीत्वं विश्वैकमोहनं । । १२,२२.८५ वेताल पञ्चविंशतिक१५) । ।

अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे ।

अभूद्बुधेन संयोगः समभूच्च पुरूरवाः । । १२,२२.८६ वेताल पञ्चविंशतिक१५) | |

तां कथां कथयित्वा च धूर्तः पुन उवाच सः ।

तदेवं देवतादेशान्मन्त्रौषधवशेन वा । । १२,२२.८७ वेताल पञ्चविंशतिक१५) । ।

पुरुषः स्त्री कदाचित्स्यात्स्त्री वा जातु पुमान्भवेथ् ।

भवन्ति चैवं संयोगाः कामजा महतां अपि । । १२,२२.८८ वेताल पञ्चविंशतिक१५) | |

श्रुत्वैतत्तरुणी मुग्धा विवाहप्रोषितानुका ।

सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः । । १२,२२.८९ वेताल पञ्चविंशतिक१५) । ।

श्रुत्वैतां मे कथां एतदङ्गं सिमिसिमायते ।

हृदयं सीदतीवेदं तदेतत्सखि किं वद । । १२,२२.९० वेताल पञ्चविंशतिक१५) । ।

तच्छ्रुत्वा सोऽङ्गनारूपो विप्रः पुन उवाच तां ।

एतानि कामचिह्नानि नन्वपूर्वाणि ते सखि । । १२,२२.९१ वेताल पञ्चविंशतिक१५) । ।

मयैतान्यनुभूतानि निगूहे न ह्यहं तव ।

इति तेनोदितावादीत्सा मृगाङ्कवती शनैः । । १२,२२.९२ वेताल पञ्चविंशतिक१५) । ।

सखि प्राणसमा त्वं मे तत्कालज्ञा न वच्मि किं ।

अपि पुंसः प्रवेशः स्यादुपायेन हि केनचिथ् । । १२,२२.९३ वेताल पञ्चविंशतिक१५) । ।

एवं उक्तवतीं एतां स च लब्धाशयस्तदा ।

प्राह धूर्तपतेः शिष्यो यद्येवं तद्वदामि ते । । १२,२२.९४ वेताल पञ्चविंशतिक१५) । ।

वैष्णवोऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि ।

पुरुषः स्यां तदेष अद्य भवामि त्वत्कृते पुमान् । । १२,२२.९५ वेताल पञ्चविंशतिक१५) । ।

इत्युक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखाथ् ।

यौवनोद्दामं आत्मानं तस्यै कान्तं अदर्शयथ् । । १२,२२.९६ वेताल पञ्चविंशतिक१५) । ।

ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः ।

कालोचितरसः कोऽपि तयोरासीद्रतोत्सवः । । १२,२२.९७ वेताल पञ्चविंशतिक१५) | |

अथ तत्र तया साकं स मन्त्रिसुतभार्यया ।

तस्थौ द्विजो दिवा नारी रात्रौ च पुरुषो भवन् । । १२,२२.९८ वेताल पञ्चविंशतिक१५) । ।

आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः ।

तां आदाय निशि स्वैरं पलाय्य स ययौ ततः । । १२,२२.९९ वेताल पञ्चविंशतिक१५) । ।

एतस्मिंश्च कथासंधौ मूलदेवः स तद्गुरुः ।

बुद्ध्वा तदखिलं भूत्वा भूयो वृद्धद्विजाकृतिः । । १२,२२.१०० वेताल पञ्चविंशतिक१५) । ।

शशिनानुगतः सख्या तरुणद्विजरूपिणा ।

आगत्य तं यशःकेतुं प्रह्वो राजानं अब्रवीथ् । । १२,२२.१०१ वेताल पञ्चविंशतिक१५) । ।

आनीतोऽयं मया पुत्रो देहि मे तां स्नुषां इति ।

ततः संमन्त्र्य स नृपः शापभीतस्तं अभ्यधाथ् । । १२,२२.१०२ वेताल पञ्चविंशतिक१५) । ।

ब्रह्मन्न जाने क्व गता सा स्नुषा ते क्षमस्व तथ् ।

अपराधात्सुतस्यार्थे ददामि स्वसुतां तव । । १२,२२.१०३ वेताल पञ्चविंशतिक१५) । ।

इत्युक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरं ।

विब्रुवाणं जरद्विप्ररूपं प्रार्थ्य स भूपतिः । । १२,२२.१०४ वेताल पञ्चविंशतिक१५) । ।

तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ ।

तनयां शशिने तस्मै यथाविधि शशिप्रभां । । १२,२२.१०५ वेताल पञ्चविंशतिक१५) | |

ततः स मूलदेवस्तौ यथाभूतौ वधूवरौ ।

आदाय स्वास्पदं प्रायाद्राजार्थेष्वकृतस्पृहः । । १२,२२.१०६ वेताल पञ्चविंशतिक१५) । ।

तत्र तस्मिंश्च मिलिते मनःस्वामीन्यभून्महान् ।

विवादो मूलदेवाग्रे शशिनस्तस्य चोभयोः । । १२,२२.१०७ वेताल पञ्चविंशतिक१५) । ।

मनःस्वाम्यब्रवीदेषा दीयतां मे शशिप्रभा ।

कन्यैव हि मयोदूडा प्रागसौ गुर्वनुग्रहाथ् । । १२,२२.१०८ वेताल पञ्चविंशतिक१५) । ।

शशी जगाद कोऽस्यास्त्वं मूर्ख दारा इयं मम ।

अग्निसाक्षिकं एषा हि पित्रा मे प्रतिपादिता । । १२,२२.१०९ वेताल पञ्चविंशतिक१५) । ।

एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः ।

विवादासक्तयोर्नासीत्परिच्छेदस्तयोर्द्वयोः । । १२,२२.११० वेताल पञ्चविंशतिक१५) । ।

तद्राजंस्त्वं मम ब्रूहि तावत्कस्योपपद्यते ।

भार्या सा संशयं छिन्धि पूर्वोक्तः समयोऽस्ति ते । । १२,२२.१११ वेताल पञ्चविंशतिक१५) । ।

इति वेतालतः श्रुत्वा तस्मात्स्कन्धाग्रवर्तिनः

स त्रिविक्रमसेनस्तं नृपतिः प्रत्यभाषत । । १२,२२.११२ वेताल पञ्चविंशतिक१५) । ।

मन्ये शशिन एवासौ भार्या न्याय्या नृपात्मजा ।

यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना । । १२,२२.११३ वेताल पञ्चविंशतिक१५) । ।

मनःस्वामी तु तां भेजे चौर्याद्गान्धर्वधर्मतः ।

चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चिथ् । । १२,२२.११४ वेताल पञ्चविंशतिक१५) । ।

इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस्तदेव ।

सहसैव तदंसतः स्वधाम क्षितिपः सोऽपि तं अन्वियाय तूर्णं । । १२,२२.११५ वेताल पञ्चविंशतिक१५) । ।

अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमाथ् ।

स त्रिविक्रमसेनस्तं आदायोदचलत्ततः । । १२,२३.१ वेताल पञ्चविंशतिक१६) । ।

आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः ।

राजञ्शृणु कथां एकां उदारां कथयामि ते । । १२,२३.२ वेताल पञ्चविंशतिक१६) | |

अस्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः ।

यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः । । १२,२३.३ वेताल पञ्चविंशतिक१६) । ।

शूरासंस्पृष्टस्पृष्ठश्च यो मध्ये कुलभूभृतां ।

अभिमानोन्नतः सत्यं गीयते भुवनत्रये । । १२,२३.४ वेताल पञ्चविंशतिक१६) । ।

तस्यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरं ।

न्यासीकृतं इवार्केण रश्मिवृन्दं विभाति यथ् । । १२,२३.५ वेताल पञ्चविंशतिक१६) । ।

जीमूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा ।

विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः । । १२,२३.६ वेताल पञ्चविंशतिक१६) । ।

तस्यासीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः ।

यथार्थनामा प्रथितो यो मनःरथदायकः । । १२,२३.७ वेताल पञ्चविंशतिक१६) । ।

तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः ।

प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवं । । १२,२३.८ वेताल पञ्चविंशतिक१६) । ।

दानवीरं महासत्त्वं सर्वभूतानुकम्पिनं ।

गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनं । । १२,२३.९ वेताल पञ्चविंशतिक१६) । ।

संप्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् ।

तनयं प्रेरितः सद्भिस्तद्गुणैः सचिवैश्च सः । । १२,२३.१० वेताल पञ्चविंशतिक१६) । ।

यौवराज्यस्थितश्चैषो जातु जीमूतवाहनः ।

हितैषिभिरुपागत्य जगदे पितृमन्त्रिभिः । । १२,२३.११ वेताल पञ्चविंशतिक१६) । ।

देव कल्पतरुर्योऽयं अस्ति वः सर्वकामदः ।

अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव । । १२,२३.१२ वेताल पञ्चविंशतिक१६) । ।

नास्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः ।

एतच्छ्रुत्वा स जीमूतवाहनोऽन्तरचिन्तयथ् । । १२,२३.१३ वेताल पञ्चविंशतिक१६) । ।

अहो बतेदृशं इमं संप्राप्यामरपादपं ।

नासादितं किं अप्यस्मात्पूर्वैर्नस्तादृशं फलं । । १२,२३.१४ वेताल पञ्चविंशतिक१६) । ।

केवलं कैःचिदप्यर्थैरर्थितैः कृपणोचितैः ।

आत्मा चैषो महात्मा च नीतौ द्वावपि लाघवं । । १२,२३.१५ वेताल पञ्चविंशतिक१६) । ।

तदहं साधयीष्यामि कामं अस्मान्मनःगतं ।

इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः । । १२,२३.१६ वेताल पञ्चविंशतिक१६) । ।

तत्र संविहिताशेषशुश्रूषापरितोषितं ।

सुखासीनं तं एकान्ते पितरं स व्यजिज्ञपथ् । । १२,२३.१७ वेताल पञ्चविंशतिक१६) । ।

तत त्वं एव जानासि यदेतस्मिन्भवाम्बुधौ ।

आशरीरं इदं सर्वं वीचिविभ्रमचञ्चलं । । १२,२३.१८ वेताल पञ्चविंशतिक१६) । ।

विशेषेनाचिरस्थायिप्रकाशप्रविलायिनी ।

संध्या विद्युच्च लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा । । १२,२३.१९ वेताल पञ्चविंशतिक१६) । ।

एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः ।

यो धर्मयशसी सूते युगान्तशतसाक्षिणी । । १२,२३.२० वेताल पञ्चविंशतिक१६) | |

तत्तात क्षणिकेष्वेषु भोगेष्वस्माभिरीदृशः ।

एष कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते । । १२,२३.२१ वेताल पञ्चविंशतिक१६) । ।

यैर्वा मम ममेत्येवं आग्रहेनैषो रक्षितः ।

पूर्वैस्ते कुत्र कुत्रायं तेषां कश्चैषः कोऽस्य वा । । १२,२३.२२ वेताल पञ्चविंशतिक१६) । ।

तस्मात्परोपकारैकफलसिद्ध्यै त्वदाज्ञया ।

तातैनं विनियुञ्जेऽहं कामदं कल्पपादपं । । १२,२३.२३ वेताल पञ्चविंशतिक१६) | |

एवं अस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः ।

जीमूतवाहनो गत्वा कल्पद्रुमं उवाच तं । । १२,२३.२४ वेताल पञ्चविंशतिक१६) | |

अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया ।

तन्ममैकं इमं कामं अनन्यं परिपूरय । । १२,२३.२५ वेताल पञ्चविंशतिक१६) । ।

अदरिद्रां यथा पृथ्वीं इमां द्रक्ष्ये तथा कुरु ।

भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया । । १२,२३.२६ वेताल पञ्चविंशतिक१६) । ।

इत्युक्तवति जीमूतवाहने रचिताञ्जलौ ।

त्यक्तस्त्वयैषो जातोऽस्मीत्युदभूद्वाक्तरोस्ततः । । १२,२३.२७ वेताल पञ्चविंशतिक१६) । ।

क्षणाच्चोत्पत्य स दिवं कल्पवृक्षस्तथा वसु ।

ववर्ष भुवि नैवासीत्कोऽप्यस्यां दुःगतो यथा । । १२,२३.२८ वेताल पञ्चविंशतिक१६) । ।

ततस्तस्य तया तीव्रसर्वसत्त्वानुकम्पया ।

जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः । । १२,२३.२९ वेताल पञ्चविंशतिक१६) । ।

तेन तद्गोत्रजाः सर्वे मात्सर्यादसहिष्णवः ।

तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतं । । १२,२३.३० वेताल पञ्चविंशतिक१६) । ।

जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः ।

युद्धाय समनह्यन्त तद्राज्यापजिहीर्षया । । १२,२३.३१ वेताल पञ्चविंशतिक१६) । ।

तद्दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः ।

तात कस्यापरस्यास्ति शक्तिस्त्वयि धृतायुधे । । १२,२३.३२ वेताल पञ्चविंशतिक१६) । ।

किं त्वस्य पापकस्यार्थे शरीरस्य विनाशिनः ।

हत्वा बन्धूनकृपनो राज्यं को नाम वाञ्छति । । १२,२३.३३ वेताल पञ्चविंशतिक१६) । ।

तत्किं राज्येन नः कार्यं गत्वान्यत्र क्वचिद्वयं ।

धर्मं एव चरिष्यामो लोकद्वयसुखावहं । । १२,२३.३४ वेताल पञ्चविंशतिक१६) । ।

मोदन्तां कृपणा एते दायादा राज्यलोलुपाः ।

इत्युक्तवन्तं जीमूतकेतुस्तं स पिताब्रवीथ् । । १२,२३.३५ वेताल पञ्चविंशतिक१६) । ।

अहं त्वदर्थं इच्छामि राज्यं पुत्र त्वं एव चेथ् ।

तज्जहासि कृपाविष्टस्तन्मे वृद्धस्य तेन किं । । १२,२३.३६ वेताल पञ्चविंशतिक१६) । ।

एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सोऽन्वितः ।

मलयाद्रिं अगात्त्यक्तराज्यो जीमूतवाहनः । । १२,२३.३७ वेताल पञ्चविंशतिक१६) । ।

तत्र चन्दनसंछन्नवहन्निःझरकन्दरे ।

शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः । । १२,२३.३८ वेताल पञ्चविंशतिक१६) । ।

मित्रं चास्यात्र संपेदे मित्रावसुरिति श्रुतः ।

विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः । । १२,२३.३९ वेताल पञ्चविंशतिक१६) । ।

एकदा चात्र स भ्राम्यन्विवेशोपवनस्थितं ।

द्रष्टुं आयतनं देव्या गौर्या जीमूतवाहनः । । १२,२३.४० वेताल पञ्चविंशतिक१६) । ।

तत्रोपवीणयन्तीं च ददर्श वरकन्यकां ।

सखीजनान्वितां शैलतनयाराधनोद्यतां । । १२,२३.४१ वेताल पञ्चविंशतिक१६) । ।

आकर्ण्यमानसंगीतमञ्जुवीणारवां मृगैः ।

दृष्टलोचनलावन्यलज्जितैरिव निःचलैः । । १२,२३.४२ वेताल पञ्चविंशतिक१६) । ।

दधता तारकं कृष्णं अर्जुनेन स्वचक्षुषा ।

पाण्डवीयां इव चमूं कर्णमूलं विविक्षतीं । । १२,२३.४३ वेताल पञ्चविंशतिक१६) । ।

परःपरविमर्देन मुखेन्दोरिव दर्शनं ।

अतृप्ताविव वाञ्छन्तौ बिभ्रन्तीं संमुखौ स्तनौ । । १२,२३.४४ वेताल पञ्चविंशतिक१६) । ।

धातुर्घटयतो मुष्टिग्रहेणेव निपीडिते ।

वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनःरमां । । १२,२३.४५ वेताल पञ्चविंशतिक१६) । ।

दृष्टया च तया सद्यः सोऽभूज्जीमूतवाहनः ।

तन्व्या मुषितचित्तोऽन्तो दृष्टिमार्गप्रविष्टया । । १२,२३.४६ वेताल पञ्चविंशतिक१६) । ।

सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारदं ।

कामाङ्गदाहवैराग्याद्वनं मधुं इवाश्रितं । । १२,२३.४७ वेताल पञ्चविंशतिक१६) । ।

तथानुरागविवशा भेजे कन्या विहस्ततां ।

यथा सखीव वीणास्या व्याकुलालापतां ययौ । । १२,२३.४८ वेताल पञ्चविंशतिक१६) । ।

ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः ।

किं धन्यं नाम सख्यास्ते को वंशोऽलंकृतोऽनया । । १२,२३.४९ वेताल पञ्चविंशतिक१६) । ।

तच्छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्यसौ ।

मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता । । १२,२३.५० वेताल पञ्चविंशतिक१६) । ।

एवं उक्त्वा सहृदया सा तं जीमूतवाहनं ।

नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतं । । १२,२३.५१ वेताल पञ्चविंशतिक१६) । ।

तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरं ।

सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किं । । १२,२३.५२ वेताल पञ्चविंशतिक१६) । ।

जगत्पूज्योऽतिथिर्ह्येष प्राप्त इत्युदिते तया ।

साभूद्विद्याधरसुता तूष्णीं लज्जानतानना । । १२,२३.५३ वेताल पञ्चविंशतिक१६) । ।

लज्जावतीयं मत्तोऽर्चा गृह्यतां इति वादिनी ।

एकाथ तत्सखी तस्मै सार्घ्यां मालां उपानयथ् । । १२,२३.५४ वेताल पञ्चविंशतिक१६) । ।

स चादायैव जीमूतवाहनः प्रेमनिःभरः ।

कण्ठे मलयवत्यास्तां मालां तस्याः समर्पयथ् । । १२,२३.५५ वेताल पञ्चविंशतिक१६) । ।

सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।

नीलोत्पलमयीं मालां इव तस्मिन्न्यवेशयथ् । । १२,२३.५६ वेताल पञ्चविंशतिक१६) । ।

इत्यन्योऽन्यकृताशब्दस्वयम्वरविशेषयोः ।

तयोरेत्य जगादैका चेटी तां सिद्धकन्यकां । । १२,२३.५७ वेताल पञ्चविंशतिक१६) । ।

जननी राजपुत्रि त्वां स्मरत्यागच्छ माचिरं ।

तच्छ्रुत्वाकृष्य कामेषुकीलितां इव कृच्छ्रतः । । १२,२३.५८ वेताल पञ्चविंशतिक१६) । ।

सोत्कां प्रियमुखाद्दृष्टिं कथम्चित्सा ययौ गृहं ।

जीमूतवाहनोऽप्यागात्तन्नतात्मा स्वमाश्रमं । । १२,२३.५९ वेताल पञ्चविंशतिक१६) । ।

साथ स्वां जननीं दृष्टा प्राणेशविरहातुरा ।

गत्वा मलयवत्याशु पपात शयनीयके । । १२,२३.६० वेताल पञ्चविंशतिक१६) । ।

अथान्तर्गतकामाग्निधूमेनेवाविलेक्षणा ।

अश्रुधारां प्रमुञ्चन्ती संतापक्वथिताङ्गका । । १२,२३.६१ वेताल पञ्चविंशतिक१६) । ।

सखीभिश्चन्दनैर्लिप्ता वीजिता चाब्जिनिदलैः ।

रतिं न भेजे शयने नाङ्के सख्या न भूतले । । १२,२३.६२ वेताल पञ्चविंशतिक१६) । ।

गतेऽथ वासरे क्वापि रक्तया सह संध्यया ।

हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति । । १२,२३.६३ वेताल पञ्चविंशतिक१६) । ।

स्मरेण प्रेर्यमाणापि दूतीसंप्रेषणादि सा ।

लज्जया नाशकत्कर्तुं जीवितस्पृहयोज्झिता । । १२,२३.६४ वेताल पञ्चविंशतिक१६) । ।

निनाय च निशां इन्दुविषमां अब्जिनीव तां ।

बद्धमोहालिपटले हृदि संकोचं एत्य सा । । १२,२३.६५ वेताल पञ्चविंशतिक१६) | |

तावच्च तद्वियोगार्तः सोऽपि जीमूतवाहनः ।

शयनस्थोऽपि पतितो हस्ते कुसुमधन्वनः । । १२,२३.६६ वेताल पञ्चविंशतिक१६) | |

नूतनोद्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरछविः ।

ह्रीमूकोऽपि वदन्पीडां कामजां अनयन्निशां । । १२,२३.६७ वेताल पञ्चविंशतिक१६) । ।

प्रातश्चात्युत्सुको भूयस्तद्गौर्यायतनं ययौ ।

यत्र दृष्टाभवत्तेन सा सिद्धाधिपपुत्रिका । । १२,२३.६८ वेताल पञ्चविंशतिक१६) । ।

तत्र तेन स मित्रेण मुनिपुत्रेण पृष्ठतः ।

आगत्याश्वास्यते यावन्मदनानलविह्वलः । । १२,२३.६९ वेताल पञ्चविंशतिक१६) | |

तावत्तत्रैव साप्यागान्निर्गत्यैकैव निःजने ।

गुप्तं मलयवत्यात्मत्यागाय विरहासहा । । १२,२३.७० वेताल पञ्चविंशतिक१६) | |

अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा ।

उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपथ् । । १२,२३.७१ वेताल पञ्चविंशतिक१६) । ।

त्वद्भक्त्या देवि संवृत्तो नास्मिञ्जन्मनि चेन्मम ।

जीमूतवाहनो भर्ता तद्भूयात्सोऽन्यजन्मनि । । १२,२३.७२ वेताल पञ्चविंशतिक१६) । ।

इत्युक्त्वा रचयामास स्वोत्तरीयेण तत्क्षणं ।

अशोकतरुशाखायां पाशं सा गिरिजाग्रतः । । १२,२३.७३ वेताल पञ्चविंशतिक१६) | |

हा नाथ विश्वविख्यातकरुणेनापि न त्वया ।

कथं अस्मि परित्राता देव जीमूतवाहन । । १२,२३.७४ वेताल पञ्चविंशतिक१६) । ।

एवं उक्त्वा गले यावत्सा तं पाशं नियच्छति ।

उच्चचार दिवस्तावद्भारती देव्युदीरिता । । १२,२३.७५ वेताल पञ्चविंशतिक१६) । ।

पुत्रि मा साहसं कार्षीश्चक्रवर्ती पतिस्तव ।

विद्याधरेन्द्रो जीमूतवाहनो हि भविष्यति । । १२,२३.७६ वेताल पञ्चविंशतिक१६) । ।

इत्युक्तवत्यां देव्यां स श्रुत्वैव सवयस्यकः ।

जीमूतवाहनो हृष्टां प्रियां उपजगाम तां । । १२,२३.७७ वेताल पञ्चविंशतिक१६) । ।

स एष देव्या वरः पश्य वितीर्णः सत्य एव ते ।

इति जल्पति बालां तां तन्मित्रे मुनिपुत्रके । । १२,२३.७८ वेताल पञ्चविंशतिक१६) । ।

जीमूतवाहनस्तत्तद्ब्रुवन्प्रणयपेशलं ।

स्वहस्तेनैव तं तस्याः कण्ठात्पाशं अपानयथ् । । १२,२३.७९ वेताल पञ्चविंशतिक१६) । ।

ततोऽकस्मात्सुधावर्षं इव मन्वानयोस्तयोः ।

भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा । । १२,२३.८० वेताल पञ्चविंशतिक१६) । ।

चिन्वानागत्य सहसा सखी हृष्टा जगाद तां ।

सखि कल्याणिनी दिष्ट्या वर्धसेऽभीष्टसिद्धितः । । १२,२३.८१ वेताल पञ्चविंशतिक१६) । ।

अद्यैव हि महाराजस्तव विश्वावसुः पिता ।

कुमारमित्रावसुना विज्ञप्तः संनिधौ मम । । १२,२३.८२ वेताल पञ्चविंशतिक१६) । ।

इहागतो जगन्मान्यस्तात कल्पतरुप्रदः ।

विद्याधरेन्द्रतनयो योऽयं जीमूतवाहनः । । १२,२३.८३ वेताल पञ्चविंशतिक१६) | |

अतिथित्वात्स नः पूज्यो वरश्चान्यो न तादृशः ।

तस्मान्मलयवत्यासौ कन्यारत्नेन पूज्यतां । । १२,२३.८४ वेताल पञ्चविंशतिक१६) । ।

तथेति श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते ।

तादर्थ्येन महाभागस्यास्याश्रमपदं गतः । । १२,२३.८५ वेताल पञ्चविंशतिक१६) । ।

जाने सद्यश्च भावी ते विवाहस्तत्स्वमन्दिरं ।

आयाहि यातु चैषोऽपि महाभागः स्वं आस्पदं । । १२,२३.८६ वेताल पञ्चविंशतिक१६) । ।

इत्युक्ता सा तया सख्या राजपुत्री शनैस्ततः ।

ययुः सहर्षा सोत्का च मुहुःवलितकंधरा । । १२,२३.८७ वेताल पञ्चविंशतिक१६) | |

जीमूतवाहनोऽप्याशु गत्वा स्वाश्रमं आगताथ् ।

मित्रावसोर्यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च । । १२,२३.८८ वेताल पञ्चविंशतिक१६) । ।

जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः ।

यत्र मित्रं स तस्यासीत्सा च भार्यैव तत्स्वसा । । १२,२३.८९ वेताल पञ्चविंशतिक१६) । ।

ततो मित्रावसुः प्रीतस्तत्पित्रोः परितुष्यतोः ।

आवेद्य गत्वा पितरौ कृतार्थः स्वावनन्दयथ् । । १२,२३.९० वेताल पञ्चविंशतिक१६) । ।

निनाय च तदैव स्वान्गृहाञ्जीमूतवाहनं ।

चक्रे चोत्सवसंभारं स्वसिद्ध्युचितवैभवं । । १२,२३.९१ वेताल पञ्चविंशतिक१६) । ।

तस्मिन्नेव च धन्येऽह्नि तस्य विद्याधरप्रभोः ।

स्वसुर्मलयवत्याश्च विवाहं समपादयन् । । १२,२३.९२ वेताल पञ्चविंशतिक१६) । ।

ततो नवोढया साकं तया जीमूतवाहनः ।

तस्थौ मलयवत्या स तत्र सिद्धमनःरथः । । १२,२३.९३ वेताल पञ्चविंशतिक१६) । ।

एकदा कौतुकाच्चात्र स मित्रावसुना सह ।

मलयाद्रौ भ्रमन्नब्धेर्वेलावनं उपेयिवान् । । १२,२३.९४ वेताल पञ्चविंशतिक१६) । ।

तत्रास्थिराशीन्सुबहून्दृष्ट्वा मित्रावसुं स तं ।

केषां एतेऽस्थिसंघाताः प्राणिनां इति पृष्टवान् । । १२,२३.९५ वेताल पञ्चविंशतिक१६) । ।

