उज्जयिनीकाव्यम्

[[उज्जयिनीकाव्यम् Source: EB]]

[

उज्जयिनीकाव्यम्

प्रथमः सर्गः

एकान्ततायाः कारागृहे

सन्ध्या गता मुहुरथोज्जयिनीसकाशाद्

विन्ध्याद्रिसानुगतकाननरम्यवीथ्या ।

कस्माद् भवानिह समागत एकतो मे

जिङ्य़ासया सह मयाप्यनुगम्यमानः ॥ १॥

दृष्ट्वा सुतं विरहतः पुनरागतं सो

म्यागम्यतामिति समार्द्रवचो जनन्याः ।

श्रुत्वा भवानिह मयूरशतस्य कण्ठा

दुद्भिन्नकीचकमनःक्षततो विहङ्गाद् ॥ २॥

उद्गास्यतः कुटजशाखिगतादरण्य

गीतोपमं समवधाय विराजते किम् ।

यात्रा सुदीर्घविपुलेयमहो समाप्ये

त्यालोच्य किं झटिति तिष्ठसि कातरस्त्वम् ॥ ३॥ युग्मकम्

आलोलमाकलितमारुतदोलनोत्क

शाखोज्ज्वलद्बकुलमूलशिलातलेऽस्मिन् ।

क्षीणो निषद्य च भवान् समपोहितुं दू

राध्वक्लमौग्र्यमलसं परितो ददर्श ॥ ४॥

तावत्समाप्य गगने दिनदीर्घयात्रां

सोपानतः समवरोहति भानुमांश्च ।

दूरे तु मालवमथाहितमौनमाप्त

मेघस्

w

अरूपमिव भात्यनुचक्रवालम् ॥ ५॥

श्यामाग्रशिष्टकनकोज्ज्वलपीनभूमि

वक्षोजतुल्यमतितुङ्गगिरिर्विभाति ।

स्रस्तांशुकाभमिह तस्य तटे लसन्ति

चूताः सपल्लवकरा निबिडा मनोङ्य़ाः ॥ ६॥

आरादहो जनकजाप्लवपुण्यतीर्थ

स्नानार्द्रमारुतसुखोच्ह्वसितानि वान्ति ।

शान्तेऽपि रामगिरिपुण्यतमाश्रमेऽस्मिन्

तान्तोऽस्त्यशान्तहृदयश्च भवान् निषण्णः ॥ ७॥

एकान्तविक्लबमुहूर्तनिवारणार्थ

मन्यस्य सन्निहितताप्यलमित्यचिन्ति ।

च्हायां विहाय विवृते मयि तिष्ठतीह

वेगाद् भवानपि ससम्भ्रममन्वपृ

c

च्हत् ॥ ८॥

कस्त्वं दिदृक्षति भवान् गहने कमस्मि

न्नेकान्तबन्धनगृहे विजने निगूढम् ।

अङ्य़ातमेव सविशङ्कमिमं निरीक्ष्य

तिष्ठन्तमञ्जलियुतोऽस्मि भवन्तमारात् ॥ ९॥

उक्तं मयाथ पथिकोऽहमनादिकाल

वीथ्यामिहात्मनि निधाय तु पूजये त्वाम् ।

भीतोऽस्म्यहं च सततं परिपूजकेभ्य

स्तत्रापि राजकृतपूजनमापदेव ॥ १०॥

विश्वास्यतां मयि न मेऽस्त्यधिकारपूजा

निःस्वोऽस्मि ते सुकवितापरिपूजकोऽहम् ।

प्रस्थाय तत्र नगरान्महितोज्ज्

w

अयिन्याः

पद्भ्यां चरंस्त्

w

अमिह रामगिरिं प्रविष्टः ॥ ११॥

युष्मत्प्रयाणमिदमेव किमर्थमेत

दस्वास्थ्यमन्तरिह मां नयतीति सत्यम् ।

अस्वास्थ्यमन्तरिति मां प्रति किन्नु तावान्

बन्धो मिथः क इति वां वद मां यथार्थम् ॥ १२॥

वक्तुं यथावदहमप्रभुरप्यथैतद्

भावस्थिरं च जननान्तरसौहृदं स्याद् ।

कालातिवर्तिकवितानिचयः स मादृक्

पान्थस्य कालपथसञ्चरतोऽस्ति पथ्यः ॥ १३॥

क्लेशातितप्तमथनादुतिता सुधा नु

नैजात्मशोणितभवा तव काव्यपात्रे ।

तत्पानजन्यलहरीधृतदेवभाव

मर्त्येषु कश्चिदहमप्यथ मां वदाशु ॥ १४॥

कस्मात्तवेह विजने भवति प्रवास

श्चैकान्तसीमनि कुतो ह्यभयङ्गतस्त्वम् ।

एकान्तता मम हितेत्यहिता न सापि

निर्बन्धिता यदि सुधापि भवेन्नु तिक्ता ॥ १५॥

यन्मर्त्यजन्मसहजा त्वसहायतैव

सत्यं तदास्यपटविश्लथिता मुहूर्ताः ।

निश्शब्दमेव गलितास्तदनु प्रशान्त

मस्

w

अस्थितोऽप्यधिकतः परिपृच्हसीत्थम् ॥ १६॥

कारागृहं च मयि केनचिदाङ्य़येय

मारोपिता विजनतेति हि मन्यसे किम् ।

सत्यं क्षमस्व सदयं महितोज्जयिन्यां

सार्वत्रिकं सुविदितं ननु चैवमेव ॥ १७॥

राजप्रकोपविषयः सुकविर्बहिष्कृ

तोऽभूदिति श्रुतिरथात्थ च कोऽपराधः ।

जाने न किञ्चिदपि सूक्ष्मतया तथापि

वार्ताः श्रुतास्त्विह भवान् निजसोदरी च ॥ १८॥

प्रेमाकुलाविति नृपः क्रुधयादिदेश

चैकान्ततां किल कवे तव वर्षभोग्याम् ।

सर्पेण दष्ट इव हा सहसोत्थितोऽति

क्षुब्धस्त्वमूचिथ गिरः स्वगतस्वरूपाः ॥ १९॥ युग्मकम्

राजस्वसुः प्रणयिता मम कोऽपमानो

जानन्ति किं कविमनोऽप्यधिकालिदासम् ।

को वापमान इति किं प्रणयोऽपमानः

क्षोभोऽयमन्तरिह तत्स्मरणात् कुतो वा ॥ २०॥

स्

w

अर्गप्रभावलयितामनुचक्रवाल

रेखं विलोकयति वोज्जयिनीं मनोङ्य़ाम् ।

अत्युत्कटव्यथमिह स्थितवानथ त्व

मुन्मत्तवद्वदसि वाचिकमेवमु

c

चैः ॥ २१॥

स्निग्धोऽहमुज्जयिनि हा त्वयि किन्तु नैव

त्वत्प्रोज्ज्वलत्प्रमदपुष्पवनीषु नैव ।

कामाकुलालुलितनेत्रचयेषु नापि

लज्जविहीनमदलोभनपुञ्जितेषु ॥ २२॥

सर्वं मया विगणितं तृणवत् परन्तु

दुःखं व्यधा हृदि ममात्यपमानजन्यम् ।

कस्मात्त्वमुज्जयिनि रागवती जनेऽस्मि

न्नासीः किमेतदिहजन्मनि वक्ष्यसि त्वम् ॥ २३॥

आत्मातपप्रमथितानि च तद्वचांसि

सम्मूर्च्च्हितोत्किरणका भवति त्रिसन्ध्या ।

खद्योतराजिरिह पर्णततौ प्रदीपं

प्राकाशयद्भुवि तते गगने च ताराः ॥ २४॥

क्षोणीधरस्थकटकावृतचूतवाटे

श्यामाभवीचिनिकराः शिथिलीभवन्ति ।

गाधेतरोष्णपरिवाहगणोपरि प्र

शान्ताब्धिवत् कविरिहात्मपदे विभाति ॥ २५॥

सान्त्वोक्तिभिर्न हि कथञ्चन शुष्कभूतो

बाष्पाम्बुबिन्दुरथ सञ्ज्वलतीह जीवे ।

अन्ते परस्परमहो परिवर्धमानं

मौनं विभञ्जयितुमेवमहं त्ववोचम् ॥ २६॥

साक्षीकुरुष्व सदयं भवदात्मताप

सन्तप्तसत्यतपनस्य च मामपि त्वम् ।

शश्वद्भविष्यति पुरी न च विक्रमार्क

भूपालकेन पुनरुज्जयिनी त्वयैव ॥ २७॥

त्यक्त्वा पुरं तदधिकोज्ज्वलमत्र कस्मा

देको भवान् विजनरामगिरिं गतोऽभूः ।

गास्यामि तां तदनु भाविपरम्परार्थ

मुग्रापवाददलितामिह सत्यगाथाम् ॥ २८॥

एवं भवानवधिहीनसुदीर्घदीर्घ

कालाख्यदुर्गमविशालमहापथेन ।

गच्च्हन्तमध्वगमिमं कविपूजकं स

दाशीरनुग्रहगिरा मुदितं कुरुष्व ॥ २९॥

क्षोणीध्रसानुगतचूततरूत्करेषु

गन्धं प्रसारयति पल्लवकुड्मलानि ।

पुष्पाणि पूरितकराञ्जलिकानि सन्ति

पुष्पान्तरप्रसृतरेणुभिरात्तगन्धैः ॥ ३०॥

स्

w

अप्नावलीमधुघटैरृतुराजयात्रा

सत्कारभोजनमहोत्सव आविरस्ति ।

एतत्परं विपरिणाममनोहरास्ते

ग्रीष्मर्तुवासरगणाः परिवर्धयन्ति ॥ ३१॥

ङ्य़ात्वा न किञ्चिदिह यत्परिवर्तते तत्

सर्वं स्थितोऽस्मि निकटे तव जागरूकः ।

काव्यं तदालिखसि मे हृदयावबोध

भूर्जत्वचि प्रवितताखिलभावरम्यम् ॥ ३२॥

काव्यं च तद्विवृतमेव पठामि सम्यग्

भूयोऽप्यहं हृदयशोणितचर्चितार्द्रम् ।

कालश्च तन्निशमनार्थमुपैति भावि

कालोऽपि दत्तहृदयः श्रवणेच्च्हुरास्ते ॥ ३३॥

\\

ह्रुले

*************************************************************

.