ततो मित्रावसुः श्यालस्तं कारुणिकं अब्रवीथ् ।

शृणु वृत्तान्तं अत्रेमं संक्षेपाद्वर्णयामि ते । । १२,२३.९६ वेताल पञ्चविंशतिक१६) । ।

नागमाता पुरा कद्रूर्विनतां तार्क्ष्यमातरं ।

निनाय किल दासत्वं सव्याजपणनिर्जितां । । १२,२३.९७ वेताल पञ्चविंशतिक१६) | |

तेन वैरेण गरुडस्तां उन्मोच्यापि मातरं ।

बली भक्षयितुं नागान्कद्रूपुत्रान्प्रचक्रमे । । १२,२३.९८ वेताल पञ्चविंशतिक१६) । ।

सदा प्रविश्य पातालं सोऽथ कान्चिज्जघास तान् ।

कान्चिन्ममर्द केचित्तु स्वयं त्रासाद्विपेदिरे । । १२,२३.९९ वेताल पञ्चविंशतिक१६) । ।

तद्दृष्ट्वैकपदे सर्वक्षयं आशङ्क्य नागराठ् ।

वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधाथ् । । १२,२३.१०० वेताल पञ्चविंशतिक१६) । ।

एकं एकं अहं नागं आहारार्थं खगेन्द्र ते ।

प्रत्यहं प्रेषयाम्यत्र पुलिने दक्षिणोदधेः । । १२,२३.१०१ वेताल पञ्चविंशतिक१६) । ।

त्वया तु न प्रवेष्टव्यं पातालेऽस्मिन्कथम्चन ।

को हि स्वार्थो विनष्टेषु नागेष्वेकपदे तव । । १२,२३.१०२ वेताल पञ्चविंशतिक१६) । ।

इत्युक्ते नागराजेन समयं प्रत्यपद्यत ।

स्वार्थदर्शी तथेत्येव गरुडो गुरुविक्रमः । । १२,२३.१०३ वेताल पञ्चविंशतिक१६) । ।

तदाप्रभृति चैकैकं नागं भुङ्क्ते दिने दिने ।

वासुकिप्रेषितं सोऽत्र खगेन्द्रः पुलिनेऽम्बुधेः । । १२,२३.१०४ वेताल पञ्चविंशतिक१६) । ।

अतस्तद्भक्ष्यमाणानां नागनां अस्थिसंचयाः ।

एतेऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद्गताः । । १२,२३.१०५ वेताल पञ्चविंशतिक१६) । ।

इति मित्रावसोर्वक्त्रात्सान्तःदुःखो निशम्य सः ।

निजगाद दयाधैर्यनिधिर्जीमूतवाहनः । । १२,२३.१०६ वेताल पञ्चविंशतिक१६) । ।

शोच्यः स वासुकी राजा यः स्वहस्तेन विद्विषे ।

उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने । । १२,२३.१०७ वेताल पञ्चविंशतिक१६) । ।

धृताननसहस्रः सन्नेकेनाप्याननेन सः ।

मां आदौ भुङ्क्ष्व तार्क्ष्येति भाषितुं नाशकत्कथं । । १२,२३.१०८ वेताल पञ्चविंशतिक१६) । ।

कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयं ।

तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिःघृणः । । १२,२३.१०९ वेताल पञ्चविंशतिक१६) । ।

तार्क्ष्योऽपि काश्यपिर्वीरः कृष्णाधिष्ठानपावनः ।

ईदृशं कुरुते पापं अहो मोहस्य गाढता । । १२,२३.११० वेताल पञ्चविंशतिक१६) | |

इत्युक्त्वा स महासत्त्वो हृदि चक्रे मनःरथं ।

अप्यसारेण देहेन सारं अत्राप्नुयां अहं । । १२,२३.१११ वेताल पञ्चविंशतिक१६) । ।

एकस्याप्यद्य नागस्य कुर्यां जीवितरक्षणं ।

अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते । । १२,२३.११२ वेताल पञ्चविंशतिक१६) । ।

इति संचिन्तयत्येव तस्मिञ्जीमूतवाहने ।

मित्रावसोः पितुः पार्श्वात्क्षत्ताह्वानार्थं आययौ । । १२,२३.११३ वेताल पञ्चविंशतिक१६) । ।

व्रज त्वं अहं एष्यामि पश्चादिति ततश्च तं ।

मित्रावसुं स जीमूतवाहनो व्यसृजद्गृहं । । १२,२३.११४ वेताल पञ्चविंशतिक१६) । ।

गते तस्मिन्स चात्रैको वाञ्छितार्थोन्मुखो भ्रमन् ।

कृपालुरशृनोद्दूरात्करुणं रुदितध्वनिं । । १२,२३.११५ वेताल पञ्चविंशतिक१६) । ।

गत्वा ददर्श चोत्तुङ्गशिलातलसमीपगं ।

युवानं एकं पुरुषं दुःखितं सुन्दराकृतिं । । १२,२३.११६ वेताल पञ्चविंशतिक१६) । ।

पुंसा राजभटेनेव त्यक्तं आनीय तत्क्षणं ।

निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियं । । १२,२३.११७ वेताल पञ्चविंशतिक१६) । ।

कोऽयं स्यादिति यावच्च जिज्ञासुः सोऽत्र तिष्ठति ।

करुणाकुलितश्छन्नः शृण्वञ्जीमूतवाहनः । । १२,२३.११८ वेताल पञ्चविंशतिक१६) । ।

तावत्सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।

प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुं । । १२,२३.११९ वेताल पञ्चविंशतिक१६) । ।

हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन् ।

कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्यहं पुनः । । १२,२३.१२० वेताल पञ्चविंशतिक१६) । ।

वत्स त्वन्मुखचन्द्रेऽस्मिन्गतेऽस्तं स पिता तव ।

सोकान्धकारपतितः कथं वृद्धो भविष्यति । । १२,२३.१२१ वेताल पञ्चविंशतिक१६) । ।

अथार्ककरसंस्पर्शादङ्गं दूयेत यत्तव ।

कथं शक्ष्यति तत्सोढुं तार्क्ष्यभक्षणजां रुजं । । १२,२३.१२२ वेताल पञ्चविंशतिक१६) । ।

विस्तीर्णे नागलोकेऽपि धात्रा नागाधिपेन च ।

लब्धस्त्वं किं अभव्याया विचित्यैकसुतो मम । । १२,२३.१२३ वेताल पञ्चविंशतिक१६) । ।

इति तां विलपन्तीं च स युवा तनयोऽब्रवीथ् ।

दुःखार्तं अपि मां अम्ब किं दुःखयसि हा भृशं । । १२,२३.१२४ वेताल पञ्चविंशतिक१६) । ।

निवर्तस्व गृहानेष प्रणामः पश्चिमस्तव ।

इहागमनवेला हि भवेज्जातु गरुत्मतः । । १२,२३.१२५ वेताल पञ्चविंशतिक१६) । ।

तच्छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकं ।

इत चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना । । १२,२३.१२६ वेताल पञ्चविंशतिक१६) । ।

तावच्च बोधिसत्त्वांशः स तज्जीमूतवाहनः ।

श्रुत्वा दृष्ट्वा च कृपया गाढाक्रान्तो व्यचिन्तयथ् । । १२,२३.१२७ वेताल पञ्चविंशतिक१६) । ।

हन्तायं शङ्खचूडाख्यो नागो वासुकिना बत ।

आहारहेतोस्तार्क्ष्यस्य तपस्वी प्रेषितोऽधुना । । १२,२३.१२८ वेताल पञ्चविंशतिक१६) । ।

इयं चैतस्य जननी स्नेहेनेहान्वगागता ।

एतदेकसुता वृद्धा दुःखदीनप्रलापिनी । । १२,२३.१२९ वेताल पञ्चविंशतिक१६) | |

तदेनं एकं आर्तं चेद्देहेनैकान्तनाशिना ।

रक्षामि नामुना नागं तन्मे धिग्जन्म निःफलं । । १२,२३.१३० वेताल पञ्चविंशतिक१६) । ।

इत्यालोच्योपगम्यैव मुदा जीमूतवाहनः ।

वृद्धां उवाच तां मातः पुत्रं रक्षाम्यहं तव । । १२,२३.१३१ वेताल पञ्चविंशतिक१६) । ।

तच्छ्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी ।

संत्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा । । १२,२३.१३२ वेताल पञ्चविंशतिक१६) । ।

शङ्खचूडस्ततोऽवादीन्नैषस्तार्क्ष्योऽम्ब मा त्रसीः ।

क्वायं चन्द्र इवाह्लादी क्व स तार्क्ष्यो भयंकरः । । १२,२३.१३३ वेताल पञ्चविंशतिक१६) । ।

इत्युक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।

विद्याधरोऽहं आयातो राक्षितुं सुतं अम्ब ते । । १२,२३.१३४ वेताल पञ्चविंशतिक१६) । ।

दास्यामि हि शरीरं स्वं वस्त्रछन्नं गरुत्मते ।

क्षुधिताय प्रयाहि त्वं आदायैनं सुतं गृहं । । १२,२३.१३५ वेताल पञ्चविंशतिक१६) । ।

तच्छ्रुत्वा साब्रवीद्वृद्धा मैवं त्वं ह्यधिको मम ।

पुत्रो यस्येदृशे काले कृपास्मास्वियं ईदृशी । । १२,२३.१३६ वेताल पञ्चविंशतिक१६) । ।

एतच्छ्रुत्वा स जीमूतवाहनः पुनरब्रवीथ् ।

न मे मनःरथस्यास्य भङ्गं कर्तुं इहार्हथ । । १२,२३.१३७ वेताल पञ्चविंशतिक१६) । ।

ग्रहादेवं ब्रुवाणं च शङ्खचूडो जगाद तं ।

दर्शितैव महासत्त्व त्वया सत्यं कृपालुता । । १२,२३.१३८ वेताल पञ्चविंशतिक१६) । ।

न त्वहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकं ।

रत्नव्ययेन पाषाणं को हि रक्षितुं अर्हति । । १२,२३.१३९ वेताल पञ्चविंशतिक१६) । ।

मादृशैस्तु जगत्पूर्णं स्वात्ममात्रानुकम्पिभिः ।

अनुकम्प्यं जगद्येषां विरलास्ते भवादृशाः । । १२,२३.१४० वेताल पञ्चविंशतिक१६) । ।

न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि ।

कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते । । १२,२३.१४१ वेताल पञ्चविंशतिक१६) । ।

इति तं प्रतिषिध्यैव शङ्खचूडः स्वमातरं ।

जगादाम्ब निवर्तस्व कान्ताराद्दुःगमादितः । । १२,२३.१४२ वेताल पञ्चविंशतिक१६) । ।

न पश्यसि किं अत्रैतन्नागासृक्कर्दमोक्षितं ।

कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलं । । १२,२३.१४३ वेताल पञ्चविंशतिक१६) । ।

अहं चाब्धितटे गत्वा नत्वा गोकर्णं ईश्वरं ।

आगच्छामि द्रुतं यावन्नायाति गरुडोऽत्र सः । । १२,२३.१४४ वेताल पञ्चविंशतिक१६) । ।

इत्युक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छ्य मातरं ।

स गोकर्णप्रणामार्थं शङ्खचूडो ययौ ततः । । १२,२३.१४५ वेताल पञ्चविंशतिक१६) । ।

अस्मिंश्चेदन्तरे प्राप्तस्तार्क्ष्यः सिद्धो ममेप्सितः ।

परार्थेति जीमूतवाहनोऽप्यकरोद्धृदि । । १२,२३.१४६ वेताल पञ्चविंशतिक१६) | |

तावच्चासन्नपक्षीन्द्रपक्षानिलचलांस्तरून् ।

विलोक्यात्र स मा मेति निवारणपरानिव । । १२,२३.१४७ वेताल पञ्चविंशतिक१६) | |

मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः ।

परार्थप्राणदो वध्यशिलां अध्यारुरोह तां । । १२,२३.१४८ वेताल पञ्चविंशतिक१६) । ।

पवनाघूर्णिते चाब्धौ स्फुरद्रत्नप्रभादृशा ।

तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयं । । १२,२३.१४९ वेताल पञ्चविंशतिक१६) । ।

आगत्याच्छादितनभा निपत्यैतच्छिलातलाथ् ।

चञ्च्वा गरुत्मानाहत्य महासत्त्वं जहार तं । । १२,२३.१५० वेताल पञ्चविंशतिक१६) । ।

स्रुतासृग्धारं उत्खातशिरःरत्नं च तं जवाथ् ।

नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे । । १२,२३.१५१ वेताल पञ्चविंशतिक१६) । ।

एवं एव परार्थाय देहः स्यात्प्रतिजन्म मे ।

मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ । । १२,२३.१५२ वेताल पञ्चविंशतिक१६) । ।

इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस्तदा ।

विद्याधरेन्दोरपतत्पुष्पवृष्टिर्नभःतलाथ् । । १२,२३.१५३ वेताल पञ्चविंशतिक१६) । ।

अत्रान्तरे स तद्रक्तधारास्रवशिरःमणिः ।

तस्या मलयवत्याश्च तत्पत्न्याः प्रापतत्पुरः । । १२,२३.१५४ वेताल पञ्चविंशतिक१६) । ।

सा तद्दृष्ट्वा परिज्ञाय चूडारत्नं सुविह्वला ।

अन्तिकस्था श्वशुरयोस्ताभ्यां साश्रुरदर्शयथ् । । १२,२३.१५५ वेताल पञ्चविंशतिक१६) । ।

तौ च जायापती सूनोः शिरःरत्नं विलोक्य तं ।

किं एतदिति संभ्रान्तौ सहसैव बभूवतुः । । १२,२३.१५६ वेताल पञ्चविंशतिक१६) । ।

ततः स्वविद्यानुध्यानाद्यथावृत्तं अवेत्य तथ् ।

राजा जीमूतकेतुः सा राज्नी कनकवत्यपि । । १२,२३.१५७ वेताल पञ्चविंशतिक१६) । ।

वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतं ।

गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ । । १२,२३.१५८ वेताल पञ्चविंशतिक१६) । ।

तावत्स शङ्खचूडोऽत्र नत्वा गोकर्णं आगतः ।

ददर्श रुधिरार्द्रं तद्विग्नो वध्यशिलातलं । । १२,२३.१५९ वेताल पञ्चविंशतिक१६) । ।

हा हतोऽस्मि महापापो ध्रुवं तेन महात्मना ।

आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना । । १२,२३.१६० वेताल पञ्चविंशतिक१६) । ।

तदन्विष्यामि नीतः स क्षणेऽस्मिन्क्वाहिवैरिणा ।

मज्जेयं नायशःपङ्के जीवन्तं चेत्तं आप्नुयां । । १२,२३.१६१ वेताल पञ्चविंशतिक१६) । ।

इत्युदश्रुर्वदन्सोऽथ साधुर्दृष्ट्वा निःअन्तरां ।

पतितां भुवि तद्रक्तधारां अनुसरन्ययौ । । १२,२३.१६२ वेताल पञ्चविंशतिक१६) । ।

अत्रान्तरे भक्षयंस्तं दृष्ट्वा जीमूतवाहनं ।

हृष्टं विरम्य गरुडश्चिन्तयामास तत्क्षणं । । १२,२३.१६३ वेताल पञ्चविंशतिक१६) । ।

अहो अपूर्वः कोऽप्येष भक्ष्यमानोऽपि यो मया ।

प्रहृष्यति महासत्त्वो न तु प्राणैर्वियुज्यते । । १२,२३.१६४ वेताल पञ्चविंशतिक१६) । ।

बिभर्ति लुप्तशेषे च गात्रे र्ॐआञ्चकञ्चुकं ।

किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति । । १२,२३.१६५ वेताल पञ्चविंशतिक१६) । ।

तन्नैषो नागः कोऽप्येष साधुः पृच्छामि नाद्म्यमुं ।

इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः । । १२,२३.१६६ वेताल पञ्चविंशतिक१६) । ।

पक्षीन्द्र किं निवृत्तोऽसि न हि मे मांसशोणितं ।

देहे नास्ति न चाद्यापि परितृप्तोऽसि बुङ्क्ष्व तथ् । । १२,२३.१६७ वेताल पञ्चविंशतिक१६) । ।

एतच्छ्रुत्वातिसाश्चर्यस्तं पप्रच्छ स पक्षिराठ् ।

नागो नैवासि तद्ब्रूहि महात्मन्को भवानिति । । १२,२३.१६८ वेताल पञ्चविंशतिक१६) । ।

नाग एवास्मि कोऽयं ते प्रश्नः प्रकृतं आचर ।

प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादबालिशः । । १२,२३.१६९ वेताल पञ्चविंशतिक१६) । ।

एवं प्रतिवदत्येव तार्क्ष्यं जीमूतवाहने ।

प्राप्तः स शङ्खचूडोऽत्र दूरादेवाभ्यभाषत । । १२,२३.१७० वेताल पञ्चविंशतिक१६) । ।

मा मा कृथा महापापं साहसं विनतात्मज ।

कोऽयं भ्रमस्ते न ह्येष नागो नागोऽहं एष ते । । १२,२३.१७१ वेताल पञ्चविंशतिक१६) । ।

इत्युक्त्वा द्रुतं आगत्य मध्ये स्थित्वा तयोर्द्वयोः ।

दृष्ट्वा च तार्क्ष्यं विभ्रान्तं शङ्खचूडोऽब्रवीत्पुनः । । १२,२३.१७२ वेताल पञ्चविंशतिक१६) । ।

किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि ।

विद्याधरस्य किं चास्य स्ॐयां पश्यसि नाकृतिं । । १२,२३.१७३ वेताल पञ्चविंशतिक१६) । ।

शङ्खचूडे वदत्येवं भार्या च पितरौ च तौ ।

जीमूतवाहनस्यात्र सर्वे सत्वरं आययुः । । १२,२३.१७४ वेताल पञ्चविंशतिक१६) । ।

विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत्क्षणं ।

चक्रन्दतुस्तौ हा पुत्र हा हा जीमूतवाहन । । १२,२३.१७५ वेताल पञ्चविंशतिक१६) । ।

हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।

हा कथं वैनतेयेदं अविमृश्य कृतं त्वया । । १२,२३.१७६ वेताल पञ्चविंशतिक१६) । ।

एतच्छ्रुत्वैव तार्क्ष्योऽत्र सोऽनुतप्तो व्यचिन्तयथ् ।

हा कथं बोधिसत्त्वांशः संमोहाद्भक्षितो मया । । १२,२३.१७७ वेताल पञ्चविंशतिक१६) । ।

जीमूतवाहनः सोऽयं परार्थप्राणदायकः ।

यस्य भ्रमति कृत्स्नेऽस्मिंस्त्रैलोक्ये कीर्तिघोषणा । । १२,२३.१७८ वेताल पञ्चविंशतिक१६) । ।

तन्मे मृतेऽस्मिन्पापस्य प्राप्तं अग्निप्रवेशनं ।

अधर्मविषवृक्षस्य पच्यते स्वादु किं फलं । । १२,२३.१७९ वेताल पञ्चविंशतिक१६) । ।

इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून्निपत्य सः ।

व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः । । १२,२३.१८० वेताल पञ्चविंशतिक१६) । ।

ततो विलपतोस्तत्र तत्पित्रोः शोकदीनयोः ।

उत्क्रुश्य मुहुरात्मानं शङ्खचूडे च निन्दति । । १२,२३.१८१ वेताल पञ्चविंशतिक१६) । ।

भार्या मलयवत्यस्य नभो दृष्ट्वाश्रुगद्गदं ।

पूर्वप्रसन्नां वरदां इत्युपालभताम्बिकां । । १२,२३.१८२ वेताल पञ्चविंशतिक१६) । ।

विद्याधराधिपो भाविचक्रवर्ती पतिस्तव ।

भवितेत्यहं आदिष्टा देवि गौरी तदा त्वया । । १२,२३.१८३ वेताल पञ्चविंशतिक१६) । ।

तन्मिथ्यावादिनी जाता त्वं अप्यसि कथं मयि ।

इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षतां अगाथ् । । १२,२३.१८४ वेताल पञ्चविंशतिक१६) । ।

न मे मिथ्या वचः पुत्रीत्युक्त्वा सा स्वकमण्डलोः ।

अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तं । । १२,२३.१८५ वेताल पञ्चविंशतिक१६) | |

तेन सोऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः ।

जीवन्सद्यः समुत्तस्थौ कृती जीमूतवाहनः । । १२,२३.१८६ वेताल पञ्चविंशतिक१६) । ।

उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा ।

उवाच देवी तुष्टास्मि देहदानेन तेऽमुना । । १२,२३.१८७ वेताल पञ्चविंशतिक१६) । ।

तदेषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना ।

विद्याधराणां आकल्पं चक्रवर्तिपदेऽधुना । । १२,२३.१८८ वेताल पञ्चविंशतिक१६) । ।

एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः ।

तं अभ्यषिञ्चच्छर्वानी पूजिता च तिरःदधे । । १२,२३.१८९ वेताल पञ्चविंशतिक१६) । ।

निपेतुश्चात्र तत्कालं दिव्याः कुसुमवृष्टयः ।

नदन्ति स्म च सानन्दं देवदुन्दुभयो दिवि । । १२,२३.१९० वेताल पञ्चविंशतिक१६) । ।

अथोवाच स तं प्रह्वस्तार्क्ष्यो जीमूतवाहनं ।

चक्रवर्तिन्नहं प्रीतः पुरुषातिशये त्वयि । । १२,२३.१९१ वेताल पञ्चविंशतिक१६) । ।

अपूर्वोदारमतिना त्रिजगत्कौतुकावहं ।

ब्रह्माण्डभित्तिलिखितं येन चित्रं इदं कृतं । । १२,२३.१९२ वेताल पञ्चविंशतिक१६) । ।

तन्मां प्रशाधि मत्तश्च वृणुष्वाभीप्सितं वरं ।

इत्युक्तवन्तं गरुडं महासत्त्वो जगाद सः । । १२,२३.१९३ वेताल पञ्चविंशतिक१६) । ।

न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस्त्वया ।

तेऽप्यस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः । । १२,२३.१९४ वेताल पञ्चविंशतिक१६) । ।

एवं अस्तु न भोक्ष्येऽहं नागाञ्शान्तमतः परं ।

प्राग्ये च भुक्तास्ते जीवन्त्विति तार्क्ष्योऽप्युवाच सः । । १२,२३.१९५ वेताल पञ्चविंशतिक१६) । ।

ततोऽस्तिशेषा येऽप्यासन्नागास्तत्पूर्वभक्षिताः ।

तेऽपि सर्वे समुत्तस्थुस्तद्वरामृतजीविताः । । १२,२३.१९६ वेताल पञ्चविंशतिक१६) । ।

सुरैर्नगैर्मुनिगनैः सानन्दैर्मिलितैरथ ।

स लोकत्रितयाभिख्यां उवाह मलयाचलः । । १२,२३.१९७ वेताल पञ्चविंशतिक१६) । ।

तत्कालं तं च जीमूतवाहनोदन्तं अद्भुतं ।

गौर्याः प्रसादाद्विविदुः सर्वे विद्याधरेश्वराः । । १२,२३.१९८ वेताल पञ्चविंशतिक१६) । ।

आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान्मुदितबन्धुसुहृत्समेतं ।

तं पार्वतीस्वकरक्ëप्तमहाभिषेकं सच्चक्रवर्तिनं अथ प्रतिमुक्ततार्क्ष्यं ॥ १२,२३.१९९वेताल पञ्चविंशतिक१६) ॥

तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च ।

निजगृहगतागतेन च संयुक्तः शङ्खचूडेन । । १२,२३.२०० वेताल पञ्चविंशतिक१६) | |

लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरं ।

अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरं । । १२,२३.२०१ वेताल पञ्चविंशतिक१६) । ।

इत्यत्युदारसरसां आख्याय कथां तदा स वेतालः ।

पुन एव तं त्रिविक्रमसेनं पप्रच्छ राजानं । । १२,२३.२०२ वेताल पञ्चविंशतिक१६) । ।

तद्ब्रूहि शङ्खचूडः किं वा जीमूतवाहनोऽभ्यधिकः ।

सत्त्वेन तयोरुभयोः पूर्वोक्तश्चात्र समयस्ते । । १२,२३.२०३ वेताल पञ्चविंशतिक१६) । ।

इत्यस्माद्वेतालाच्छ्रुत्वा मौनं विहाय शापभयाथ् ।

तं उवाच स त्रिविक्रमसेनो नृपतिर्निःउद्वेगः । । १२,२३.२०४ वेताल पञ्चविंशतिक१६) । ।

बहुजन्मसिद्धं एतच्चित्रं जीमूतवाहनस्य कियथ् ।

श्लाघ्यः स शङ्खचूडो मरणोत्तीर्णोऽपि यो रिपवे । । १२,२३.२०५ वेताल पञ्चविंशतिक१६) । ।

अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय ।

पश्चाद्धावन्गत्वा स्वं देहं उपानयत्प्रसभं । । १२,२३.२०६ वेताल पञ्चविंशतिक१६) । ।

एतन्निशम्यैव नृपस्य तस्य वाक्यं स वेतालवरो जगाम ।

पुनः स्वधामैव तदंसपृष्ठान्नृपोऽपि तं सोऽनुययौ तथैव । । १२,२३.२०७ वेताल पञ्चविंशतिक१६) । ।

ततो गत्वा पुनस्तस्मात्स राजा शिंशपातरोः ।

तं त्रिविक्रमसेनोऽंसे वीरो वेतालं अग्रहीथ् । । १२,२४.१ वेताल पञ्चविंशतिक१७) । ।

प्रस्थितं च ततस्तं स वेतालः स्कन्धतोऽब्रवीथ् ।

राजञ्श्रमविनोदाय शृण्वेतां वच्मि ते कथां । । १२,२४.२ वेताल पञ्चविंशतिक१७) । ।

अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदं ।

कलेरगम्यं कनकपुरं नाम्नाभवत्पुरं । । १२,२४.३ वेताल पञ्चविंशतिक१७) । ।

तस्मिन्यशोधनाख्योऽभूदन्वर्थो वसुधाधिपः ।

ररKष विप्लवाम्भःधेर्यो वेलाद्रिरिव क्षितिं । । १२,२४.४ वेताल पञ्चविंशतिक१७) । ।

जगादाह्लादकश्चण्डप्रतापोऽखण्डमण्डलः ।

विधिना यश्च चन्द्रार्कावेकीकृत्येव निर्ममे । । १२,२४.५ वेताल पञ्चविंशतिक१७) । ।

मौर्ख्यं परपरीवादे न शास्त्रार्थे दरिद्रता ।

दोषे न कोषदण्डाभ्यां यस्यासीच्च महीपतेः । । १२,२४.६ वेताल पञ्चविंशतिक१७) । ।

पापभीरुर्यशःलुब्धः षण्ढः परपुरंध्रिषु ।

यः शौर्यौदार्यशृङ्गारमयो जनतया जगे । । १२,२४.७ वेताल पञ्चविंशतिक१७) । ।

तस्य राज्ञः पुरे तस्मिन्नभूदेको महावणिक् ।

उन्मादिनीति ख्याता च कन्या तस्याभवत्सुता । । १२,२४.८ वेताल पञ्चविंशतिक१७) । ।

यो यस्तां हि ददर्शात्र स स तद्रूपसंपदा ।

उन्माद्यति स्म मदनस्यापि मोहनशक्तया । । १२,२४.९ वेताल पञ्चविंशतिक१७) | |

तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् ।

यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपथ् । । १२,२४.१० वेताल पञ्चविंशतिक१७) | |

त्रैलोक्यरत्नभूता मे प्रदेयास्ति सुता प्रभो ।

तां अनावेद्य देवस्य नान्यस्मै दातुं उत्सहे । । १२,२४.११ वेताल पञ्चविंशतिक१७) । ।

देवोऽपि सर्वरत्नानां प्रभुः कृत्स्नेऽपि भूतले ।

तत्स्वीकृत्यानुगृह्णातु देवस्तां प्रतिमुच्य वा । । १२,२४.१२ वेताल पञ्चविंशतिक१७) । ।

इत्याकर्ण्य वणिग्वाक्यं स राजा ब्राह्मणान्निजान् ।

सादरं व्यसृजत्तस्याः सौलक्षण्यं अवेक्षितुं । । १२,२४.१३ वेताल पञ्चविंशतिक१७) । ।

ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीं ।

सद्यः क्षोभं ययुः क्षिप्राल्लब्ध्वा धैर्यं अचिन्तयन् । । १२,२४.१४ वेताल पञ्चविंशतिक१७) । ।

इमां प्राप्नोति चेद्राजा तद्राष्ट्रं अवसीदति ।

एतन्मोहितचित्तो हि किं स राज्यं अवेक्षते । । १२,२४.१५ वेताल पञ्चविंशतिक१७) । ।

तस्मात्सुलक्षणेत्येषा नाख्येया क्षितिपाय नः ।

इत्येव मन्त्रं संमन्त्र्य राज्ञस्ते जग्मुरन्तिकं । । १२,२४.१६ वेताल पञ्चविंशतिक१७) । ।

कुलक्षणा सा देवेति तं ऊचुश्चात्र ते मृषा ।

तेन राजा स नैवैतां स्वीचकार वणिक्सुतां । । १२,२४.१७ वेताल पञ्चविंशतिक१७) । ।

ततस्तदाज्ञया तां स कन्यां उन्मादिनीं पिता ।

वणिग्बलधराख्याय तत्सेनापतये ददौ । । १२,२४.१८ वेताल पञ्चविंशतिक१७) । ।

अथ सा तद्गृहे तस्थौ भर्त्रा तेन समं सुखं ।

कुलक्षणेत्यहं रज्ञा त्यक्तेत्यात्तविमानना । । १२,२४.१९ वेताल पञ्चविंशतिक१७) । ।

याति काले च जात्वत्र हत्वा हेमन्तहस्तिनं ।

फुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनं । । १२,२४.२० वेताल पञ्चविंशतिक१७) | |

आजगाम लसत्पुष्पमञ्जरीकेसरावलिः ।

चूताङ्कुरनखः क्रीदन्कानने मधुकेसरी । । १२,२४.२१ वेताल पञ्चविंशतिक१७) | |

तत्कालं चात्र नगरे तं वसन्तमहोत्सवं ।

स राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः । । १२,२४.२२ वेताल पञ्चविंशतिक१७) । ।

तद्रूपालोकसंभाव्यविप्लवाः कुलयोषितः ।

अपसारयितुं दत्तं तदा चोद्घोषडिण्डिमं । । १२,२४.२३ वेताल पञ्चविंशतिक१७) | |

सा श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः ।

आत्मानं दर्शयामास परित्यागावमानतः । । १२,२४.२४ वेताल पञ्चविंशतिक१७) । ।

स च तां चक्षुभे दृष्ट्वा राजा ज्वालां इवोद्गतां ।

संधुक्षितस्य कामाग्नेर्मधुना मलयानिलैः । । १२,२४.२५ वेताल पञ्चविंशतिक१७) । ।

निर्वर्णयंश्च तद्रूपं जैत्रं अस्त्रं मनःभुवः ।

गाढं प्रविष्टं हृदये क्षणान्मोहं उपाययौ । । १२,२४.२६ वेताल पञ्चविंशतिक१७) । ।

भृत्यैराश्वासितश्चात्र राजधानीं प्रविश्य सः ।

पृष्टेभ्यो बुबुधे तेभ्यस्तां प्रागुपनतोज्झितां । । १२,२४.२७ वेताल पञ्चविंशतिक१७) । ।

ततो निर्वास्य देशात्तांस्तत्कुलक्षणवादिनः ।

विप्राननुदिनं दध्यौ तां एवोत्कः स भूपतिः । । १२,२४.२८ वेताल पञ्चविंशतिक१७) । ।

अहो जडात्मा निःलज्जश्चन्द्रो नित्यं उदेति यथ् ।

जगन्नेत्रोत्सवे तस्या निःकलङ्के मुखे सति । । १२,२४.२९ वेताल पञ्चविंशतिक१७) । ।

कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ ।

लभेते नोपमां अस्याः स्तनयोः पीनतुङ्गयोः । । १२,२४.३० वेताल पञ्चविंशतिक१७) । ।

काञ्चीनक्षत्रमालाङ्कं तत्तस्या जघनस्थलं ।

कं न कंदर्पमातङ्गमस्तकाभं विलोभयेथ् । । १२,२४.३१ वेताल पञ्चविंशतिक१७) । ।

इति तां चिन्तयन्नन्तः क्षीयते स्म दिने दिने ।

कामाग्निपुटपाकेन पच्यमानः स भूपतिः । । १२,२४.३२ वेताल पञ्चविंशतिक१७) | |

ह्रिया निगूहमानश्च पृच्छद्भ्यो बाह्यलक्षणैः ।

कृच्छ्राच्छशंस चाप्तेभ्यः स्वपीडाकारणं स तथ् । । १२,२४.३३ वेताल पञ्चविंशतिक१७) । ।

अलं संतप्य भजसे स्वाधीनां तर्हि किं न तां ।

इत्युक्तस्तैश्च नैवैतदनुमेने स धार्मिकः । । १२,२४.३४ वेताल पञ्चविंशतिक१७) । ।

ततो बलधरो बुद्ध्वा स सेनापतिरेत्य तं ।

प्रभुं अभ्यर्थयामास सद्भक्तश्चरणानतः । । १२,२४.३५ वेताल पञ्चविंशतिक१७) । ।

दासस्त्री तव दास्येव सा देव न पराङ्गना ।

स्वयं चाहं प्रयच्छामि तद्भार्यां स्वीकुरुष्व मे । । १२,२४.३६ वेताल पञ्चविंशतिक१७) । ।

अथवा तां त्यजामीह देव देवकुले ततः ।

न दोषो ग्रहणे तस्यास्तव देवकुलस्त्रियः । । १२,२४.३७ वेताल पञ्चविंशतिक१७) । ।

इति स्वसेनापतिना निर्बन्धेन स पार्थिवः ।

तेनानुनाथ्यमानोऽपि सान्तःकोपं उवाच तं । । १२,२४.३८ वेताल पञ्चविंशतिक१७) । ।

राजा भूत्वा कथं कुर्यां अधर्मं अहं ईदृशं ।

मय्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि । । १२,२४.३९ वेताल पञ्चविंशतिक१७) । ।

भक्तोऽपि च भवान्पापे नियोजयति मां कथं ।

परलोकमहादुःखहेतौ क्षणसुखावहे । । १२,२४.४० वेताल पञ्चविंशतिक१७) । ।

न क्षमिष्ये च ते धर्म्यान्दारान्यदि विहास्यसि ।

सहते मादृशः को हि तादृशं धर्मविप्लवं । । १२,२४.४१ वेताल पञ्चविंशतिक१७) | |

तद्वरं मृत्युरित्युक्त्वा स राजा निषिषेध तं ।

त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथं । । १२,२४.४२ वेताल पञ्चविंशतिक१७) । ।

तथैवार्थयमानांश्च पौरजानपदानपि ।

मिलितान्स निराचक्रे राजा सुदृढनिश्चयः । । १२,२४.४३ वेताल पञ्चविंशतिक१७) । ।

ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा ।

प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः । । १२,२४.४४ वेताल पञ्चविंशतिक१७) । ।

सेनापतिश्चासहिष्णुस्तं तथा प्रमयं प्रभोः ।

सोऽग्निं विवेश भक्तानां अनिर्वाच्यं हि चेष्टितं । । १२,२४.४५ वेताल पञ्चविंशतिक१७) । ।

इत्याख्यातकथाश्चर्यो वेतालोऽंसस्थितस्तदा ।

स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवं । । १२,२४.४६ वेताल पञ्चविंशतिक१७) । ।

तदेतयोः को नृपतेः सेनापतिमहीभृतोः ।

सत्त्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश्च ते । । १२,२४.४७ वेताल पञ्चविंशतिक१७) । ।

इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः ।

प्रत्युवाच द्वयोर्राजा सत्त्ववानधिकस्तयोः । । १२,२४.४८ वेताल पञ्चविंशतिक१७) । ।

तदाकर्ण्यैव वेतालः साक्षेपस्तं अभाषत ।

सेनापतिः कथं नात्र राजन्नभ्यधिको वद । । १२,२४.४९ वेताल पञ्चविंशतिक१७) | |

यस्तथा स्वामिने भक्त्या स्वभार्यां तां तथाविधां ।

सुचिरज्ञाततद्भोगसुखास्वादोऽप्युपानयथ् । । १२,२४.५० वेताल पञ्चविंशतिक१७) | |

आत्मानं चाग्निसाच्चक्रे तस्मिन्पञ्चत्वं आगते ।

अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः । । १२,२४.५१ वेताल पञ्चविंशतिक१७) । ।

वेतालेनैवं उक्तस्तु विहस्य स नृपोऽब्रवीथ् ।

यद्यप्येवं तथाप्येतत्किं चित्रं कुलपुत्रकः । । १२,२४.५२ वेताल पञ्चविंशतिक१७) । ।

सेनापतिः स भक्त्या यत्स्वाम्यर्थे तत्तथाकरोथ् ।

प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतं । । १२,२४.५३ वेताल पञ्चविंशतिक१७) । ।

राजानस्तु मदाध्माता गजा इव निःअङ्कुशाः ।

छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः । । १२,२४.५४ वेताल पञ्चविंशतिक१७) । ।

तेषां ह्युद्रिक्तचित्तानां अभिषेकाम्बुभिः समं ।

विवेको विगलत्योघेनोह्यमान इवाखिलः । । १२,२४.५५ वेताल पञ्चविंशतिक१७) । ।

क्षिप्यन्त इव चोद्धूय चलच्चामरमारुतैः ।

वृद्धोपदिष्टशास्त्रार्थरज्ॐअशकमक्षिकाः । । १२,२४.५६ वेताल पञ्चविंशतिक१७) । ।

आतपत्रेण सत्यं च सूर्यालोको निवार्यते ।

विभूतिवात्योपहता दृष्टिर्मार्गं च नेक्षते । । १२,२४.५७ वेताल पञ्चविंशतिक१७) । ।

ते ते च विपदं प्राप्ता मारमोहितचेतसः ।

जगद्विजयिनोऽपीह राजानो नहुषादयः । । १२,२४.५८ वेताल पञ्चविंशतिक१७) । ।

एषो राजा पुनः पृथ्व्यां एकछत्रोऽपि यत्तया ।

उन्मदिन्या चपलया लक्ष्म्येव न विमोहितः । । १२,२४.५९ वेताल पञ्चविंशतिक१७) । ।

प्राणानपि स धर्मात्मा तत्याज न पुनः पदं ।

अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः । । १२,२४.६० वेताल पञ्चविंशतिक१७) । ।

इत्याकर्ण्य नृपस्य तस्य वचनं भूयस्तदंसस्थलाद्वतालः सहसा स्वं एव स पदं मायाप्रभावाद्ययौ ।

राजाप्यन्वसरत्तथैव स पुनः संप्राप्तुं एतं जवादारब्धे हि सुदुःकरेऽपि महतां मध्ये विरामः कुतः । । १२,२४.६१ वेताल पञ्चविंशतिक१७) । ।

ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते ।

ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः । । १२,२५.१ वेताल पञ्चविंशतिक१८) | |

गत्वैव तस्यां अक्षोभ्यः क्षपायां शिंशपातरुं ।

स त्रिविक्रमसेनस्तं आससाद पुनर्नृपः । । १२,२५.२ वेताल पञ्चविंशतिक१८) | |

तत्रापश्यच्च वेतालविकृतान्सदृशाकृतीन् ।

उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितं । । १२,२५.३ वेताल पञ्चविंशतिक१८) | |

अहो किं एतत्किं वान्यन्मायी कालं क्षिपत्ययं ।

वेतालो मे न वेद्म्येषां ग्राह्यं येनेह भूयषां । । १२,२५.४ वेताल पञ्चविंशतिक१८) । ।

असिद्धार्थस्य चेद्रात्रिरियं मम गमिष्यति ।

ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यतां । । १२,२५.५ वेताल पञ्चविंशतिक१८) । ।

इति चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयं ।

सत्त्वतुष्टः स वेतालः स्वमायां संजहार तां । । १२,२५.६ वेताल पञ्चविंशतिक१८) । ।

ततो दृष्ट्वैकं एवात्र वेतालं नृकलेवरे ।

अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर्नृपः । । १२,२५.७ वेताल पञ्चविंशतिक१८) । ।

प्रक्रामन्तं च तं भूयः स वेतालोऽभ्यभाषत ।

राजन्नोद्विजसे चित्रं तदिमां मे कथां सृणु । । १२,२५.८ वेताल पञ्चविंशतिक१८) । ।

अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।

असामान्यगुणोत्कर्षलुब्धेनेव स्वयम्वृता । । १२,२५.९ वेताल पञ्चविंशतिक१८) । ।

भोगवत्यमरावत्योस्तृतीयोज्जयिनी पुरी ।

उदारसुकृतप्राप्यनानाभोगोपबृंहिता । । १२,२५.१० वेताल पञ्चविंशतिक१८) । ।

यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषितां ।

तासां एव भ्रुवोर्भङ्गो लोचनेषु च चापलं । । १२,२५.११ वेताल पञ्चविंशतिक१८) । ।

तमो निशासु वक्रत्वं यस्यां कविवरोक्तिषु ।

मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु । । १२,२५.१२ वेताल पञ्चविंशतिक१८) । ।

तस्यां चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः ।

देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः । । १२,२५.१३ वेताल पञ्चविंशतिक१८) । ।

तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत ।

सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवथ् । । १२,२५.१४ वेताल पञ्चविंशतिक१८) । ।

एकदा च द्विजसुतश्चन्द्रस्वामी स कांचन ।

द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ । । १२,२५.१५ वेताल पञ्चविंशतिक१८) । ।

आश्लिष्यामः कं अत्रेति विपद्भिरिव वीक्षितुं ।

विक्षिप्तैः कृष्णशाराभैर्नेत्रैरक्षैर्निरन्तरां । । १२,२५.१६ वेताल पञ्चविंशतिक१८) । ।

कः सोऽस्ति न श्रियं यस्य हराम्यप्यलकापतेः ।

इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः । । १२,२५.१७ वेताल पञ्चविंशतिक१८) । ।

तां प्रविश्य क्रमाद्दीव्यन्नक्षैः स कितवैः सह ।

वस्त्रादि हारयित्वापि धनं अन्यदहारयथ् । । १२,२५.१८ वेताल पञ्चविंशतिक१८) | |

मृग्यमाणं च यन्नादात्स तद्धनं असंभवि ।

तदवष्टभ्य सभ्येन लगुडैः पर्यताड्यत । । १२,२५.१९ वेताल पञ्चविंशतिक१८) | |

लगुडाहतसर्वाङ्गः पाषाणं इव निःचलं ।

कृत्वा मृतं इवात्मानं तस्थौ विप्रसुतोऽथ सः । । १२,२५.२० वेताल पञ्चविंशतिक१८) । ।

तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते ।

क्रुद्धः स सभ्यष्ठिण्ठायां कितवान्स्वानभाषत । । १२,२५.२१ वेताल पञ्चविंशतिक१८) । ।

श्रितानेनाश्मता तावत्तदेतं क्षिपत क्वचिथ् ।

नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्यहं तु वः । । १२,२५.२२ वेताल पञ्चविंशतिक१८) । ।

इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः ।

अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः । । १२,२५.२३ वेताल पञ्चविंशतिक१८) । ।

तत्रैको वृद्धकितवस्तानन्यानेवं अभ्यधाथ् ।

मृतोऽयं प्रायशस्तत्किं कूपे क्षिप्तेन नोऽमुना । । १२,२५.२४ वेताल पञ्चविंशतिक१८) । ।

तदिहैवैनं उज्झित्वा वक्ष्यामः कूप उज्झितं ।

इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे । । १२,२५.२५ वेताल पञ्चविंशतिक१८) । ।

ततस्त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः ।

चन्द्रस्वामी विवेशात्र शून्यं एकं शिवालयं । । १२,२५.२६ वेताल पञ्चविंशतिक१८) । ।

तत्र किम्चित्समाश्वस्य चिन्तयामास दुःखितः ।

विश्वस्तो मायया कष्टं मुषितः कितवैरहं । । १२,२५.२७ वेताल पञ्चविंशतिक१८) । ।

तदीदृशः क्व गच्छामि नाग्नोपहतपांशुलः ।

पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम । । १२,२५.२८ वेताल पञ्चविंशतिक१८) । ।

तत्संप्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ।

पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति । । १२,२५.२९ वेताल पञ्चविंशतिक१८) । ।

इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च ।

मन्दीकृतातपोऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ । । १२,२५.३० वेताल पञ्चविंशतिक१८) । ।

तावच्च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः ।

महाव्रती जटाशूलधरो हर इवापरः । । १२,२५.३१ वेताल पञ्चविंशतिक१८) । ।

स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च ।

स्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसोऽब्रवीथ् । । १२,२५.३२ वेताल पञ्चविंशतिक१८) । ।

त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तोऽचिन्तितोऽतिथिः ।

तदुत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर । । १२,२५.३३ वेताल पञ्चविंशतिक१८) । ।

इत्युक्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तं ।

विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव । । १२,२५.३४ वेताल पञ्चविंशतिक१८) । ।

तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजां ।

इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः । । १२,२५.३५ वेताल पञ्चविंशतिक१८) । ।

संस्मृतोपस्थितां तां च किं कर्ॐईति वादिनीं ।

अमुष्यातिथ्यं अतिथेः कुरुष्वेति शशास तां । । १२,२५.३६ वेताल पञ्चविंशतिक१८) । ।

तथेत्युक्ते तया तत्र सोद्यानं साङ्गनाजनं ।

पुरं सौवर्णं उत्पन्नं चन्द्रस्वामी ददर्श सः । । १२,२५.३७ वेताल पञ्चविंशतिक१८) । ।

विस्मितं च तं अभ्येत्य तस्माद्वाराङ्गनाः पुराथ् ।

ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमं । । १२,२५.३८ वेताल पञ्चविंशतिक१८) । ।

इत्युक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।

ताभिः स दत्तसद्वस्त्रो निन्येऽन्यद्वासकोत्तमं । । १२,२५.३९ वेताल पञ्चविंशतिक१८) । ।

तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।

सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मितां । । १२,२५.४० वेताल पञ्चविंशतिक१८) । ।

तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।

बुभुजे दिव्यं आहारं तयैवात्र समं ततः । । १२,२५.४१ वेताल पञ्चविंशतिक१८) । ।

भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।

पर्यङ्कशयने भेजे तत्संभोगसुखं निशि । । १२,२५.४२ वेताल पञ्चविंशतिक१८) | |

प्रातः प्रबुद्धश्चापश्यत्तदेवात्र शिवायलं ।

नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदं । । १२,२५.४३ वेताल पञ्चविंशतिक१८) । ।

ततः स विग्नो निर्यातं मठिकातः स्मिताननं ।

पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपथ् । । १२,२५.४४ वेताल पञ्चविंशतिक१८) । ।

तत्प्रसादादहं रात्रावुषितो भगवन्सुखं ।

किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना । । १२,२५.४५ वेताल पञ्चविंशतिक१८) । ।

तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीथ् ।

इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते । । १२,२५.४६ वेताल पञ्चविंशतिक१८) । ।

इत्युक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपं ।

चन्द्रस्वाम्यत्र सोऽभुङ्क्त भोगांस्तांस्तत्प्रसादतः । । १२,२५.४७ वेताल पञ्चविंशतिक१८) । ।

बुद्ध्वा च तं शनैर्विद्याप्रभावं विधिचोदितः ।

एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत । । १२,२५.४८ वेताल पञ्चविंशतिक१८) । ।

सत्यं कृपा चेद्भगवन्मयि ते शरणागते ।

तदेतां देहि मे विद्यां यत्प्रभावोऽयं ईदृशः । । १२,२५.४९ वेताल पञ्चविंशतिक१८) । ।

इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः ।

असाध्या तव विद्येयं साध्यतेऽन्तर्जले ह्यसौ । । १२,२५.५० वेताल पञ्चविंशतिक१८) । ।

तत्र चैषा सृजत्याशु जपतः साधकस्य तथ् ।

मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते । । १२,२५.५१ वेताल पञ्चविंशतिक१८) । ।

स हि तत्र पुनर्जातं बालं आत्मानं ईक्षते ।

ततो युवानं उद्व्यूढदारं जातात्मजं तथा । । १२,२५.५२ वेताल पञ्चविंशतिक१८) । ।

सुहृन्मेऽयं अयं शत्रुरिति मिथ्या स मुह्यति ।

न च स्मरति जन्मेदं न विद्यासाधने क्रियां । । १२,२५.५३ वेताल पञ्चविंशतिक१८) । ।

यस्तु त्रिःअष्टवर्षः सन्गुरुविद्याप्रबोधितः ।

जन्म स्मृत्वा विदित्वा तद्धीरो मायाविजृम्भितं । । १२,२५.५४ वेताल पञ्चविंशतिक१८) । ।

तद्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनं ।

परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति । । १२,२५.५५ वेताल पञ्चविंशतिक१८) । ।

अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति ।

अस्थानार्पणतो यावद्गुरोरपि विनश्यति । । १२,२५.५६ वेताल पञ्चविंशतिक१८) | |

मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।

मत्सिद्धिहान्या मा जातु तवैतदपि नङ्क्ष्यति । । १२,२५.५७ वेताल पञ्चविंशतिक१८) । ।

एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः ।

शिक्ष्यामि सर्वं मा भूद्वश्चिन्तात्रेति तं अब्रवीथ् । । १२,२५.५८ वेताल पञ्चविंशतिक१८) । ।

ततोऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः ।

बताश्रितानुरोधेन किं न कुर्वन्ति साधवः । । १२,२५.५९ वेताल पञ्चविंशतिक१८) । ।

ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ।

वत्स विद्यां जपन्मायां यदि द्रक्ष्यसि तां तदा । । १२,२५.६० वेताल पञ्चविंशतिक१८) । ।

मायाग्निं एव प्रविशेर्विध्यया बोधितो मया ।

अहं च तावत्स्थास्यामि तवेहैव नदीतटे । । १२,२५.६१ वेताल पञ्चविंशतिक१८) | |

इत्युक्त्वाध्यापयामास तं आचान्तं शुचिं शुचिः ।

स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः । । १२,२५.६२ वेताल पञ्चविंशतिक१८) । ।

ततस्तीरे स्थिते तस्मिन्गुरौ मूर्ध्ना प्रणम्य तं ।

चन्द्रस्वामी स रभसान्नदीं अवततार तां । । १२,२५.६३ वेताल पञ्चविंशतिक१८) | |

तस्यां अन्तःजले विद्यां तां जपन्सहसैव सः ।

तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तथ् । । १२,२५.६४ वेताल पञ्चविंशतिक१८) । ।

वीक्षते यावदन्यस्यां उत्पन्नः स्वात्मना पुरि ।

पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर्गतः । । १२,२५.६५ वेताल पञ्चविंशतिक१८) । ।

कृतोपनयनोऽधीतविद्यो दारानवाप्य च ।

तद्दुःखसुखसंमूढः संपूर्णोऽपत्यवान्क्रमाथ् । । १२,२५.६६ वेताल पञ्चविंशतिक१८) । ।

ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरथ् ।

स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस्तथा । । १२,२५.६७ वेताल पञ्चविंशतिक१८) । ।

एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः ।

काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः । । १२,२५.६८ वेताल पञ्चविंशतिक१८) । ।

स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।

स्मृत्वात्मानं गुरुं तं च मायाजालं अवेत्य तथ् । । १२,२५.६९ वेताल पञ्चविंशतिक१८) । ।

उद्यतोऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।

पर्यवारि निषेधद्भिर्वृद्धाप्तगुरुबन्धुभिः । । १२,२५.७० वेताल पञ्चविंशतिक१८) । ।

बहुधा बोध्यमानोऽपि तैर्दिव्यसुखलोलुपः ।

स सज्जितचितं प्रायान्नदीतीरं सबान्धवः । । १२,२५.७१ वेताल पञ्चविंशतिक१८) । ।

दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यतां ।

क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयथ् । । १२,२५.७२ वेताल पञ्चविंशतिक१८) । ।

कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलं ।

न च जानामि किं सत्यं गुरोस्तद्वचनं न वा । । १२,२५.७३ वेताल पञ्चविंशतिक१८) । ।

तत्किं नु प्रविशाम्यग्निं उत न प्रविशामि किं ।

अथवा तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः । । १२,२५.७४ वेताल पञ्चविंशतिक१८) । ।