द्वितीयः सर्गः

प्रथमकुड्मलाः

एकाकी स नदीतीरे मूले वटतरोरधः ।

भूर्जपत्रे कृशे किञ्चित् स्मारं स्मारं लिखन् स्थितः ॥ १॥

स्फुटति प्रथमं चूतकुसुमे ह्यृतुमङ्गले ।

मणिभृङ्ग इवास्मिन् किं भ्रमत्यस्य विलोकितम् ॥ २॥

प्रचण्डसूर्यसन्तप्तश्चन्द्रिकाशाप्रवर्धकः ।

दिनान्तरमणीयः किं निदाघोष्णस्तपोज्ज्वलः ॥ ३॥

निजात्मनः किमूष्मा किं तरुणारुणकामितम् ।

लिलेख भूर्जपत्रेऽस्मिन्नर्धबोधोऽयमद्य किम् ॥ ४॥ युग्मकम्

तस्मिन्नतिमृदुश्रुत्या मधुरं गायति क्षणम् ।

हृत्तोषमधुबिन्दूनामास्वादनमभूत् किमु ॥ ५॥

अन्यस्य कस्यचित् कर्णे तदालापाय मन्त्रवत् ।

अकामयत् किं पक्षी चेद् गायेद् वीक्ष्य विहायसम् ॥ ६॥

शृणोति गायेत् पक्षी चेन्नादलक्ष्यं नभः सदा ।

शृणोति को वा सदयं तदुक्तं हितसुन्दरम् ॥ ७॥

स्मृतौ स्वगुरुनाथस्य तेजोरूपं विभाति किम् ।

अस्तु ते शुभमित्युक्त्वा यो मे मूर्ध्नि स्पृशन् स्थितः ॥ ८॥

आश्रावयन् मां यः साममन्त्रं मन्द्रगभीरकम् ।

दर्शने गरुडोऽप्यन्तरत्यन्तार्द्रमनाश्च यः ॥ ९॥ युग्मकम्

पठने नावधानेन कदाचित् गुरुसन्निधिम् ।

त्यक्त्वास्मिंस्तटिनीतीरे सायंकाले समागते ॥ १०॥

यदत्र मालवग्रामे धरासौन्दर्यधारया ।

ऋतुलास्यविलासैश्च हृतमानसमास्थितम् ॥ ११॥

यत्पुरा यत्र कुत्रापि चरन्तं शिष्यमञ्जसा ।

नेतुं गुरोर्नियोगेन मित्रेणैकेन चागतम् ॥ १२॥

महाप्रकृत्यात्मपाठशालां सन्त्यज्य सत्वरम् ।

आचार्यसन्निधानं समादरेण गतं च यत् ॥ १३॥

स्खलद्गतिकपादाभ्यां सन्तप्तमनसा सह ।

गुरुकोपानलज्वालादहनार्थं यदास्थितम् ॥ १४॥

कठोरदण्डदानार्थमाङ्य़ापयति यत्तथा ।

प्रशिक्षितेषु सूक्तेषु पाठमर्थं च कस्यचित् ॥ १५॥

वक्तुं क्रमाद्यदाचार्येणाङ्य़ापितमथादरात् ।

पाठश्चार्थश्च सुस्पष्टावुक्तावु

cc

ऐश्च यद् द्रुतम् ॥ १६॥

प्रतप्तप्रस्तराद् गैरेयामोदप्रसरो यथा ।

आचार्येण तदा वात्सल्यामृतं वर्षितं च यत् ॥ १७॥

मालवस्याभिमानस्त्वं भवेति परितोषतः ।

उदितं य

cc

अ कारुण्यान्मूर्ध्नि विन्यस्य पाणिना ॥ १८॥

तत्सर्वं स्मरणे भाति लिखितं यदिहाखिलम् ।

तद् द्रुतं गुरुवर्यस्य सन्निधौ वाचयामि किम् ॥ १९॥ कुलकम्

समस्यापूरणं दृष्ट्वा तमाह गुरुरेकदा ।

विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि ॥ २०॥

आशीर्वादातिरिक्तोऽर्थस्तस्य दृष्टो न केनचित् ।

आचार्यस्य क्रान्तदृष्टेर्वाचमर्थोऽनुधावति ॥ २१॥

मनसः स्मृतिकोणेऽस्मिन् स्वर्णसिंहासनोपरि ।

मृत्यतीतयशोरूपो विभात्यद्याप्यसौ गुरुः ॥ २२॥

अथालिखत्यसौ नत्वा मनसा पादयोर्गुरोः ।

प्रकृत्याः परिणामिन्या वर्षारम्भं पदैः क्रमात् ॥ २३॥

मेघद्विपैश्च विद्युद्भिर्ध्वजैश्च ध्वनिमर्दलैः ।

वर्षाकालः कामिचित्तहर्षं वर्धयतीति यत् ॥ २४॥

वलाहकः श्रोत्रमनोहरारावस्तृषाजलम् ।

सन्तप्तेभ्यश्चातकेभ्यो वृष्ट्वा मन्दं प्रयाति यत् ॥ २५॥

सौदामन्या गुणं कृत्वा शक्रचापं दधद् द्रुतम् ।

प्रवासिजनहृद्भेदि धारापातं करोति यत् ॥ २६॥

प्रोत्थितैः कन्दलीजालैर्वैदूर्याभैस्तृणाङ्कुरैः ।

इन्द्रगोपैश्चोज्ज्वलिता भाति यच्च वसुन्धरा ॥ २७॥

यद् विकल्प्य द्रुमलताः सङ्घर्षेणावरोहणे ।

तत्सुगन्धसमास्वादे भागभाजौ घनानिलौ ॥ २८॥

बालार्जुनप्रसूनानि नवकेसरपल्लवाः ।

केतकीसूचयः श्यामश्वेतारुणसुमान्यपि ॥ २९॥

वाराङ्गनानामभवन् वर्णभूषायितानि यत् ।

तत्सर्वं चित्रितं तेन भूर्जपत्रेषु सांप्रतम् ॥ ३०॥ कुलकम्

जाज्वल्यमानग्रीष्मायां वाचि किं कन्दलोदयः ।

उष्णतप्तप्रवाहायां वाचि शीतद्रवः किमु ॥ ३१॥

मृद्गन्धो वा वचसि किं नूतनासारशीकरे ।

वर्षर्त्वालिङ्गने मह्याः किमेष पुलकोद्गमः ॥ ३२॥

ऋतुस्नानार्द्रवसना प्रसिद्धारम्यकैशिका ।

लज्जावनम्रा काचित् किं मालवग्रामकन्यका ॥ ३३॥

कया वा प्रेरितश्चैवमस्मिन् पत्रे लिखत्यसौ ।

तस्मिन्नुच्चैः पठत्यारात् तिष्ठन्ती का सविस्मयम् ॥ ३४॥

न पश्यन्त्यपि पश्यन्ती किञ्चित्कौतुकमद्भुतम् ।

अभूच्च तूष्णीं तिष्ठन्ती सा किञ्चित् प्रष्टुमुत्सुका ॥ ३५॥ युग्मकम्

ये सन्त्युदयनप्रेमकथाकथनकोविदाः ।

तेषां ग्रामीणवृद्धानां मुख्यस्येयं प्रियात्मजा ॥ ३६॥

त्रियामासत्रगोष्ठीषु यात्रिकानां निरन्तरम् ।

पुरावृत्तसमाख्यानरसिकस्य सुवाग्मिनः ॥ ३७॥

विधुरग्रामवृद्धस्य निधितुल्येयमाबभौ ।

मात्रभावमहादुःखमङ्य़ात्वा वर्धिता च या ॥ ३८॥

पश्यन्ती वल्लरीवृक्षान् निजैकोदरसोदरान् ।

कुशलोक्तीर्वदन्ती या डयतो नीडजानपि ॥ ३९॥

नानल्पं वक्ति या किन्तु स्वीयवाच्यातिरिक्ततः ।

यन्नेत्रहृदयस्योक्तिः स्पन्दते तटिदुज्ज्वला ॥ ४०॥

वातेरितदलच्चूतफले पतति या द्रुतम् ।

सुगन्धि तद् गृहीत्वा प्रदातुं निश्शब्दमुत्सुका ॥ ४१॥

किं ते नामेत्येकदा या परिपृष्टा निरुत्तरम् ।

लिखन्त्यासीद् भूतलेऽस्मिन् चरणाङ्गुलिभिर्मुहुः ॥ ४२॥

परुषैः पिङ्गलैश्चापि मृत्पिण्डैर्न्निर्मिताद् गृहात् ।

बहिरागत्य मन्दं या निकटे तस्य वर्तते ॥ ४३॥

पत्रे लिखितमावृत्य पठनेनोच्चकैः स्वयम् ।

रसमानं तं निरीक्ष्य सा तिष्ठति सकौतुकम् ॥ ४४॥ कुलकम्

वर्षाकालो यथा कान्तो वधूचिकुरराजिषु ।

जातीसुमं च बकुलमालां धारयतीति यत् ॥ ४५॥

नीरमौक्तिकहारेण रोमराजिश्च राजिता ।

कदंबकुसुमैश्चारु कर्णभूषायितं च यत् ॥ ४६॥

तत्सर्वं वर्णयित्वोच्चैर्गायत्यस्मिन् तया स्थितम् ।

अर्थस्य वर्णरेणूनां सश्रद्धादानकृद् यथा ॥ ४७॥

निष्कलङ्कमुखात् प्रश्नः समुदेतीदृशो द्रुतम् ।

न केनापि श्रूयमाणमुच्यते भवता किमु ॥ ४८॥

मया यदुच्यते सर्वं त्वया तच्च्ह्राव्यमेव किम् ।

इत्येवमुक्त्वा शान्तोऽयं सुस्मितं कृतवान् मृदु ॥ ४९॥

असत्यमित्युचूषीवासत्यं तत्स्वदतीव सा ।

प्रसन्नगण्डवदना सलज्जस्मितमास्थिता ॥ ५०॥

नखक्षतानभिङ्य़ातनवपल्लवसन्निभा ।

अनाघ्रातप्रसूनाभा यदा सा निकटे स्थिता ॥ ५१॥

तदासौ स्मृतवान् सेयं मालवस्य प्रियात्मजा

कस्यचिच्च्हैवलावीतलावण्यस्य सरोरुहम् ॥ ५२॥ युग्मकम्

उद्यानवल्लिभिर्वन्दनीया किं वनवल्लिका ।

विभूषणविहीना किमुमा किं भूमिकन्यका ॥ ५३॥

मृगशाबैरेधिता किं मनोङ्य़ा मुनिकन्यका ।

मनस्यस्याश्चित्रमेवं बहुधा परिवर्तते ॥ ५४॥

न किञ्चित् पदमुक्त्वा सा मन्दं मन्दं पदान्यधात् ।

न किञ्चित् सक्तमप्यङ्घ्रौ किञ्चित् सक्तमिवाकुला ॥ ५५॥

निवृत्तगमना तिष्ठत्यन्वेषणपरायणा ।

नित्यदृश्यं किं तदक्षि किमद्येयमपूर्वता ॥ ५६॥

ताते कथाः कथयति परितो निहिता जनाः ।

सर्वं विस्मृत्य तास्वेव लीनचित्ता भवन्ति यत् ॥ ५७॥

तत्तया दृष्टमिष्टश्च पौराणिककथाश्रवः ।

तस्मादलब्धश्चानन्दः कथं लभ्यो भवेदितः ॥ ५८॥ युग्मकम्

पल्लवाढ्यवटस्यार्द्रच्च्हायायामुपविश्य सः ।

पत्रेषु यल्लिखत्येददङ्य़ातं किल यद्यपि ॥ ५९॥

उच्चारितं तच्च्ह्रुत्वा किमपूर्वाह्लाद ईदृशः ।

किन्नु चन्द्रोदयं दृष्ट्वा समुद्रोद्वृद्धिरीदृशी ॥ ६०॥ युग्मकम्

निदाघतप्ते कस्मिंश्चिन्निष्कलङ्कमनस्यपि ।

आद्यमेघासारलेशेनार्द्रहर्षः किमीदृशः ॥ ६१॥

शरत्तथा च हेमन्तशिशिरौ च महीतले ।

सर्वान् चारुतरश्रीकान् कुर्वाणो मधुरेव च ॥ ६२॥

आविर्भावतिरोभावावेषां लिखति पत्रके ।

तस्मिन् वटद्रुशाखायां विद्रुमोऽभूद्धरिन्मणिः ॥ ६३॥ युग्मकम्

प्रभातेऽद्यापि बालातपोत्तरङ्गापगारवे ।

मालवस्य वसन्तर्तुलावण्यं पश्यतो मम ॥ ६४॥

कार्यकारणसंबन्धं ङ्य़ातुं येषामसाध्यता ।

अस्वास्थ्यान्यात्मनोऽगाधतायां जाग्रन्ति तानि किम् ॥ ६५॥ युग्मकम्

पश्चिमाभिमुखीभूतग्रामवीथ्यां निरन्तरम् ।

पार्श्ववृक्षवितानेषु सम्मिलन्त्यत्र यात्रिकाः ॥ ६६॥

उच्चैस्तैरुच्यमानासु भाषासु विविधास्वपि ।

लघुकौतुकवार्तानां विषयस्तूज्जयिन्यभूत् ॥ ६७॥

उत्तिष्ठन्ती महाकालक्षेत्रघण्टारवैः पुरी ।

प्रत्यहं सा स्वर्गतुल्या यन्नृपः कल्पवृक्षवत् ॥ ६८॥

राजाङ्कणानि सङ्गीतकाव्यालापनवेदयः ।

नृत्तनृत्योत्सवानां च ध्वजारोहो दिने दिने ॥ ६९॥

तत्पुरीदर्शनं मे स्यादित्याशा समुदेति किम् ।

प्रांशुलभ्ये फले लोभादुद्बाहुर्वामनः किमु ॥ ७०॥

सुमनोमिलिते तस्मिन् सदस्यङ्गत्वसिद्धये ।

अर्हः किमु स भूयोऽपि स्मरत्याचार्यभाषितम् ॥ ७१॥

विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि ।

गुरुकारुण्यमेवास्मिन् वचस्यपि भविष्यति ॥ ७२॥

यावदात्मान्तरं स्पृष्ट्वा प्रबोधयति सांप्रतम् ।

तावत्तदीयसृष्टिश्च भवेत् किं वनसूनवत् ॥ ७३॥

चिन्ताप्रवाहपतितः प्रवहत्येव स स्वयम् ।

दूरात्तेन पथा वाहारूढावागच्च्हतां तदा ॥ ७४॥

अन्यस्य वटवृक्षस्य ततच्च्हायस्य मूलके ।

अश्वौ विश्राम्य तावास्तां दृश्यसौन्दर्यदर्शिनौ ॥ ७५॥

आगतावुज्जयिन्यास्तावेतौ किं राजसेवकौ ।

दौत्यं तयोः किमित्येतद् ङ्य़ातुमौपयिकं किमु ॥ ७६॥

स्वच्च्हांबुनीक्षुकाण्डांश्च मधुराणि फलानि च ।

उपदाः कुर्वते ताभ्यां सादरं ग्रामवासिनः ॥ ७७॥

सुप्रीतावलसं देशवीथ्या सञ्चरतो मुदा ।

मन्दं मन्दं ययोः पश्चाद् गच्च्हति ग्रामकौतुकम् ॥ ७८॥

उज्जयिन्यास्त्वधीशत्वमुद्रां यः कोऽपि सेवते ।

सर्वोऽसावादरार्हः स्यान्मालवग्रामवासिनाम् ॥ ७९॥

आस्तामेतत् किमिति सा नागतासीदितोऽवधिः ।

सलज्जा तिष्ठति स्वस्य पश्चाद् गुप्ततनुः किमु ॥ ८०॥

दयार्द्रा वाक् सानुकंपा दृष्टिश्चाभिमुखीकृता ।

ज्योत्स्नायां प्रसरन्त्यां किमसौ चन्द्रमणिर्द्रुता ॥ ८१॥

भावना सा कवेः कस्मात् कन्यकायाः करे मुदा ।

बिसतन्तूनर्पयति कर्णे चारु शिरीषकम् ॥ ८२॥

तस्या मृदुपदन्यासात् पुष्पं वहति वञ्चुलः ।

विजयं प्राप सा नृत्तमत्सरे कुत्रचित् सुखम् ॥ ८३॥

मालवस्यास्य सा भाति निष्कलङ्कप्रभाततिः ।

सैव भूमिं प्रति प्रेम चाप्सरःकन्यकागतम् ॥ ८४॥

जन्मान्तरागतं सानुबन्धि भावस्थिरं च सा ।

स्नेहातुरत्वमेवेति मुग्धासीत् तस्य भावना ॥ ८५॥

केवले कौतुकेऽस्मिन् किं सत्यमस्ति तथापि किम् ।

स्वगतानीदृशानीह वृथैवोदयमाप्नुयुः ॥ ८६॥

गतः कालो हि न ङ्य़ातस्तदा दृष्टा जनावली ।

ग्रामवृद्धगृहस्यास्य द्वारि सङ्गमतां गता ॥ ८७॥

कस्मादत्याह्लादवन्तश्चापूर्वोत्साहिनो जनाः ।

एतन्महाभाग्यमिति प्राहुः किं ते परस्परम् ॥ ८८॥

गृहनाथो ग्रामवृद्धो नृपदूतौ विशेषतः ।

सभाजयामास किं तन्नेत्रे हर्षाश्रुसङ्कुले ॥ ८९॥

मालवस्य ग्रामहृद्यलावण्यप्रतिबिंबिकाम् ।

ददर्श किल तौ तस्य प्रियपुत्र्यां यथागुणम् ॥ ९०॥

उज्जयिन्याश्चक्रवर्ती निस्सारावकरेष्वपि ।

अतुल्यरत्नं दृष्ट्वा चेत् तत् स्वायत्तं करोत्यहो ॥ ९१॥

अङ्के निधाय स्वां बालां मातृहीनां पुपोष सः ।

पाणिर्वा वर्धते पादश्चेत्यतीव समुत्सुकः ॥ ९२॥

तां निजप्रेष्ठतनयां दत्तमादातुमेव तौ ।

राङ्य़ो नियोगं प्रत्यक्षं निवेदयितुमागतौ ॥ ९३॥

सा चोज्जयिन्यां श्वोभाविराङ्य़ीतुल्या विराजते ।

आयास्यन्तीह तां नेतुं जनाः शिबिकया सह ॥ ९४॥

निवेदयामासतुस्तौ यात्रातिथिमुहूर्तकौ ।

आह्लादातिशयस्तत्र प्रतिवेशिमनस्स्वपि ॥ ९५॥

कथानिष्णा ग्रामवृद्धाश्चेक्षुकेदारपालकाः ।

नीवाराणां यवानां च फलेषु मदहर्षिताः ॥ ९६॥

तेषामयं चोज्जयिन्या ग्रामो बन्धुरितःपरम् ।

तदेतत् स्मृतिजो हर्षः सर्वत्र परिनृत्यति ॥ ९७॥

तेषां मध्येऽपि किंमूलमेतत्सर्वमिति स्थिता ।

ग्रीष्मानिलपरिम्लानलतेव स्तम्भितेव सा ॥ ९८॥

क्षेत्रादस्माद् रूढमूलमुन्मूलयति सस्यकम् ।

अन्यत्र पालनार्थं को वेति किं वेत्ति कन्यका ॥ ९९॥

न वेत्येषा ब्रवीत्येवं जनकस्त्वन्तरान्तरा ।

अतिहासः सदाप्यश्रुप्रवाहे पर्यवस्यति ॥ १००॥

आगतेन पथा वाहारूढौ तौ राजसेवकौ ।

क्षमोरसि खुराघातनादमुच्च्ह्राव्य जग्मतुः ॥ १०१॥

जनबाहुल्यहर्षोन्मादावेशेषु न भागभाक् ।

एक एव स्थितः कैश्चिन्नावधेयः कथञ्चन ॥ १०२॥

दूरीभूतखुरध्वानदिशं प्रति झटित्यसौ ।

अस्वस्थ एवावलोक्य कविर्न्निश्शब्दमब्रवीत् ॥ १०३॥

आत्मनि त्वां प्रतिष्ठाप्य समाराधितवानहम् ।

प्रियोज्जयिनि किन्त्वद्य द्वेष्मि त्वां रत्नहारिणीम् ॥ १०४॥

\\

ह्रुले

***********************************************************

.

तृतीयः सर्गः

नीडो न जानाति खगस्य दुःखम्

अङ्य़ातभावार्थकशब्दजातात्

समावृतात् सा ह्यभयार्थिनीव ।

नद्यास्तटं प्राप्य निषीदति स्म

यस्मादियं मातृसमा युवत्याः ॥ १॥

यस्यास्तरङ्गोदितकातरोक्तं

निद्रोचितं गीतमिवानुभूतम् ।

ततस्तरङ्गास्तु त एव तस्याः

कदाचिदासन्नुरुभर्त्सनानि ॥ २॥

प्रहस्य वीचीभिरिहाह्वयन्ती

माश्लिष्य यां मन्त्रयति स्वदुःखम् ।

यामेव चाद्यापि विहासशोक

सन्दिग्धतायां शरणं गतेयम् ॥ ३॥

व्याप्येव शालीनसुमालवीय

ग्रामीणकन्यात्मविषादजातम् ।

श्यामीकृतं व्योम घनेन यस्य

च्हाया नदीमप्यकरोत् सिताभाम् ॥ ४॥

पेतुस्तरङ्गा नटनश्रमेण

गायत्ययं दीनतया खगः कः ।

खगेन तेनाधिगतं स्वदुःखं

कोऽन्यस्तथेत्यस्मरदेव कन्या ॥ ५॥

केऽर्थाः पितुर्मित्रकृताशिषां वा

हर्षस्य तेषां प्रतिवेशिनां च ।

ते मामहो भाग्यवतीं वदन्ति

भाग्यं किमित्याहितविस्मयाभूत् ॥ ६॥

यत्रात्मनः क्रीडनवर्धनानि

नद्यास्तटेऽस्मिन् पुरुपल्लवाभाः ।

नृत्यन्ति चूताश्च पलाशकाश्च

गायन्ति यत्रोन्मदनीडजाताः ॥ ७॥

दूरात् त्रिसन्ध्या वपतीह शालीः

पङ्केषु मग्ना इव या न दृष्टाः ।

तीरागता रत्रितरीति गीतं

तातस्य गानं च विलंबवाचि ॥ ८॥

पितुः कथावाचनमिङ्गुदीप्र

दीपप्रभायामपि सर्वमेतत् ।

इष्टं ममेष्टं हि सदा यदेषां

नष्टं तु किं भाग्यमिति प्रवक्ति ॥ ९॥

विकीर्णनीवारकभक्षणार्थं

गृहाङ्कणप्राप्तकपोतजाताः ।

स्नेहप्रबद्धैणगणस्तटिन्या

स्तीरे रुदच्चातकचक्रवाकौ ॥ १०॥

तमालशाखाप्रविलंबिनील

मालापताकाभमयूरकश्च ।

अरण्यजंबूविवरेण जाल

द्वारेव निर्वर्ण्य कदाचिदेव ॥ ११॥

आलोच्य किञ्चित् कुशलं वदन्ती

शारी च मे केवलसोदरौघः ।

बन्धूनिमान् स्निग्धहृदो विहाय

यात्रापरत्रैव किमु स्वभाग्यम् ॥ १२॥ विशेषकम्

पिता रसादाह कथाः स्ववाटी

तरुव्रजाः सन्ति सुरावताराः ।

ग्रीष्मर्तुसंस्पर्शननिर्वृतोऽयं

द्रुमोत्पलो भाति सुवर्णपुष्पैः ॥ १३॥

पुरा च यो मूलनिषण्णसीता

केशावमर्शप्रसृतस्वहस्तः ।

स शिंशपाद्रुः स्तबकाश्च लंब

प्रदीपतुल्या विलसन्ति यस्मात् ॥ १४॥

पिकाय दत्ते मधु चूतवृक्ष

श्चाविद्धमुक्ता बकुलाः क्षिपन्ति ।

प्रहासतः प्राप्तसुपर्वशापः

पुनर्हसंस्तिष्ठति सप्तपर्णः ॥ १५॥

देवा अपीमे च भवन्ति सन्तो

भूमिप्रियाश्चात्र विरूढमूलाः ।

अंसोपरीमांश्च समुह्य नेतुं

सान्दोलकः प्राप्स्यति नेह कश्चित् ॥ १६॥

सकुड्मला ये कुसुमैश्च युक्ताः

क्षौमं वसाना नटने निमग्नाः ।

आगन्तुकान् बालसमीरणान

प्यव्यक्तगानोत्कविहङ्गमांश्च ॥ १७॥

वदन्ति मां चापि कदाचिदेते

पत्रावलीबन्धुरमर्मरोक्तीः ।

कथं त्यजेयं सुदृढार्द्रबन्ध

मेतं कथं वा कथयामि यात्राम् ॥ १८॥ युग्मकम्

गच्च्हामि यद्येष सखा रसालाः

कस्मै प्रयच्च्हेत् प्रथमं फलं स्वम् ।

मयांबुसेकैः परिवर्धितेयं

लता भवेत् कुड्मलिता कदा नु ॥ १९॥

अमातृकन्याहृदयातपोऽयं

भाषान्तरालेखसमं स्वपित्रा ।

अङ्य़ात एवात्र तदीयरम्य

नेत्रान्त एवास्तमितः क्रमेण ॥ २०॥

उत्थाय तस्मात् तटिनीतटात् सा

मार्गेण तेनैव च गच्च्हति स्म ।

क्षणादहो नातिविदूरदेशे

वटद्रुमोऽभूद्विषयस्तदक्ष्णोः ॥ २१॥

ईषन्नतस्तस्य वटस्य मूले

फालस्थलं पाणितलेऽथवा स्वाम् ।

मनोगतानां धुरमेव खिन्नो

वहन्निषण्णोऽस्ति क एष वा स्यात् ॥ २२॥

स्तब्धा गतिस्तत्र सगद्गदाया

स्तस्याः किमङ्य़ातनिमित्तमेव ।

सोऽयं दिदृक्षाविषयस्तथापि

सन्दिग्धपादा च तथैव तस्थौ ॥ २३॥

गच्च्हाथ तस्मिन् प्रियमानसे त्व

दस्वास्थ्यभारानवरोपय त्वम् ।

गच्च्हेति मन्त्रो ध्वनतीव तन्मा

गच्च्हेति केन प्रतिषिद्ध्यते वा ॥ २४॥

ईषद्दयापूर्णपदप्रयोगात्

परं न किञ्चिन्मम तस्य चास्ति ।

लिखत्यसौ पत्रततौ च किञ्चित्

पठत्यथैतच्च सतालमुच्चैः ॥ २५॥

पाठोऽप्ययं मच्च्ह्रवणार्थमेवे

त्युक्तं च तेनैकदिने ततः किम् ।

न किञ्चिदेवेति न किञ्चिदेवे

त्युक्तिर्हृदः पञ्जरकीरतुल्या ॥ २६॥

परन्तु हा श्रूयत एव हृद्य

स्वरोऽपरस्तुल्यबलो यथैवम् ।

अन्यस्य दुःखानि सहानुभूत्या

जानाति योऽन्यो न भवेत् तवासौ ॥ २७॥

तेजः किमाभाति च तस्य नेत्रे

गानात्मकत्वं च वचस्यपूर्वम् ।

श्रुतं मयात्यल्पवचस्तदोष्ठात्

सदा तथापि श्रवणोत्सुकास्मि ॥ २८॥

गच्च्हेह लज्जां त्यज शङ्कयित्वा

मा तिष्ठ गत्वा तव रागसूनम् ।

तत्पादयोरर्पय किन्तु तस्याः

पादौ कुतश्चित् स्थगितौ सशङ्कौ ॥ २९॥

सोऽयं त्वदप्राप्यविचारणीय

श्रौतोन्नतब्राह्मणगोत्रजातः ।

क्वासौ युवा च क्व पुराकथानां

गातुश्च साधोस्तनया वराकी ॥ ३०॥

कस्मान्मयालोचितमेव चैतत्

सर्वं निषिद्धं खलु धर्मशास्त्रैः ।

एवं पुनश्चिन्तनधर्मशङ्का

कुला च तस्थौ परिशुद्धचित्ता ॥ ३१॥

निवर्तितुं सा न शशाक चैका

न्निमन्त्रणात् क्षोभकरादतीव ।

इष्टानि सर्वाणि यदात्र यस्या

नष्टीभवेयुश्च रहस्तदास्मिन् ॥ ३२॥

उदित्वरामान्तरचित्तकोणे

स्नेहप्रभामात्मन एव मन्ये ।

सूर्यं निजं श्लिष्यति गाढमेव

यावन्मृति प्राघुणिकं हिमाणुः ॥ ३३॥ युग्मकम्

यदेह कन्या न ययौ न तस्थौ

तदा हयानां खुरनादराजिः ।

तद्राजरथ्यां प्रचकंप ताम

प्यान्दोलशब्दाः प्रसरन्ति वायौ ॥ ३४॥

उदेति धूलीपटलः सशब्दो

म्लायन्त्यनुष्णातपरश्मयश्च ।

जनाः समन्तादिह राजवीथ्यां

सोत्कण्ठचित्ताः सह सम्मिलन्ति ॥ ३५॥

कश्चित् खगः संपरिभीत एव

नीडं विशत्यस्य च रोदनस्य ।

रवोऽपि निर्ल्लीयत एव चञ्चौ

नीडो न जानाति खगस्य दुःखम् ॥ ३६॥

गन्धोलिसङ्घश्च यथा कुतोऽपि

कोलाहलैरेति यथा रवौघः ।

आन्दोलिकानां समुपैति यस्य

संवर्धने संवसथो निमग्नः ॥ ३७॥

रवः स मन्दायत एव भूमा

वान्दोलिका साप्यवतीर्यते च ।

दूरे तु कश्चिद् वटवृक्षपत्र

च्च्हायात्तिरोऽभूदपरत्र वेगात् ॥ ३८॥

तद्ग्रामवृद्धाङ्कणके निशायां

गायन्ति तन्मित्रगणाश्च गीतम् ।

अस्त्युज्जयिन्यां सुमहाप्रताप

श्चण्डोग्रसेनाख्यमहीनरेन्द्रः ॥ ३९॥

तस्यैकदासीदभिलाष एकः

प्रियात्मजां वासवदत्तकां च ।

श्रीवत्सराजोदयनेन साकं

विवाहबद्धां च विधातुमेव ॥ ४०॥

प्रयुक्तमेवौपयिकं तदर्थं

प्रीत्या महागीतकलाविदग्धः ।

निजात्मजाचार्यपदं लभेते

त्युक्तं मुदा दूतमुखेन राङ्य़ा ॥ ४१॥

परन्तु तन्नानुससार वत्स

राजोऽभिमानी दृढनिश्चयश्च ।

नेच्च्हा निरर्थाभवदुज्जयिन्या

वत्सेश्वरोऽन्येद्युरिहैव बन्दी ॥ ४२॥

श्रुत्वैवमेषा स्वगृहे कुमारी

कथां विनिद्रं समचिन्तयच्च ।

बद्धामिमामप्युपनेष्यति श्वः

किमुज्जयिन्येवमहो विधत्से ॥ ४३॥

किमित्थमीर्ष्याकुलदृष्टयो मे

वयस्यपुत्रीजनका भवन्ति ।

कस्मात् पितुर्मित्रवराश्च मां श्रा

वयन्ति चान्तःपुरदिव्यवार्ताः ॥ ४४॥

सुवर्णशून्यापि सुवर्णकुम्भी

त्येवं कुतो वा जनकोऽपि वक्ति ।

गीते विषण्णोऽस्ति स वत्सराजः

स्मृत्वा प्रियां स्वां मुहुरेव वाद्यम् ॥ ४५॥

गतेऽर्धरात्रेऽङ्कणगायकास्ते

सुप्ताश्च गानक्लमतः पितापि ।

प्रभाततारेण सहोत्थितुं तत्

क्षोणीतले स्वप्ननिमज्जितोऽभूत् ॥ ४६॥

निशासुमस्यार्द्रतरे गवाक्ष

द्वारा सुगन्धे स्पृशति स्वगात्रे ।

अदृश्यमातुः करशीतसान्त्व

स्पर्शेन रोमाञ्चमधात् किमेषा ॥ ४७॥

सुप्तोत्थिते चारुनिशाविहङ्गे

कलस्वने चालपतीह गाने ।

स्वर्गस्थिताया निजमातुरार्द्र

स्वरं विजानाति किमेतदात्मा ॥ ४८॥

पुरा शकुन्ताः समवर्धयन् किं

प्रसूपरित्यक्तशिशुं मधूल्या ।

किमस्ति चैषा करुणा मनुष्ये

त्यजत्यलं यः किमिहाप्तबन्धून् ॥ ४९॥

निद्रोत्थिता मत्स्यततिस्तटिन्यां

शुक्रोऽप्युदेति प्रसृतेऽन्तरिक्षे ।

नीडाः प्रबुध्यन्ति च स्वस्तिवाचै

रायात्यहश्चात्र सुकुंकुमाभम् ॥ ५०॥

ग्रामोऽखिलो वर्षति वत्सलायां

यात्रामुहूर्ते शुभकामनानि ।

सर्वत्र पत्रेषु तृणेषु नेत्रे

ष्वदृश्यतात्मप्रणयोदिताश्रु ॥ ५१॥

येनात्मजाभाग्यमितीदमुक्तं

तेनापि पित्रा च मुहूर्तकेऽस्मिन् ।

पदं न किञ्चिद् वदितुं ह्यशक्ते

नानीयते हस्तधृता तनूजा ॥ ५२॥

यत्स्वर्णपात्रं तिलकानपेक्षि

सैवेयमस्यै विदधाति भूयः ।

नीराजनं साश्रुविलोचनैः स

ग्रामीणशालीनमहाजनौघः ॥ ५३॥

समागतास्ते नृपकिङ्करास्ता

मान्दोलिकामङ्गुलिभिर्दिशन्ति ।

तातं समाश्लिष्य तु तिष्ठतीयं

विनम्रमीदृग्विरहासहिष्णुः ॥ ५४॥

भ्रमत्यथास्या नयनं भयार्तं

वाटीषु विन्यस्तपदासु बाल्ये ।

स्नेहातुरं चाङ्कणमल्लिकाया

मश्रूदितं किं कुरवोऽरुणाक्षः ॥ ५५॥

आरुह्य मन्दं नतशीर्षकेयं

कर्णीरथे तत्र निषीदति स्म ।

कौशेयवस्त्रावृतपीठकेऽस्मिन्

भूयोऽपि सर्वैरवलोक्यमाना ॥ ५६॥

आमन्त्रणार्थं मुहुरक्षिमात्रे

णासौ स्वतातं सकृदीक्षते च ।

अथापि चान्यं ॥। कमथान्यमारात्

स आगतस्तिष्ठति साश्रु मार्ष्टि ॥ ५७॥

जन्मान्तरं प्रत्यथ गच्च्हतीव

मन्दं चलद्दोलिकया प्रतस्थौ ।

शरीरमात्रं पुरतः प्रयाति

चेतस्त्वनाथं द्रवतीह पश्चात् ॥ ५८॥

मेघैरथागत्य समावृतैः स्व

नेत्रोदितार्कः सहसा तिरोऽभूत् ।

तातः स गेहश्च जनावली सा

ग्रामोऽखिलः स प्रणयैकपात्रम् ॥ ५९॥

तिरोहितं सर्वमभूत् तदन्तेऽ

व्यक्तं तु पारान्तरदृश्यभूतम् ।

आविर्बभूवाथ सुचक्रवाल

प्राकारभित्तिर्दिवमन्तरेण ॥ ६०॥

ग्रामश्च पश्चात् परिदृश्यतेऽयं

समाप्तनाट्याङ्कणवत् प्रशान्तः ।

ममैव रत्नं हृतमुज्जयिन्ये

त्यहो कविर्न्निष्क्रमते च रङ्गात् ॥ ६१॥

\\

ह्रुले

**********************************************************

.