तद्विशाम्यनलं कामं इत्यन्तः प्रविमृश्य सः ।

अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः । । १२,२५.७५ वेताल पञ्चविंशतिक१८) । ।

अनुभूतहिमस्पर्शो वह्नेश्च स सविस्मयः ।

शान्तमायो नदीतीरादुत्थायोपययौ तटं । । १२,२५.७६ वेताल पञ्चविंशतिक१८) । ।

तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।

पृच्छन्तं चाग्निशैत्यान्तं स्वं उदन्तं अबोधयथ् । । १२,२५.७७ वेताल पञ्चविंशतिक१८) । ।

ततस्तं स गुरुः प्राह वत्स शङ्के कृतस्त्वया ।

अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा । । १२,२५.७८ वेताल पञ्चविंशतिक१८) । ।

अदृष्टं एतदेतस्या विद्यायाः साधने यतः ।

एतद्गुरोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः । । १२,२५.७९ वेताल पञ्चविंशतिक१८) । ।

नापचारो मया कःचिद्विहितो भगवन्निति ।

ततः स तद्गुरुर्विद्यां जिज्ञासुस्तां समस्मरथ् । । १२,२५.८० वेताल पञ्चविंशतिक१८) । ।

न च साविःअभूत्तस्य न तच्छिष्यस्य तस्य वा ।

नष्टविद्यावथोभौ तौ विषण्णौ जग्मतुस्ततः । । १२,२५.८१ वेताल पञ्चविंशतिक१८) । ।

इत्याख्याय कथां अथ वेतालः पृष्टवान्स तं भूयः ।

पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तं । । १२,२५.८२ वेताल पञ्चविंशतिक१८) । ।

राजन्संशयं एतं छिन्द्धि मम ब्रूहि हेतुना केन ।

विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोस्तयोर्नष्टा । । १२,२५.८३ वेताल पञ्चविंशतिक१८) । ।

एतत्स वेतालवचो निशम्य तं प्रत्यवोचन्मनुजेन्द्रवीरः ।

जाने भवान्मे क्षिपतीह कालं योगेश्वरैवं तदपि ब्रवीमि । । १२,२५.८४ वेताल पञ्चविंशतिक१८) । ।

न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।

यावन्न निष्क्रम्य विकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति । । १२,२५.८५ वेताल पञ्चविंशतिक१८) । ।

तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।

विद्या न सा तेन गतास्य सिद्धिरस्थानदानाच्च गुरोर्विनष्टा । । १२,२५.८६ वेताल पञ्चविंशतिक१८) । ।

इति तस्य नृपस्य सृष्टवाचो बत वेतालवरोऽंसतः स भूयः ।

निजं एव पदं ययावलक्ष्यो नृपतिस्तं तथैव सोऽन्वयासीथ् । । १२,२५.८७ वेताल पञ्चविंशतिक१८) । ।

अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमाथ् ।

स त्रिविक्रमसेनस्तं गृहीत्वोदचलन्नृपः । । १२,२६.१ वेताल पञ्चविंशतिक१९) । ।

आगच्छन्तं च तं भूयो वेतालः सोऽभ्यभाषत ।

राजञ्शृणु कथं एकां हृद्यां ते कथयाम्यहं । । १२,२६.२ वेताल पञ्चविंशतिक१९) । ।

अस्ति वक्रोलकं नाम पुरं सुरपुरोपमं ।

तस्मिन्सूर्यप्रभाख्योऽभूद्राजा जन्भारिसंनिभः । । १२,२६.३ वेताल पञ्चविंशतिक१९) । ।

सौकर्योद्यतया मूर्त्या दत्तानन्दो वसुंधरां ।

इमां हरिरिवोद्धृत्य यो बभार चिरं भुजे । । १२,२६.४ वेताल पञ्चविंशतिक१९) । ।

धूमासङ्गेऽश्रुसंपातः शृङ्गारे मारसंकथाः ।

द्वाःस्थेषु हेमदण्डाश्च राष्ट्रे यस्याभवन्प्रभोः । । १२,२६.५ वेताल पञ्चविंशतिक१९) । ।

सर्वसंपत्समृद्धस्य तस्यैकाभूदनिर्वृतिः । । १२,२६.६ वेताल पञ्चविंशतिक१९) । ।

नोदपद्यत यत्पुत्रो बहुष्वन्तःपुरेष्वपि

एतस्मिंश्च कथासंधौ ताम्रलिप्त्यां महापुरि ।

बभूव धनपालाख्यो धुर्यो धनवतां वनिक् । । १२,२६.७ वेताल पञ्चविंशतिक१९) । ।

तस्य चाजायतैकैव नाम्ना धनवती सुता ।

विद्याधरी च्युता शापात्सौन्दर्येणैव सूचिता । । १२,२६.८ वेताल पञ्चविंशतिक१९) । ।

तस्यां च यौवनस्थायां स वणिक्पञ्चतां ययौ ।

तद्धनं राजसानाथ्यऽदाक्रान्तं अथ गोत्रजैः । । १२,२६.९ वेताल पञ्चविंशतिक१९) । ।

ततो हिरण्यवत्याख्या वणिजस्तस्य गेहिनी ।

आदाय रत्नभरणं निजं अप्रकटस्थितं । । १२,२६.१० वेताल पञ्चविंशतिक१९) । ।

धनवत्या तया साकं स्वदुहित्रा निशामुखे ।

पलाय्य दायादभयाद्गृहाद्गुप्तं विनिर्ययौ । । १२,२६.११ वेताल पञ्चविंशतिक१९) । ।

ध्वान्तेन बहिरन्तश्च सा दुःखेनान्धकारिता ।

कृच्छ्राद्बहिःपुरं प्रायात्सुताहस्तावलम्बिनी । । १२,२६.१२ वेताल पञ्चविंशतिक१९) । ।

तत्र संतमसे यान्ती विधियोगादलक्षितं ।

अंसेनाताडयच्चौरं शूलाग्रारोपितस्थितं । । १२,२६.१३ वेताल पञ्चविंशतिक१९) | |

स सजीवस्तदंसाग्रघट्टनाधिकपीडितः ।

आः क्षते क्षारं एतन्मे क्षिप्तं केनेत्यभाषत । । १२,२६.१४ वेताल पञ्चविंशतिक१९) । ।

ततस्तत्रैव सा कोऽसीत्यपृच्छत्तं वणिग्वधूः ।

प्रत्युवाच ततश्चौरश्चौरोऽहं इह सूचितः । । १२,२६.१५ वेताल पञ्चविंशतिक१९) । ।

शूले पापस्य चाद्यापि नोत्क्रामन्ति ममासवः ।

तदार्ये त्वं मम ब्रूहि कासिक्वैवं प्रयासि च । । १२,२६.१६ वेताल पञ्चविंशतिक१९) । ।

तच्छ्रुत्वा तं वणिग्भार्या यावत्स्वोदन्तं आह सा ।

तावत्तिलकितं प्राच्या मुखं उद्भासितेन्दुना । । १२,२६.१७ वेताल पञ्चविंशतिक१९) । ।

ततो दिक्षु प्रकाशासु स चौरस्तां वणिक्सुतां ।

दृष्ट्वा धनवतीं कन्यां तन्मातरं उवाच तां । । १२,२६.१८ वेताल पञ्चविंशतिक१९) । ।

शृणु मे प्रार्थनां एकां सहस्रं काञ्चनस्य ते ।

ददामि तदिमां मह्यं स्वसुतां देहि कन्यकां । । १२,२६.१९ वेताल पञ्चविंशतिक१९) । ।

किं एतया तवेत्युक्तो हसन्त्याथ तयात्र सः ।

पुनश्चौरोऽब्रवीन्नास्ति पुत्रो मम गतायुषः । । १२,२६.२० वेताल पञ्चविंशतिक१९) । ।

न चापुत्रोऽश्नते लोकांस्तदेषा यं मदाज्ञया ।

कुत्रचिज्जनयेत्पुत्रं क्षेत्रजः स भवेन्मम । । १२,२६.२१ वेताल पञ्चविंशतिक१९) । ।

इत्येतां प्रार्थये त्वं तु तद्विधत्स्व ममेप्सितं ।

तच्छ्रुत्वा सा वणिग्योषिल्लोभात्तत्प्रत्यपद्यत । । १२,२६.२२ वेताल पञ्चविंशतिक१९) । ।

आनीय च कुतोऽप्यम्बु पाणौ चौरस्य तस्य सा ।

एषा सुता मया तुभ्यं कन्या दत्तेत्यपातयथ् । । १२,२६.२३ वेताल पञ्चविंशतिक१९) । ।

सोऽपि तद्दुहितुर्दत्तयथोक्ताज्ञो जगाद तां ।

गच्छामुष्य वटस्याधः खात्वा स्वर्णं गृहाण तथ् । । १२,२६.२४ वेताल पञ्चविंशतिक१९) । ।

गतासोर्दाहयित्वा मे देहं युक्त्या विसृज्य च ।

अस्थीनि तीर्थे ससुता गच्छेर्वक्रोलकं पुरं । । १२,२६.२५ वेताल पञ्चविंशतिक१९) । ।

तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।

निःउपद्रवनिःचिन्ता स्थास्यसि त्वं यथेच्छसि । । १२,२६.२६ वेताल पञ्चविंशतिक१९) । ।

इत्युक्त्वा तृषितः पीत्वा तयैवोपहृतं जलं ।

शूलव्यधव्यथोत्क्रान्तजीवश्चौरो बभूव सः । । १२,२६.२७ वेताल पञ्चविंशतिक१९) । ।

ततो गत्वा वणिक्स्त्री सा स्वर्णं वटतरोस्तलाथ् ।

गृहीत्वा ससुता गुप्तं अगाद्भर्तृसुहृद्गृहं । । १२,२६.२८ वेताल पञ्चविंशतिक१९) । ।

तत्र स्थित्वा च युक्त्या तद्दाहयित्वा कलेवरं ।

चौरस्य तस्य तीर्थेऽस्थिक्षेपादिकं अकारयथ् । । १२,२६.२९ वेताल पञ्चविंशतिक१९) । ।

अन्येद्युश्चात्तगुप्तार्था ततो निर्गत्य सात्मजा ।

प्रयान्ती क्रमशः प्राप सा तद्वक्रोलकं पुरं । । १२,२६.३० वेताल पञ्चविंशतिक१९) । ।

तत्रैकं वसुदत्ताख्याद्गृहं क्रीत्वा वणिग्वराथ् ।

तस्मिन्नुवास सुतया धनवत्या तया सह । । १२,२६.३१ वेताल पञ्चविंशतिक१९) । ।

तदा च तत्रोपाध्यायो विष्णुस्वामीत्यभूत्पुरे ।

मनःस्वामीति तस्यासीच्छिष्यो विप्रोऽतिरूपवान् । । १२,२६.३२ वेताल पञ्चविंशतिक१९) । ।

विध्याभिजनयुक्तोऽपि स यौवनवशीकृतः ।

तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीं । । १२,२६.३३ वेताल पञ्चविंशतिक१९) । ।

सा च सौवर्णदीनारशतपञ्चकं अग्रहीथ् ।

भाटिं तस्य च तन्नाभूद्व्यषीदत्तेन सोऽन्वहं । । १२,२६.३४ वेताल पञ्चविंशतिक१९) । ।

एकदा च तं अद्राक्षीत्तादृशं सा वणिक्सुता ।

क्षामाभिरामवपुषं धनवत्यत्र हर्म्यतः । । १२,२६.३५ वेताल पञ्चविंशतिक१९) | |

तद्रूपहृतचित्त च भर्तुश्चौरस्य तस्य सा ।

स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत्स्वमातरं । । १२,२६.३६ वेताल पञ्चविंशतिक१९) । ।

अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने ।

कीदृशे बत विश्वस्य नयनामृतवर्षिणी । । १२,२६.३७ वेताल पञ्चविंशतिक१९) । ।

एतच्छ्रुत्वैव तस्मिंस्तां बद्धभावां अवेत्य च । । १२,२६.३८ वेताल पञ्चविंशतिक१९) । ।

तन्माता सा वणिग्भार्या मनस्येवं अचिन्तयत्

मद्दुहित्रानया तावद्वरणीयः सुताप्तये ।

कश्चिद्भर्त्राज्ञया तस्मादेष एवार्थ्यते न किं । । १२,२६.३९ वेताल पञ्चविंशतिक१९) । ।

इत्याकलय्य व्यसृजत्तत्संदिश्य मनीषितं ।

रहस्यधारिणीं चेटीं तं आनेतुं सुताकृते । । १२,२६.४० वेताल पञ्चविंशतिक१९) । ।

सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तथ् ।

स च श्रुत्वा द्विजयुवा व्यसनी तां अभाषत । । १२,२६.४१ वेताल पञ्चविंशतिक१९) । ।

यदि हंसावलीहेतोर्दीनारशतपञ्चकं ।

सौवर्णं दीयते सह्यं तदेकां एमि यामिनीं । । १२,२६.४२ वेताल पञ्चविंशतिक१९) । ।

इति तेनोक्तया चेट्या तया गत्वा तथैव सा ।

उक्ता वणिक्स्त्री तस्मै तत्तद्धस्ते प्राहिणोद्धनं । । १२,२६.४३ वेताल पञ्चविंशतिक१९) । ।

तद्गृहीत्वा मनःस्वामी तत्पुत्र्या वासकं ययौ ।

तस्याः स तन्निसृष्टाया धनवत्यः सचेटिकः । । १२,२६.४४ वेताल पञ्चविंशतिक१९) । ।

तत्र तां विततोत्कण्ठां कान्तां भूषितभूतलां ।

स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च । । १२,२६.४५ वेताल पञ्चविंशतिक१९) । ।

तया समं च नीत्वा तां रात्रिं संभोगलीलया ।

निर्गत्य स ततो गुप्तं ययौ प्रातर्यथागतं । । १२,२६.४६ वेताल पञ्चविंशतिक१९) । ।

सापि तस्माद्धनवती सगर्भाभूद्वणिक्सुता ।

काले च सुषुवे पुत्रं लक्षणानुमितायतिं । । १२,२६.४७ वेताल पञ्चविंशतिक१९) । ।

परितुष्टां तदा तां च सुतोत्पत्त्या समातृकां ।

आदिदेश हरः स्वप्ने दर्शितस्ववपुर्निशि । । १२,२६.४८ वेताल पञ्चविंशतिक१९) । ।

युक्तं हेमसहस्रेण नीत्वा बालं उषस्यमुं ।

सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतं । । १२,२६.४९ वेताल पञ्चविंशतिक१९) । ।

एवं स्यात्क्षेमं इत्युक्ता शूलिना सा वणिक्सुता ।

तन्माता च प्रबुध्यैतं स्वप्नन्नन्योऽन्यं ऊचतुः । । १२,२६.५० वेताल पञ्चविंशतिक१९) । ।

नीत्वा च तं तत्यजतुर्भगवत्प्रत्ययाच्छिशुं ।

राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकं । । १२,२६.५१ वेताल पञ्चविंशतिक१९) । ।

तावच्च तं अपि स्वप्ने सुतचिन्तातुरं सदा ।

तत्र सूर्यप्रभं भूपं आदिदेश वृषध्वजः । । १२,२६.५२ वेताल पञ्चविंशतिक१९) । ।

उत्तिष्ठ राजन्बालस्ते सिंहद्वारे सकाञ्चनः ।

केनापि स्थापितो भव्यो मञ्चकस्थं गृहाण तं । । १२,२६.५३ वेताल पञ्चविंशतिक१९) । ।

इत्युक्तः शंभुना प्रातः प्रबुद्धोऽपि तथैव सः ।

द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयं । । १२,२६.५४ वेताल पञ्चविंशतिक१९) । ।

दृष्ट्वा च सिंहद्वारे तं बालं सकनकोत्करं ।

रेखाछत्त्रध्वजाद्यङ्कपाणिपादं शुभाकृतिं । । १२,२६.५५ वेताल पञ्चविंशतिक१९) । ।

दत्तो ममोचितः पुत्रः शंभुनायं इति ब्रुवन् ।

स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः । । १२,२६.५६ वेताल पञ्चविंशतिक१९) । ।

चकार चोत्सवं तावदसंख्यातं ददद्वसु ।

दरिद्रशब्दस्यैकस्य यावदासीन्निःअर्थता । । १२,२६.५७ वेताल पञ्चविंशतिक१९) । ।

नृत्तवाद्यादिभिर्नीत्वा द्वादशाहं ततः स तं ।

पुत्रं चन्द्रप्रभं नाम्ना चक्रे सुर्यप्रभो नृपः । । १२,२६.५८ वेताल पञ्चविंशतिक१९) । ।

ववृधे राजपुत्रोऽत्र सोऽथ चन्द्रप्रभः क्रमाथ् ।

वपुषेव गुणौघेनाप्याश्रितानन्ददायिना । । १२,२६.५९ वेताल पञ्चविंशतिक१९) | |

शनैर्युवा च संजञ्जे शौर्यौदार्यश्रुतादिभिः ।

आवर्जितप्रकृतिकः क्ष्माभारोद्वहनक्षमः । । १२,२६.६० वेताल पञ्चविंशतिक१९) । ।

तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता ।

राजयेऽभिषिज्यैव कृती वृद्धो वाराणसीं ययौ । । १२,२६.६१ वेताल पञ्चविंशतिक१९) । ।

पृथ्वीं शासति तस्मिंश्च तनये नयशालिन ।

स राजा तत्र तत्याज चरंस्तीव्रतपस्तनुं । । १२,२६.६२ वेताल पञ्चविंशतिक१९) । ।

बुद्ध्वा पितृविपत्तिं तां अनुशोच्य कृतक्रियः ।

सोऽथ चन्द्रप्रभो राजा सचिवान्धार्मिकोऽब्रवीथ् । । १२,२६.६३ वेताल पञ्चविंशतिक१९) । ।

तातस्य तावत्केनाहं अनृणो भवितुं क्षमः ।

तथाप्येकां स्वहस्तेन ददाम्येतस्य निष्कृतिं । । १२,२६.६४ वेताल पञ्चविंशतिक१९) । ।

नीत्वा क्षिपामि गङ्गायां अस्थीन्यस्य यथाविधि ।

गत्वा सर्वपितृह्यश्च गयां पिण्डं ददाम्यहं । । १२,२६.६५ वेताल पञ्चविंशतिक१९) । ।

प्रसङ्गात्तीर्थयात्रां च कर्ॐयापूर्वसागरं ।

इत्युक्तवन्तं राजानं मन्त्रिणस्तं व्यजिज्ञपन् । । १२,२६.६६ वेताल पञ्चविंशतिक१९) । ।

न देव युज्यते कर्तुं एतद्राज्ञः कथम्चन ।

न हि राज्यं बहुछिद्रं क्षणं तिष्ठत्यरक्षितं । । १२,२६.६७ वेताल पञ्चविंशतिक१९) । ।

तदेषा परहस्तेन कार्या ते पित्रुपक्रिया ।

स्वधर्मपालनादन्या तीर्थयात्रा च का तव । । १२,२६.६८ वेताल पञ्चविंशतिक१९) । ।

बह्वपायं क्व पान्थत्वां नित्यगुप्तऽः क्व पार्थिवाः ।

इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभोऽब्रवीथ् । । १२,२६.६९ वेताल पञ्चविंशतिक१९) । ।

अलं विकल्पैः पित्रर्थे गन्तव्यं निश्चितं मया ।

द्रष्टव्यानि च तीर्थानि यावन्मे क्षमते वयः । । १२,२६.७० वेताल पञ्चविंशतिक१९) । ।

पश्चा को वेत्ति किं भावि शरिरे क्षणनश्वरे ।

राज्यं चागमनं यावद्रक्ष्यं युष्माभिरेव मे । । १२,२६.७१ वेताल पञ्चविंशतिक१९) । ।

श्रुत्वैतं निश्चयं राज्ञस्तूष्णीं आसत मन्त्रिणः ।

ततः प्रयणसंभारं सज्जीचक्रे स भूपतिः । । १२,२६.७२ वेताल पञ्चविंशतिक१९) | |

अथाह्नि स शुभे स्नातो हुताग्निः पूजितद्विजः ।

सुयुक्तं रथं आस्थाय प्रयतः शान्तवेषभृथ् । । १२,२६.७३ वेताल पञ्चविंशतिक१९) । ।

सामन्तान्रजपुत्रांश्च पौराञ्जनपदानपि ।

निवर्त्यानिच्छतः कृच्छ्रादासीमान्तानुयायिनः । । १२,२६.७४ वेताल पञ्चविंशतिक१९) । ।

ब्राह्मणैर्वाहनारूढैः समं स सपुरोहितः ।

प्रतस्थे सचिवन्यस्तराज्यश्चन्द्रप्रभो नृपः । । १२,२६.७५ वेताल पञ्चविंशतिक१९) । ।

विचित्रवेषभाषादिविलोकनविनोदितः ।

पश्यन्नानाविधान्देशान्क्रमात्प्राप च जाह्नवीं । । १२,२६.७६ वेताल पञ्चविंशतिक१९) । ।

ददर्श ता च जन्तूनां जलकल्लोलपङ्क्तिभिः ।

त्रिदिवारोहसोपानपद्धतिं सृजतीं इव । । १२,२६.७७ वेताल पञ्चविंशतिक१९) । ।

हिमवत्प्रभवां शंभोः कृतक्रीडाकचग्रहां ।

बिभ्रतीं चाम्बिकालीलां देवर्षिगणवन्दितां । । १२,२६.७८ वेताल पञ्चविंशतिक१९) । ।

रथावतीर्णस्तस्यां च कृतस्नानो यथाविधि ।

चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः । । १२,२६.७९ वेताल पञ्चविंशतिक१९) । ।

दत्तदानः कृतश्राद्धो रथारूढस्ततोऽपि च ।

प्रस्थितः क्रमशः प्राप प्रयागं ऋषिसंस्तुतं । । १२,२६.८० वेताल पञ्चविंशतिक१९) । ।

यत्रार्चिःआद्यधूमादिं आग्राविव समागतौ ।

गङ्गायमुनयोर्वाहौ भातः सुगतये नृणां । । १२,२६.८१ वेताल पञ्चविंशतिक१९) | |

तत्रोपोष्य कृतस्नानदानश्राद्धादिसत्कृइयः ।

वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः । । १२,२६.८२ वेताल पञ्चविंशतिक१९) | |

एत मोक्षं प्रयातेति वदन्तां इव दूरतः ।

वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः । । १२,२६.८३ वेताल पञ्चविंशतिक१९) । ।

तस्यां दिनान्युपोष्य त्रीण्यभ्यर्च्याथ वृषध्वजं ।

भोगैर्निजोचितैस्तैस्तैः प्रययौ स गयां प्रति । । १२,२६.८४ वेताल पञ्चविंशतिक१९) । ।

ततः फलौघनमितैर्मञ्जुगुञ्जद्विहंगमैः ।

पदे पदे सप्रणामं स्तूयमान इवाङ्घ्रिपैः । । १२,२६.८५ वेताल पञ्चविंशतिक१९) । ।

विक्षिप्तवन्यकुसुमैरर्च्यमान इवानिलैः ।

नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः । । १२,२६.८६ वेताल पञ्चविंशतिक१९) । ।

विधाय तत्र च श्राद्धं विधिवद्भूरिदक्षिणं ।

चन्द्रप्रभः स राजात्र धर्मारण्यं उपेयिवान् । । १२,२६.८७ वेताल पञ्चविंशतिक१९) । ।

गयाकूपेऽस्य ददतः पितुः पिण्डं तदन्तराथ् ।

समुत्तस्थुस्तं आदातुं त्रयो मानुषपणयः । । १२,२६.८८ वेताल पञ्चविंशतिक१९) । ।

तद्दृष्ट्वैव स विभ्रान्तः किं एतदिति पार्थवः ।

कस्मिन्हस्ते क्षिपे पिण्डं इत्यपृच्छन्निजान्द्विजान् । । १२,२६.८९ वेताल पञ्चविंशतिक१९) । ।

ते तं ऊचुरयं तावदेकश्चौरस्य निश्चतं ।

हस्तो लोहमयः शङ्कुर्यस्मिन्देवैषो दृश्यते । । १२,२६.९० वेताल पञ्चविंशतिक१९) । ।

द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः ।

राज्ञः पाणिस्तृतीयोऽयं साङ्गुलीयः सुलक्षणः । । १२,२६.९१ वेताल पञ्चविंशतिक१९) । ।

तन्न विद्मः क्व पिण्डोऽयं निक्षेप्यः किं इदं भवेथ् ।

इत्युक्तस्तैर्द्विजैः सोऽत्र राजा लेभे न निश्चयं । । १२,२६.९२ वेताल पञ्चविंशतिक१९) । ।

इत्याख्याय कथाश्चर्यं वेतालोऽंसस्थितस्तदा ।

स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः । । १२,२६.९३ वेताल पञ्चविंशतिक१९) । ।

तत्कस्य हस्ते देयः स्यात्स पिण्ड इति वक्तु मे ।

भवांस्तावत्स एवात्र प्राक्तनः समयश्च ते । । १२,२६.९४ वेताल पञ्चविंशतिक१९) । ।

इति वेतालतः श्रुत्वा मुक्तमौनः स भूपतिः ।

तं त्रिविक्रमसेनोऽत्र धर्मज्ञः प्रत्यभाषत । । १२,२६.९५ वेताल पञ्चविंशतिक१९) । ।

चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः ।

चन्द्रप्रबः स नृपतिः पुत्रस्तस्यैव नान्ययोः । । १२,२६.९६ वेताल पञ्चविंशतिक१९) । ।

विप्रस्य जनकस्यापि स हि पुत्रो न बुध्यते ।

विक्रीतो हि धनेनात्मा तां एकां तेन यामिनीं । । १२,२६.९७ वेताल पञ्चविंशतिक१९) । ।

राज्ञः सूरप्रबस्यापि संस्कारादानवर्धनैः ।

भवेत्स पुत्रो न स्याच्चेत्स्वधनं तस्य तत्कृते । । १२,२६.९८ वेताल पञ्चविंशतिक१९) । ।

शिशोस्तस्य हि शीर्षान्ते मञ्चस्थस्यैव हेम यथ् ।

न्यस्तं आसीत्तदेवास्य मूल्यं संवर्धनादिके । । १२,२६.९९ वेताल पञ्चविंशतिक१९) । ।

तस्माद्धस्तोदकप्राप्ता तन्माता यस्य येन सा ।

अज्ञा तज्जनने दत्ता यस्य तन्निखिलं धनं । । १२,२६.१०० वेताल पञ्चविंशतिक१९) । ।

तस्य स क्षेत्रजः पुतश्चौरस्यैव महीपतिः ।

पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः । । १२,२६.१०१ वेताल पञ्चविंशतिक१९) । ।

इत्युक्त्वतो नृपतेस्तस्यांसात्स्वपदं एव वेतालः ।

प्रययौ स च त्रिविक्रमसेनो राजा तं अन्वयाद्भूयः । । १२,२६.१०२ वेताल पञ्चविंशतिक१९) । ।

ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः ।

स त्रिविक्रमसेनस्तं उच्चचाल पुनर्नृपः । । १२,२७.१ वेताल पञ्चविंशतिक२०) । ।

मौनेन प्रस्थितं तं च वेतालोऽंसादुवाच सः ।

राजन्कस्तेऽनुबन्धोऽयं गच्छ रात्रिसुखं भज । । १२,२७.२ वेताल पञ्चविंशतिक२०) । ।

न युक्तं तव नेतुं मां कुभिक्षोस्तस्य गोचरं ।

ग्रहो वा तत्र चेदस्तु कथां एकां इमां शृणु । । १२,२७.३ वेताल पञ्चविंशतिक२०) । ।

अस्ति स्वरेखानुत्क्रान्तवर्णभेदव्यवस्थिति ।

नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामतां । । १२,२७.४ वेताल पञ्चविंशतिक२०) । ।

तत्रामृतरसासारवर्षी प्रणयिचक्षुषां ।

चन्द्रावलोक इत्यासीद्राजा राजशिखामणिः । । १२,२७.५ वेताल पञ्चविंशतिक२०) । ।

आलानं शौर्यकरिणस्त्यागस्योत्पत्तिकेतनं ।

विलासवेश्म रूपस्य शशंसुर्यं विचक्षणाः । । १२,२७.६ वेताल पञ्चविंशतिक२०) । ।

सतीषु सर्वसंपत्सु यन्न प्राप निजोचितां ।

भार्यां सैका परं चिन्ता यूनस्तस्याभवद्धृदि । । १२,२७.७ वेताल पञ्चविंशतिक२०) । ।

एकदा च तदुद्वेगविनोदाय महाटवीं ।

जगामाश्वीयसहितो मृगयायै स भूपतिः । । १२,२७.८ वेताल पञ्चविंशतिक२०) । ।

तत्र सूकरवृन्दानि भिन्दन्बाणैर्निःअन्तरैः ।

श्यामलाम्बररोचिष्णुस्तमांसीव रविः करैः । । १२,२७.९ वेताल पञ्चविंशतिक२०) । ।

शाययञ्शरशय्यासु सिंहान्समरदुःमदान् ।

मूर्धजैर्धवलैर्भीष्मानर्जुनाधिकविक्रमः । । १२,२७.१० वेताल पञ्चविंशतिक२०) । ।

विपक्षीकृत्य शरभान्पातयन्पर्वतोपमान् ।

दम्भोलिकर्कशप्रासपातैर्जम्भारिविक्रमः । । १२,२७.११ वेताल पञ्चविंशतिक२०) । ।

रसाद्विविक्षुः स नृपो वनाभ्यन्तरं एककः ।

तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनं । । १२,२७.१२ वेताल पञ्चविंशतिक२०) । ।

स वाजी तेन च कशाघातेनोत्तेजितो भृशं ।

पार्ष्णिघातेन विषमं समं चागणयन्क्षणाथ् । । १२,२७.१३ वेताल पञ्चविंशतिक२०) । ।

वनान्तरं ततोऽनैषीद्वाताधिकजवो नृपं ।

मोहितेन्द्रियवृत्तिं तं व्यतीत्य दशयोजनीं । । १२,२७.१४ वेताल पञ्चविंशतिक२०) । ।

तत्र तस्मिन्स्थिते वाहे राजा दिङ्मोहं एत्य सः ।

भ्रमञ्श्रान्तो ददर्शैकं आरात्सुविपुलं सरः । । १२,२७.१५ वेताल पञ्चविंशतिक२०) । ।

मारुतेनाभिमुख्येन नमितोन्नमितैर्मुहुः ।

इत एहीति हस्ताभैः संज्ञां कुर्वदिवाम्बुजैः । । १२,२७.१६ वेताल पञ्चविंशतिक२०) । ।

तत्र गत्वा च तुरगं विपर्याणोपवर्तितं ।

स्नातपीतं तरुछायाबद्धं दत्ततृणोत्करं । । १२,२७.१७ वेताल पञ्चविंशतिक२०) | |

कृत्वा स्वयं कृतस्नानः पीताम्बुर्गलितश्रमः ।

रम्येषु तत्प्रदेशेषु ददौ दृष्टिं इतस्ततः । । १२,२७.१८ वेताल पञ्चविंशतिक२०) । ।

एकत्र चाशोकतरोरधस्तान्मुनिकन्यकां ।

आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीं । । १२,२७.१९ वेताल पञ्चविंशतिक२०) | |

मुग्धबद्धजटाजूटसविशेषमनःरमां ।

सखीद्वितीयां आश्चर्यरूपां राजा ददर्श सः । । १२,२७.२० वेताल पञ्चविंशतिक२०) । ।

अचिन्तयच्च पुष्पेषोः पतितः शरगोचरे ।

केयं स्यात्सरसि स्नातुं सावित्री किं स्विदागता । । १२,२७.२१ वेताल पञ्चविंशतिक२०) । ।

किं हरस्याङ्कविभ्रष्टा गौरी भूयः श्रिता तपः ।

अहन्यस्तम्गतस्येन्दोः कान्तिः किं वा धृतव्रता । । १२,२७.२२ वेताल पञ्चविंशतिक२०) । ।

तदेतां उपसृत्येह शनैरुपलभे वरं ।

इत्यालोच्य ययौ तस्याः कन्यायाः सोऽन्तिकं नृपः । । १२,२७.२३ वेताल पञ्चविंशतिक२०) । ।

सापि दृष्ट्वा तं आयान्तं तद्रूपाकुलितेक्षणा ।

पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयथ् । । १२,२७.२४ वेताल पञ्चविंशतिक२०) । ।

कोऽयं ईदृगरण्येऽस्मिन्सिद्धो विद्याधरो नु किं ।

बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः । । १२,२७.२५ वेताल पञ्चविंशतिक२०) । ।

एवं वितर्क्य पश्यन्ती तिर्यक्तं त्रपया ततः ।

उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा । । १२,२७.२६ वेताल पञ्चविंशतिक२०) । ।

अथोपेत्य स राजा तां एवं नागरिकोऽब्रवीथ् ।

आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः । । १२,२७.२७ वेताल पञ्चविंशतिक२०) । ।

जनस्य दूरायातस्य सुन्दरि स्वागतादिकं ।

कोऽयं न्वाश्रमिणां धर्मो यदेतस्मात्पलाय्यते । । १२,२७.२८ वेताल पञ्चविंशतिक२०) । ।

इत्युक्ते भूभुजा तस्याः सखी तद्वद्विचक्षणा ।

तत्रोपवेश्य नृपतेह्चकारातिथ्यसत्क्रियां । । १२,२७.२९ वेताल पञ्चविंशतिक२०) । ।

अथ सप्रणयं राजा तां स पप्रच्छ सोत्सुकः ।

भद्रे कः पुण्यवान्वंशस्त्वत्सख्यालंकृतोऽनया । । १२,२७.३० वेताल पञ्चविंशतिक२०) । ।

कानि श्रोत्रामृतस्यन्दीन्यस्या नामाक्षराणि च ।

किं चैवं अनया पुष्पसुकुमारं इदं वपुः । । १२,२७.३१ वेताल पञ्चविंशतिक२०) । ।

तापसोचितया वृत्त्या विजनेऽस्मिन्कदर्थ्यते ।

इति राज्ञो वचः श्रुत्वा तत्सखी प्रत्युवाच सा । । १२,२७.३२ वेताल पञ्चविंशतिक२०) । ।

एषा महाऋषेः कण्वस्य दुहिता वर्धिताश्रमे ।

मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा । । १२,२७.३३ वेताल पञ्चविंशतिक२०) । ।

इहास्मिन्सरसि स्नातुं आगतानुज्ञया पितुः ।

इतोऽत्र नातिदूरेऽस्ति तस्यैतत्पितुराश्रमः । । १२,२७.३४ वेताल पञ्चविंशतिक२०) । ।

इत्युक्तः स तया हृष्टो राजारुह्य तुरङ्गमं ।

याचितुं तां सुतां तस्य कण्वर्षेराश्रमं ययौ । । १२,२७.३५ वेताल पञ्चविंशतिक२०) । ।

विवेश च विनीतस्तं बहिः स्थापितवाहनः ।

जटावल्कलिभिः पूर्णं पादपैरिव तापसैः । । १२,२७.३६ वेताल पञ्चविंशतिक२०) | |

तन्मध्ये च तं अद्राक्षीदृषिभिः परिवारितं ।

तेजसाह्लादनं कण्वमुनिं चन्द्रं इव ग्रहैः । । १२,२७.३७ वेताल पञ्चविंशतिक२०) । ।

उपेत्य पादयोस्तं च ववन्दे सोऽपि तं मुनिः ।

कल्पितातिथ्यविश्रान्तं ज्ञानी क्षिप्रादभाषत । । १२,२७.३८ वेताल पञ्चविंशतिक२०) । ।

वत्स चन्द्रवलोकैतच्छृणु यद्वच्मि ते हितं ।

जानासि यादृक्संसारे प्राणिनां मृत्युतो भयं । । १२,२७.३९ वेताल पञ्चविंशतिक२०) । ।

तन्निःकारणं एवैतान्वराकान्हंसि किं मृगान् ।

शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितं । । १२,२७.४० वेताल पञ्चविंशतिक२०) । ।

तत्प्रजा रक्ष धर्मेण समुन्मूलय कण्टकान् ।

हस्त्यश्वास्त्रादियोग्याभिश्चललक्ष्म्यादि साधय । । १२,२७.४१ वेताल पञ्चविंशतिक२०) । ।

भुङ्क्ष्व राज्यसुखं देहि धनं दिक्षु यशः किर ।

कृतान्तक्रीडितं हिंस्रं मृगयाव्यसनं त्यज । । १२,२७.४२ वेताल पञ्चविंशतिक२०) । ।

हन्तुर्वध्यस्य चान्यस्य यत्र तुल्या प्रमादिता ।

किं तेन बह्वनर्थेन पाण्डोर्वृत्तं न किं श्रुतं । । १२,२७.४३ वेताल पञ्चविंशतिक२०) । ।

एतत्कण्वमुनेर्वाक्यं श्रुत्वा समभिनन्द्य च ।

राजा चन्द्रावलोकस्तं अर्थज्ञः प्रत्यभाषत । । १२,२७.४४ वेताल पञ्चविंशतिक२०) । ।

अनुशिष्टोऽस्मि भगवन्कृतो मेऽनुग्रहः परः ।

मृगयाया निवृत्तोऽहं प्राणिनः सन्तु निःभयाः । । १२,२७.४५ वेताल पञ्चविंशतिक२०) । ।

तच्छ्रुत्वोवाच स मुनिस्तुष्टोऽहं अमुना तव ।

प्राणिष्वभयदानेन तद्वृणीष्वेप्सितं वरं । । १२,२७.४६ वेताल पञ्चविंशतिक२०) । ।

इत्युक्तस्तेन मुनिना कालज्ञः स नृपोऽभ्यधाथ् ।

तुष्टोऽसि चेत्सुतां देहि मह्यं इन्दीवरप्रभां । । १२,२७.४७ वेताल पञ्चविंशतिक२०) । ।

इत्यर्थितवते सोऽस्मै राज्ञे स्नानगतां मुनिः ।

अप्सरःसंभवां कन्यां तां ददावनुरूपिकां । । १२,२७.४८ वेताल पञ्चविंशतिक२०) । ।

ततः कृतविवाहस्तां मुनिभार्याप्रसाधितां ।

कृतानुयात्रां उद्बाष्पैस्तापसैरा निजाश्रमाथ् । । १२,२७.४९ वेताल पञ्चविंशतिक२०) । ।

इन्दीवरप्रभां भार्यां आदायारुह्य वाजिनं ।

चन्द्रावलोकस्तरसा प्रतस्थे स ततो नृपः । । १२,२७.५० वेताल पञ्चविंशतिक२०) । ।

गच्छतश्चास्य विततं दृष्ट्वा तद्दिनचेष्टितं ।

रविः खिन्न इवास्ताद्रिं अस्तके समुपाविशथ् । । १२,२७.५१ वेताल पञ्चविंशतिक२०) । ।

ददृशे मृगनेत्रा च क्रमादुद्रिक्तमन्मथा ।

ध्वान्तनीलपटछन्नरूपा रात्र्यभिसारिका । । १२,२७.५२ वेताल पञ्चविंशतिक२०) । ।

तस्मिन्काले पथि प्राप स राजाश्वत्थपादपं ।

सज्जनाशयसुस्वच्छवापीजलतटस्थितं । । १२,२७.५३ वेताल पञ्चविंशतिक२०) । ।

शाखापत्त्रौघसंछन्नशाद्वलश्यामलस्थलं ।

दृष्ट्वा च तं वसामीह रात्रिं इत्यकरोद्धृदि । । १२,२७.५४ वेताल पञ्चविंशतिक२०) । ।

ततोऽवतीर्य तुरगाद्दत्त्वा तस्मै तृणोदकं ।

विश्रम्य पुलिने वाप्या उपयुक्ताम्बुमारुतः । । १२,२७.५५ वेताल पञ्चविंशतिक२०) । ।

मुनिपुत्रिकया सार्धं तया तस्य तरोस्तले ।

प्रियया पुष्पशय्यायां संविवेश स भूपतिः । । १२,२७.५६ वेताल पञ्चविंशतिक२०) । ।

तत्क्षणं च समाक्रम्य तिमिरांशुकहारिणा ।

सरागं आननं प्राच्याश्चुचुम्बे शशलक्ष्मणा । । १२,२७.५७ वेताल पञ्चविंशतिक२०) । ।

विरेजुश्चन्द्रकिरणैः समाश्लिष्य प्रसारिताः ।

वीतमानावकाशाश्चाशेषा वितमसो दिशः । । १२,२७.५८ वेताल पञ्चविंशतिक२०) । ।

अत्रान्तरे लतागुल्मविवरप्रसृतैः करैः ।

ऐन्दवई रत्नदीपाभैस्तरुमूले विभासिते । । १२,२७.५९ वेताल पञ्चविंशतिक२०) | |

सोऽपि राजा सिषेवे तां आश्लिष्येन्दीवरप्रभां ।

नवसंगमसोत्कण्ठसरसं सुरतोत्सवं । । १२,२७.६० वेताल पञ्चविंशतिक२०) । ।

विस्रंसयामास शनैर्नीवीं तस्यास्त्रपां इव ।

अखण्डयच्च दशनैर्मुग्धभावं इवाधरं । । १२,२७.६१ वेताल पञ्चविंशतिक२०) । ।

रचयामास कुचयोर्यौवनद्विपकुम्भयोः ।

करजक्षतसद्रत्ननवनक्षत्रमालिकां । । १२,२७.६२ वेताल पञ्चविंशतिक२०) । ।

मुखं कपोलौ नयने मुहुः परिचुचुम्ब च ।

लावण्यामृतनिःष्यन्दं आपिबन्निव सर्वतः । । १२,२७.६३ वेताल पञ्चविंशतिक२०) । ।

इत्थन्निधुवनक्रीडासुखेन स तया सह ।

निनाय कान्तया तत्र राजा क्षणं इव क्षपां । । १२,२७.६४ वेताल पञ्चविंशतिक२०) । ।

प्रातश्च मुक्तशयनः सांध्यस्यानन्तरं विधेः ।

स्वसैन्यावाप्तये यातुं उन्मुखोऽभूद्वधूसखः । । १२,२७.६५ वेताल पञ्चविंशतिक२०) । ।

तावच्च नक्तं लुप्ताब्जखण्डशोभं निशापतिं ।

भियेवास्ताद्रिकुहरप्रलीनं ध्वस्ततेजसं । । १२,२७.६६ वेताल पञ्चविंशतिक२०) । ।

हन्तुकाम इव क्रोधादाताम्रतररोचिषि ।

प्रसारितकरोत्क्षिप्तमण्डलाग्रे विवस्वति । । १२,२७.६७ वेताल पञ्चविंशतिक२०) । ।

अकस्मादाजगामात्र विद्युत्पिङ्गशिरःरुहः ।

कज्जलश्यामलः कालमेघाभो ब्रह्मराक्षसः । । १२,२७.६८ वेताल पञ्चविंशतिक२०) । ।

अन्त्रमालाकृतोत्तंसः केशयज्ञोपवीतभृथ् ।

खादन्नरशिरःमांसं कपालेन पिबन्नसृक् । । १२,२७.६९ वेताल पञ्चविंशतिक२०) । ।

सोऽट्टहासं विमुच्योग्रं मुखेनाग्निं वमन्क्रुधा ।

दंष्ट्राकरालो राजानं भर्त्सयन्निजगाद तं । । १२,२७.७० वेताल पञ्चविंशतिक२०) । ।

पाप ज्वालामुखं नाम विद्धि मां ब्रह्मराक्षसं ।

निवासश्चैष मेऽश्वत्थो देवैरपि न लङ्घ्यते । । १२,२७.७१ वेताल पञ्चविंशतिक२०) । ।

सोऽयं त्वया समाक्रम्य परिभुक्तः स्त्रिया सह ।

रात्रिचर्यागतस्याद्य तद्भुङ्क्ष्वाविनयात्फलं । । १२,२७.७२ वेताल पञ्चविंशतिक२०) । ।

एषोऽहं ते दुःआचार कामोपहतचेतसः ।

उत्पाट्य हृदयं भोक्ष्ये पास्याम्येव च शोणितं । । १२,२७.७३ वेताल पञ्चविंशतिक२०) । ।

तच्छ्रुत्वैव तथा घोरं तं अवध्यं अवेक्ष्य च ।

त्रस्ताङ्गनः सविनयं भयात्प्रत्यब्रवीन्नृपः । । १२,२७.७४ वेताल पञ्चविंशतिक२०) । ।

अजानतापराद्धं यन्मया ते तत्क्षमस्व मे ।

तवाहं आश्रमे ह्यस्मिन्नतिथिः शरणाश्रितः । । १२,२७.७५ वेताल पञ्चविंशतिक२०) । ।

दास्यामि चेप्सितं तुभ्यं आनीय पुरुषं पशुं ।

येन ते भविता तृप्तिस्तत्प्रसीद क्रुधं त्यज । । १२,२७.७६ वेताल पञ्चविंशतिक२०) । ।

इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्ससः ।

अस्तु को दोष इत्यन्तो विचिन्त्यैवं अभाषत । । १२,२७.७७ वेताल पञ्चविंशतिक२०) । ।

यः सप्तवर्षदेश्योऽपि महासत्त्वो विवेकवान् ।

त्वदर्थे स्वेच्छयात्मानं दद्याद्ब्राह्मणपुत्रकः । । १२,२७.७८ वेताल पञ्चविंशतिक२०) । ।

हन्यमानं च यं माता हस्तयोः पादयोः पिता ।

अवष्टभ्यातिसुदृढं संनिवेश्य महीतले । । १२,२७.७९ वेताल पञ्चविंशतिक२०) | |

तादृशं पुरुषं मह्यं उपहारीकरोषि चेथ् ।

स्वयं खड्गप्रहारेण हत्वा सप्तदिनान्तरे । । १२,२७.८० वेताल पञ्चविंशतिक२०) । ।

तत्ते क्षमिष्ये न्यक्कारं अन्यथा तु महीपते ।

सद्यो विनाशयिष्यामि त्वां अहं सपरिच्छदं । । १२,२७.८१ वेताल पञ्चविंशतिक२०) । ।

श्रुत्वैतत्स भयाद्राजा प्रतिपेदे तथेति तथ् ।

तिरःबभूव च ब्रह्मराक्षसः सोऽपि तत्क्षणं । । १२,२७.८२ वेताल पञ्चविंशतिक२०) । ।

अथ चन्द्रावलोकोऽसौ राजा सेन्दीवरप्रभः ।

हयारूढस्ततः प्रायात्सैन्यं चिन्वन्सुदुर्मनाः । । १२,२७.८३ वेताल पञ्चविंशतिक२०) । ।

अहो अहं मृगयया मदनेन च मोहितः ।

गतः पाण्डुरिवाकाण्डे विनाशं बत बालिशः । । १२,२७.८४ वेताल पञ्चविंशतिक२०) । ।

प्राप्यते ह्युपहारोऽस्य राक्षसस्तादृशः कुतः ।

तन्निजं नगरं तावद्यामि पश्यामि भावि किं । । १२,२७.८५ वेताल पञ्चविंशतिक२०) । ।

इति ध्यायन्स च प्राप स्वसैन्यं चिन्वदागतं ।

तद्युक्तश्च सदारः स्वं चित्रकूटं अगात्पुरं । । १२,२७.८६ वेताल पञ्चविंशतिक२०) । ।

तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे ।

राष्ट्रेऽन्तर्गतदुःखस्य दिनशेषो जगाम सः । । १२,२७.८७ वेताल पञ्चविंशतिक२०) । ।

द्वितीयेऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः ।

मन्त्रिभ्यस्तेषु चैकस्तं मन्त्री सुमतिरब्रवीथ् । । १२,२७.८८ वेताल पञ्चविंशतिक२०) । ।

विषादो देव ते मा भूदुपहारं हि तादृशं ।

आनेष्याम्यहं अन्विष्य बह्वाश्चर्या हि मेदिनी । । १२,२७.८९ वेताल पञ्चविंशतिक२०) । ।

एवं आश्वास्य राजानं स सौवर्णीं अकारयथ् ।

मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतं । । १२,२७.९० वेताल पञ्चविंशतिक२०) । ।

रत्नैरलंकृतां तां च कृत्वा कर्णिरथार्पितां ।

भ्रामयामास नगरग्रामघोषेष्वितस्ततः । । १२,२७.९१ वेताल पञ्चविंशतिक२०) । ।

यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः ।

ददाति सर्वसत्त्वार्थं आत्मानं ब्रह्मरक्षसे । । १२,२७.९२ वेताल पञ्चविंशतिक२०) । ।

उपहाराय सत्त्वस्थो मातापित्रोरनुज्ञया ।

हन्यमानश्च यस्ताभ्यां हस्तपादे प्रगृह्यते । । १२,२७.९३ वेताल पञ्चविंशतिक२०) । ।

तस्मै ग्रामशतोपेतां हेमरत्नमयीं इमां ।

ददाति प्रतिमां राजा पित्रोरुपचिकीर्षवे । । १२,२७.९४ वेताल पञ्चविंशतिक२०) । ।

इति च भ्राम्यमानायास्तस्याः प्रतिकृतेः शिशोः ।

पटहोद्घोषणां मन्त्री सोऽग्रेऽजस्रं अदापयथ् । । १२,२७.९५ वेताल पञ्चविंशतिक२०) । ।

तावच्छ्रुत्वा तदेकस्मिन्नग्रहारे द्विजार्भकः ।

कोऽपि सप्ताब्ददेशीयोऽप्यतिधीरोऽद्भुताकृतिः । । १२,२७.९६ वेताल पञ्चविंशतिक२०) । ।

पूर्वाभ्यासेन बाल्येऽपि सदा परहिते रतः ।

प्रजापुण्यपरीपाक इव साकारतां गतः । । १२,२७.९७ वेताल पञ्चविंशतिक२०) । ।

उवाचोद्घोषकानेत्य युष्मदर्थे ददाम्यहं ।

आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च । । १२,२७.९८ वेताल पञ्चविंशतिक२०) । ।

इति ऊचिवांस्तान्मुदितान्स बालोऽनुमतश्च तैः ।

गत्वा गृहं जगाद स्वौ पितरौ रचिताञ्जलिः । । १२,२७.९९ वेताल पञ्चविंशतिक२०) । ।

ददामि सर्वसत्त्वार्थं देहं एतं विनश्वरं ।

तन्मां अभ्यनुजानीतं हतां चापदं आत्मनः । । १२,२७.१०० वेताल पञ्चविंशतिक२०) । ।

आत्मप्रतिकृतिं ह्येतां गृहीत्वा वितरामि वां ।

हेमरत्नमयीं राज्ञा दत्तां ग्रामशतान्वितां । । १२,२७.१०१ वेताल पञ्चविंशतिक२०) । ।

एवं मे युष्मदानृण्यं परार्थश्चैव सिध्यति ।

युवां च ध्वस्तदारिद्र्यौ बहून्पुत्रानवाप्स्यथः । । १२,२७.१०२ वेताल पञ्चविंशतिक२०) । ।

इत्युक्तवन्तं सहसा पितरौ तौ तं ऊचतुः ।

किं एतद्भाषसे पुत्र वातेन क्षुभितोऽसि किं । । १२,२७.१०३ वेताल पञ्चविंशतिक२०) । ।

किं वा ग्रहगृहीतोऽसि प्रलपस्यन्यथा कथं ।

को ह्यर्थैर्घातयेत्पुत्रं देहं दद्याच्च कः शिशुः । । १२,२७.१०४ वेताल पञ्चविंशतिक२०) । ।

एतत्पित्रोर्वचः श्रुत्वा बालः पुन उवाच सः ।

न बुद्धिमोहाज्जल्पामि शृणुतं मेऽर्थवद्वचः । । १२,२७.१०५ वेताल पञ्चविंशतिक२०) । ।

अवाच्याशुचिसंपूर्णं उत्पत्त्यैव सुगुप्सितं ।

दुःखक्षेत्रं विनाश्येव शरीरं अचिरादिदं । । १२,२७.१०६ वेताल पञ्चविंशतिक२०) । ।

तदेतेनात्यसारेण सुकृतं यदुपार्ज्यते ।

तदेव सारं संसारे कृतबुद्धिभिरुच्यते । । १२,२७.१०७ वेताल पञ्चविंशतिक२०) । ।

सर्वभूतोपकाराच्च किं अन्यत्सुकृतं परं ।

तत्रापि पित्रोर्भक्तिश्चेत्किं देहाद्दृश्यते फलं । । १२,२७.१०८ वेताल पञ्चविंशतिक२०) । ।

इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः ।

तावङ्गीकारयामास पितरौ स्वमनीषितं । । १२,२७.१०९ वेताल पञ्चविंशतिक२०) । ।

गत्वा च राजभृत्येभ्यः प्रतिमां तं हिरण्मयीं ।

आनीय प्रददौ ताभ्यां सग्रामशतशासनां । । १२,२७.११० वेताल पञ्चविंशतिक२०) | |

ततः कृत्वाग्रतो राजभृत्यांस्तानेव स द्रुतं ।

पितृभ्यां अन्वितः प्रायाच्चित्रकूटं नृपान्तिकं । । १२,२७.१११ वेताल पञ्चविंशतिक२०) । ।

तत्र चन्द्रावलोकस्तं वीक्ष्याखण्डिततेजसं ।

रक्षारत्नं इव प्राप्तं बालं राजा ननन्द सः । । १२,२७.११२ वेताल पञ्चविंशतिक२०) । ।

आरोप्य गजपृष्टं च रचितस्रग्विलेपनं ।

नीनाय तं सपितृकं केतनं ब्रह्मरक्षसः । । १२,२७.११३ वेताल पञ्चविंशतिक२०) । ।

तत्र मण्डलं आलिख्य तस्याश्वत्थस्य पार्श्वतः ।

विहितोचितपूजेन हुते वह्नौ पुरःधसा । । १२,२७.११४ वेताल पञ्चविंशतिक२०) | |

आविर्बभूव मुक्ताट्टहासः सोऽध्ययनं पठन् ।

घूर्णन्रक्तासवक्षीबो जृम्भमाणो मुहुः श्वसन् । । १२,२७.११५ वेताल पञ्चविंशतिक२०) । ।

ज्वलन्नेत्रो दिशः कुर्वन्देहछायान्धकारिताः ।

ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः । । १२,२७.११६ वेताल पञ्चविंशतिक२०) । ।

ततश्चन्द्रावलोकस्तं दृष्ट्वा प्रह्वोऽब्रवीन्नृपः ।

नरोपहारो भगवन्नानीतः स मया तव । । १२,२७.११७ वेताल पञ्चविंशतिक२०) । ।

सप्तमो दिवसश्चाद्य प्रतिज्ञातस्य सोऽस्य ते ।

तत्प्रसीद गृहाणैतं उपहारं यथाविधि । । १२,२७.११८ वेताल पञ्चविंशतिक२०) | |

इति राञ्जार्थितो विप्रकुमारं ब्रह्मराक्षसः ।

स तं आलोकयामास जिह्वया सृक्किणी लिहन् । । १२,२७.११९ वेताल पञ्चविंशतिक२०) । ।

तत्क्षणं स महासत्त्वो बालो हृष्यन्नचिन्तयथ् ।

स्वदेहदानेनानेन सुकृतं यन्मयार्जितं । । १२,२७.१२० वेताल पञ्चविंशतिक२०) | |

तेन मा भून्मम स्वर्गो मोक्षो वा निःउपक्रियः ।

भूयात्तु मे परार्थाय देहो जन्मनि जन्मनि । । १२,२७.१२१ वेताल पञ्चविंशतिक२०) । ।

इति संकल्पयत्येव तस्मिन्नापूर्यत क्षणाथ् ।

विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः । । १२,२७.१२२ वेताल पञ्चविंशतिक२०) । ।

अथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः ।

माता जग्राह करयोः पिता चरणयोस्तथा । । १२,२७.१२३ वेताल पञ्चविंशतिक२०) | |

ततो यावत्तं आकृष्टखड्गो राजा जिघांसति ।

तावज्जहास स शिशुस्तथा सर्वेऽत्र ते यथा । । १२,२७.१२४ वेताल पञ्चविंशतिक२०) । ।

सब्रह्मराक्षसास्त्यक्त्वा स्वं स्वं कर्म सविस्मयाः ।

रचिताञ्जलयः प्रह्वास्तन्मुखप्रेक्षिणोऽभवन् । । १२,२७.१२५ वेताल पञ्चविंशतिक२०) । ।

इति व्याख्याय वेतालो विचित्रसरसां कथां ।

तं त्रिविक्रमसेनं स निजगाद नृपं पुनः । । १२,२७.१२६ वेताल पञ्चविंशतिक२०) । ।

तद्ब्रूहि राजन्को हेतुर्यत्तेन हसितं तदा ।

बालेनैतादृशेऽप्यस्मिन्प्राणान्तसमयेऽप्यहो । । १२,२७.१२७ वेताल पञ्चविंशतिक२०) । ।

कौतुकं च महन्मेऽत्र तदेतच्चेन्न वक्ष्यसि ।

जानानोऽपि ततो मूर्धा शतधा ते स्फुटिष्यति । । १२,२७.१२८ वेताल पञ्चविंशतिक२०) । ।

इति वेतालतः श्रुत्वा स राजा प्रत्युवाच तं ।

शृणु योऽभूदभिप्रायो हासे तस्य शिशोस्तदा । । १२,२७.१२९ वेताल पञ्चविंशतिक२०) । ।

यो नाम दुःबलो जन्तुः स भये प्रत्युपस्थिते ।

क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा । । १२,२७.१३० वेताल पञ्चविंशतिक२०) । ।

तद्व्यपाये च राजानं आर्तत्राणाय निर्मितं ।

तदलाभेऽपि यद्यत्र यथासंभवि दैवतं । । १२,२७.१३१ वेताल पञ्चविंशतिक२०) । ।

तस्य त्वेकस्थं अप्येतत्सर्वं संजातं अन्यथा ।

पितृभ्यां हस्तपादं हि रुद्धं तस्यार्थतृष्णया । । १२,२७.१३२ वेताल पञ्चविंशतिक२०) । ।

राजा च त्रातुं आत्मानं स्वयं तं हन्तुं उद्यतः ।

दैवतं तत्र यद्ब्रह्मरक्षस्तत्तस्य भक्षकं । । १२,२७.१३३ वेताल पञ्चविंशतिक२०) । ।

अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च ।

देहस्यार्थे विमूढानां तेषां ईदृग्विडम्बना । । १२,२७.१३४ वेताल पञ्चविंशतिक२०) । ।

ब्रह्मेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः ।

तत्रैषां ईदृशी कापि शरीरस्थैर्यवासना । । १२,२७.१३५ वेताल पञ्चविंशतिक२०) । ।

एतत्तन्मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितं ।

सिद्धं आश्चर्यहर्षाभ्यां स जहास द्विजार्भाकः । । १२,२७.१३६ वेताल पञ्चविंशतिक२०) । ।

इत्युक्त्वा विरतस्य तस्य नृपतेरंसात्स भूयोऽपि तद्वेतालो झगिति स्वकं पदं अगादन्तर्हितो मायया ।

राजा सोऽप्यविकल्पं एव पुनरप्यन्वग्ययौ तं जवादक्षोभ्यं हृदयं बतेह महतां अम्भःनिधीनां इव । । १२,२७.१३७ वेताल पञ्चविंशतिक२०) । ।

अथ गत्वा पुनः प्राप्य शिंशपातस्ततोऽग्रहीथ् ।

स त्रिविक्रमसेनोऽंसे वेतालं तं नराधिपः । । १२,२८.१ वेताल पञ्चविंशतिक२१) । ।

आगच्छन्तं च तं भूयः स वेतालोऽब्रवीन्नृपं ।

राजन्नुद्गाढकन्दर्पां शृण्वेकां वच्मि ते कथां । । १२,२८.२ वेताल पञ्चविंशतिक२१) । ।

अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां कृते ।

दिवश्च्युतानां विहिता विशालाख्या पुरी भूवि । । १२,२८.३ वेताल पञ्चविंशतिक२१) । ।

तस्यां बभूव नृपतिः पद्मनाभ इति श्रुतः ।

सच्चक्रनन्दकः स्रीमानाक्रान्तबलिराजकः । । १२,२८.४ वेताल पञ्चविंशतिक२१) । ।

तस्मिन्पृथ्वीपतौ तस्यां नगर्यां सुमहावणिक् ।

अर्थदत्ताभिधानोऽभूद्धनैर्विजितवित्तपः । । १२,२८.५ वेताल पञ्चविंशतिक२१) । ।

तस्यैका च सुतानङ्गमञ्जरीत्युदपद्यत ।

स्वःसुन्दरीप्रतिकृतिर्भुवि धात्रेव दर्शिता । । १२,२८.६ वेताल पञ्चविंशतिक२१) । ।

दत्ता च तेन वणिजा वणिग्वरसुताय सा ।

मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने । । १२,२८.७ वेताल पञ्चविंशतिक२१) | |

एकापत्यतया चातिवत्सलः स न तां वणिक् ।

भर्तृयुक्तां सुतां गेहात्तत्याजानङ्गमञ्जरीं । । १२,२८.८ वेताल पञ्चविंशतिक२१) । ।

तस्याश्चानङ्गमञ्जर्याः पतिर्द्वेष्यो बभूव सः ।

मणिवर्मा सरोगस्य कटुतिक्तं इवौषधं । । १२,२८.९ वेताल पञ्चविंशतिक२१) । ।

पत्युस्तु सास्य सुमुखी जीवितादप्यभूत्प्रिया ।

धनऋद्धिः कृपणस्येव कृच्छ्रात्सुचिरसंचिता । । १२,२८.१० वेताल पञ्चविंशतिक२१) । ।

एकदा चान्तिकं पित्रोस्ताम्रलिप्तीं निजं गृहं ।

उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः । । १२,२८.११ वेताल पञ्चविंशतिक२१) । ।

ततो दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः ।

प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगाथ् । । १२,२८.१२ वेताल पञ्चविंशतिक२१) । ।

वसन्तविरहादुष्णा निःश्वासाः ककुभां इव ।

मल्लिकापाटलामोदमेदुरा मरुतो ववुः । । १२,२८.१३ वेताल पञ्चविंशतिक२१) । ।

उत्पेतुः पवनोद्धूता गगने रेणुराजयः ।

दूत्यो घनागमायेव प्रहितास्तप्तया भुवा । । १२,२८.१४ वेताल पञ्चविंशतिक२१) । ।

आकाङ्क्षिततरुछायाः कठोरातपतापिताः ।

पथिका इव यान्ति स्म चिरेण दिवसा अपि । । १२,२८.१५ वेताल पञ्चविंशतिक२१) | |

चन्द्रांशुपाण्डुरुचयो गाढाश्लेषसुखप्रदं ।

विना हेमन्तं अगमन्नतिदुर्बलतां निशाः । । १२,२८.१६ वेताल पञ्चविंशतिक२१) । ।

तत्कालं चन्दनालेपधवला सा वणिक्सुता ।

संवीततनुकौशेयशोभितानङ्गमञ्जरी । । १२,२८.१७ वेताल पञ्चविंशतिक२१) । ।

ददर्श स्वगृहोत्तुङ्गवातायनगतैकदा ।

आप्तसख्या युता भव्यं युवानं विप्रपुत्रकं । । १२,२८.१८ वेताल पञ्चविंशतिक२१) । ।

संचरन्तं रतिप्राप्त्यै नवोत्पन्नं इव स्मरं ।

कमलाकरनामानं पुत्रं राजपुरःधसः । । १२,२८.१९ वेताल पञ्चविंशतिक२१) । ।

सोऽपीन्दोरिव मूर्तिं तां कान्तां दृष्ट्वोपरि स्थितां ।

कुमुदाकरतां भेजे सानन्दः कमलाकरः । । १२,२८.२० वेताल पञ्चविंशतिक२१) । ।

तयोरभूदमूल्यं तन्मनःसंवननं तदा ।

स्मरगुर्वाज्ञया यूनोरन्यओऽन्यस्यावलोकनं । । १२,२८.२१ वेताल पञ्चविंशतिक२१) । ।

उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा ।

रजोऽभिभूतौ जह्राते मन्मथावेगवात्यया । । १२,२८.२२ वेताल पञ्चविंशतिक२१) | |

दृष्ट्वा च मदनाविष्टः सख्या स कमलाकरः ।

सहस्थितेन नीतोऽभूत्कथम्चिद्भवनं निजं । । १२,२८.२३ वेताल पञ्चविंशतिक२१) | |

सापि तं नामतोऽन्विष्य विवशानङ्गमञ्जरी ।

तया स्वया समं सख्या प्राविशद्वासकं शनैः । । १२,२८.२४ वेताल पञ्चविंशतिक२१) । ।

तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा ।

नापश्यन्नाशृणोत्किम्चिल्लुठन्ती शयनीयके । । १२,२८.२५ वेताल पञ्चविंशतिक२१) । ।

गतेष्वहःसु द्वित्रेषु सत्रपा सभया च सा ।

असहा विरहोन्मादं विसोढुं कृशपाण्डुरा । । १२,२८.२६ वेताल पञ्चविंशतिक२१) । ।

दुःप्रापप्रियसंयोगनिःआस्था नक्तं एकदा ।

गवाक्षप्रेरितकरेणाकृष्टेव हिमांशुना । । १२,२८.२७ वेताल पञ्चविंशतिक२१) | |

सुप्ते परिजने स्वैरं निर्गत्य मरणोन्मुखी ।

जगाम स्वगृहोद्यानवापीं तरुलतावृतां । । १२,२८.२८ वेताल पञ्चविंशतिक२१) । ।

तत्र पित्रा कृतोदारप्रतिष्ठां कुलदेवतां ।

उपेत्य चण्डिकां देवीं नत्वा स्तुत्वा व्यजिज्ञपथ् । । १२,२८.२९ वेताल पञ्चविंशतिक२१) । ।

अस्मिञ्जन्मनि चेद्भर्ता न मया कमलाकरः ।

प्राप्तस्तद्देवि भूयान्मे सोऽन्यस्मिन्नपि जन्मनि । । १२,२८.३० वेताल पञ्चविंशतिक२१) । ।

इत्युक्त्वा पुरतस्तस्या देव्याः साशोकपादपे ।

पाशं विरचयामास स्वोत्तरीयेण रागिणी । । १२,२८.३१ वेताल पञ्चविंशतिक२१) | |

तावदाप्ता सखी तस्याः सा प्रबुध्यात्र वासके ।

तां अदृष्ट्वा तदुद्यानं दैवादागाद्विचिन्वती । । १२,२८.३२ वेताल पञ्चविंशतिक२१) । ।

तत्र दृष्ट्वा च तां पाशं अर्पयन्तीं तथा गले ।

मा मेत्युक्त्वा प्रधाव्यैव पाशं तस्याह्तं अच्छिनथ् । । १२,२८.३३ वेताल पञ्चविंशतिक२१) । ।

सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीं ।

अनङ्गमञ्जरी भूमौ पपाताधिकदुःखिता । । १२,२८.३४ वेताल पञ्चविंशतिक२१) । ।

आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणाथ् ।

दुःखहेतुं समाख्याय पुन एनां अभाषत । । १२,२८.३५ वेताल पञ्चविंशतिक२१) । ।

सखि मालतिके तन्मे दुःलभे प्रियसंगमे ।

गुर्वादिपरतन्त्राया न सुखं मरणात्परं । । १२,२८.३६ वेताल पञ्चविंशतिक२१) | |

इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशं ।

सानङ्गमञ्जरी मोहं ययौ नैराश्यनिःसहा । । १२,२८.३७ वेताल पञ्चविंशतिक२१) | |

कष्टं स्मराज्ञा दुःलङ्घ्या यया नीता दशां इमां ।

अन्याविनीतवनिताहासिनीयं सखी मम । । १२,२८.३८ वेताल पञ्चविंशतिक२१) । ।

इत्यादिविलपन्ती च तां सा मालतिका सखी ।

शनैराश्वासयामास शीताम्बुपवनादिभिः । । १२,२८.३९ वेताल पञ्चविंशतिक२१) । ।

तापोपशान्तये चास्याश्चकार नलिनीदलैः ।

शय्यां ददौ च हृदये हारं तुहिनशीतलं । । १२,२८.४० वेताल पञ्चविंशतिक२१) । ।

ततः साश्रुरुवाचैतां सखीं सानङ्गमञ्जरी ।

सखि हारादिभिर्नायं दाहोऽन्तो मम शाम्यति । । १२,२८.४१ वेताल पञ्चविंशतिक२१) । ।

येन प्रशाम्यति पुनः स्वबुद्ध्यैव विधत्स्व तथ् ।

मां संयोजय कान्तेन जीवितं मे यदीच्छसि । । १२,२८.४२ वेताल पञ्चविंशतिक२१) । ।

एवं उक्तवतीं तां सा स्नेहान्मालतिकाब्रवीथ् ।

सखि भूयिष्टयाताद्य रात्रिः प्रातरहं पुनः । । १२,२८.४३ वेताल पञ्चविंशतिक२१) । ।

इहैव कृतसंकेतं आनेष्यामि प्रियं तव ।

तदालम्ब्य धृतिं तावन्निजं प्रविश मन्दिरं । । १२,२८.४४ वेताल पञ्चविंशतिक२१) । ।

इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी ।

हारं स्वकण्ठादाकृष्य प्रददौ पारितोषिकं । । १२,२८.४५ वेताल पञ्चविंशतिक२१) । ।

गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज ।

इति चैतां सखीं प्रेष्य सा विवेश स्ववासकं । । १२,२८.४६ वेताल पञ्चविंशतिक२१) । ।

प्रातश्च सा मालतिका केनाप्यनुपलक्षिता ।

तत्सखी तस्य कमलाकरस्य भवनं ययौ । । १२,२८.४७ वेताल पञ्चविंशतिक२१) । ।

चिन्वती तत्र चोद्याने तरुमूले ददर्श तं ।

चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनं । । १२,२८.४८ वेताल पञ्चविंशतिक२१) । ।

रहस्यधारिणैकेन कदलीदलमारुतैः ।

आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना । । १२,२८.४९ वेताल पञ्चविंशतिक२१) । ।

तस्या विनेयं अस्य स्यात्कामावस्थेदृशीति सा ।

विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयं । । १२,२८.५० वेताल पञ्चविंशतिक२१) । ।

तावच्च सुहृदा तेन स ऊचे कमलाकरः ।

क्षणं एकं इहोद्याने दत्त्वा दृष्टिं मनःरमे । । १२,२८.५१ वेताल पञ्चविंशतिक२१) । ।

विनोदय मनो मित्र मात्र विक्लवतां अगाः ।

तच्छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः । । १२,२८.५२ वेताल पञ्चविंशतिक२१) । ।

यन्ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतं ।

विनोदयामि तदिदं कुतः शून्याशयो मनः । । १२,२८.५३ वेताल पञ्चविंशतिक२१) | |

स्मरेण शून्यहृदयो बाणतूणीकृतो ह्यहं ।

तत्प्राप्स्यामि मनःचौरीं तां यथा कुरु मे तथा । । १२,२८.५४ वेताल पञ्चविंशतिक२१) । ।

इत्युक्ते विप्रपुत्रेण तेनात्मानं प्रदर्श्य सा ।

हृष्टा मालतिकाभ्येत्य तं उवाचास्तसंशया । । १२,२८.५५ वेताल पञ्चविंशतिक२१) । ।

तवास्म्यनङ्गमञ्जर्या सुभग प्रहितान्तिकं ।

संदेशं चाहं एवैषा विस्पष्टार्थं ब्रवीमि ते । । १२,२८.५६ वेताल पञ्चविंशतिक२१) । ।

एष कः शिष्टधर्मो यत्प्रविश्य हृदयं हठाथ् ।

मनो मुषित्वा मुग्धाया गम्यते स्थगितात्मना । । १२,२८.५७ वेताल पञ्चविंशतिक२१) । ।

चित्रं च यद्वामदृशा तुभ्यं एव तयाधुना ।

मनःहराय देहोऽपि दातुं प्राणैः सहेष्यते । । १२,२८.५८ वेताल पञ्चविंशतिक२१) । ।

निःश्वासान्सा हि संतप्तान्विमुञ्चति दिवानिशं ।

ज्वलतो हृदि कन्दर्पवह्नेर्धूमोद्गमानिव । । १२,२८.५९ वेताल पञ्चविंशतिक२१) । ।

संपतन्ति मुहुश्चास्याः साञ्जना बाष्पबिन्दवः ।

वदनाम्भःजसौगन्ध्यलुब्धा मधुकरा इव । । १२,२८.६० वेताल पञ्चविंशतिक२१) । ।

तद्यदीच्छसि तद्वच्मि शिवं वां उभयोरहं ।

इत्युक्तो मालतिकया सोऽब्रवीत्कमलाकरः । । १२,२८.६१ वेताल पञ्चविंशतिक२१) । ।

भद्रे भयं करोत्येषा वाक्तवाश्वासयत्यपि ।

वदन्ती विधुरावस्थां बद्धभावां च मे प्रियां । । १२,२८.६२ वेताल पञ्चविंशतिक२१) । ।

तदेका गतिरत्र त्वं यथा वेत्सि तथा कुरु ।

इत्युक्तवाक्ये कमलाकरे मालतिकाब्रवीथ् । । १२,२८.६३ वेताल पञ्चविंशतिक२१) | |

अनङ्गमञ्जरीं अद्य गुप्तं तां प्रापयाम्यहं ।

नक्तं स्वभवनोद्यानं त्वं तिष्ठेस्तत्र बाह्यतः । । १२,२८.६४ वेताल पञ्चविंशतिक२१) । ।

ततः प्रवेशयिष्यामि त्वां अत्रान्तः स्वयुक्तितः ।

एवं यथेष्टो युवयोर्भविष्यति समागमः । । १२,२८.६५ वेताल पञ्चविंशतिक२१) | |

इत्युक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः ।

गत्वा कृतार्था सानङ्गमञ्जरीं अप्यनन्दयथ् । । १२,२८.६६ वेताल पञ्चविंशतिक२१) । ।

अथाह्ना सह यातेऽर्के क्वापि संध्यानुरागिणि ।

ऐन्द्र्या दिशेन्दुतिलकेनानने सुप्रसाधिते । । १२,२८.६७ वेताल पञ्चविंशतिक२१) । ।

त्यक्तपद्माकरा प्राप्ता श्रीर्मयेतीव हर्षतः ।

हसत्युफुल्लवदने विशदे कुमुदाकरे । । १२,२८.६८ वेताल पञ्चविंशतिक२१) । ।

कृतप्रसाधनः सोत्कः स्वैरं स कमलाकरः ।

कामी कान्तागृहोद्यानद्वारबाह्यं उपागमथ् । । १२,२८.६९ वेताल पञ्चविंशतिक२१) । ।

तावच्च सा मालतिका तां युक्त्यानङ्गमञ्जरीं ।

आनिनाय तदुद्यानं कृच्छ्राद्गमितवासरां । । १२,२८.७० वेताल पञ्चविंशतिक२१) । ।

उपवेश्य च तां मध्ये गुल्मके चूतशाखिनां ।

प्रावेशयत्तं निर्गत्य तत्रैव कमलाकरं । । १२,२८.७१ वेताल पञ्चविंशतिक२१) | |

स च प्रविश्य पत्त्रौघघनपादपमध्यगां ।

तां अध्वग इव छायां ददर्शानङ्गमञ्जरीं । । १२,२८.७२ वेताल पञ्चविंशतिक२१) | |

उपैति यावच्च स तां तावद्दृष्ट्वा प्रधाव्य सा ।

कामवेगहृतव्रीडा कण्ठे तं सहसाग्रहीथ् । । १२,२८.७३ वेताल पञ्चविंशतिक२१) | |

क्व यासि लब्धोऽसि ममेत्यालपन्ती च तत्क्षणं ।

सातिहर्षभरस्तब्धनिःश्वासा पञ्चतां अगाथ् । । १२,२८.७४ वेताल पञ्चविंशतिक२१) । ।

पपात च महीपृष्ठे वातरुग्णा लतेव सा ।

विचित्रो बत कामस्य विपाकविषमः क्रमः । । १२,२८.७५ वेताल पञ्चविंशतिक२१) | |

तद्दृष्ट्वाशनिपातोग्रं सद्यः स कमलाकरः ।

हा हा किं एतदित्युक्त्वा मूर्च्छितो न्यपतद्भुवि । । १२,२८.७६ वेताल पञ्चविंशतिक२१) । ।

लब्धसंज्ञः क्षणेनाथ तां अङ्कारोपितां प्रियां ।

आलिङ्गन्परिचुम्बंश्च तत्तच्च विलपन्बहु । । १२,२८.७७ वेताल पञ्चविंशतिक२१) । ।

तथा दुखातिभारेण स प्रसह्य निपीडितः ।

यथा तस्य टसत्कृत्य क्षणाद्धृदयं अस्फुटथ् । । १२,२८.७८ वेताल पञ्चविंशतिक२१) । ।

अथ तौ मालतिकया शोच्यमानावुभावपि ।

दृष्ट्वा प्राप्तक्षयौ शोकादिव क्षीणाभवत्क्षपा । । १२,२८.७९ वेताल पञ्चविंशतिक२१) । ।

प्रात उद्यानपालेभ्यो ज्ञात्वा बन्धुजनस्तयोः ।

तत्राययौ त्रपाश्चर्यदुःखमोहाकुलीकृतः । । १२,२८.८० वेताल पञ्चविंशतिक२१) । ।

आसीत्कर्तव्यतामूढश्चिरं खेदादवाङ्मुखः ।

कष्टाः कुलखलीकारहेतवो बत कुस्त्रियः । । १२,२८.८१ वेताल पञ्चविंशतिक२१) | |

तावच्च ताम्रलिप्तीतः स तस्याः पतिरागमथ् ।

सोत्कण्ठोऽनङ्गमञ्जर्या मणिवर्मा पितुर्गृहाथ् । । १२,२८.८२ वेताल पञ्चविंशतिक२१) । ।

स श्वाशुरं गृहं प्राप्य यथातत्त्वं अवेत्य तथ् ।

बाष्पान्धलोचनो ध्यायंस्तदेवोद्यानं आययौ । । १२,२८.८३ वेताल पञ्चविंशतिक२१) । ।

तत्र भार्यां गतासुं तां दृष्ट्वान्यसहितां अपि ।

शोकाग्निज्वलितो रागी सद्यः सोऽपि जहावसून् । । १२,२८.८४ वेताल पञ्चविंशतिक२१) । ।

ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलाः ।

आययुर्ज्ञातवृत्तान्ताः पौराः सर्वेऽत्र विस्मिताः । । १२,२८.८५ वेताल पञ्चविंशतिक२१) । ।

अथात्रानङ्गमञ्जर्याः पित्रा पूर्वावतारीता ।

देवी संनिहिता चण्डी विज्ञप्ताभून्निजैर्गणैः । । १२,२८.८६ वेताल पञ्चविंशतिक२१) । ।