चतुर्थः सर्गः

काव्यपथिकस्य दृश्यानि

पद्भ्यां चरन्तमिह मां पथिकं विचित्र

नानापथाः करपुटेन निमन्त्रयन्ति ।

दूरे परं परिलसन्ति सुचक्रवाला

दङ्य़ाततीरतटिनीगिरिसानवश्च ॥ १॥

च्हत्रैश्च चामरयुतैः परमाधिकार

मत्तानि तानि नगराणि महोज्ज्वलानि ।

मुन्याश्रमाश्च परितः परिपावनास्त

एकाकिनः कतिपये जनसङ्घमध्ये ॥ २॥

द्वीपानि विक्षुभितसागरसंवृतानि

भूमौ मनुष्यहृदयेषु च कालभेदाः ।

एवं नवानि विविधानि मनोहराणि

दृश्यानि मां प्रतिपिपालयिषन्ति दूरे ॥ ३॥ विशेषकम्

ङ्य़ाता मयेयमिह मालवभूश्च रम्य

नीलाब्जवद् विकसदंबरमण्डलं च ।

सम्मीलितेऽक्षियुगलेऽपि च भित्तिचित्र

पङ्क्तीव मन्मनसि सुस्फुटमेव भाति ॥ ४॥

शैलास्तदीयभृगवो रघुवीरपाद

मुद्राङ्कितावयवकाः सुमनोहराश्च ।

कोनालकेरितरुता वनकुल्यकाश्च

नीडोद्यमैर्बलिभुजां कलुषाम्रवाटाः ॥ ५॥

जम्बूलपक्वफलनिर्भरकाननान्ताः

मार्गोपवाटवृतिशोभनकेतकाश्च ।

सीरैः सुकृष्टनवमृन्मदगन्धयुक्त

क्षेत्राणि बालकसमीरणसुन्दराणि ॥ ६॥

पर्णारुणार्द्ररसमज्जितचर्मपाली

शोषप्रदर्शनकवोष्णगृहाङ्कणानि ।

अद्यापि यद्यपि मदिन्द्रियमादिकास्तद्

गन्धश्रुतीक्षणभिदा विविधास्तथापि ॥ ७॥

पूर्वापराब्धियुगलान्तरितं हिमाद्रि

सेत्वन्तदूरसुविशालपथं प्रगच्च्हेः ।

इत्थं हि मन्त्रयति मालवमार्द्ररागं

सुस्वागतं कथयतीह महापथश्च ॥ ८॥ कलापकम्

गङ्गा च धूर्जटिशिरस्थजटाविमुक्ता

वारान्निधेरुरसि गायति किं पतित्वा ।

तत्रत्यतालवनमेचकतीरमेव

गच्च्हत्यबोधत इवात्मपदाब्जयुग्मम् ॥ ९॥

सारावमत्र पतितोत्पतितां च गङ्गां

वारान्निधिं च सुविवेचयितुं त्वशक्यम् ।

गाढात्मविस्मृतियुतं लयनं तयोस्त

दद्वैतरम्यमपि वाङ्मनसोरतीतम् ॥ १०॥

भूयः क्रमादचलतां गमिते तरङ्गे

शान्तिर्विभाति महती स मिमील नेत्रे ।

पूर्णं हरेण हृदयं च तदा समाधि

निष्ठेन वीचिरहितांबुधिसन्निभेन ॥ ११॥

ज्योत्स्नोदिता चलति वीचिरिह क्रमेण

जागर्ति वारिधिरथैष च काव्यपान्थः ।

अस्वस्थमानसतया किल पूर्वतारा

दूरात् प्रकाशयति सा शुभदं प्रदीपम् ॥ १२॥

गच्च्हत्यसौ प्रवहति प्रकृतिप्रसन्न

गीतोपमा च कलमात्र तु दाक्षिणात्या ।

यत्रास्ति किञ्चिदनुरागजमामनस्य

मङ्य़ातवृत्तमपि चित्तलयं समानम् ॥ १३॥

भग्ने निमज्जति मनस्यदसीयभावः

शुद्धो भवत्यथ स गच्च्हति भूय एव ।

संभाषयेय कमृते तु विहायसोऽन्या

दित्येव तिष्ठति महेन्द्रगिरिर्गरीयान् ॥ १४॥

तस्योपरि स्थितवतीह मुनित्वभावे

नोपत्यकोदित इवारव उग्र एकः ।

सम्राज एव पृतना च दिशां जिगीषोः

कस्यापि दक्षिणदिशं त्वरितं जगाम ॥ १५॥

कोऽस्मिन् रथे रघुरिहोदितपूर्वबोधाद्

वंशीयगीतिनिवहः प्रविजागरूकः ।

स्वप्नायितं सकलमेतदितीव किं वा

सर्गव्यथाकिरणकैरभिव्यज्यते वा ॥ १६॥

आजन्मशुद्धिसहिताश्च महाफलान्त

कर्माण एव च समुद्रवृतक्षितीशाः ।

आनाकतो रथचराश्च सविक्रमाश्च

भूमिं ह्यभुञ्जत तथा तदनन्तरं च ॥ १७॥

वार्धक्यमेत्य मुनिवृत्तिमिहापुरेते

वैवस्वतान्वयगता वसुधाधिपालाः ।

जाज्ज्वल्यमानमहिताद्भुतनिर्भरैव

येषां महामहिमपूरितवंशगथा ॥ १८॥ युग्मकम्

भास्वानिवोदयमनूज्ज्वलविक्रमस्य

पूर्वापराह्नसहितोऽस्तमितः स वंशः ।

यद्वर्णने समुचितं लयमाप हृद्य

शब्दाभिधेययुगलं गिरिजेश्वराभम् ॥ १९॥

कश्चिद् वनान्तभुवि हन्त महर्षिधेनुं

सम्राट् स्म चारयति केसरिणं च हिंस्रम् ।

शान्तोऽयमात्मतनुमामिषपिण्डवत् स्वी

कृत्यर्षिधेन्वसुसुरक्षणमार्थयच्च ॥ २०॥

त्राणः क्षतादिति हि रूढिरियं पदस्य

क्षत्रस्य चेति विवृणोति हरिं नृपालः ।

प्राणांस्त्यजामि नहि धर्ममिति प्रतिङ्य़ा

दार्ढ्यम् न कस्य च नमस्कृतियोग्यमस्य ॥ २१॥

उन्मीलतीव नयनं कुलसुप्रभातं

भूपस्य तस्य शिशुराविरभून्मनोङ्य़ः ।

नामापि तस्य रघुरित्यकरोच्च येन

भूमौ च नाकभुवि वंशयशश्चकास्ति ॥ २२॥

आत्मप्रियानिधनतः सुतविप्रयोगात्

साध्वीमणिप्रियतमात्यजनाच्च तीव्रात् ।

दुःखाग्निशुद्धहृदयेषु नृपेषु तेषु

भूमिं यथाविधि परं परिपालयत्सु ॥ २३॥

तद्वंशकीर्तिरपि भूरितरप्रताप

पूर्वाह्नसूर्यवदहो परिभासते स्म ।

अन्तेऽवरोहणमभूच्च गुणौजसां तु

सूर्योऽग्निवर्णसदृशश्चरमाद्रिमेति ॥ २४॥ युग्मकम्

पार्थं शरीरमिह न स्वयशःशरीरं

म्लानेतरं त्वमलिनं परिरक्षितुं च ।

त्यक्तं धनं धनमिति ध्रुवतोऽधिगन्तु

मादानतोऽप्यधिकमन्यकृते प्रदातुम् ॥ २५॥

येऽधारयन् मकुटदण्डयुगं च ते क्व

राजाधिकारमधुमत्तमलीमसाः क्व ।

हा तद्दिलीपचरितादिकमग्निवर्ण

राजप्रमत्तचरितावधिकं दुरन्तम् ॥ २६॥

काव्यं यदा विरचितं परिपूर्णमेव

माचार्यवाग् ध्वनति तद्धृदये पुरोक्ता ।

भावत्कसूक्तिनिवहो रुचिरः कदाचित्

प्राप्स्यत्यसंशयमथोज्जयिनीहृदन्तम् ॥ २७॥ विशेषकम्

प्राप्स्यत्यहो किमथ कोऽस्य निगूढमर्थं

वेत्स्यत्यसौ नृपपुरी ननु रत्नकामा ।

शक्तिः किमस्ति वचसः परिहर्तुमेव

खड्गोग्रनीतिमथ रक्षितुमार्तवर्गम् ॥ २८॥

जाने न वक्तुमुचितोत्तरमस्य सर्व

स्यैतत्तु वच्मि करुणैव कवीन्द्रवाणी ।

आयाहि जानकि पितुर्गृहमाश्रमं मे

देशान्तरस्थमिति भावय मा विषीद ॥ २९॥

एतत्सुभाषितनिदानदयापयोध्यै

आक्रन्दितानुसरणैकहृदे नमोऽस्तु ।

श्लोकोऽभवद्युवकिरातपृषत्कविद्ध

क्रौञ्चाभिदृष्टिजनितः किल यस्य शोकः ॥ ३०॥

एतत्पथे किल रघूद्वहदिग्जयाभि

यानं महोत्सवसमं समतीतपूर्वम् ।

तांबूलपत्ररचिताञ्जलिभिर्निपीय

केरासवं भटजनोऽत्र विशश्रमुः किम् ॥ ३१॥

मार्गं तमेवमनुसृत्य तदा च काव्य

पान्थोऽप्ययं चरति केवलपादचारी ।

नास्त्येव तस्य मनुजोऽनुचरश्च कश्चि

न्नास्त्येव तस्य तु रथश्च तुरङ्गमाश्च ॥ ३२॥

अस्त्यस्य भूर्जतरुपत्रमयोंऽसलंबी

भाण्डस्तु केवलममुं न सभाजयन्ति ।

युद्धे पराजितनृपाश्च परन्तु शुद्ध

ग्रामीणसौहृदमियं प्रकृतिश्च रम्या ॥ ३३॥

पूगैश्च मारुतचलत्फलभारनम्रै

राविःप्रभेण पुरतोऽब्धितटेन यास्यन् ।

सोऽयं समुद्रचुलुकस्मृतिगन्धवाहि

कावेर्युपासिततटैः परिगच्च्हति स्म ॥ ३४॥

आकण्ठमज्जनवतो बहुमुक्तकैः स

न्तुष्टान् करोषि कविते ननु ताम्रपर्णि ।

मुक्तावलीव पतिता सितसैकते सा

चक्षुष्मतां परमनिर्वृतिमातनोति ॥ ३५॥

पश्चात् तदा मलयसानुमतो निमन्त्र

णावाहि चन्दनमरुत् तमुपैति मन्दम् ।

भूयोऽपि तत्परिसरप्रकृतिप्रदत्त

सौन्दर्यपूरितमनाः स तु याति पान्थः ॥ ३६॥

हारीतकैर्डयितमूषणवल्लरीषु

चैलाफलाहितसुगन्धतनुर्नभस्वान् ।

दृश्यौ पुरो मलयदर्दुरपर्वतौ ता

वुर्व्याः स्तनाविव तटार्दितचन्दनौ स्तः ॥ ३७॥

सह्याद्रिपङ्क्तिरथ दृश्यत एव भूम्याः

स्रस्तांशुकोद्धुरनितंबसमानरम्या ।

बालानिलैश्च मुरचीसुखशीतलोप

चारं करोति नवकेतकरेणुगन्धैः ॥ ३८॥

वेलासमीरणसमीरितराजताली

राजिध्वनिं सकुतुकं मुहुरेव शृण्वन् ।

सौन्दर्यधामनि दिशाभुवि दक्षिणस्यां

तीर्थाटकः कविवरः स मुदा प्रयाति ॥ ३९॥

तस्योत्तरायणदिनात् पथिकस्य पूर्वा

रात्रिस्तदैकविपुलोज्ज्वलसत्रशाला ।

अल्पप्रकाशकशिलामयभित्तिदीप

ज्वालापुरोभुवि स जाग्रदवस्थितोऽस्ति ॥ ४०॥

अन्येषु सुप्तिमुपयत्सु स नैजभाण्ड

बन्धं विमोचयति सन्निहितेषु तत्र ।

भूर्जत्वचां शकलितेषु विवृत्य संप्र

त्येकैकमाहितमुदं च पठत्यथोच्चैः ॥ ४१॥

पत्नीवियोगपरिखेदविलोलचित्त

जन्यं श्रुतं तदजदीनविलापवाक्यम् ।

किञ्चित् परं मृदुलवस्तु निहन्तुमत्र

कालः सदा वितनुते मृदुमेव वस्तु ॥ ४२॥

तस्यानुबन्धि कथितं कविना तुषार

सेकाहतं सरसिजं त्विति गद्गदेन ।

सत्राधिवासिषु गतेषु सशब्दनिद्रां

शेते परं कविरपीह विनिद्र एव ॥ ४३॥

कोकस्य दीनरुदितेन समानमेतत्

काव्यं पुनः प्रवहति स्रगियं यदीत्थम् ।

जीवापहा भवति चेत् तदहं कुतो वा

जीवामि योऽधृत हृदि स्रजमेव चैनाम् ॥ ४४॥

पाषाणमप्यमृततां भजते कदाचित्

पाषाणतां व्रजति चामृतमन्यदापि ।

एतत्तु सर्वमपि नैव मनुष्यनिष्ठं

किन्त्वीश्वरेहितमिति प्रजिगाय चोच्चैः ॥ ४५॥

स्नेहातुरस्वरलयात्मकगीतकेऽस्मिन्

पान्थात्मदुःखमथवाजविलाप एव ।

भूषा निरर्थविकला किल शून्यशय्या

जाता ममेति सहसावसिते तु गीते ॥ ४६॥

पप्रच्च्ह कश्चिदथ मित्र विरम्यते किं

कर्तास्य को भवति किं स हि कालिदासः ।

कोऽसावितीह पुनरप्यथ काव्यकारः

कश्चित् तथोत्तरयितुं प्रतिभाति तस्य ॥ ४७॥ युग्मकम्

भूयोऽपि तेन कथितं न हि कालिदासं

जाने न केनचिदुदीरितपूर्व एषः ।

किन्तु त्वदालपिततत्कृतकाव्यखण्ड

संभावनेन मम तृप्तिरहो न जाता ॥ ४८॥

काव्यं तदाशु लिखितुं पठितुं ममाशा

जागर्ति तत् त्वमतिथीभव मेऽद्य रात्रौ ।

क्रोशद्वयं चरति चेद् गृहमस्ति मे तद्

गृह्णीष्व ते सखिनिमन्त्रणमेतदेव ॥ ४९॥

एवं मनोहरसुसंस्कृतभाषणेषु

चात्मावबोधजनकेष्वभिनन्दकेषु ।

विङ्य़ेन काव्यरसिकेन कृतेषु तेषु

श्रोत्रं गतेषु कविरात्मनि तुष्टिमाप ॥ ५०॥

अन्येद्युरस्य सुमनस्सुहृदो निकेते

पीयुषवत् प्रवहति स्म सुकाव्यगीतिः ।

नोक्ता तदापि निजसत्यकथातिथेया

यास्तां कविः क इति काव्यमिदं तु कार्यम् ॥ ५१॥

वाचः स भूर्जदलतोऽनुलिखत्यथ स्व

नाराचकेन सुहृदुत्तमतालपत्रे ।

काव्यं स्वकीयमिह तत् प्रथमं शृणोति

भावार्द्रकं श्रुतिपवित्रमहोऽन्यकण्ठात् ॥ ५२॥

आमन्त्र्य तं तदनु मित्रवरं स काव्य

पान्थः समारभत नैजसुदीर्घयात्राम् ।

भूयोऽपि पर्वतततिस्तटिनीकदंबः

क्षेत्राणि मित्रनिवहस्ततसत्रशालाः ॥ ५३॥

वक्त्राब्जमद्यलहरी यवनाङ्गनानां

यत्राधिकं हरति नेत्रमयं प्रदेशः ।

द्राक्षालतावलिनिकुञ्जवृताजिनेषु

कादंबरीरसरताः सुमिलन्ति यत्र ॥ ५४॥

तेषां मनोहरसुसौहृदसत्कृतीस्ताः

स्वीकृत्य चाप्रकटितस्वयथार्थभावः ।

वैरागिवत् स तु युवा कवनानि कालि

दासस्य कस्यचिदिहालपति प्रकामम् ॥ ५५॥ विशेषकम्

एवं समानहृदयैर्बहुभिर्मनुष्यै

र्नानाविधैः प्रचलिता कथनैरथेयम् ।

वाग्वल्लरी बहुलपक्षशशाङ्कतुल्या

संवर्धितास्य कवितापथिकस्य कीर्तिः ॥ ५६॥

रात्र्यागमे भवति चोत्तरदिग्विभागे

देवालयेऽत्र महितोज्ज्वलकीर्तियुक्ते ।

दीपावली विरलकान्तिरनुक्रमेण

जातास्ति निश्चलतरा प्रकृतीश्वरी च ॥ ५७॥

आराधनोपकृतमन्त्रततिः पवित्र

घण्टोदितध्वनिरपि प्रशमत्वमेति ।

मिष्टान्नभोजनसमेधितचित्तहर्षा

विप्रास्तदग्रवसतिं परितो निषण्णाः ॥ ५८॥

तेषां सुनर्मवचनान्यलसं विशृण्व

न्नास्ते कविः स नितरां विजने यथा स्यात् ।

संभाषणस्य विषयस्तु कवेश्च कालि

दासस्य देशकवितासविशेषतादिः ॥ ५९॥

वङ्गं कलिङ्गमथ कुंकुमदेशमेव

माहुर्जना बहुविधाः कविजन्मदेशम् ।

केचिद् वदन्ति कविजन्म न चैव सप्त

स्वाजन्मपुण्यनगरीष्विति निर्विशङ्कम् ॥ ६०॥

गोपोऽस्ति निस्स्वकुलजः किल मालवस्य

ग्रामस्य सूनुरिति तद्रसने च साक्षात् ।

काल्या कृताक्षरवरप्रविलेखनेन

भेजे कवित्वमिति च प्रवदन्ति केचित् ॥ ६१॥

प्रादुर्बभूवुरिह तस्य च जातिजम््म देशानुबन्धितविचित्रकथाविवादाः ।

वादेन किं फलमनेन जनिश्च यत्र

कुत्रापि वा भवतु सा कविता सुधा नु ॥ ६२॥

सूनं तु न प्रभवति स्वसुगन्धगुप्त्यै

सोऽयं बहिर्गलति निश्वसितच्च्हलेन ।

वायुर्न तन्नियमनाय च शक्तिभूः स्याद्

व्याप्नोत्ययं परिमलोऽपि च वायुमार्गे ॥ ६३॥

भूयोऽपि भूर्जतरुचर्मविलेखनेन

चावर्तनेन हृदुपस्थितिकारकेण ।

अन्योन्यसंविनिमयेन च तानि रम्य

काव्यानि पात्रमभवन् किल कीर्तिराशेः ॥ ६४॥

आसीत् क्रमेण निजभाण्डतलोपशायि

काव्याध्वगस्य नयनं सुकृताश्रुपूर्णम् ।

आयाति यं भ्रमणकौतुकिनं विरागाद्

रागाकुला वरणमाल्यधृतार्द्रपाणिः ॥ ६५॥

आरात् स्वयंवरवधूरिव कीर्तिलक्ष्मी

र्गोपायति स्वयमथाप्ययमात्मना तु ।

शब्दाभिधेययुगलं तदुपासितं च

नृत्यत्यथोज्ज्वलमुमेशवदात्मनीह ॥ ६६॥ युग्मकम्

किञ्चित् तथापि विरहोदितलोलदुःख

मुद्वेलयत्यधिकमेव मनस्तदीयम् ।

कर्णीरथात् तदनु दूरमपागतात् त

द्दृष्टिस्तु तं समुपगच्च्हति दीनदीनम् ॥ ६७॥

\\

ह्रुले

**************************************************************

.

पञ्चमः सर्गः

देवतात्मनोऽङ्कतले

पान्थो न जानाति यानमिदमविराम

मस्यान्तरा सूर्ययानम् ।

उपरिगतमथ कियदितीत्थं

?

पूर्वदिशि पूणेन्दुमुकुटं समुह्य कति

राकानिशाः समायाताः ॥ १॥

चरदश्वनिकरततसैन्धवतटानां

स्फुटितकश्मीरजक्षेत्रनिचयानां

परतः प्रदृश्यते प्रालेयशैलः ।

उन्निद्रमर्मरितहरितपत्रेषु

पुन्नागपुष्पसौरभ्योज्ज्वलेषु

प्रस्तरेष्वत्रत्यमृगनाभिसंस्पर्श

गन्धवद्गिरितटमुपेत्य स निषण्णः ॥ २॥

विकिरति हिमस्तुङ्गशृङ्गतो गायति च

कीचको भ्रमरकृतरन्ध्रः ।

गन्धर्ववल्लकीतुल्या हिमापगा

जागर्ति गानैः कुतश्चित् ।

भूर्जतरुपत्रपुटपालीषु धातुरस

रक्ताभलिपिषु रक्ताभिः ।

विद्याधराङ्गनाभिर्लिखितमन्मथा

लेखाः किमेतेऽब्दशकलाः ॥ ३॥

पुन्नागमन्दारनवपारिजातकैः

संभूय पुष्पिते तस्मिन् भृगौ सदा

प्युन्निद्रमास्ते वसन्तः ।

तप्तातपोग्रशृङ्गे तत्र निष्ठुरं

प्रज्वलत्यूष्मागमर्तुः ।

उन्मुखं चातकं वात्सल्यबिन्दुभिस्

तर्पयत्स्वब्दनिकरेषु ।

अन्तरालस्थलस्यान्तरा नर्तनं

धत्ते च वर्षामयूरः ।

सुन्दरपरागसुमसंकाशहिमधूलि

संकुलेष्वचलकटकेषु ।

आयाति कः शिशिरहेमन्तशारदे

ष्वेते किमायान्ति सर्वे

?

सम्मिलति यत्र हा सर्वर्तुरम्यता

तत्रैव समुपैति पान्थः ।

उत्तुंगहैमवतशृङ्गकूटं समा

रूढवानेकान्तपान्थः ॥ ४॥

स्वर्गायते भूमिरत्र शेते सुखं

स्वर्गः क्षमाङ्कतटमेत्य ।

क्षोणीतलेऽपि विहरद्देवभूस्तुहिन

पूरितोऽयं सानुदेशः ।

श्रूयते पर्णेषु नागभूम्योः सुरत

सल्लापमर्मरनिनादः ।

अत्र हि स्वर्गीयहर्षः ॥ ५॥

धत्ते तुषारकणिकां शंभुभस्म वा

ह्यत्रत्यपर्वतब्यूहः

?

अरुणप्रभोज्ज्वलं हरनिटिललोचनं

प्रोन्मीलतीव मार्तण्डः ।

हरजटायां धवलगिरिकूटकेऽथवा

भासते सितचन्द्रलेखा

?

शृङ्गेषु सान्द्रं समाधिस्थधूर्जटेः

शान्तिपूर्णं महामौनम् ।

तस्मिन् विलीयते हृदयं प्रशान्तम् ॥ ६॥

समुदेति कस्मात् कुतो वानुमात्रं वि

वर्धमानो डमरुतालः

?

श्रीरङ्गके नटननिर्मग्ननटराज

करगतमहाडमरुतालः ।

नासौ दिवास्वप्नमथवा मतिभ्रमो

हृदयनयनेक्षितं सत्यम् ।

आकाशभूम्यौ दिवारात्रकारका

वादित्यचन्द्रौ च सकलभुवनान्यपि

संपूरयन्महाकालनटनं तदा

जागर्ति पथिकस्य पुरतः ।

नयननलिनं परमहर्षेण पूरितम् ।

नवसर्गतालसुस्पन्दितमिदानीं

डमरुरपरो भवति हृदयम् ॥ ७॥

सायन्तने रम्यमन्दारपत्रव

न्नेत्रे निमीलिते मन्दम् ।

तार्तीयनेत्रं समुन्मीलितं येन

पश्यति त्रिभुवनं पान्थः ।

वैराग्यमेत्य कठिने तपसि लीनं

मारारिमात्मनाथं लब्धुमाग्रहात् ।

तीव्रानुरागार्द्रचित्तां तपस्विनीं

पश्यत्यपर्णां स पान्थः ।

गुप्तं निबद्धसुमबाणं मधुप्रियं

लुप्तधैर्यं हरं तार्तीयनेत्राग्नि

तप्तं मृतं पतिं स्मृत्वा कुररीव

चाक्रन्दतीं रतिं

पश्यति मुहुर्मनसि पान्थः ॥ ८॥

परिणामसुन्दरकथायां च तस्यां

शिवपार्वतीविवाहार्थं समागतम् ।

आर्द्राक्षतेन पद्मातपत्रेण मा

ङ्गल्यस्तवेन चाह्लादार्द्रमानसं

लक्ष्मीं च वाणीं च देवीद्वयं यथा

पत्रे लिखत्यसौ स्वयमेव पान्थः ॥ ९॥

गङ्गाकलिन्दजेऽसेविषातां चमर

युक्ते महेशं च पार्श्वद्वयेऽपि ।

निजभूतगणसेवितातोद्यघोषः

समुदेति सर्वतोऽतन्द्रम् ।

किङ्किणीहासरुतवृषभपृष्ठे व्याघ्र

चर्मास्तृतेऽर्धनारीशः पुरोभुवि

आनन्दमूर्तिरायाति ।

नेतुं तमेव निजपत्तनं पर्वता

धीशे समागते श्रूयते गीरियम् ः

भूमेर्दिवश्च संरक्षकमसौ सुतं

जनयिष्यति ध्रुवं स्कन्दम् ॥ १०॥

कल्पद्रुकामधेन्वमृतादि सर्वं

स्वर्ग ते स्वाधीनमेव ।

यस्य परिरक्षार्थमावश्यकं भवति

मर्त्यभुवि कस्यचिद् बालस्य जन्म ॥ ११॥

स्वर्गशप्तानां किमेषा धरित्री

?

मर्त्यस्य भूनिवासः शाप एव किम्

?

सुस्थिरस्नेहबन्धा जन्मजन्मसु

पुष्पिता तिक्तमधुराणि च फलान्यत्र

यच्च्हन्ति लोकान्तरं किमेतादृशं

वर्ततेऽस्मिन् महाब्रह्माण्डभाण्डे

?

पृथिवी ह्युदाररमणीया ॥ १२॥

तीव्रप्रणयोज्ज्वलात्मनां मेलन

सत्रं हि हैमवतभूमिः ।

हेमकूटाचलशृङ्गात् सकौतुक

मायान्ति भूमौ सुरास्ते ।

रङ्गे तु नामस्खलितापराधतो

गुरुशापहेतोः कदाचित्

उर्वशी चागमत् स्वप्नतुल्या

अस्वर्गजां सुधामास्वादयच्च या

विक्रमनृपालहृदयानुरागः ।

अप्सरा अप्यनुभुङ्क्ते स्म मर्त्यस्य

सौहार्दशुद्धदौर्बल्यान्यहो तदा ॥ १३॥

संभ्रमन्मेघमाला पुण्यवाहिनी

हृदयाद् गृहीत्वांबुकणततिं पुनरथ

मार्गान्तरेण प्रयाति ।

एवं स पान्थोऽपि हैमवतभूमेः

सुरभिलशिलाशकलतुल्यं

वंशनालीपूर्णमधुसमानं

हृदये च मधुरानुभूतीः समाहृत्य

सोपानतोऽवतीर्णोऽस्ति ।

पथदर्शिकेयं विभाततारा ॥ १४॥

\\

ह्रुले

*********************************************************

.

षष्ठः सर्गः

पुनरपि मालवे

ज्वलन्ति मार्गोभयपार्श्वभाजः

पलाशपुष्पाग्निकणाः प्रकामम् ।

यद्दर्शनात् सोऽभिललाष पान्थः

प्राप्तुं निजग्राममपूर्वरम्यम् ॥ १॥

परन्तु तत्रास्ति निजं किमेत

च्चिन्तान्तरा तं विमनीकरोति ।

ततः स गूढात्मकहृत्क्षतानां

रक्तार्द्रबिन्दून् परिमार्ष्टि मन्दम् ॥ २॥

तुषारवक्त्रांशुकशारदर्तु

सन्ध्यानिभा केयमुदेति तत्र ।

न किञ्चिदुक्त्वापि यदीयनेत्रं

सर्वं वदत्येव सदा समार्द्रम् ॥ ३॥

शनैः शनैरेव तदीयरूपं

तिरोभवत्यक्षिपथात् कवेः किम् ।

अव्यक्तहेतोः स च तत्कुमार्या

नामाकरोन्मालविकेति हृद्यम् ॥ ४॥

अस्त्यग्निमित्रो विदिशाधिपो यः

सोल्लासमास्ते निजवल्लभाभिः ।

योऽभूत् परं चित्रपटस्थकन्या

लावण्यमाध्वीस्वदनेऽतिसक्तः ॥ ५॥

तत्प्राप्तिसिद्धौ कलिताक्षतन्त्रै

र्विदूषकोपायशतैश्च राङ्य़ा ।

जयार्थमात्तैश्च लघूपजापै

रासूत्रितैर्नाट्यगुरूत्थयुद्धैः ॥ ६॥

अन्तःपुरस्थप्रमदामदैश्च

युक्तं विभक्ताङ्गकमन्तरङ्गे ।

प्रयुज्यते नाटकमत्र सङ्क

ल्पाकल्पिता मालविकैव भाति ॥ ७॥ युग्मकम्

पादांबुजं मालवकन्यकायाः

सखी न वा ते हृदयाभिवाञ्च्हा ।

अलक्तरक्तं मणिनूपुराल

ङ्कृतं च रम्यं च तनोति पान्थ ॥ ८॥

अपुष्पितस्य प्रमदावनस्था

शोकस्य तां दोहदके नियुङ्क्ते ।

देवी दयाधाम च धारिणी किं

पान्थाथवा ते हृदयाभिवाञ्च्हा ॥ ९॥

सकुड्मलः पञ्चदिनान्तरेऽभू

दशोकवृक्षोऽपि नितान्तशोभः ।

भूर्जत्वचीत्थं लिखतस्तवात्र

हर्षाश्रुधारा पतिता मुहुः किम् ॥ १०॥

देवीपदार्हां सुकुमारलोला

मेतां सुकन्यां परिचारवृत्तौ ।

नियुञ्जते ये स्म पुनस्त एव

लज्जावनम्रा ननु संबभूवुः ॥ ११॥

मनोहरोऽयं किल विग्रहः किं

सितेन नीपेन विधीयते स्म ।

संकल्पचित्रादथवा सजीव

स्वरूपमाधाय समुत्थितोऽभूत् ॥ १२॥

यथा विलोलेषु दलेषु मन्द

समीरणस्पर्शविधौ तथास्याः ।

कराङ्गुलीस्पन्दमृदुप्रकम्पो

व्याप्नोति पक्ष्मावृतनीलनेत्रे ॥ १३॥

नृत्यत्पदे ते मणिनूपुराभ्या

मभङ्गुरं तालतरङ्गिते स्तः ।

कदा नु पश्याम्यहमस्वतन्त्रे

त्युक्तं तया किं कविमेव गीतम् ॥ १४॥

वितीर्य भूयश्च्हलिताख्यलास्य

माधुर्यकं मालविके तिरोऽभूः ।

तिष्ठस्यहो किं विदिशाधिपस्यो

ज्जयिन्यधीशस्य पुरोऽथवा त्वम् ॥ १५॥

हरित्तृणोऽयं स्मरतीह भूमौ

नीलं नभो वीक्ष्य शयान एव ।

खगो यदि स्यां शरवेधिलुब्धः

कुतश्चिदस्तीत्यवबोधहीनः ॥ १६॥

उपर्युपर्युड्डयने पतिष्या

म्येकेन रोदेन च मृत्युमेमि ।

असङ्ख्यबाणक्षतजाक्तदेहो

प्यायुर्विवृध्यै ह्यभिलाषुकोऽस्ति ॥ १७॥ युग्मकम्

पृषत्कमञ्चे शयितोऽपि कश्चित्

प्रतीक्षितुं जीवितमीहते हा ।

एकाभिलाषस्तु कवेरिहास्ति

तद्दर्शनं स्निग्धपवित्रहृद्यम् ॥ १८॥

प्रतीक्षया श्यामजडीकृतायां

रात्रौ च दीर्घप्रहराकुलाभाम् ।

सर्वं वृथैवेति हृदन्तराले

मन्त्रे श्रुतेऽपि ध्वनतीव कर्णे ॥ १९॥

अशब्दमप्यत्यधिकं सुशक्त

माह्वानमाप्तं त्विह शून्यतायाः ।

गृहातुरोऽयं पथिकः प्रयाति

तं दक्षिणाशापथमेव पश्यन् ॥ २०॥ युग्मकम्

कच्चित् ततः पृच्च्हति निम्नगाया

वीची स कुत्रास्ति सुहृद्वरो नः ।

कच्चित् प्रतीक्षाभरितः स पान्थ

मश्वत्थवृक्षोऽङ्गुलिभिश्च तत्र ॥ २१॥

आस्ते निमेषाकलनेन कच्चित्

प्रत्युद्गमार्थं च पलाशवृक्षाः ।

तिष्ठन्ति तत्रातिमनोहराभान्

धृत्वा प्रसूनोज्ज्वलसुप्रदीपान् ॥ २२॥ युग्मकम्

वृष्टिर्न वा पर्यवसानमापे

त्याहात्र मृत्सामृदुलोष्णगन्धः ।

प्रहस्य यक्षीव विमुक्तकेशा

स्थितः प्रसूनैः कुटजद्रुमोऽसौ ॥ २३॥

परोक्षतस्तिष्ठति केतकीयं

लज्जानता पुष्पवती मनोङ्य़ा ।

वेश्याकुमारीनिभहेमपुष्पः

किरातिकाभो बकुलद्रुमोऽपि ॥ २४॥

विराजमानौ कुसुमांबराणि

धृत्वा मनोमोहनवाटिकायाम् ।

लोध्रद्रुमो माद्यति पुष्पवृद्धि

हर्षाकुलोऽसौ तिलकस्तथैव ॥ २५॥ युग्मकम्

नभस्वतोऽसावभिलावकाल

श्चिनोत्ययं मालवगन्धराजिम् ।

प्रत्युद्व्रजाभ्यागतमत्र सम्यक्

सदागते वेत्सि जनं किमेनम् ॥ २६॥

यः पूरितोदात्तसुखोग्रताप

चेताश्च योऽदग्धवपुर्निदाघे ।

ग्रस्तोऽपि शीतैर्न जडीकृतो यः

संवत्सरान् यो बहु सञ्चचार ॥ २७॥

सर्गस्थितो यो निजचित्तभारान्

भूर्जत्वचेष्वन्ववतारयच्च ।

दीर्घप्रवासात्परमिष्टतीर्थं

प्राप्येव यो निःश्वसितं करोति ॥ २८॥

मृत्त्वं च तन्मालवदेशकोणे

भाग्यायतिं यो मनुते स्वकीयाम् ।

सोऽयं स्वभाण्डं वटवृक्षमूले

निक्षिप्य तत्रैव सुखं च शिश्ये ॥ २९॥ विशेषकम्

वटद्रुपत्राल्यवकाशतोऽधो

द्रवन्ति किं पुष्करनीलिमानि ।

अनेन चोत्तानशयेन दृष्टं

नभो लसत्येव किमप्यपूर्वम् ॥ ३०॥

बाल्हीकपुष्पास्तृतकोमलाभं

काश्मीरदेशं सुरसिद्धसेव्यम् ।

गङ्गाप्रपातार्द्रहिमाद्रितुङ्ग

शृङ्गं च दृष्ट्वा विनिवर्तमानः ॥ ३१॥

पान्थोऽयमेतस्य मुखावलोकाद्

ग्रामस्य किं जायत एव बाढम् ।

आर्द्राञ्चिताक्षश्च समुत्सुकश्चा

प्यानन्दतालद्रुतमानसश्च ॥ ३२॥ युग्मकम्

पञ्चेन्द्रियैरप्यनुभूयते स्म

चाद्यान्नलावण्यरसोऽत्र नूनम् ।

अत्रैव दृष्टा ह्यृतुपर्ययाणां

शोभाद्भुतैराद्यमथादरैश्च ॥ ३३॥

वर्षैरनेकैस्तमदृष्टपूर्वा

दिदृक्षवश्चात्र हि विस्मयन्ते ।

समावृतैरागत एव कालि

दासोऽयमित्यात्मगतं तदुक्तम् ॥ ३४॥

क्व वा भवान् कालमियन्तमासी

दस्मान् न किं विस्मृतवानसीति ।

क्षेमोक्तयः स्नेहभराद्भुतार्द्राः

श्रुताः परं तेन गृहातुरेण ॥ ३५॥

यात्रासु मध्येऽत्र विशश्रमुर्ये

विद्वद्वरैस्तैर्विषयीकृतोऽभूत् ।

कवीन्द्रमुक्तामणिकालिदास

स्तदीयकाव्यानि च तत्प्रशंसा ॥ ३६॥

कविः स किंदेश्य इति प्रकामं

श्रुतोऽत्र वादप्रतिवादघोषः ।

अत्रत्य एवास्ति स काव्यकार

इत्यात्मतुष्टिप्रभवश्च शब्दः ॥ ३७॥

तत्काव्यखण्डाः प्रथिताः किलासन्

कर्णानुकर्णश्रवणेन चोक्त्या ।

नासौ तदव्याजमुखानि पश्यन्

स्वापह्नवेन प्रभुरत्र वक्तुम् ॥ ३८॥

तस्थौ विनम्रः स यथापराधं

कृत्वा पुनस्तप्तमनाश्च जातः ।

ग्रामीणवृद्धोदितवत्सलत्व

माह्लादमाला हि बभूव तस्मिन् ॥ ३९॥

ग्रामे किमत्रास्ति मदीयमेत

च्चिन्ता तिरोऽभून्निजबन्धवो हि ।

परिस्थिताः स्वस्य कृतेऽभिमान

भाजास्त्विमे ग्रामजना वराकाः ॥ ४०॥

किं नो विहाय त्वमितो गमिष्य

स्येवं हि पृच्च्हत्यथ मित्रमेकम् ।

न नेत्युवाचापि तु चन्द्रकान्त

तुल्यं तदात्मा द्रवतीव भाति ॥ ४१॥

पादे चलत्यर्धविबोधवत्तद्

ग्रामे पुरा वृद्धकुटीं निशाम्य ।

अन्तर्न कोऽपीत्यनुयोगि नेत्रं

श्रुतं च वृद्धः स मृतो बभूव ॥ ४२॥

निजैकपुत्रीविरहाकुलोऽसौ

न कञ्चिदूचे कतिचिद्दिनेषु ।

अथैकदा चोड्डयते स्म पक्षी

शून्यं त्वभूत् पञ्जरमेष गेहः ॥ ४३॥

पुरातनप्रेमकथाश्च काश्चि

न्नीडादितः श्रोत्रपथं प्रविष्टाः ।

किं तत् स्मरन्त्युज्जयिनीसुवर्ण

नीडोपबद्धास्ति विहङ्गबाला ॥ ४४॥

न सन्ति पापानि विमुक्तिसिध्यै

किं तापशान्त्यै प्रभवेन्नदीयम् ।

ग्रामीणसंस्कारवदेतदापः

स्वच्च्हप्रशान्तस्फटिकावदाताः ॥ ४५॥

आकण्ठमस्यां विनिमज्य नद्या

मालापयामास परस्सहस्रम् ।

गायत्रिकां मृत्सघटस्य चान्त

राकाशमस्यानिशमर्कदीप्तम् ॥ ४६॥

तेन प्रकाशेन तु नीयमान

मात्मानमाशंस्य विनीतिपूर्वम् ।

स्थितेऽपि कुत्राप्यभियन्ति नैके

पूर्वे सतीर्थ्याः सममेव भूयः ॥ ४७॥

तेषां कवेः सर्गतपःफलाना

मास्वादकास्ते मिलिता वदन्ति ।

न केवलं सोज्जयिनी त्वदुक्तिं

प्रत्युद्व्रजिष्यन्त्यपि तु त्रिलोकी ॥ ४८॥

अश्वत्थवृक्षे हृदयाकृतिं च

सहस्रशः श्यामलपर्णराजिम् ।

निस्तन्द्रमास्पन्दचलां विलोक्य

निश्शब्दमेवेह कमाह सोऽयम् ॥ ४९॥

अस्वस्थमेतद्धृदयं किलैकं

मर्त्यस्य हा दुस्सहमेव वृक्ष ।

एतान्यहो ते हृदयान्यसङ्ख्या

न्यस्वस्थितान्यत्र सदा भवन्ति ॥ ५०॥

समीरणैरालुलितानि तानि

सर्वाणि सर्वर्तुषु तुल्यमेव ।

दृष्ट्वा निषीदाम्यखिलं तवैत

च्च्हायातटे विस्मितमानसोऽहम् ॥ ५१॥

अस्वास्थ्यमेतन्महदस्तु तेऽह

मिच्च्हामि शान्तिं त्वदनातपेऽस्मिन् ।

सर्गात्मकाविष्करणाकुलस्य

शान्तिस्तु लभ्या मरणेऽथवा स्यात् ॥ ५२॥

ग्रीष्मो गतश्चातकशाबकेन

केकारवेणैति स वर्षकालः ।

पुनस्समायाति वसन्तमासो

वनप्रियाणां मधुरस्वरेण ॥ ५३॥

यदा विकंप्रप्रविलोलचञ्चू

पुटेन मन्दं चटका विरौति ।

तदा समागच्च्हति नग्नपादः

सवेपथुश्चापि तुषारकालः ॥ ५४॥

भजन्ति साक्ष्यं ह्यृतुभेदभावे

खगा इमेऽश्वत्थतरुः कविश्च ।

कवेर्मनस्यार्तवसङ्क्रमांस्तान्

जानन्ति नेमे तरुपक्षिवर्गाः ॥ ५५॥

स्वकीयभाण्डस्थितपत्रखण्डा

वहन्ति तेषां करलाञ्च्हनानि ।

इदं किलैतिह्यमहो कविं तत्

पश्चात्स्थितं पश्यति कस्सचेताः ॥ ५६॥

मूर्तीभवत्प्राक्तननैजपुण्यां

लज्जावनम्रं समुपस्थितां ताम् ।

स्वप्नेषु जाग्रत्स्वपि चार्धबोधे

ष्वयं सदा पश्यति चत्वरस्थः ॥ ५७॥

प्रश्नः स तस्याः प्रथमः स्मितं त

दनुत्तरं हा पुलकप्रदायि ।

निवृत्य सा च स्थितिरप्यपाङ्ग

दृष्टिर्विलज्जाञ्चिततीक्ष्णपाता ॥ ५८॥

आमन्त्रणं दूरविनीतदोला

गवाक्षतोऽक्षिप्रहितं च मूकम् ।

धावद्रथाश्वोत्थखुरारवस्सो

प्यनारतं सन्त्यनुवर्तमानाः ॥ ५९॥ युग्मकम्

संश्रूयते किं स खुरारवोऽद्या

प्येतन्नु किं सत्यमुत स्मृतिर्वा ।

भूयोऽत्र तेऽप्युज्जयिनीमहीन्द्र

दूतास्समायान्ति हयाधिरूढाः ॥ ६०॥

तेषां कुतो वा विजनाङ्कणेऽस्मिन्

पक्षीन्द्रचक्षूंषि परिभ्रमन्ति ।

अत्रैक एवास्ति वटद्रुमूले

समागतास्ते किमिहैव देशे ॥ ६१॥

यथागतं ते प्रतियान्तु वेगा

दित्यानतास्योऽयमिहैव तस्थौ ।

निमीलिताक्षश्च वटद्रुवृद्धे

समर्पिताङ्गोऽर्धसुषुप्तिमाप ॥ ६२॥

आहत्य भूमौ स्वभुजोग्रदण्डे

नैते दृढं तस्य पुरोऽवतस्थुः ।

अलं सुषुप्त्या किमु मूढ कालि

दासः कविः कश्चिदिहास्ति दृष्टः ॥ ६३॥

दृष्ट्वाप्यसौ भूपतिदूतचिह्ना

न्याचारपूर्वं न च तान् सिषेवे ।

अयं तु निश्शेषनिवीतभीत्या

दराक्ष इत्यद्भुतमाप्नुवंस्ते ॥ ६४॥

कोऽयं विमूढो बधिरोऽथ मूकः

प्रष्टुं च तेऽन्यत्र जवेन जग्मुः ।

प्रत्यागमिष्यन्ति किमेत एव

दूता मुदा ग्रामजनोपनीताः ॥ ६५॥

तं ते क्षमस्वेत्यभिवन्द्य भूप

सन्देशमित्थं कथयांबभूवुः ।

उत्तिष्ठमान प्रियसत्कवे त्वा

मिहोज्जयिन्यां विनिमन्त्रयामः ॥ ६६॥

आचार्यवाक्यं ध्वनति स्म भूयो

प्येतत्स्मृतौ मन्द्रगभीररम्यम् ।

अबोधतः साञ्जलिरन्तरासौ

गुरुस्मृतौ पुण्यजले निमग्नः ॥ ६७॥

न काञ्चिदूचे प्रतिवाचमेष

स्वकीयरत्नं तु जहार पूर्वम् ।

अवन्त्युदारा च किमर्थमेत

च्चिन्तोत्तरङ्गं हृदयं बभूव ॥ ६८॥

नैवागमिष्याम्यहमेवमेव

वदेति वक्त्यान्तरधर्मरोषः ।

निमन्त्रणं विक्रमभूपदत्तं

न त्याज्यमत्रैव शृणोति चेत्थम् ॥ ६९॥

जाज्ज्वल्यमानज्वलनद्विपार्श्वो

यथा महाघोरवने तथायम् ।

तस्थौ कविस्तद् घनमौनजन्य

प्रत्युत्तराशङ्कितमानसेषु ॥ ७०॥

अस्वस्थितेषु क्षितिपेन्द्रदूते

ष्वेवं निजग्रामसुहृत्सु चात्र ।

तिष्ठत्सु मा गच्च्ह विहाय चास्मा

नित्युक्तपूर्वश्च सुहृद्वरो यः ॥ ७१॥

स एव चागत्य पुरोऽद्य वाच

मूचे कविं तं विनिरुद्धकण्ठः ।

गन्तासि चेन्नस्त्वभिमान एव

ग्रामीणशैलीयमहो विशुद्धा ॥ ७२॥ विशेषकम्

पुष्प्यत्यशोकः किल दोहदेन

तथा कवेरङ्कुरिता प्रतीक्षा ।

द्रष्टुं मुखं तत् सकृदप्यहं किं

शक्नोमि यद्युज्जयिनीं गतश्चेत् ॥ ७३॥

अथाह नैजोज्जयिनीप्रयाण

वाञ्च्हां कविः स्वल्पवचोभिरेव ।

तदा च तद्ग्राममनोऽभिमान

हर्षैस्तरङ्गायितमेव बाढम् ॥ ७४॥

स्नेहातिवर्षेण समार्द्रचित्तो

स्त्येषां च निर्व्याजहृदां तथापि ।

शङ्कावशिष्टा भवतीह पारं

पराजितोऽस्मीति नितान्तशल्या ॥ ७५॥

पराजयं चाप्यसकृद् वरिष्ये

यदीहजन्मन्यतुलप्रियार्द्रम् ।

प्रियामुखाब्जं सकृदप्यहो तद्

भवेन्मुहुर्मे नयनस्य पात्रम् ॥ ७६॥

गत्वोच्यतां दोलकसेवकादि

वृन्दं विना यास्यति कालिदासः ।

प्रशान्तिमाप्नोत्यपराह्नसूर्या

तपोऽनिलः सान्त्वयतीव मन्दम् ॥ ७७॥

\\

ह्रुले

************************************************************

.