त्वदाकारप्रतिष्ठाकृदर्थदत्तः सदैषस्ते ।

भक्तो वणिक्तदस्यास्मिन्दुःखे देवि दयां कुरु । । १२,२८.८७ वेताल पञ्चविंशतिक२१) । ।

एतद्गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया ।

शान्तानङ्गास्त्रयोऽप्येते जीवन्त्विति समादिशथ् । । १२,२८.८८ वेताल पञ्चविंशतिक२१) । ।

अथ सर्वेऽपि ते सुप्तप्रतिबुद्धा इव क्षणाथ् ।

तत्प्रसादात्समुत्तस्थुर्जीवन्तो वीतमन्मथाः । । १२,२८.८९ वेताल पञ्चविंशतिक२१) । ।

ततो दृष्ट्वा तदाश्चर्यं सानन्दे सकले जने ।

लज्जानतमुखः प्रायात्स्वगृहं कमलाकरः । । १२,२८.९० वेताल पञ्चविंशतिक२१) | |

अर्थदत्तोऽपि तां ह्रीतां आदायानङ्गमञ्जरीं ।

सुतां स्वभर्तृसहितां ययौ बद्धोत्सवो गृहान् । । १२,२८.९१ वेताल पञ्चविंशतिक२१) । ।

इति कथयित्वा तस्यां रात्रौ मार्गे कथां स वेतालः ।

निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः । । १२,२८.९२ वेताल पञ्चविंशतिक२१) । ।

राजन्कस्य वदैतेष्वधिको मोहोऽनुरागमूढेषु ।

सोऽत्र च पूर्वोक्तस्ते शापो जानन्न चेद्वदसि । । १२,२८.९३ वेताल पञ्चविंशतिक२१) । ।

इत्येतद्वेतालाच्छ्रुत्वा स प्रत्युवाच तं नृपतिः ।

एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा । । १२,२८.९४ वेताल पञ्चविंशतिक२१) । ।

इतरौ हि तावुभावपि कालक्रमपक्वमन्मथावस्थौ ।

अन्योऽन्यसानुरागौ यदि जीवितं उज्झतः स्म तद्भवतु । । १२,२८.९५ वेताल पञ्चविंशतिक२१) । ।

मणिवर्मा त्वतिमूढो यो भार्यां अन्यपुरुषसक्तमृतां ।

दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचामुचत्प्राणान् । । १२,२८.९६ वेताल पञ्चविंशतिक२१) । ।

इति गदित वतः स तस्य राज्ञो बत वेतालपतिः पुनर्जगाम ।

निजं एव पदं तदंसपीठादथ राजापि तं अन्वगात्स भूयः । । १२,२८.९७ वेताल पञ्चविंशतिक२१) । ।

ततो राजा पुनर्गत्वा वेतालं शिंशपाग्रतः ।

स त्रिविक्रमसेनस्तं प्राप्यांसारोपितं व्यधाथ् । । १२,२९.१ वेताल पञ्चविंशतिक२२) । ।

आयान्तं तं च राजानं स वेतालोऽब्रवीत्पथि ।

राजन्साधुः सुसत्त्वस्त्वं तदपूर्वां कथां शृणु । । १२,२९.२ वेताल पञ्चविंशतिक२२) । ।

बभूव पूर्वं कुसुमपुराख्यनगरेश्वरः ।

पृथ्वीतलेऽस्मिन्धरणीवराहो नाम भूपतिः । । १२,२९.३ वेताल पञ्चविंशतिक२२) | |

तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः ।

अग्रहारोऽभवत्तत्र विष्णुस्वामीत्यभूद्द्विजः । । १२,२९.४ वेताल पञ्चविंशतिक२२) । ।

तस्यानुरूपा भार्याभूद्यथा स्वाहा हविर्भुजः ।

तस्यां च तस्य चत्वारः क्रमादुत्पेदिरे सुताः । । १२,२९.५ वेताल पञ्चविंशतिक२२) । ।

अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ।

विष्णुस्वामी दिवं प्रायाद्भार्ययानुगतस्तया । । १२,२९.६ वेताल पञ्चविंशतिक२२) । ।

ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाय्य दुःस्थिताः ।

गोत्रजैर्हृतसर्वस्वा मन्त्रयांचक्रिरे मिथः । । १२,२९.७ वेताल पञ्चविंशतिक२२) । ।

नास्तीह गतिरस्माकं तद्व्रजामो वयं न किं ।

इतो मातामहगृहं ग्रामं यञ्जस्थलाभिधं । । १२,२९.८ वेताल पञ्चविंशतिक२२) । ।

एतदेव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः ।

मातामहगृहं प्रापुस्तेऽथ तद्बहुभिर्दिनैः । । १२,२९.९ वेताल पञ्चविंशतिक२२) । ।

तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः ।

भुञ्जानास्तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः । । १२,२९.१० वेताल पञ्चविंशतिक२२) । ।

कालक्रमाच्च तेषां ते मातुलानां अकिम्चनाः ।

अवज्ञापात्रतां जग्मुर्भोजनाच्छादनादिषु । । १२,२९.११ वेताल पञ्चविंशतिक२२) । ।

ततः स्वजनसंस्फूर्जदवमानहतात्मनां ।

तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीदिदं । । १२,२९.१२ वेताल पञ्चविंशतिक२२) । ।

भो भ्रातरः किं क्रियते सर्वं आचेष्टते विधिः ।

न शक्यं पुरुषस्येह क्वचित्किम्चित्कदाचन । । १२,२९.१३ वेताल पञ्चविंशतिक२२) । ।

अहं ह्युद्वेगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने ।

विपन्नस्थितं अद्राक्षं त्रस्ताङ्गं पुरुषं भुवि । । १२,२९.१४ वेताल पञ्चविंशतिक२२) । ।

अचिन्तयं च दृष्ट्वा तं अहं तां स्पृहयन्गतिं ।

धन्योऽयं एवं विश्रान्तो दुःखभारं विमुच्य यः । । १२,२९.१५ वेताल पञ्चविंशतिक२२) । ।

इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयं ।

वृक्षाग्रसङ्गिना पाशेनात्मानं उदलम्बयं । । १२,२९.१६ वेताल पञ्चविंशतिक२२) । ।

यावच्च मे विसंज्ञस्य तदा निर्यान्ति नासवः ।

तावत्त्रुटितपाशोऽत्र पतितोऽस्मि महीतले । । १२,२९.१७ वेताल पञ्चविंशतिक२२) । ।

लब्धसंज्ञश्च केनापि पुंसा क्षिप्रात्कृपालुना ।

आश्वास्यमानं आत्मानं अपश्यं पटमारुतैः । । १२,२९.१८ वेताल पञ्चविंशतिक२२) । ।

सखे कथय विद्वानप्येवं कं प्रति खिद्यसे ।

सुखं हि सुकृताद्दुःखं दुःकृतादेति नान्यतः । । १२,२९.१९ वेताल पञ्चविंशतिक२२) । ।

दुःखाद्यदि तवोद्वेगः सुकृतं तत्समाचर ।

कथं तु नारकं दुःखं आत्मत्यागेन वाञ्छसि । । १२,२९.२० वेताल पञ्चविंशतिक२२) । ।

इत्युक्त्वा मां समाश्वास्य स च क्वापि गतः पुमान् ।

अहं चेहागतस्त्यक्त्वा तादृशं मरणोद्यमं । । १२,२९.२१ वेताल पञ्चविंशतिक२२) । ।

तदेवं नेच्छति विधौ न मर्तुं अपि लभ्यते ।

इदानीं च तनुं तीर्थे तपसा दाहयाम्यहं । । १२,२९.२२ वेताल पञ्चविंशतिक२२) | |

येन निःधनतादुःखभागी न स्यां अहं पुनः ।

इत्युक्तवन्तं ज्येष्ठं तं कनिष्ठा भ्रातरोऽब्रुवन् । । १२,२९.२३ वेताल पञ्चविंशतिक२२) । ।

अर्थैर्विना कथं प्राज्ञोऽप्यार्य दुःकेन बाध्यसे ।

किं न वेत्सि यदर्थानां शरदभ्रचला गतिः । । १२,२९.२४ वेताल पञ्चविंशतिक२२) । ।

आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी ।

असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा । । १२,२९.२५ वेताल पञ्चविंशतिक२२) । ।

तदुद्योगेन स गुणः कोऽप्युपार्ज्यो मनस्विना ।

आनीयन्ते हटाद्बद्ध्वा येनार्थहरिणा मुहुः । । १२,२९.२६ वेताल पञ्चविंशतिक२२) । ।

इत्युक्तो भ्रातृभिर्धैर्यं क्षणाज्ज्येष्ठोऽवलम्ब्य सः ।

उवाच को गुणस्तादृगर्जनीयो भवेदिति । । १२,२९.२७ वेताल पञ्चविंशतिक२२) । ।

ततो विचित्य सर्वे ते वदन्ति स्म परस्परं ।

विचिन्त्य पृथ्वीं विज्ञानं किम्चिच्छिक्षामहे वयं । । १२,२९.२८ वेताल पञ्चविंशतिक२२) । ।

निश्चित्यैतच्च संकेतस्थानं उक्त्वा समागमे ।

एकैकशस्ते चत्वारश्चतस्रः प्रययुर्दिशः । । १२,२९.२९ वेताल पञ्चविंशतिक२२) । ।

याति काले च मिलितास्ते संकेतनिकेतने ।

किं केन शिक्षितं इति भ्रातरोऽन्योऽन्यं अब्रुवन् । । १२,२९.३० वेताल पञ्चविंशतिक२२) । ।

अथात्रैकोऽब्रवीदीदृग्विज्ञानं शिक्षितं मया ।

येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचिथ् । । १२,२९.३१ वेताल पञ्चविंशतिक२२) । ।

उत्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणाथ् ।

एतत्तस्य वचः श्रुत्वा द्वितीयस्तेष्वभाषत । । १२,२९.३२ वेताल पञ्चविंशतिक२२) । ।

अहं तत्रैव संजातमांसेऽस्थिशकले किल ।

जाने जनयितुं ल्ॐअत्वचं तत्प्राणिसंभवि । । १२,२९.३३ वेताल पञ्चविंशतिक२२) । ।

ततस्तृतीयोऽप्यवदज्जाने तत्रैव चास्म्यहं ।

तत्प्रान्यवयवान्स्रष्टुं जातत्वङ्मांसल्ॐअनि । । १२,२९.३४ वेताल पञ्चविंशतिक२२) । ।

चतुर्थश्च ततोऽवादीदुत्पन्नावयवाकृतिं ।

तं एव प्राणिनं प्रानैर्युक्तं कर्तुं अवैम्यहं । । १२,२९.३५ वेताल पञ्चविंशतिक२२) । ।

एवं उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते ।

चत्वारोऽप्यस्थिखण्डाय प्रययुर्भ्रातरोऽटवीं । । १२,२९.३६ वेताल पञ्चविंशतिक२२) । ।

तत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशाथ् ।

अविज्ञातविशेषाश्च गृह्नन्ति स्म तथैव तथ् । । १२,२९.३७ वेताल पञ्चविंशतिक२२) । ।

एकश्च तत्समुचितैस्ततो मांसैरयोजयथ् ।

द्वितीयोऽजनयत्तस्य तद्वत्त्वग्ल्ॐअसंहतीः । । १२,२९.३८ वेताल पञ्चविंशतिक२२) । ।

तृतीयश्चाखिलैरङ्गैस्तद्योग्यैस्तदपूरयथ् ।

चतुर्थश्च ददौ तस्य सिंहीभूतस्य जीवितं । । १२,२९.३९ वेताल पञ्चविंशतिक२२) । ।

उदतिष्ठदथोद्धूतसटाभारोऽतिभैरवः ।

स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः । । १२,२९.४० वेताल पञ्चविंशतिक२२) । ।

धावित्वा च स्वनिर्मात्éंस्तानेव चतुरोऽपि सः ।

अवधीत्केसरी तृप्तो विवेश च वनं ततः । । १२,२९.४१ वेताल पञ्चविंशतिक२२) | |

एवं ते सिंहनिर्माणदोषान्नष्टा द्विजातयः ।

दुष्टं हि जन्तुं उत्थाप्य कस्यात्मनि सुखं भवेथ् । । १२,२९.४२ वेताल पञ्चविंशतिक२२) । ।

इत्थं चोपार्जितो यत्नाद्गुणोऽपि विधुरे विधौ ।

संपत्तये न न परं जायते तु विपत्तये । । १२,२९.४३ वेताल पञ्चविंशतिक२२) | |

मूले ह्यविकृते दैवे सिक्ते प्रज्ञानवारिणा ।

नयालवालः फलति प्रायः पौरुषपादपः । । १२,२९.४४ वेताल पञ्चविंशतिक२२) । ।

इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।

आख्याय स त्रिविक्रमसेनो राजा पुनर्जगदे । । १२,२९.४५ वेताल पञ्चविंशतिक२२) । ।

राजंस्तेष्वपराध्यति चतुर्षु कस्तत्र सिंहनिर्माणे ।

यन्न्यवधीत्तत्क्ëप्तो वद समयः सोऽत्र पूर्वस्ते । । १२,२९.४६ वेताल पञ्चविंशतिक२२) । ।

इति वेतालाच्छ्रुत्वा राजा सोऽचिन्तयद्विमौनस्य ।

इच्छति गन्तुं अयं मे यात्वानेष्याम्यमुं भूयः । । १२,२९.४७ वेताल पञ्चविंशतिक२२) । ।

इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालं ।

यस्तस्य जीवदायी सिंहस्य स पापभाक्तेषु । । १२,२९.४८ वेताल पञ्चविंशतिक२२) । ।

प्राणिविशेषं अबुद्ध्वा मांसत्वग्ल्ॐअगात्रनिर्माणं ।

युक्तिबलात्तु कृतं यैस्तेषां दोषोऽस्ति नाज्ञानाथ् । । १२,२९.४९ वेताल पञ्चविंशतिक२२) । ।

येन तु सिंहाकारं दृष्ट्वा विद्याप्रकाशनोत्केन ।

प्राणास्तस्य वितीर्णास्तेन कृता ब्रह्महत्यास्ताः । । १२,२९.५० वेताल पञ्चविंशतिक२२) । ।

एतत्स राज्ञो वचनं निशम्य स्वधाम वेतालवरो जगाम ।

तस्यांसतस्तत्पुन एव मायी राजापि तं सोऽनुससार भूयः । । १२,२९.५१ वेताल पञ्चविंशतिक२२) ॥

ततो गत्वा पुनः प्राप शिंशपापादपात्ततः ।

स त्रिविक्रमसेनस्तं वेतालं राजसत्तमः । । १२,३०.१ वेताल पञ्चविंशतिक२३) | |

स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतं ।

यावत्प्रतिष्ठते तावत्स वेतालस्तं अब्रवीथ् । । १२,३०.२ वेताल पञ्चविंशतिक२३) । ।

राजन्नकार्येऽप्येतस्मिन्दुःवारोऽयं ग्रहस्तव ।

तत्ते श्रमविनोदाय कथयामि कथां शृणु । । १२,३०.३ वेताल पञ्चविंशतिक२३) । ।

आसीत्कलिङ्गविषये नाम्ना शोभावती पुरी ।

दिवीव शक्रनगरी वसतिः शुभकर्मणां । । १२,३०.४ वेताल पञ्चविंशतिक२३) । ।

यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः ।

प्रद्युम्ननामा नृपतिः शशासोर्जितशासनः । । १२,३०.५ वेताल पञ्चविंशतिक२३) । ।

गुणापकर्षश्चापेषु मुरजेषु कराहतिः ।

युगेष्वश्रूयत कलिर्यस्यां प्रज्ञासु तीक्ष्णता । । १२,३०.६ वेताल पञ्चविंशतिक२३) । ।

एकदेशे पुरस्तस्या नृपेण प्रतिपादितः ।

यज्ञस्थलाभिधानोऽभूदग्रहारो बहुद्विजः । । १२,३०.७ वेताल पञ्चविंशतिक२३) | |

तत्रासीद्यज्ञस्ॐआख्यो ब्राह्मणो वेदपारगः ।

महाधनोऽग्निहोत्री च पूजितातिथिदेवतः । । १२,३०.८ वेताल पञ्चविंशतिक२३) | |

तस्य व्यतीते तारुण्ये मनःरथशतैः सुतः ।

भार्यायां अनुरूपायां एक एवोदपद्यत । । १२,३०.९ वेताल पञ्चविंशतिक२३) । ।

ववृधे च पितुः सोऽस्य गृहे बालः सुलक्षणः ।

कृताभिधानो विधिवद्देवस्ॐअ इति द्विजैः । । १२,३०.१० वेताल पञ्चविंशतिक२३) । ।

प्राप्तषोडशवर्षश्च स विद्याविनयादिभिः ।

आवर्जितजनोऽकस्माज्ज्वरेण प्राप पञ्चतां । । १२,३०.११ वेताल पञ्चविंशतिक२३) । ।

ततः परासुं स्नेहात्तं आश्लिष्य सह भार्यया ।

यज्ञसेनः पिता शोचन्न दाहाय जहौ चिरं । । १२,३०.१२ वेताल पञ्चविंशतिक२३) | |

ब्रह्मन्संसारगन्धर्वनगरस्य न वेत्सि किं ।

परावरज्ञोऽपि गतिं वारिबुद्बुदभङ्गुरां । । १२,३०.१३ वेताल पञ्चविंशतिक२३) । ।

ये सैन्यैः पूरितधरा हर्म्यपृष्ठेषु हारिषु ।

लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः । । १२,३०.१४ वेताल पञ्चविंशतिक२३) | |

श्रीखण्डद्रवलिप्ताङ्गा वरस्त्रीपरिवारिताः ।

व्यलसन्नमरम्मन्या भूलोकेऽस्मिन्नराधिपाः । । १२,३०.१५ वेताल पञ्चविंशतिक२३) । ।

तेऽप्येककाः श्मशानेषु रुदत्प्रेतानुयायिषु ।

चिताधिशयिनो यत्र जग्धाः क्रव्यात्कृशानुभिः । । १२,३०.१६ वेताल पञ्चविंशतिक२३) । ।

शिवाभिर्वलितोपान्ताः कालेन कवलीकृताः ।

न रोद्धुं शकिताः कैःचित्तत्रान्येषां कथैव का । । १२,३०.१७ वेताल पञ्चविंशतिक२३) । ।

तदेतं प्रेतं आश्लिष्य विद्वन्वद करोषि किं ।

इत्याद्यबोधयन्वृद्धा मिलितास्तं द्विजं ततः । । १२,३०.१८ वेताल पञ्चविंशतिक२३) । ।

ततस्तेन कथम्चित्तं मुक्तं आरोप्य तत्सुतं ।

शिबिकायां गतप्राणं कृतप्रेतप्रसाधनं । । १२,३०.१९ वेताल पञ्चविंशतिक२३) | |

बान्धवा वैशसोदश्रुमिलद्बन्धुजनान्विताः ।

श्मशानं प्रापयामासुः कोलाहलसमाकुलाः । । १२,३०.२० वेताल पञ्चविंशतिक२३) | |

अत्रान्तरे च तत्रासीच्छ्मशाने कोऽपि तापसः ।

वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः । । १२,३०.२१ वेताल पञ्चविंशतिक२३) । ।

वयसा तपसा चातिभूयसा सुकृशां तनुं ।

बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितं । । १२,३०.२२ वेताल पञ्चविंशतिक२३) । ।

नाम्ना वामशिवो भस्मपाण्डुर्ॐआवृताकृतिः ।

विद्युत्पिङ्गजटाजूटो महेश्वर इवापरः । । १२,३०.२३ वेताल पञ्चविंशतिक२३) | |

स तापसोऽत्र तत्कालं दत्तोपालम्भखेदितं ।

मूर्खं शठं ध्यानयोगाद्यवलिप्तं अहम्कृतं । । १२,३०.२४ वेताल पञ्चविंशतिक२३) । ।

भिक्षाफलव्रतधरं शिष्यं अन्तिकवासिनं ।

जगाद दूराच्छ्रुत्वा तं जनकोलाहलं बहिः । । १२,३०.२५ वेताल पञ्चविंशतिक२३) । ।

उत्तिष्ठ गत्वात्र बहिर्विज्ञायागच्छ सत्वरं ।

कुतोऽत्राश्रुतपूर्वोऽयं श्मशाने तुमुलारवः । । १२,३०.२६ वेताल पञ्चविंशतिक२३) । ।

इत्युक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तं ।

नाहं यामि स्वयं याहि भिक्षावेला ह्यपैति मे । । १२,३०.२७ वेताल पञ्चविंशतिक२३) । ।

तच्छ्रुत्वोवाच स गुरुर्धिङ्मूर्खोदरतत्पर ।

अह्नोऽर्धप्रहरे याते भिक्षावेलात्र का तव । । १२,३०.२८ वेताल पञ्चविंशतिक२३) । ।

श्रुत्वैवैतत्स तं क्रुद्धः कुशिष्यः प्राह तापसं ।

धिग्जराजीर्ण नाहं ते शिष्यो न त्वं गुरुर्मम । । १२,३०.२९ वेताल पञ्चविंशतिक२३) । ।

अहं अन्यत्र यास्यामि वह पात्रीं इमां स्वयं ।

इत्युक्त्वोत्थाय स प्रायात्त्यक्त्वाग्रे दण्डकुण्डिकां । । १२,३०.३० वेताल पञ्चविंशतिक२३) । ।

विहसन्नथ निर्गत्य मठिकायाः स तापसः ।

तत्रागाद्यत्र दाहार्थं आनीतः स द्विजार्भकः । । १२,३०.३१ वेताल पञ्चविंशतिक२३) । ।

दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनं ।

योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः । । १२,३०.३२ वेताल पञ्चविंशतिक२३) । ।

गत्वा च द्रुतं एकान्ते मुक्तकण्ठं प्ररुद्य च ।

ननर्त स ततः क्षिप्रं अङ्गहारैर्यथोचितैः । । १२,३०.३३ वेताल पञ्चविंशतिक२३) । ।

ततो विवेश योगात्तद्द्विजपुत्रकलेवरं ।

क्षणात्स स्वतनुं त्यक्त्वा तपस्वी यौवनेच्छया । । १२,३०.३४ वेताल पञ्चविंशतिक२३) । ।

तत्क्षणं रचितायां च चितायां सहसैव सः ।

लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः । । १२,३०.३५ वेताल पञ्चविंशतिक२३) । ।

तद्दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।

इत्युद्बभूव नादोऽत्र निखिलस्य जनस्य च । । १२,३०.३६ वेताल पञ्चविंशतिक२३) । ।

अथामोक्ष्यन्व्रतं सर्वान्मृषा योगेस्वरः स तान् ।

विप्रपुत्रशरीरान्तःप्रविष्टस्तापसोऽब्रवीथ् । । १२,३०.३७ वेताल पञ्चविंशतिक२३) । ।

लोकान्तरगतस्याद्य महापाशुपतव्रतं ।

ग्राह्यं साक्षान्ममाभाष्य दत्तं शर्वेण जीवितं । । १२,३०.३८ वेताल पञ्चविंशतिक२३) । ।

अधुनैव च धार्यं तद्गत्वैकान्ते व्रतं मया ।

जीवितं मेऽन्यथा नास्ति तद्यूयं यात याम्यहं । । १२,३०.३९ वेताल पञ्चविंशतिक२३) । ।

इति सर्वान्स तत्रस्थान्संबोध्य दृढनिश्चयः ।

स्वगृहान्प्रेषयामास हर्षशोकाकुलान्व्रती । । १२,३०.४० वेताल पञ्चविंशतिक२३) । ।

स्वयं च गत्वा श्वभ्रे तत्क्षिप्त्वा पूर्वकलेवरं ।

आत्तव्रतो महायोगी युवीभूतोऽन्यतो ययौ । । १२,३०.४१ वेताल पञ्चविंशतिक२३) । ।

इति व्याख्याय वेतालः कथां निशि तदा पथि ।

तं त्रिविक्रमसेनं स राजानं पुनरब्रवीथ् । । १२,३०.४२ वेताल पञ्चविंशतिक२३) । ।

राजन्ब्रूहि स योगीन्द्रः कस्मात्परपुरे वसन् ।

प्ररुरोद ननर्ताथ कौतुकं महदत्र मे । । १२,३०.४३ वेताल पञ्चविंशतिक२३) । ।

इति वेतालतः श्रुत्वा शापशङ्की स भूपतिः ।

विमुच्य मौनं एवं तं अवादीद्धीमतां वरः । । १२,३०.४४ वेताल पञ्चविंशतिक२३) । ।

शृणु तत्र बभूवास्य योऽभिप्रायस्तपस्विनः ।

सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनं । । १२,३०.४५ वेताल पञ्चविंशतिक२३) | |

पितृभ्यां लालितं बाल्ये त्यजाम्यद्येति दुःखितः ।

स जरत्तापसोऽरोदीद्देहस्नेहो हि दुःत्यजः । । १२,३०.४६ वेताल पञ्चविंशतिक२३) । ।

नवं देहं प्रवेक्ष्यामि साधयिष्याम्यतोऽधिकं ।

इति हर्षादनृत्यच्च कस्य नेष्टं हि यौवनं । । १२,३०.४७ वेताल पञ्चविंशतिक२३) । ।

एतत्तस्य वचो निशम्य नृपतेरंसत्स भूयोऽप्यगाद्वेतालो मृतपूरुषान्तरगतस्तं शिंशपापादपं ।

राजा सोऽपि तं अन्वधावदधिकोत्साहः पुनः प्रेप्सया कल्पान्तेऽप्यचलं कुलाद्रिविजयि स्थैर्यं हि धीरात्मनां । । १२,३०.४८ वेताल पञ्चविंशतिक२३) | |

ततस्तां तिमिरश्यामां चिताग्निज्वलितेक्षणां ।

स्मशाने भीषणे तस्मिन्वीरो रजनिराक्षसीं । । १२,३१.१ वेताल पञ्चविंशतिक२४) । ।

घोरां अगणयन्राजा गत्वा तां शिंशपां पुनः ।

स त्रिविक्रमसेनस्तं तस्या वेतालं आददे । । १२,३१.२ वेताल पञ्चविंशतिक२४) । ।

स्कन्धे कृत्वा च तं यावत्प्रक्रामति स पूर्ववथ् ।

तावद्भूयः स वेतालो नरदेवं उवाच तं । । १२,३१.३ वेताल पञ्चविंशतिक२४) । ।

भो राजन्नहं उद्विग्नो न पुनस्त्वं गतागतैः ।

तदेकं मे महाप्रश्नं इमं कथयतः शृणु । । १२,३१.४ वेताल पञ्चविंशतिक२४) । ।

आसीन्माण्डलिकः कोऽपि नृपतिर्दक्षिणापथे ।

धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः । । १२,३१.५ वेताल पञ्चविंशतिक२४) । ।

तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।

अभून्महाकुलोत्पन्ना वरस्त्रीमौलिमालिका । । १२,३१.६ वेताल पञ्चविंशतिक२४) । ।

तस्यां च तस्य भार्यायां भूपतेरुदपद्यत ।

एकैव लावण्यवती नामान्वर्थाभिधा सुता । । १२,३१.७ वेताल पञ्चविंशतिक२४) | |

प्रदेयायां च तस्यां स सुतायां धर्मभूपतिः ।

उन्मूलितोऽभून्मिलितैर्दायादई राष्ट्रभेदिभिः । । १२,३१.८ वेताल पञ्चविंशतिक२४) । ।

ततः पलाय्य निरगात्स देशाद्भार्यया सह ।

दुहित्रा च तया रात्रवात्तसद्रत्नसंचयः । । १२,३१.९ वेताल पञ्चविंशतिक२४) । ।

मालवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदं ।

विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः । । १२,३१.१० वेताल पञ्चविंशतिक२४) । ।

तस्यां प्रविष्टस्योदश्रुरिवावश्यायशीकरैः ।

निशानुयात्रां दत्त्वेव ययौ तस्य महीक्षितः । । १२,३१.११ वेताल पञ्चविंशतिक२४) । ।

आरुरोहाथ पूर्वाद्रिं उत्क्षिप्ताग्रकरो रविः ।

मा गाश्चौराटवीं एतां इति तं वारयन्निव । । १२,३१.१२ वेताल पञ्चविंशतिक२४) । ।

ततोऽत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।

पदातिः स नृपो गच्छन्भिल्लानां प्राप पल्लिकां । । १२,३१.१३ वेताल पञ्चविंशतिक२४) । ।

परेषां प्राणसर्वस्वहारिभिः पुंभिरावृतां ।

वर्जितां धार्मिकैर्दुर्गां कृतान्तनगरीं इव । । १२,३१.१४ वेताल पञ्चविंशतिक२४) । ।

तत्र दृष्ट्वैव तं दूरात्सवस्त्राभरणं नृपं ।

मोषितुं बहवोऽधावञ्शबरा विविधायुधाः । । १२,३१.१५ वेताल पञ्चविंशतिक२४) | |

तान्विलोक्य सुताभार्ये राजा धर्मो जगाद सः ।

पुरा स्पृशन्ति वां म्लेच्छास्तदितो विशतं वनं । । १२,३१.१६ वेताल पञ्चविंशतिक२४) । ।

इति राज्ञोदिता रज्ञी वनमध्यं विवेश सा ।

लावण्यवत्या सुतया सार्धं चन्द्रवती भयाथ् । । १२,३१.१७ वेताल पञ्चविंशतिक२४) । ।

राजाप्यभिमुखायातान्खड्गचर्मधरोऽत्र सः ।

अवधीत्तान्बहूञ्शूरः शबराञ्शरवर्तिणः । । १२,३१.१८ वेताल पञ्चविंशतिक२४) | |

ततस्तेनाखिला पल्ली पत्याज्ञप्ता निपत्य तं ।

प्रहारक्षतचर्माणं अवधीन्नृपं एककं । । १२,३१.१९ वेताल पञ्चविंशतिक२४) । ।

गृहीताभरणे याते दस्युसैन्ये विलोक्य तं ।

भर्तारं निहतं दूराद्वनगुल्मान्तरस्थिता । । १२,३१.२० वेताल पञ्चविंशतिक२४) । ।

राज्ञी चन्द्रवती सात्र दुहित्रा सह विह्वला ।

पलायमाना गहनं दूरं अन्वगगाद्वनं । । १२,३१.२१ वेताल पञ्चविंशतिक२४) । ।

तत्र मध्याह्नतापार्तास्विव मूलानि शाखिनां ।

छायास्वपि प्रविष्टासु शिशिराणि सहाध्वगैः । । १२,३१.२२ वेताल पञ्चविंशतिक२४) । ।

एकदेशेऽब्जसरसस्तीरेऽशोकतरोस्तले ।

शोकार्ता रुदती श्रान्ता ससुता समुपाविशथ् । । १२,३१.२३ वेताल पञ्चविंशतिक२४) । ।

तावत्तद्वनं अभ्यर्णनिवासी मृगयाकृते ।

महामनुष्यः कोऽप्यागादश्वारूढः सपुत्रकः । । १२,३१.२४ वेताल पञ्चविंशतिक२४) । ।

स चण्डसिंहनामा तं पुत्रं सिंहपराक्रमं ।

उवाच दृष्ट्वात्र तयोः पांसूत्थे पदपद्धती । । १२,३१.२५ वेताल पञ्चविंशतिक२४) । ।

एते सुरेखे सुभगे अनुसृत्याप्नुवो यदि ।

स्त्रीयौ ते तत्तयोरेकां स्वीकुरुष्व यथारुचि । । १२,३१.२६ वेताल पञ्चविंशतिक२४) । ।

इत्युक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः ।

यस्याः सूक्ष्माविमौ पादौ सा भार्या प्रतिभाति मे । । १२,३१.२७ वेताल पञ्चविंशतिक२४) । ।

सा हि स्वल्पवया नूनं जाने समुचिता मम ।

बृहत्पादा तु योग्येयं एतज्ज्येष्ठवयास्तव । । १२,३१.२८ वेताल पञ्चविंशतिक२४) । ।

इति सूनोर्वचः श्रुत्वा चण्डसिंहो जगाद तं ।

कैषा कथा भवन्माता प्रत्यग्रं हि गता दिवं । । १२,३१.२९ वेताल पञ्चविंशतिक२४) । ।

तादृशे सुकलत्रे च गते कान्यत्र वासना ।

तच्छ्रुत्वा सोऽपि पुत्रस्तं चण्डसिंहं अभाषत । । १२,३१.३० वेताल पञ्चविंशतिक२४) । ।

तात मैवं अभार्यं हि शून्यं गृहपतेर्गृहं ।

अन्यच्च मूलदेवोक्ता गाथा किं न श्रुता त्वया । । १२,३१.३१ वेताल पञ्चविंशतिक२४) । ।

यत्र घनस्तनजघना नास्ते मार्गावलोकिनी कान्ता ।

अजडः कस्तदनिगडं प्रविशति गृहसंज्ञकं दुर्गं । । १२,३१.३२ वेताल पञ्चविंशतिक२४) । ।

तज्जीवितेन मे तात शापितोऽसि न तां यदि ।

द्वितीयां मदभीष्टायां भार्यार्थे स्वीकरीष्यसि । । १२,३१.३३ वेताल पञ्चविंशतिक२४) । ।

एतत्पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।

स चण्डसिंहोऽनुसरन्पदपङ्क्तिं शनैर्ययौ । । १२,३१.३४ वेताल पञ्चविंशतिक२४) । ।

प्राप्य तच्च सरःस्थानं मुक्तातारौघमण्डितां ।

श्यामां चण्द्रवतीं राज्ञीं तां ददर्शावभासितां । । १२,३१.३५ वेताल पञ्चविंशतिक२४) । ।

लावण्यवत्या सुतया ज्योत्स्नयेवावदातया ।

नैशीं द्यां इव मध्याह्ने तरुच्छायां उपाश्रितां । । १२,३१.३६ वेताल पञ्चविंशतिक२४) । ।

उपाययौ च पुत्रेण साकं तां स सकौतुकः ।

सापि दृष्ट्वा तं उत्तस्थौ वित्रस्ता चौरशङ्किनी । । १२,३१.३७ वेताल पञ्चविंशतिक२४) । ।

अलं त्रासेन नाम्बैतौ चौरौ स्ॐयाकृती इमौ ।

सुवेषौ कौचिदाखेटकृते नूनं इहागतौ । । १२,३१.३८ वेताल पञ्चविंशतिक२४) । ।

इत्युक्ता सुतया राज्ञी यावद्दोलायतेऽत्र सा ।

तावदश्वावतीर्णस्ते चण्डसिंःओऽब्रवीदुभे । । १२,३१.३९ वेताल पञ्चविंशतिक२४) । ।

किं संभ्रमेण वां आवां प्रणयाद्द्रष्टुं आगतौ ।

तद्विस्वस्य निःआतङ्के वदतं के युवां इति । । १२,३१.४० वेताल पञ्चविंशतिक२४) । ।

हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।

रतिप्रीती इवारण्यं इदं एवं उपागते । । १२,३१.४१ वेताल पञ्चविंशतिक२४) । ।

प्रविष्टे स्थः कथं चेह बत निःमानुषे वने ।

रत्नप्रासादवासार्हं इदं हि युवयोर्वपुः । । १२,३१.४२ वेताल पञ्चविंशतिक२४) । ।

कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीं इमां ।

भुवं वां चरणौ भ्रान्ताविति नौ मनसि व्यथा । । १२,३१.४३ वेताल पञ्चविंशतिक२४) । ।

एषा च चित्रं युवयोः पतन्ती धूलिरानने ।

वातोद्धूता हतछायं आवयोः कुरुते मुखं । । १२,३१.४४ वेताल पञ्चविंशतिक२४) | |

भवत्योरेषश्चाङ्गेऽस्मिन्निपतन्पुष्पपेशले ।

किरणोष्मा दहत्यस्मानुच्चण्डश्चण्डदीधितेः । । १२,३१.४५ वेताल पञ्चविंशतिक२४) । ।

तद्ब्रूतं आत्मवृत्तान्तं दूयते हृदयं हि नः ।

द्रष्टुं न शक्नुमोऽरण्ये स्थितिं वां स्वापदावृते । । १२,३१.४६ वेताल पञ्चविंशतिक२४) । ।

इत्युक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।

लज्जाशोकाकुला तस्मै स्वं वृत्तान्तं अवर्णयथ् । । १२,३१.४७ वेताल पञ्चविंशतिक२४) । ।

ततो निःस्वामिकां मत्वा तां आश्वास्य च सात्मजां ।

स्वीचक्रे मधुरैर्वाक्यैश्चण्डसिंहोऽनुरञ्जयन् । । १२,३१.४८ वेताल पञ्चविंशतिक२४) । ।

आरोप्य चास्वयोः पृष्ठं सपुत्रस्तां सपुत्रिकां ।

निनाय वित्तपपुरीसमृद्धां वसतिं निजां । । १२,३१.४९ वेताल पञ्चविंशतिक२४) | |

सापि जन्मान्तरगतेवावशाङ्गीचकार तं ।

अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किं । । १२,३१.५० वेताल पञ्चविंशतिक२४) । ।

ततस्तां सूक्ष्मपादत्वाद्राज्ञीं सिंहपराक्रमः ।

चण्डसिंहसुतस्तत्र भार्यां चण्द्रवतीं व्यधाथ् । । १२,३१.५१ वेताल पञ्चविंशतिक२४) । ।

तत्सुतां तां च लावण्यवतीं नृपतिकन्यकां ।

बृहत्त्वात्पादयोर्भार्यां चण्डसिंहश्चकार सः । । १२,३१.५२ वेताल पञ्चविंशतिक२४) । ।

प्राKहि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वयेक्षणाथ् ।

प्रतिपन्नं तथा ताभ्यां सत्यं कश्चातिवर्तते । । १२,३१.५३ वेताल पञ्चविंशतिक२४) । ।

एवं पादविपर्यासात्ते पितापुत्रयोस्तयोः ।

दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा । । १२,३१.५४ वेताल पञ्चविंशतिक२४) । ।

कालेन च तयोस्ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः ।

पुत्रा दुहितरश्चैव तेषां अन्येऽप्यथ क्रमाथ् । । १२,३१.५५ वेताल पञ्चविंशतिक२४) । ।

इत्थं संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।

तस्थतुस्तत्र लावण्यवतीं चन्द्रवतीं च ते । । १२,३१.५६ वेताल पञ्चविंशतिक२४) । ।

इति व्यावर्ण्य वेतालस्तदा पथि कथां निशि ।

स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः । । १२,३१.५७ वेताल पञ्चविंशतिक२४) । ।

तयोर्मातादुहित्रोर्ये पुत्रपित्रोस्तयोर्नृप ।

सकाशाज्जन्तवो जाताः क्रमादुभयपक्षयोः । । १२,३१.५८ वेताल पञ्चविंशतिक२४) । ।

ज्ञात्वेदं ब्रूहि मे तेषां अन्योऽन्यं के भवन्ति ते ।

पूर्वोक्तः सोऽत्र शापस्ते जानानश्चेन्न वक्ष्यसि । । १२,३१.५९ वेताल पञ्चविंशतिक२४) । ।

एतद्वेतालतः श्रुत्वा विमृशन्बहुधापि सः ।

नाज्ञासीत्तद्यदा राजा तूष्णीकः प्रययौ तदा । । १२,३१.६० वेताल पञ्चविंशतिक२४) । ।

ततस्तदंसकूटस्थो वेतालो विहसन्हृदि ।

मृतपूरुषदेहान्तो निविष्टः समचिन्तयथ् । । १२,३१.६१ वेताल पञ्चविंशतिक२४) | |

नायं राजा महाप्रश्ने वेत्त्यस्मिन्दातुं उत्तरं ।

तेन तूष्णीं व्रजत्येष हृष्टोऽतिचतुरैः पदैः । । १२,३१.६२ वेताल पञ्चविंशतिक२४) । ।

न च वञ्चयितुं शक्यः सत्त्वराशिरयं परं ।

क्रीडन्भिक्षुः स चास्माभिरियतैव न शाम्यति । । १२,३१.६३ वेताल पञ्चविंशतिक२४) । ।

तदद्य वञ्चयित्वा तं दुरात्मानं उपायतः ।

तत्सिद्धिं भाविकल्याणे राजन्यस्मिन्निवेशये । । १२,३१.६४ वेताल पञ्चविंशतिक२४) । ।

इत्यालोच्य स वेतालो नृपं तं अवदत्तदा ।

राजन्कृष्णनिशाघोरे स्मशानेऽस्मिन्गतागतैः । । १२,३१.६५ वेताल पञ्चविंशतिक२४) । ।

एतैः क्लिष्टः सुखार्हस्त्वं न विकल्पश्च कोऽपि ते ।

तदाश्चर्येण धैर्येण तुष्टोऽहं अमुना तव । । १२,३१.६६ वेताल पञ्चविंशतिक२४) । ।

शवं एतं नयेदानीं निर्गच्छाम्यमुतो ह्यहं ।

इदं तु शृणु यद्वच्मि हितं तव कुरुष्व च । । १२,३१.६७ वेताल पञ्चविंशतिक२४) । ।

आनीतं एतद्भवता यस्यार्थे नृकलेवरं ।

कुभिक्षुः सोऽद्य मां अस्मिन्समाहूयार्चयिष्यति । । १२,३१.६८ वेताल पञ्चविंशतिक२४) । ।

उपहारीचिकीर्षुश्च त्वां एव स शठस्ततः ।

भूमौ प्रणामं अष्टाभिरङ्गैः कुर्विति वक्ष्यति । । १२,३१.६९ वेताल पञ्चविंशतिक२४) । ।

त्वं प्राग्दर्शय तावन्मे करिष्येऽहं तथैव तथ् ।

इति सोऽपि महाराज वक्तव्यह्श्रमणस्त्वया । । १२,३१.७० वेताल पञ्चविंशतिक२४) । ।

ततो निपत्य भूतौ स प्रणामं यावदेव ते ।

दर्शयिष्यति तावत्त्वं छिन्द्यास्तस्यासिना शिरः । । १२,३१.७१ वेताल पञ्चविंशतिक२४) । ।

ततो विद्याधरैश्वर्यसिद्धिर्या तस्य वाञ्छिता ।

तां त्वं प्राप्स्यसि भुङ्क्ष्वेमं भुवं तदुपहारतः । । १२,३१.७२ वेताल पञ्चविंशतिक२४) । ।

अन्यथा तु स भिक्षुस्त्वां उपहारीकरिष्यति ।

एतदर्थं कृतो विघ्नस्तवात्रेयच्चिरं मया । । १२,३१.७३ वेताल पञ्चविंशतिक२४) । ।

तत्सिद्धिरस्तु ते गच्छेत्युक्त्वा तस्यांसपृष्ठगाथ् ।

निर्गत्य स ययौ तस्माद्वेतालः प्रेतकायतः । । १२,३१.७४ वेताल पञ्चविंशतिक२४) । ।

अथ स नरपतिस्तं प्रीतवेतालवाक्याच्छ्रमणं अहितं एव क्षान्तिशीलं विचिन्त्य ।

वटविटपितलं तत्तस्य पार्श्वं प्रतस्थे मृतपुरुषशरीरं तद्गृहीत्वा प्रहृष्टः । । १२,३१.७५ वेताल पञ्चविंशतिक२४) । ।

ततस्तस्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः ।

स त्रिविक्रमसेनोऽत्र प्राप स्कन्धे शवं वहन् । । १२,३२.१ वेताल पञ्चविंशतिक२५) । ।

ददर्श तं च श्रमणं मार्गाभिमुखं एककं ।

कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगं । । १२,३२.२ वेताल पञ्चविंशतिक२५) | |

असृग्लिप्तस्थले गौरेणास्थिचूर्णेन निर्मिते ।

मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके । । १२,३२.३ वेताल पञ्चविंशतिक२५) । ।

महातैलप्रदीपाढ्ये हुतपार्श्वस्थवह्निनि ।

संभृतोचितसंभारे स्वेष्टदैवतपूजने । । १२,३२.४ वेताल पञ्चविंशतिक२५) । ।

उपागाच्च स तं राजा सोऽपि भिक्षुर्विलोक्य तं ।

आनीतमटकं हर्षादुत्थायोवाच संस्तुवन् । । १२,३२.५ वेताल पञ्चविंशतिक२५) । ।

दुःकरो मे महाराज विहितोऽनुग्रहस्त्वया ।

त्वा दृशाः क्व क्व चेष्टेयं देशकालौ क्व चेदृशौ । । १२,३२.६ वेताल पञ्चविंशतिक२५) । ।

निःकम्पं सत्यं एवाहुर्मुख्यं त्वां कुलभूभृतां ।

एवं आत्मानपेक्षेण परार्थो येन साध्यते । । १२,३२.७ वेताल पञ्चविंशतिक२५) । ।

एतदेव महत्त्वं च महतां उच्यते बुधैः ।

प्रतिपन्नादचलनं प्राणानां अत्ययेऽपि यथ् । । १२,३२.८ वेताल पञ्चविंशतिक२५) । ।

इति ब्रुवन्स सिद्धार्थमानी भिक्षुर्महीपतेः ।

तस्यावतारयामास स्कन्धात्तं मटकं तदा । । १२,३२.९ वेताल पञ्चविंशतिक२५) | |

स्नपयित्वा समालभ्य बद्धमाल्यं विधाय च ।

मटकं मण्डलस्यान्तः स्थापयामास तस्य तथ् । । १२,३२.१० वेताल पञ्चविंशतिक२५) । ।

भस्मोद्धूलितगात्रश्च केशयज्ञोपवीतभृथ् ।

प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणं । । १२,३२.११ वेताल पञ्चविंशतिक२५) । ।

तस्मिन्मन्त्रबलाहूतं प्रवेश्य नृकलेवरे ।

तं वेतालवरं भिक्षुः पूजयामास स क्रमाथ् । । १२,३२.१२ वेताल पञ्चविंशतिक२५) । ।

ददौ तस्मै कपालार्घपात्रेणार्घ्यं सुनिःमलैः ।

नरदन्तैस्ततः पुष्पं सुगान्धि च विलेपनं । । १२,३२.१३ वेताल पञ्चविंशतिक२५) । ।

दत्त्वा मानुषनेत्रैश्च धूपं मांसैर्बलिं तथा ।

समाप्य पूजां राजानं तं उवाच स पार्श्वगं । । १२,३२.१४ वेताल पञ्चविंशतिक२५) । ।

राजन्निहास्य मन्त्राधिराजस्य कृतसंविधेः ।

प्रणामं अङ्गैरष्टाभिर्निपत्य कुरु भूतले । । १२,३२.१५ वेताल पञ्चविंशतिक२५) । ।

येनाभिप्रेतसिद्धिं ते दास्यत्येष वरप्रदः ।

श्रुत्वैतत्स्मृतवेतालवचा राजाब्रवीत्स तं । । १२,३२.१६ वेताल पञ्चविंशतिक२५) । ।

नाहं जानामि तत्पूर्वं प्रदर्शयतु मे भवान् ।

ततस्तथैव तदहं करिष्ये भगवन्निति । । १२,३२.१७ वेताल पञ्चविंशतिक२५) । ।

ततो दर्शयितुं यावत्स भिक्षुः पतितो भुवि ।

तावत्खड्गप्रहारेण स राजास्य शिरोऽच्छिनथ् । । १२,३२.१८ वेताल पञ्चविंशतिक२५) । ।

आचकर्ष च हृत्पद्मं उदरादस्य पाटितं ।

वेतालाय च तस्मै तच्छिरःहृत्कमलं ददौ । । १२,३२.१९ वेताल पञ्चविंशतिक२५) | |

साधुवादे ततो दत्ते प्रीतैर्भूतगणैस्ततः ।

तुष्टोऽब्रवीत्स वेतालो नृपं तं नृकलेवराथ् । । १२,३२.२० वेताल पञ्चविंशतिक२५) । ।

राजन्विद्याधरेन्द्रत्वं भिक्षोरासीद्यदीप्सितं ।

तत्तावद्भूमिसाम्राज्यभोगान्ते ते भविष्यति । । १२,३२.२१ वेताल पञ्चविंशतिक२५) । ।

क्लेशितोऽसि मया यत्त्वं तदभीष्टं वरं वृणु ।

इत्युक्तवन्तं वेतालं स राजा तं अभाषत । । १२,३२.२२ वेताल पञ्चविंशतिक२५) । ।

त्वं चेत्प्रसन्नः को नाम न सिद्धोऽभिमतो वरः ।

तथाप्यमोघवचनादिदं त्वत्तोऽहं अर्थये । । १२,३२.२३ वेताल पञ्चविंशतिक२५) | |

आद्याः प्रश्नकथा एता नानाख्यानमनःरमाः ।

चतुर्विंशतिरेषा च पञ्चविंशी समाप्तिगा । । १२,३२.२४ वेताल पञ्चविंशतिक२५) । ।

सर्वाः ख्याता भवन्त्वेताः पूजनीयाश्च भूतले ।

इति तेनार्थितो राज्ञा वेतालो निजगाद सः । । १२,३२.२५ वेताल पञ्चविंशतिक२५) । ।

एवं अस्तु विशेषं च शृणु वच्म्यत्र भूतले ।

याश्चतुर्विंशतिः पूर्वा यैषा चैका समापिनी । । १२,३२.२६ वेताल पञ्चविंशतिक२५) । ।

कथावलीयं वेतालपञ्चविंशतिकाख्यया ।

ख्याता जगति पूज्या च शिवा चैव भविष्यति । । १२,३२.२७ वेताल पञ्चविंशतिक२५) । ।

यः श्लोकमात्रं अप्यस्याः कथयिष्यति सादरः ।

यो वा श्रोष्यति तौ सद्यो मुक्तपापौ भविष्यतः । । १२,३२.२८ वेताल पञ्चविंशतिक२५) । ।

यक्षवेतालकूष्माण्डडाकिनीराक्षसादयः ।

न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते । । १२,३२.२९ वेताल पञ्चविंशतिक२५) । ।

इत्युक्त्वा स ययौ तस्मान्निर्गत्य नृकलेवराथ् ।

यथाभिरुचितं धाम वेतालो योगमायया । । १२,३२.३० वेताल पञ्चविंशतिक२५) । ।

ततस्तत्र सुरैः सार्धं राज्ञस्तस्य महेश्वरः ।

साक्षादाविरभूत्तुष्टः प्रणतं चादिदेश तं । । १२,३२.३१ वेताल पञ्चविंशतिक२५) । ।

साधु वत्स हतोऽद्यायं यत्त्वया कूटतापसः ।

विद्याधरमहाचक्रवर्तिताहठकामुकः । । १२,३२.३२ वेताल पञ्चविंशतिक२५) । ।

त्वं आदौ विक्रमादित्यः सृष्टोऽभूः स्वांशतो मया ।

म्लेच्छरूपावतीर्णानां असुराणां प्रशान्तये । । १२,३२.३३ वेताल पञ्चविंशतिक२५) । ।

अद्य चोद्दामदुःवृत्तदमनाय मया पुनः ।

त्वं त्रिविक्रमसेनाख्यो हीरः सृष्टोऽत्र भूपतिः । । १२,३२.३४ वेताल पञ्चविंशतिक२५) । ।

अतः सद्वीपपातालां स्थापयित्वा महीं वशे ।

विद्याधराणं अचिरादधिराजो भविष्यसि । । १२,३२.३५ वेताल पञ्चविंशतिक२५) । ।

भुक्त्वा दिव्यांश्चिरं भोगानुद्विग्नः स्वेच्छयैव तान् ।

त्यक्त्वा ममैव सायुज्यं अन्ते यास्यस्यसंशयं । । १२,३२.३६ वेताल पञ्चविंशतिक२५) । ।

अपराजितनामानं खड्गं चैतं गृहाण मे ।

यस्य प्रसादात्सर्वं त्वं प्राप्स्यस्येतद्यथोदितं । । १२,३२.३७ वेताल पञ्चविंशतिक२५) । ।

इत्युक्त्वा खड्गरत्नं तद्दत्त्वा तस्मै महीभृते ।

वाक्पुष्पाभ्यर्चितस्तेन देवः शंभुस्तिरःदधे । । १२,३२.३८ वेताल पञ्चविंशतिक२५) । ।

अथ दृष्ट्वा समाप्तं कार्यं अशेषं निशि प्रभातायां ।

प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानं । । १२,३२.३९ वेताल पञ्चविंशतिक२५) । ।

तत्र क्रमावगतरात्रिविचेष्टिताभिरभ्यर्चितः प्रकृतिभिर्विततोत्सवाभिः ।

स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस्तदखिलं स दिनं निनाय । । १२,३२.४० वेताल पञ्चविंशतिक२५) । ।

अल्पैरेव च वासरैः स नृपतिः शार्वस्य वीर्यादसेः सद्वीपां सरसा तलां च बुभुजे निःकण्टकां मेदिनीं ।

संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यं अन्ते कृती । । १२,३२.४१ वेताल पञ्चविंशतिक२५) । ।

]