सप्तमः सर्गः

उज्जयिनीं प्रति

किमाद्यदृष्टिप्रणयोऽत्र शिप्रा

पुरोऽवतस्थौ कविरार्द्रचित्तः ।

शीतानिलस्याथ निमन्त्रणेन

स्नेहोदये तत्र च गाहते स्म ॥ १॥

क्लमः क्रमाल्लीयत एव शैत्ये

स्नात्वोपविष्टोऽस्ति शिलातलेऽस्मिन् ।

शीतोपचारं कुरुते स शिप्रा

वातोऽब्जगन्धाकलितांबुबिन्दुः ॥ २॥

अङ्य़ातमेतं पथिकं च कस्मा

ज्जन्मान्तरस्थापितगाढबन्धात् ।

स्वप्रत्यभिङ्य़ाविषयीकरोषि

त्वमुज्जयिन्युज्ज्वलरम्यहर्म्ये ॥ ३॥

दीर्घायते पत्तनराजवीथी

पार्श्वस्थसौधेषु समुत्पतन्ति ।

संगीतवाद्यध्वनिभिश्च सार्धं

नृत्तान्तरे नूपुरशिञ्जितानि ॥ ४॥

धूपेन कालागरुचन्दनाभ्यां

सुसंस्कृतेनोष्मलचुम्बनौघैः ।

संवृण्वता कामपि केशिनीं तै

र्गवाक्षरन्ध्रैर्निभृतं गते तु ॥ ५॥

व्याप्नोति को मादकगन्धपूरः

सङ्क्रीडयन्ती गृहशारिका का ।

उदेति देवेन्द्रधनुर्वलभ्यां

मयूरपिञ्च्हाचलनैर्मनोङ्य़म् ॥ ६॥ युग्मकम्

भूमावयं गच्च्हति पादचारी

स्वर्गस्य वक्त्रं पुरतो विभाति ।

स्वर्गोऽत्र सक्त्या समुदेति तत्र

वैराग्यचन्द्रोदय एव भाति ॥ ७॥

दयैव गङ्गा मदभङ्गरूपो

वह्निश्च नित्यं शरणं प्रयातः ।

यन्मस्तकं यस्य च वीर्यबिन्दौ

शेते विशालं गगनं सुखेन ॥ ८॥

सुधायते यस्य गले विषं च

तस्यालये चण्डमहेश्वरस्य ।

प्रभातपूजासु च घण्टिकायाः

श्रोत्रं गतो मन्द्रगभीरनादः ॥ ९॥ युग्मकम्

विन्यस्य पादं शिशुवत् सलीलं

सोपानमारुह्य यथाक्रमेण ।

जगत्पितुस्तस्य पुरः स्थितोऽसौ

कृताञ्जलिर्मीलितलोचनोऽभूत् ॥ १०॥

मुखे च या सृष्टिरुदेति मन्द्र

स्थाय्यां शुभाशीर्विशदाक्षरा सा ।

पुनः स साक्षात्कुरुते त्रिलोकी

सम्राजमाकाशमहाधिपं तम् ॥ ११॥

गन्तुं ततो विक्रमराजधानी

मैच्च्हत् कविस्तं प्रतिपालयन्तीम् ।

सूक्तिः पुरैवोज्जयिनीं गता ता

मन्वेति कर्ताद्य यथागुरूक्ति ॥ १२॥

पुष्पाङ्कणं प्राप्य स गोपुरेण

मुख्यस्य सौधस्य पुरो जगाम ।

द्वाःस्थस्तदा तत्पदचारिपान्थ

क्षीणार्तभावं तु निरीक्षते स्म ॥ १३॥

स्नानेन शुद्धोऽपि कुचेलकोऽयं

को वा भवेदंसविलम्बिभाण्डः ।

अथागतश्चाह नृपाय कालि

दासं पुरद्वारि वद स्थितं माम् ॥ १४॥

किं कालिदासः श्रुतपूर्वमेव

तन्नाम नामैव ततोऽधिकं न ।

अथान्तरानीतकविः स राज

दूतानुयातश्चरतीह मन्दम् ॥ १५॥

गच्च्हत्यसौ पक्षिमृगादिशिल्प

हृद्योन्नतस्तूपशतानि तानि ।

पुस्तानि चित्राञ्चितपार्श्वभित्तीः

पश्यन् सुवृत्तान्तररम्यवीथ्या ॥ १६॥

संपूर्यते वेणुमृदङ्गवीणा

नादैः श्रुतिः सिक्तमथाक्षि वर्णैः ।

दृष्टं च सर्वं रमणीयमेव

श्रुताश्च सर्वे मधुरार्द्रशब्दाः ॥ १७॥

ग्रामप्रियोऽयं तु तथापि राज

हर्म्यं जनाकीर्णमिदं गभीरम् ।

घोरानलेनावृतवासगेह

समानमेवेति विमन्यते स्म ॥ १८॥

जालं किलेदं परपुष्टनाम्नो

प्यतन्त्रसञ्चारिविहङ्गमस्य ।

तथापि नाकानुकृतिः पृथिव्यां

मनुष्यसृष्टेयमनन्यरम्या ॥ १९॥

सुदीर्घमार्गक्लमतप्तपादः

स वेत्रवत्याऽऽदरतोऽनुयातः ।

उपैति सोपानमशेषविद्व

दभ्यर्चितं मण्डपसन्निधिस्थम् ॥ २०॥

तिष्ठत्यसौ विस्मितनेत्रयुग्मः

कविः परं विक्रमचक्रवर्ती ।

सिंहासनस्योपरि सन्निविष्टो

विराजते सूर्यसमानतेजाः ॥ २१॥

स्वर्णच्च्हदैः केसरिभिश्चतुर्भि

र्धृतं हि सिंहासनमस्य पश्चात् ।

शुक्लाभ्रशुभ्राभसुवर्णदण्ड

च्च्हत्रं च शैत्यप्रदचामरे च ॥ २२॥

सुचित्रितं येन रसार्द्रवाचा

रघूत्तमानां चरितं सुधीरं ।

कविः स पश्यत्यधुनैव कञ्चि

न्महीपतिं ह्येष तु विक्रमार्कः ॥ २३॥

शकारिमेतत्सदृशं व्यचिन्ति

पूर्वं तथा नेत्यवधार्यतेऽद्य ।

अयं न तीक्ष्णव्रतवान् दिलीपो

रघुर्न यो दिग्विजयी यशस्वी ॥ २४॥

अजोऽपि नार्द्राकुलमानसस्तत्

पुत्रोऽपि नो यः प्रियवल्लभायै ।

गृहीतमृत्युर्भवति स्म नैव

त्यागैकशीलः स च रामचन्द्रः ॥ २५॥

अनन्वयो विक्रमभूमिपाल

स्तथापि कामप्यकलङ्ककन्याम् ।

स्वीयां व्यधाद् यो विनिगूढतन्त्रै

स्स चाग्निमित्रः स्मरणे प्रविष्टः ॥ २६॥ कलापकम्

एषा कथा यद्यपि विक्रमार्क

कीर्तीन्दुमध्येऽस्ति कलङ्करेखा ।

तथापि हस्ताहितचामराभि

स्तन्वीभिरुत्पक्ष्मलतूलिकाभिः ॥ २७॥

अदृश्यपत्रेषु शकोग्रयुद्धे

विजेतुरेतन्नृपविक्रमस्य ।

प्रतापशौर्यादिकथाविशेषो

विलिख्यतेऽद्यापि निरन्तरालम् ॥ २८॥

नक्षत्रमालाधवलान्तरीक्ष

मध्ये यथा पूर्णशशाङ्कबिम्बम् ।

विभाति तद्वत् खलु विक्रमार्क

राजाधिराजः स हि भीमकान्तः ॥ २९॥

जानाति नाचारमसौ तथापि

राङ्य़े जयाशीर्वचनानि दत्वा ।

आनम्रशीर्षः कविरत्र तस्थौ

शुभाय वा प्रार्थितवान् महेशम् ॥ ३०॥

जयालुराद्योज्जयिनीपुरीयं

यस्याः शिरो वा मन एव राजा ।

स्मश्रुप्रवृद्धे क्षितिपालवक्त्रे

स्मितं तु किञ्चित् समुदेति मन्दम् ॥ ३१॥

यथाम्बरे श्रावणमेघपुर्णे

मनोहरा चन्द्रकलावतीर्णा ।

दृष्ट्वैतदस्मिन् कविमानसेऽपि

विश्वासलेशः स्फुटितः क्रमेण ॥ ३२॥

रजःप्रभावोडुविलोचने ते

नवागतं तं स्पृशतः सुखेन ।

आरोढुमत्रोन्नतपीठमेनं

निमन्त्रयत्याङ्ग्यवशात् सभायाम् ॥ ३३॥

क्षीणः कविर्नम्रशिराः स नन्द्या

समग्रहीदासनमादरेण ।

शरीरमेतद्दयनीयमस्य

वेषश्च भूषाप्यपरिष्कृता च ॥ ३४॥

सुसंस्कृतः किं परमात्मदीपः

प्रकाशते वा लघुमृद्घटेऽस्मिन् ।

दत्तो वरोऽयं कविकीर्तिरूपः

केनोन्मिषद्यौवनधारिणेऽस्मै ॥ ३५॥

जानीमहेऽत्राद्य चरन् सुदूरं

समागतो मालवदेशतस्त्वम् ।

तद् गच्च्ह विश्रामय चाविलम्बं

स्वच्च्हन्दमित्याह नृपः पुनश्च ॥ ३६॥

नैवातिथिस्त्वं मम राजधान्यां

मदात्ममित्रं भवसीति विद्धि ।

मैत्री कथं निस्समचित्तयोरि

त्यन्तः कवेश्चिन्तितमस्ति कस्मात् ॥ ३७॥ युग्मकम्

क्व चातपत्रस्य च चामरस्य

च्हायां गतोऽधीशपदाधिकारात् ।

उन्मत्तचित्तो नृपतिः क्व चायं

कविः कलालोलमनाश्च निस्स्वः ॥ ३८॥

शान्तिं न काञ्चिल्लभते च चित्त

मस्मिन् निकेतेऽधिकशान्तिलक्ष्ये ।

क्षौमास्तृतेयं मृदुरम्यशय्या

विचित्रपर्णान्युपबर्हणानि ॥ ३९॥

वितानकालंकृतमञ्जुमञ्चः

पीठानि रूप्यावपनेषु तत्र ।

माधुर्यधुर्याणि फलानि नैक

मद्यानि च स्फाटिकभाजनेषु ॥ ४०॥

कविं शुभाशंसनया च साकं

प्रलोभकानि प्रतिपालयन्ति ।

किन्त्वत्र चेतो विजनेऽत्यगाध

दुःखह्रदे हा पततीव भाति ॥ ४१॥ विशेषकम्

सत्रे निशायां च वटद्रुमूले

प्यबाधनिद्रासुखमार्जितं किम् ।

भद्रेऽत्र कोष्ठे मृदुमञ्चकेऽस्मिन्

निश्शब्दरात्रेऽप्यमलप्रशान्ते ॥ ४२॥

निद्रां विदूरीकुरुते च को वा

निस्तन्द्रमस्वास्थ्यमिहान्तरा किम् ।

अशान्तचित्तस्य कुतः सुखं किं

मथ्नाति चास्वस्थमनोऽवशं वा ॥ ४३॥ युग्मकम्

कवेर्मनो योऽत्र समाचकर्ष

निश्शब्दमोहो विफलः स किं स्यात् ।

करोषि किं ग्रामसुते मनोङ्य़े

ह्यन्तःपुरेऽस्मिन् कुहचिद् वसन्ती ॥ ४४॥

क्व वाधुना त्वं सुमवाटिकायां

लीलागृहे वा प्रमदावने वा ।

किं ते स्मृतौ ताः कनकाभसन्ध्याः

ग्रामापगासैकतशीतवाताः ॥ ४५॥

अपि स्मरस्येकवटद्रुमं त

च्च्हायागतं तं कतिचिल्लिखन्तम् ।

दिदृक्षसि त्वं सकृदप्यहो त

न्मुखं तवेक्षाविहितानुयात्रम् ॥ ४६॥

चित्तं कवेरात्मगतेष्वशान्ते

ष्वामग्नमद्धा पुनरुत्थितं तत् ।

स्पृष्टाररः कश्चिदिहार्धबोधे

नान्तःप्रवेशाय कृतानुवादः ॥ ४७॥

द्वारं विवृत्य प्रविवेश सौम्यो

दारस्मितः साञ्जलिरन्तरासौ ।

शुश्रूषणार्थं च कवेर्नियुक्तो

नृपेण योऽग्र्यो वयसा दयावान् ॥ ४८॥

स्नेहार्द्रवाग्दर्शनसेवनाद्यौ

त्सुक्यं कविं तोषयति स्म यस्य ।

सप्रश्रयं पल्लवनामकोऽह

मित्यब्रवीद् योऽथ तमन्वियेष ॥ ४९॥

अभीष्टभोज्यानि च नित्यनैमि

त्तिकानि कर्माचरणानि तस्य ।

स्मितेन मौनं स समाचरंस्त

दनन्तरं गौरवयुक्तमाह ॥ ५०॥

न तानि वक्तुं प्रभवाम्यहं तु

ग्रामीण एवात्र च पार्थिवानि ।

धान्यानि मूलानि फलानि सर्वा

णीष्टानि मेऽन्यत् किमिति ब्रवीमि ॥ ५१॥ विशेषकम्

क्षणं विचिन्त्याह कविः सदापि

द्रष्टुं च मामर्हसि पल्लव त्वम् ।

तस्येष्टकार्याणि सदानुतिष्ठन्

स पल्लवोऽभूत् कविमित्रमाप्तम् ॥ ५२॥

अन्यत्वबुध्या प्रतिभान्तमेतं

राजालयं मामिह पल्लवोऽयम् ।

बध्नाति यस्तं निजसन्निधानं

नेतुं नृपाङ्य़ां विनिवेद्य तस्थौ ॥ ५३॥

प्रणम्य भूपं कविरास्त नाना

रत्नाञ्चितेऽन्यत् सदसीव रत्नम् ।

नान्दीं महाकालपरां जिगाय

कोऽन्यः कवेरस्ति च वन्दनीयः ॥ ५४॥

अत्युन्नतैश्वर्यधरोऽपि सर्वं

दत्त्वाश्रितेभ्यो धृतकृत्तिवासाः ।

कान्तार्धदेहोऽपि विरक्तचित्तो

यतीश्वरोऽष्टाङ्गकलेबरेण ॥ ५५॥

बिभ्रत्प्रपञ्चोऽप्यभिमानहीनो

महेश्वरो मङ्गलसत्पथेषु ।

निरुध्य वृत्तिं च तमोमयीं वो

नयत्विति प्रोच्य समापयत् सः ॥ ५६॥ युग्मकम्

ईशस्तवेऽप्यत्र किमान्तरार्थः

कटाक्ष्यतेऽचिन्ति न कैश्चिदेवम् ।

नृपोऽपि धन्योऽद्य तु कालिदास

सूक्त्या सभा मे समलङ्कृतेति ॥ ५७॥

द्वेधा सभां मे नवरत्नभूता

मलङ्कुरु त्वं विदुषां मनोङ्य़ाम् ।

एवं नृपे वक्तरि साधुवादैः

सभातलं हर्षसमृद्धमासीत् ॥ ५८॥

असौ तु भाग्यप्रणयैकपात्रं

वाणीप्रसादं कथमेष लेभे ।

वागस्य मायाशिखिबर्ह एवे

त्यासीत् सभा मिश्रविकाररम्या ॥ ५९॥

पप्रच्च्ह राजा कविनोक्तपद्यं

कस्मिंश्च काव्ये भवतीत्यथेदम् ।

स्वनिर्मिते नूतननाटके च

नान्दीत्यवोचत् कविरादरेण ॥ ६०॥

तद्दर्शनायात्तकुतूहलोऽसा

वाह प्रयोगः क्रियतां च तस्य ।

आगामिचैत्रोत्सव एव तत्रा

स्त्याङ्य़ा न वाशीर्वचनं च राङ्य़ः ॥ ६१॥

भासादिपौराणिककाव्यकर्तॄन्

विहाय किं स्निह्यति कालिदासे ।

सभेयमित्यस्ति कवेर्विशङ्का

सभासदां चापि नृपस्य नैव ॥ ६२॥

स्मरान्तराचार्यवरं विनीतो

वन्दस्व चेत्यात्मनि मन्त्रिते तु ।

कविर्निजस्थानगतोऽस्ति काव्यं

ध्वनिप्रदीप्तं ललितं यथा स्यात् ॥ ६३॥

उद्यत्समाह्लादसुपूर्णिमाया

मप्यस्तशक्ता हसितुं यथाब्धिः ।

सर्वात्महृष्टः कथमातपत्र

च्च्हायागतश्चामरवातशीतः ॥ ६४॥

कक्ष्याप्रदीपं निभृतं प्रकाश्य

शुश्रूषिकायां तु बहिर्गतायाम् ।

आयाति देवाहुतिधूमगन्धे

सन्दृश्यते हा स्मृतिसानुसीम्नि ॥ ६५॥

अपुष्पिताशोकतरोरधस्ता

न्मञ्जीरशिञ्जामनु पुष्पमेला ।

अस्त्यत्र सर्गात्मकभद्रमूर्ति

श्चित्तं तु भग्नं व्यथितं च यस्य ॥ ६६॥ युग्मकम्

\\

ह्रुले

*************************************************************

.

अष्टमः सर्गः

रङ्गोत्सवस्य ध्वजारोहः

लतानिकुञ्जे रसिकोऽङ्गनानां

पुंस्कोकिलो गायति लीनदेहः ।

अन्तःपुरान्तात् प्रवहन्ति तन्त्री

लयान्वितप्रेमसुगीतकानि ॥ १॥

नवीनवासन्तमहोत्सवस्य

ध्वजाधिरोहं दधतेऽतिमोदाः ।

सपल्लवाशोकपलाशचूता

स्तदोज्जयिन्यस्ति वसन्तरथ्या ॥ २॥

सुगन्धतैलज्वलदग्निदीपा

वसन्तपुष्पाण्यभवन् निशायाम् ।

आतोद्यगीतानि च नाट्यगेहे

नान्दीं ब्रुवन्त्यत्र महोत्सवस्य ॥ ३॥

सर्वेन्द्रियामोदविशेषहेतुः

सामाजिकानां च सतां मनोङ्य़म् ।

प्रयुज्यतेऽद्य प्रथमं हि कालि

दासप्रणीतं नवनाटकं तत् ॥ ४॥

राजाधिराजः पुरतो निषण्णः

पश्चात् कलातत्त्वविदो रसङ्य़ाः ।

आर्द्राशयाश्चान्यसुखासुखङ्य़ाः

शङ्काविलोलाः सुसमानचित्ताः ॥ ५॥

नव्येषु सर्वेषु पराङ्मुखाश्च

भवन्ति दोषैकदृशश्च केचित् ।

प्रतिक्षणं वर्धत एव कौतू

हलं तदेकाग्रलयं विचित्रम् ॥ ६॥ युग्मकम्

यदाग्निमित्रस्य पुरो निजात्मा

र्पणं पदं मालविका विगीय ।

नृत्तं विधत्ते च तदा प्रहर्ष

वर्षः कियान् विक्रमभूपचित्ते ॥ ७॥

इयं पुरो मालविकापरास्ति

निवेदयन्ती पदमेव तन्मे ।

चिन्ताकुलोऽभून्नृपतिस्तदायं

कवीश्वरः किन्नु परेङ्गितङ्य़ः ॥ ८॥

यतो ह्यहं मालविकानुरक्त

इत्येतदत्यन्तनिगूढमेव ।

राजालयस्थं च रहस्यमेवं

कविर्विजानाति कथं न जाने ॥ ९॥

कवेस्तृतीयं नयनं चकास्ति

येनैकहस्तामलकप्रकाशम् ।

जगत्त्रयं पश्यति यस्य सर्व

मन्तर्निविष्टं सुतरां सुतार्यम् ॥ १०॥

मदीयसत्यान्यत एव मन्ये

मम प्रियस्वप्नशतानि चासौ ।

कविः समाविष्कुरुते यथा मे

हृदि प्रविष्टोऽतिनिगूढदेहः ॥ ११॥

पुरोऽत्र चेटी बकुलावलीयं

राङ्य़ीप्रदत्तेन च नूपुरेण ।

करोत्यलं मालविकापदाब्ज

मालक्तकार्द्रारुणकोमलाभम् ॥ १२॥

अनुक्षणं सर्वमिदं विलोक्य

तिष्ठत्यसौ वृक्षलतानिलीनः ।

नृपोऽग्निमित्रस्तरलाकुलाङ्गः

सभास्थितोऽयं च नृपस्तथैव ॥ १३॥

सूक्ष्माणि रङ्गे चलनानि नाना

सभासदां च प्रतिभावभेदान् ।

समं निरीक्ष्य क्वचिदत्र कोणे

कविर्निषण्णो विनिगूढहर्षः ॥ १४॥

तथापि गूढं निहितं यदन्त

र्दुःखं बहिस्तत्प्रवहत्यबाधम् ।

इयं च मे मालविकाऽवरोधे

विभाति या मालवरम्यशोभा ॥ १५॥

विराजतेऽसौ हिमशुभ्रपुष्पं

राङ्य़ी च धारिण्यतिमात्रशुद्धा ।

इरावतीयं मधुमत्तलोला

चाम्पेयसूनं प्रविलोभनीयम् ॥ १६॥

एतत्प्रसूनद्वयमग्नचित्तो

नृपालभृङ्गः कलिकां नवीनाम् ।

कन्यामिमां मालविकां विलोक्य

गुञ्जन्निहास्ते मधुलोलुपोऽयम् ॥ १७॥

यदा मयैतद्विटभृङ्गमोहः

प्रशंसितोऽभूद् विमलानुरागः ।

तदाहमात्मानमनिन्द्यमेवे

त्यवैमि निष्पक्षविमर्शनेन ॥ १८॥

अतीव निन्द्या विटवृत्तिरेषा

साधारणानां यदि मानवानाम् ।

ग्राह्यो हि धर्मो विहितो हितश्चा

साधारणानां धरणीपतीनाम् ॥ १९॥

अहो वसन्तोत्सव एव तेषां

राङ्य़ामिदं जीवितमस्ति यस्मिन् ।

न केवलं चैकसुमेन देया

माध्वी सहस्रैः कुसुमैः परन्तु ॥ २०॥

प्रत्यक्षदृश्यं त्विदमेव चातः

परं विशेषान्तरिकार्थजातम् ।

जानन्तु तेऽङ्य़ातवचांसि चैवं

सत्यस्य तास्ताः परभागशोभाः ॥ २१॥

उद्यानरङ्गे परितोऽग्निमित्रो

भ्रमत्यलं कामविकारमूढः ।

कर्तुं मनश्शान्तिविभङ्गमस्मिन्

स्मरोऽद्य किं पातयति प्रकामम् ॥ २२॥

मन्दारजातीसहकारपुष्प

बाणानथास्या निशितान् कटाक्षान् ।

कामातुरो मालविकापदाब्ज

स्पर्शामृतं प्रार्थयते नरेन्द्रः ॥ २३॥ युग्मकम्

विन्ध्यं च विद्युल्लतया निहन्तु

मभ्युद्यतेवाम्बुदमालिका सा ।

इरावती रोषकषायिता स्व

काञ्च्या नृपं ताडयितुं प्रवृत्ता ॥ २४॥

तस्यास्तु पादग्रहणेन राजा

मां दण्डयेत्याह शमाभिलाषी ।

गृह्णीष्व तौ मालविकापदावि

त्युक्त्वा गता सा ज्वलदग्निकल्पा ॥ २५॥

पश्यामि नाट्ये मुकुरे मदीयं

सत्यं किलेत्येवममंस्त भूपः ।

निर्वर्ण्य रङ्गं त्विदमात्तहर्षा

सभापि हृष्टं च कविं करोति ॥ २६॥

यथानृपेच्च्हं तरुणीं विवोढुं

करोत्युपायान् बहुधा रसेन ।

यो गौतमो नर्मसुहृत् स एवे

त्यलं विजानाति नृपालवर्यः ॥ २७॥

विना तु गत्यन्तरमत्र राङ्य़ो

नवेष्टवध्वै प्रियधारिणी सा ।

सुस्वागतं वक्ति सशङ्खनादं

समाप्यते चान्तिमपञ्चमोऽङ्कः ॥ २८॥

तत्सूचको मङ्गलमञ्जुगाना

लापश्च हृद्यो विदुषां समाजे ।

समुत्थितं तत् करघोषणं च

सन्तोषयामासतुरद्य भूपम् ॥ २९॥

अन्विष्यते सर्वजनैः कवीन्द्रो

राङ्य़ापि सार्द्रस्वरभावभाजा ।

आनीयतेऽयं पुरतश्च तस्य

संतृप्तिसंपूरितनेत्रयुग्मः ॥ ३०॥

करेऽस्य राजा नवरत्नरम्यां

सुशृङ्खलामर्पयति द्रुतं सा ।

पतत्यथात्मन्यतिगूढमस्मिन्

भुजेऽथवेति क्षणमालुलोच ॥ ३१॥

आस्तां न जानातु कदाचिदस्य

भारं निषण्णोऽस्ति कविर्विनम्रः ।

आभूष्यते किं मकुटेन तस्य

शीर्षः प्रकामं विनयाभिधेन ॥ ३२॥

आराधनाप्रोज्ज्वलनीलनेत्रै

र्निराज्यतेऽयं तरुणः कविः किम् ।

दग्धाः किमीर्ष्याघनसारखण्डाः

सविस्मयालोकनभाजनेषु ॥ ३३॥

हर्षातिरेकेषु सभाखिला सा

निमज्जनोन्मज्जनमातनोति ।

ततः समुद्भूय चिराद् ध्वनन्त्य

विच्च्हिन्नधारोज्ज्वलहस्तघोषा ॥ ३४॥

नवागतो नाटककृत् तथापि

तन्नाटकं प्रीतिदमाबभूव ।

विद्वज्जनानामिति नाट्यकाराः

परस्परं संप्रति मन्त्रयन्ति ॥ ३५॥

प्रीता वयं सांप्रतमित्यवादी

न्नृपालको यन्महती प्रशंसा ।

प्रसादरूपेण विराजते स्म

प्रत्यक्षमेवास्य विलोचनान्ते ॥ ३६॥

रङ्गे स्थितां नाटकनायिकां स

दृष्ट्वा तु राजा ललिताशयां ताम् ।

प्रोवाच नृत्तं छलितं तवेदं

द्रष्टुं च भूयोऽपि ममाभिलाषः ॥ ३७॥

कृताञ्जलिर्मन्दमथो जगामै

वाधोमुखी सा न विलोक्य कञ्चित् ।

अन्तःपुरं प्राप नृपालको नि

श्शून्यस्त्वभून्नाट्यगृहाङ्कणोऽपि ॥ ३८॥

एकान्तसङ्केतमवाप नैजं

चिन्तान्तरं वा स कविः किमर्थम् ।

सन्दिग्धचित्तोऽभवदेष तस्यां

संवृत्य दृष्ट्वेममिह स्थितायाम् ॥ ३९॥

अचिन्ति यन्मालविका ममेयं

किमु क्षणात् प्राक् तदभूद् यथार्थम् ।

यद्येकमत्रानुविचारयेत् त

मेवाथ पश्येदिति किन्नु माया ॥ ४०॥

इयं च ते मालविकेति गूढं

दौत्यं वहन्ती च कपोतिकैका ।

समेत्य सन्मानसनीडकं तत्

प्रविश्य सञ्जल्पति किं मनोङ्य़म् ॥ ४१॥

हर्षस्तदाकस्मिकदर्शनेन

खेदोऽथवा तत्क्षणिकत्वदृष्टेः ।

न किञ्चिदूचे मिथ इत्यतुष्टि

र्दृष्टोऽप्यभिङ्य़ात इवेति शङ्का ॥ ४२॥

अपश्यदित्येव यथार्थमित्थं

विभिन्नचिन्तामथनेन जाते ।

दन्दह्यमानो ज्वलनेऽतिघोरे

लाक्षागृहोऽभूत् कविचित्तमद्य ॥ ४३॥ युग्मकम्

अस्मादशक्यं तु पलायनं हा

तपैवमेकान्तदुरन्ततायाम् ।

भाग्यातिरेकं मम चिन्तयित्वा

निद्रां त्यजेयुर्बहवोऽत्र रात्रौ ॥ ४४॥

एकान्तनिर्भाग्यहतोऽस्मि निद्रा

विहीन एवेति न कोऽपि वेत्ति ।

द्वारेऽस्ति कः पल्लव एहि किं वा

स्वरे तु कातर्यमबोधपूर्वम् ॥ ४५॥

अस्त्यद्य युष्मद्दिनमुज्जयिन्यां

सार्वत्रिकं ते शुभनाम चैव ।

गतेषु सभ्येषु समेषु कर्णे

ध्वनत्यसौ हर्षरवो गभीरः ॥ ४६॥

किमेतदास्ये न स हर्षराशिः

किमत्र चिन्ताकुलितस्त्वमास्से ।

तदापि दृष्टो न च मन्दहासो

भवन्मुखे कश्चन यन्मुहूर्ते ॥ ४७॥

अस्मिन् करे विक्रमभूमिपेन

समार्द्रचित्तेन दयाधिकेन ।

विभूषिते वीरसुशृङ्खलेन

भवानभून्मुख्यविशिष्टरत्नम् ॥ ४८॥

विद्वत्सभायां महितोज्जयिन्यां

तथाप्ययं गौरवभाव एव ।

इत्याह वेलातटमेत्य फेनान्

भिन्दन्निवोर्मिः स च पल्लवोऽपि ॥ ४९॥ विशेषकम्

गते मुहूर्ते तु नितान्तमूके

सस्मार दीनं कविराकुलात्मा ।

अस्मिन् रहस्ये किल भागभाक्त्वं

कोऽन्यो भजेत् पल्लवतोऽप्यमुष्मात् ॥ ५०॥

राङ्य़ा नियुक्तो मम सौख्यचर्यां

निर्वोढुमेवायमतःपरं यः ।

मदिङ्गितङ्य़ोऽभवदेष मे य

ज्जानातु तद्दुःखजमान्तरार्थम् ॥ ५१॥

अथाह मन्दं स तु पल्लवस्या

काङ्क्षां प्रगाढां शमयन् कवीन्द्रः ।

निजप्रियग्रामटिकासुतायाः

कथां स्वकीयां च विकाररम्याम् ॥ ५२॥

कथानुबन्धः कविनोच्यतेऽय

मिहैव जन्मन्यनुरागमुग्धम् ।

द्रष्टुं सकृत् तन्मुखपद्ममेत

न्निमन्त्रणं स्वीकृतमुज्जयिन्याः ॥ ५३॥

सर्वाभ्यसूयापदमद्य सर्वैः

समादृतोऽसौ कविरेव किं वा ।

अगाधतायां बडवाग्निदग्ध

समुद्रवच्छान्तमना इवास्ते ॥ ५४॥

विश्वास्यभूमेरतिवर्तते हा

सत्यस्य नानाविधसूक्ष्मतत्त्वम् ।

स्मृत्वा परं पल्लव आह भूयः

कथाविशेषं तमनुक्रमेण ॥ ५५॥

स्मरामि पद्मेव मनोङ्य़कन्या

काचित् ततो मालवतः कदाचित् ।

अन्तःपुरस्याङ्कणसीम्नि चास्मि

न्नान्दोलिकातोऽवततार मन्दम् ॥ ५६॥

स्मरामि चाद्यापि मुखं तु तस्या

लुब्धेन पश्चादनुधावितायाः ।

मृग्या इवोपेतभयं न चान्या

नृत्तं चकार च्छलिताभिधानम् ॥ ५७॥

अभ्यस्य नृत्तं ललितं च गीतं

वने लतोद्यानलता च जाता ।

एवं च सा नेत्रकनीनिकाभू

न्नाट्योत्तमाचार्यपरम्पराणाम् ॥ ५८॥

अन्तःपुरे नृत्तखलूरिकाया

मेकाकिनी सा निषसाद नित्यम् ।

तस्थौ परासां बहुनर्तकीनां

मध्ये च निश्शब्दतरङ्गतुल्या ॥ ५९॥

कमप्यसौ पश्यति नो तथापि

सम्पश्यमाना भवतीह सर्वैः ।

अनन्तरं पल्लव आह मन्द

मेतत्सुकन्यामुखदर्शनेन ॥ ६०॥

स्वप्नद्रुमः पल्लवितो बभूव

श्रीविक्रमस्येति तु किंवदन्ती ।

पाषाणभित्तेरपि चास्ति कर्णो

रहस्यवेदीह समीरणोऽपि ॥ ६१॥ युग्मकम्

कविः स मौनं न बभञ्ज साल

भञ्जेव निश्चेष्टशरीरमास्ते ।

स पल्लवः स्नेहविलोलमंसे

स्पृशन् करेणैवमुवाच हार्दम् ॥ ६२॥

करोमि किं वा वद मां यथेष्टं

ममाभिलाषस्त्वयमेक एव ।

तया सहैकान्तभुवि स्थितस्तां

सम्भाषितुं केवलमीक्षितुं वा ॥ ६३॥

जानाति योऽन्तःपुरगं च सर्वं

स पल्लवस्तं कविमेवमूचे ।

सम्भावये स्नेहमिमं पवित्रं

त्वदीयदौत्यं च वहामि भद्रम् ॥ ६४॥

नवं च रत्नं नवसूज्ज्वलं च

रत्नेषु तेऽस्म्युज्जयिनि प्रकामम् ।

कीर्त्यैतया वक्ष्यसि लब्धवाने

वास्मिन्नसूयानिशितान् पृषत्कान् ॥ ६५॥

भवद्यशोरत्नमनोङ्य़पेटा

मेवं सदा पूर्णतरां विधातुम् ।

तमस्यनेके प्रविनष्टसर्वा

श्चरन्ति निश्शब्दविलापपूर्णाः ॥ ६६॥

सर्वेऽप्यदृश्यायतशृङ्खलाभि

र्बद्धा बलान्निष्ठुरबन्धनेऽस्मिन् ।

एतेषु मध्येऽन्यतमोऽप्यहं चे

त्ययं कवीन्द्रः शयने पपात ॥ ६७॥

स्वच्छन्दसञ्चारसुखेच्छुरात्मा

योऽस्यैव साक्षादसहायतासौ ।

कञ्चिन्निधिं हा परिपालयन्तः

स्नेहेन वीथ्यां तु लसन्ति दीपाः ॥ ६८॥ युग्मकम्

\\

ह्रुले

*************************************************************

.

नवमः सर्गः

श्यामयामाः

श्यामपक्षे किमेतस्मिन् ज्योत्स्नागमविलम्बनम् ।

यामिनीहृदयं व्यग्रं तितिक्षारहितं यथा ॥ १॥

पर्णराजिर्निश्चलास्ति कुत्रागच्छत् समीरणः ।

प्रदीपाश्चान्तरालेषु निमिषन्ति मुहुर्मुहुः ॥ २॥

अन्तःपुरं च निद्रालु प्रशान्तं सुखसान्द्रितम् ।

तथापि कविरेकाकी निद्राहीनो निषीदति ॥ ३॥

अङ्य़ात्वा भूतलेनापि पादं विन्यस्य कश्चन ।

आगत्य कविमेवं तत्कर्णे मन्त्रयते किमु ॥ ४॥

उत्थिष्ठागच्छ गच्छावो मामेवानुव्रज क्षणम् ।

सुङ्य़ातः पल्लवस्येह मार्गः सर्वोऽपि दुर्गमः ॥ ५॥

अन्तःपुरेऽल्पविवृतं गवाक्षं च तदन्तिके ।

कविं द्रष्टुं तरलितं नेत्रं विन्यस्य साऽऽधुना ॥ ६॥

प्रतिपालयतीत्युक्तेः पूर्वमेव समुत्थितः ।

अविश्वासप्रतीत्येव कविस्तत्रैव तिष्ठति ॥ ७॥

वर्धितैर्हृदयस्पन्दैर्दीर्घैर्निःश्वसितैरपि ।

मन्दं मन्दं स चलति पल्लवेन समं कविः ॥ ८॥

तिष्ठत्स्वपद्गजवरवृन्दवन्निश्चलाभया ।

वृक्षपङ्क्त्या विचित्राभिर्विशालाङ्कणवीथिभिः ॥ ९॥

आलेखितानेकवर्णच्छायाचित्रमनोहरैः ।

लताकुटीरैर्युक्ताभिरन्तरङ्कणवीथिभिः ॥ १०॥

सञ्चरन्तौ नोदितायां चन्द्रिकायां पुरोभुवि ।

अन्तरिक्षप्रभादृष्टमार्गेणेह कथञ्चन ॥ ११॥

शिलाशृङ्खलिकादीर्घराजगेहसमुच्चये ।

गेहस्यैकस्य पृष्ठान्ते तस्थतुस्तावुभावपि ॥ १२॥ कलापकम्

तत्र भित्तिषु सर्वत्र व्याप्तपुष्पितवल्लिका ।

तयोर्निगूढस्थित्यर्थं छायागृहमभूत् किमु ॥ १३॥

कुटजानां पुष्पितानां सुगन्धेनाखिलं नभः ।

सुवासितं च चित्ते तु सप्तसिन्धूच्चलद्ध्वनिः ॥ १४॥

सोत्कण्ठितं कविस्तस्थौ सान्द्रच्छाये स पल्लवः ।

निरीक्षते क्व वा दृश्यमीषद्विवृतजालकम् ॥ १५॥

तनुक्षौमेनावृतं तत् पुरतो दृश्यते किमु ।

प्रतिपालयिता पश्चात् कविदृष्टिप्रलोभिनी ॥ १६॥

गवाक्षसुषिरेणाथ कञ्चिद् गुप्तं दिदृक्षुणी ।

दृश्येते तारकादीप्तमनोहरविलोचने ॥ १७॥

छायारूपं पल्लवस्य प्रत्यभिङ्य़ाय सा द्रुतम् ।

पप्रच्छोद्वेगसहिता सोऽयं मौनमथाचरत् ॥ १८॥

आह्वयेऽत्रैवास्ति पश्चादित्यस्मिन्नुक्तवत्यहो ।

धूमायितनिशालोके चान्वियेषाक्षियुग्मकम् ॥ १९॥

पुनःसमागमारम्यसन्मुहूर्तपरम्परा ।

वर्णिता येन सोऽधीरो जायतेऽस्मिन् मुहूर्तके ॥ २०॥

पुरा वटद्रुच्छायायां किञ्चित् स्वस्मिन् लिखत्यहो ।

आरादुपेत्य तस्थौ या प्रियकौतुकसन्निभा ॥ २१॥

नीवारस्तम्बकाकीर्णकेदारक्षेत्रसीमसु ।

नदीतीरेऽपि शारीव भ्रमति स्म तदा च या ॥ २२॥

नष्टीभूतपितृस्नेहवात्सल्यमधुकङ्गुका ।

सन्त्यज्य या प्रियं सर्वं ग्रामादिह समागता ॥ २३॥

सास्मिन्नन्तःपुरोदाररम्यकाञ्चनपञ्जरे ।

अन्यैव तिष्ठतीदानीं मिथोदर्शनमीदृशम् ॥ २४॥ कलापकम्

कवौ तस्य गवाक्षस्य छायामाश्रित्य तिष्ठति ।

स्फुटितं किं चन्द्रिकायाः प्रथमं मालतीसुमम् ॥ २५॥

स्तब्धनिःश्वासवेगा सा बद्धाञ्जलिरवस्थिता ।

अश्रुपूर्णं तन्नयनमुन्मिषत्येव सस्पृहम् ॥ २६॥

ततो मन्दं पतन्नीहारार्द्रपत्रनिभं वचः ।

गलितं विस्मृतैवाहं भवतेति व्यचिन्तयम् ॥ २७॥

विस्मर्तुं नैव शक्नोमि त्वामित्यस्मत्सुदुर्गतिः ।

इत्युवाच कविश्चित्तनिर्गतं श्वसितं यथा ॥ २८॥

दीप्तयोर्नेत्रयोस्तस्याः पश्यन् तिष्ठत्यसौ कविः ।

तत्र तस्थावियं किञ्चिदविश्वास्याद्भुतं यथा ॥ २९॥

निजमानससन्तानभूता मालवकन्यका ।

रङ्गस्था दीपिका साक्षान्नैव च्छाया न संशयः ॥ ३०॥

पुरा वराकी या ग्रामकन्यका नैव साऽऽधुना ।

यथाशास्त्रं समभ्यस्तनृत्तगीतेयमङ्गना ॥ ३१॥

इतिवक्तव्यतामूढो नैव किञ्चिदुवाच सः ।

ततः सा कन्यकातीव विषण्णा परिपृच्छति ॥ ३२॥

अथ किं जनको दृष्टः न चोत्तरमयं ददौ ।

पितुरन्त्यं चिन्तयित्वा नम्रैवाश्रु मुमोच सा ॥ ३३॥

एकतारां समाश्लिष्य वक्षसि श्रुतिनिर्मलम् ।

दुरन्तप्रेमचरितं गायन्तं तं वयोऽधिकम् ॥ ३४॥

एकपुत्रीवियोगोत्थसन्तापेनास्थिमात्रकम् ।

अपश्यदन्ते यत् स्मृत्वा तेन निःश्वसितं तदा ॥ ३५॥ युग्मकम्

अशक्तः सान्त्वनायासौ कविस्तत्रैव तिष्ठति ।

भाषाया निस्सहायत्वमाद्यं जानन्निव क्षणम् ॥ ३६॥

अत्रैव स्यात् किमु भवान् यद्येवं तु कदाचन ।

द्रष्टुं लभ्येत सन्दर्भश्चेति मौनं बभञ्ज सा ॥ ३७॥

त्वद्दर्शनाभिलाषेणैवोज्जयिन्या निमन्त्रणम् ।

मया स्वीकृतमद्यैतत् सुकृतं मे वचः कवेः ॥ ३८॥

सुकृतं तन्ममेत्युक्त्वा सहसा पुनराह सा ।

यत्त्वया लिखितं तस्य श्रवणेऽर्थावबोधनम् ॥ ३९॥

नासीन्मे किन्तु कुतुकात् तत्र तस्थौ पुनर्मया ।

तदर्थबोधे हृदयमर्पितं त्वयि सादरम् ॥ ४०॥

दर्शं दर्शं त्वन्मुखं तत् काव्यं श्रोतुमतःपरम् ।

न स्यात् सौभाग्यमित्येव मत्वा चाहमरीरुदम् ॥ ४१॥

एकदा यत् त्वमागच्छस्तन्मे सुकृतमेव किम् ।

शब्दं तव शृणोमि स्म गुप्ताहं पुनरप्यमुम् ॥ ४२॥

भावत्कभावनासृष्टकन्यकात्वेन सांप्रतम् ।

रङ्गेऽतिष्ठं तदा यत्तदपि मे सुकृतं न किम् ॥ ४३॥

एकश्वासेनैवमुक्त्वा स्वस्तिकेन निजोरसि ।

स्थिता सा पञ्जरगता शारिकेव मनोहरी ॥ ४४॥

तदीयं वचनं स्नेहसान्द्रं कर्तुमजायत ।

योऽसौ तपति नैजस्निग्धात्मनः पुरतः स्वयम् ॥ ४५॥

दर्शने पुनरप्याशा दर्शनायेति कन्यका ।

कियन्तं कालमेतन्मे दर्शनं प्रत्युवाच सः ॥ ४६॥

नष्टस्नेहप्रदीपैकवर्तिकादीप्तिवत् तदा ।

आगता चन्द्रिका त्यक्तनिद्रा रत्रिरिवोज्ज्वला ॥ ४७॥

आच्छाद्यतां गवाक्षोऽत्र ज्योत्स्ना सर्वत्र संसृता ।

केवलं पल्लवोऽयं नौ सहायः साधयाम्यहम् ॥ ४८॥

असह्यो विरहः किन्तु विरहस्य मुहूर्तके ।

पुनर्दर्शनसौभाग्यं मनसा प्रार्थयत् कविः ॥ ४९॥

छायानुगामिनं यत्तं कविमेवानुवर्तते ।

तदार्द्रनेत्रं गण्डेऽस्या मुक्ताबिन्दूनधारयत् ॥ ५०॥

चारचक्षुरगम्येन मार्गेण विचरन् कविः ।

उवाच पल्लवं तेऽहं कृतङ्य़ोऽस्म्येव सर्वदा ॥ ५१॥

कति साहसकर्माणि कृतानि सुहृदा त्वया ।

निस्सारं तदिति स्नेहपारस्पर्यं मनोहरम् ॥ ५२॥

पल्लवे गच्छति कविरेकः शय्यागृहं गतः ।

कथमायाति वा निद्रा चिन्तामग्ने तु मानसे ॥ ५३॥

ईई

पुनश्च कृष्णपक्षास्ते बहुवारं समागताः ।

श्यामयामेषु भूयोऽपि बभूवुस्तत्समागमाः ॥ ५४॥

सान्त्वनातीतदुःखस्य मूर्तिमद्भावसम्मिता ।

तिष्ठतीयं समागत्य मन्दं वातायनान्तिकम् ॥ ५५॥

रक्ष मामिति तन्नेत्रे प्रार्थना किमु विद्यते ।

का रक्षेति न जानानः कविस्तिष्ठति दुःखितः ॥ ५६॥

यदास्या नृत्तगीतेषु यथाविध्यनुशीलनम् ।

पूर्तीकरोति भूपस्तद्दिनमेव प्रतीक्षते ॥ ५७॥

तदनन्तरमस्यान्तःपुररम्यवधूगणे ।

लप्स्यते सापि पदवीमित्येषा तु जनश्रुतिः ॥ ५८॥

नृपस्य प्रीतिपात्रं त्वमित्याचार्योऽन्तरान्तरा ।

तं ब्रवीत्यभिनन्दोक्तिस्वरेण प्रीतिपूर्वकम् ॥ ५९॥

साक्षाद् ददर्शैव तस्या नृत्तं विक्रमभूमिपः ।

हृद्यं छलितनृत्तं तदभिनन्दितवांश्च सः ॥ ६०॥

कथाः सर्वाश्च शुश्राव कविस्तस्या मुखात् परम् ।

हृदयं दर्शयन्तीव सर्वमेवाब्रवीदसौ ॥ ६१॥

विद्वत्सभासु सर्वत्र जयशीला गिरस्तदा ।

अन्तर्लीना इवाभान्ति कवेर्मूकं तु तिष्ठतः ॥ ६२॥

दर्शनेऽस्या विषादोऽस्ति दिदृक्षैव ततः परम् ।

तदन्तरे सम्भवेयुः स्वल्पमात्रसुखानि च ॥ ६३॥

कदाचित् कविराह ह्यः स्वप्ने त्वां दृष्टवानहम् ।

कण्वपुत्रीवेषभूषाधारिणीं सुमनोहरीम् ॥ ६४॥

स्वप्नो यथार्थतामाप ह्यनन्तरमहामहे ।

शाकुन्तलप्रयोगोऽभूद् राजाङ्य़ानुसृतं तदा ॥ ६५॥

मृगैश्च साकं संवर्धमानां तापसनन्दिनीम् ।

तस्यामात्तपुनर्जन्मां दृष्ट्वाश्रूणि ममार्ज सः ॥ ६६॥

विटे मधुकरे तस्याः समागम्य मुखाम्बुजम् ।

स्पृष्ट्वाऽस्पृष्ट्वा च संभ्रम्य धिक्कृतिं परिकुर्वति ॥ ६७॥

दुष्यन्तमेवाक्रन्द त्वद्रक्षणे केवले त्विमे ।

एवं सख्योर्हसत्योः स कविर्नम्रमुखो बभौ ॥ ६८॥

विटाद् रक्षितुमाक्रन्देन्नृपमेव सुरक्षकम् ।

नृपोऽपि विट एवात्र जहास कविरन्तरा ॥ ६९॥

तुषारबिन्दुवच्छुभ्रलावण्यद्युतिवत् तथा ।

समायान्तीं मुनिसुतां स्वान्तिकं सुकुमारिकाम् ॥ ७०॥

दृष्ट्वाश्रुपूर्णनयनः पीतचिन्तामधुद्रवः ।

निषीदति स्म भूपालः सदस्यग्रासने रसात् ॥ ७१॥ युग्मकम्

स्वकीयमबलाजन्मैवास्य दुःखस्य कारणम् ।

निन्दावमानयोश्चेति क्रन्दत्येषा कुमारिका ॥ ७२॥

गृह्णीष्व मातर्मामेवं भूमिदेवीं प्रति द्रुतम् ।

हस्तं प्रसार्याश्रुपूर्णनेत्रा चोच्चैः प्ररोदिति ॥ ७३॥

तदामंस्त कविः कण्वपुत्री चात्रैव तिष्ठति ।

इमां न कापि स्वीकर्तुमप्सरा ह्यागमिष्यति ॥ ७४॥

नाटकेऽवसिते राजा साक्षीकृत्य सभासदः ।

कालिदासमलञ्चक्रे स्वर्णशृङ्खलया करे ॥ ७५॥

हस्तनिर्घोषमुखरं नाट्यगेहमभूत् तदा ।

अथ क्रमात् सदस्येषु गतेष्वस्तमितो रवः ॥ ७६॥

राजसन्निधिमानीता नाट्याचार्यैर्यथाक्रमम् ।

अभिनेतृवरा येऽवतस्थुः साञ्जलयस्त्विह ॥ ७७॥

धृतकण्वसुतावेषामभिनेत्रीं नृपालके ।

अभिनन्दति सस्नेहं तस्थौ निस्सङ्गमेव सा ॥ ७८॥

भयं किं वा परिभ्रान्तिरिति ङ्य़ातुमशक्नुषी ।

सादरं साञ्जलिकरा सालभञ्जीव सा स्थिता ॥ ७९॥

कटाक्षवीक्षणेनापि तन्मुखं न ददर्श सा ।

पतगः पतितः किं वा नृपान्तर्नयने तदा ॥ ८०॥

निरीक्ष्य सर्वमुत्तस्थौ न निरीक्ष्येव शीघ्रतः ।

निद्रागारमवाप्तुं स निश्चक्राम च भूमिपः ॥ ८१॥

ईईई

ज्योत्स्नाकणविहीनायां निशायामपि गच्छति ।

अशान्तोऽपि कविस्तेन पथा शीलवशात् स्वयम् ॥ ८२॥

अदृश्यरात्रिकुसुमतप्तनिःश्वाससौरभम् ।

अन्धकारेऽपि सान्निध्यं प्रसारयति सर्वतः ॥ ८३॥

प्रकाशनेच्छुरप्यन्धतामिस्रे स्थितये विधिः ।

अत्रास्म्यहमिति प्राहेवार्द्रगन्धप्रसारणात् ॥ ८४॥

कञ्चित् प्रतीक्ष्यान्धकारे तिष्ठदक्षीव वर्तते ।

गवाक्षो विवृतो यस्य मूकशान्ते पुरोभुवि ॥ ८५॥

कविस्तिष्ठति तद्दीर्घनिःश्वासोष्मलमारुते ।

किञ्चिच्चञ्चलितं किं वा विलोलं जालकांशुकम् ॥ ८६॥ युग्मकम्

अप्रख्यापितमप्यस्यागमनं प्रतिपाल्य सा ।

निर्वापितप्रदीपा तदाह्वानोत्का स्थिता नु किम् ॥ ८७॥

न विशेषः कश्चिदत्रागन्तुमैच्छम् उवाच सः ।

नूनमायास्यसीत्येव भाति मे स्मेति सा द्रुतम् ॥ ८८॥

पूर्णमौनेषु निःश्वासैर्व्रणितेषु कथञ्चन ।

सहसास्याः कण्ठनालाद् वचोधारा प्रसारिता ॥ ८९॥

असूयालुभटौघेन परीतो वर्तते भवान् ।

गूढतन्त्रैर्विजेतुं त्वां यो मुहूर्तं प्रतीक्षते ॥ ९०॥

सन्ति कापट्यगर्तानि भवन्मार्गेषु सर्वतः ।

यदि काचिद् विपत् स्यात् तामशक्ता स्मर्तुमप्यहम् ॥ ९१॥

न हि शक्नोषि मां त्रातुं मम जन्मेदृशं किल ।

हविरस्मि मदर्थं मा जुहोत्विह भवान् स्वयम् ॥ ९२॥

गच्छ त्वं यत्रकुत्रापि न चिरान्मा विशङ्कया ।

त्वत्पादरेणुस्पर्शार्थी देशः को वा न विद्यते ॥ ९३॥

भवतो हृदयस्यास्य महासाम्राज्यसीम्नि मे ।

स्नेहसिंहासनं दत्तमेकमित्यस्ति धन्यता ॥ ९४॥

इतःपरं काम्यमस्य वनपुष्पस्य किं प्रभो ।

अग्निदग्धमिमं गेहं त्यक्त्वा यातु भवान् द्रुतम् ॥ ९५॥

घनवर्षवदुच्चैः सा प्ररुरोद ततः करम् ।

प्रसार्य जालरन्ध्रेण तस्थौ सा भावनिर्भरा ॥ ९६॥

स्पृष्ट्वासौ मृदुलं हस्तमस्या मन्दं परामृशत् ।

कवेस्तदङ्गुलीस्पर्शः सुधावर्षोऽभवत् तदा ॥ ९७॥

न भविष्यति किञ्चिन्मे कस्मात् तेऽशुभचिन्तितम् ।

किञ्चिन्निःश्वस्याब्रवीत् सः त्वां हित्वा कुत्र याम्यहम् ॥ ९८॥

विन्यस्योपरि तत्पाणिपल्लवं निटिले तथा ।

मुखेऽपि निखिले तस्थौ चित्सुखामृतपो यथा ॥ ९९॥

समीपे न विदूरे न पादन्यासरवः किमु ।

अन्धकारो वैरिणोऽपि बन्धुः स्यादित्यमन्यत ॥ १००॥

स्तब्धं मनस्तथाप्यन्तर्न्ययच्छन्निजसंभ्रमम् ।

वातायनं पिधेहीत्थमुक्त्वामन्त्र्य जगाम सः ॥ १०१॥

पुनर्दर्शनसौभाग्यं नाशशंसोपचारतः ।

पादचारेण सङ्केतं प्राप शीघ्रमसौ कविः ॥ १०२॥

उत्कण्ठया तदा यत्र द्वारि तिष्ठति पल्लवः ।

भयं भवति तद्दृष्टौ कोऽपूर्वोऽयं परिभ्रमः ॥ १०३॥

\\

ह्रुले

************************************************************

.

दशमः सर्गः

रत्नपरीक्षा

श्यामयामैरत्र सूक्ष्मचारनेत्राणि तान्यपि ।

तयोः समागमानां समभवन् गूढसाक्षिणः ॥ १॥

मरुत्तरङ्गिते पत्रव्राते मर्मरसन्निभम् ।

कर्णाकर्णिकया सा च वार्ता प्रचलिता द्रुतम् ॥ २॥

सचिवेष्वन्ततो गत्वा सत्यं तन्मन्त्रयत्यहो ।

अशक्नुवन् विश्वसितुं तस्थौ तत्रैव भूमिपः ॥ ३॥

यस्य सत्कीर्तिचन्द्रस्य शीतरश्मिशतैरभूत् ।

धवलोज्ज्वलवर्णाभा स्वकीयोज्जयिनीपुरी ॥ ४॥

तस्य काव्यकृतस्तन्वी सा किं प्रणयभाजनम् ।

तथापि विक्रमार्कस्य सा कथं विस्मृता भवेत् ॥ ५॥ युग्मकम्

स्वमनोहारिणी कन्या पक्षे तिष्ठति सांप्रतम् ।

प्रतिपक्षे तु धन्योऽसौ कविमित्रं च तिष्ठति ॥ ६॥

अनयोस्तु परित्यक्तुमेकं शक्नोमि हा कथम् ।

इति धर्मव्यथामग्नो मध्ये तिष्ठति भूपतिः ॥ ७॥

केवलं ग्रामकन्या सा तथापि सुरमार्गतः ।

अप्सरा इव चान्दोलादस्मिन् राजाङ्कणे यदा ॥ ८॥

अवतीर्णा तदारभ्य तस्यां सक्तं मनो मम ।

निरक्षरा साद्य पुनर्नाट्यसङ्गीतकोविदा ॥ ९॥ युग्मकम्

तादृशीं तां वधूकर्तुं प्रत्युद्गन्तुं यथाविधि ।

शुभावहां तिथिं राजा मुहूर्तं च प्रतीक्षते ॥ १०॥

कथामिमां राजधान्यां को न जानाति पूर्णतः ।

अङ्य़ात्वा हि कवेश्चित्तं तत्सक्तं नृपमानसम् ॥ ११॥

अत्युदारमना भूत्वा यमसौ समभावयत् ।

स एव कविरत्रैवमवजानाति भूमिपम् ॥ १२॥

इदं तु सर्वं जानन्नेवैकान्ते च तया सह ।

समागमाय धिक्कारं कुर्वन् योऽसौ सुहृत् कथम् ॥ १३॥

रत्नं सा स कवीन्द्रोऽपि रत्नं वर्धितमूल्यकम् ।

अतस्तं मा त्यजेत्येतदुपदेशोक्तिसान्त्वनम् ॥ १४॥

विक्रमार्कस्य कर्णे तु कुर्वन्ति सचिवाः सदा ।

सामदानाद्यतिक्रम्य दण्डः किं नु विचार्यते ॥ १५॥ युग्मकम्

सचिवैस्तन्त्रनिपुणैर्मनःसन्तुलनान्वितैः ।

मन्त्रयन्मोचनोपायं पश्यत्यवनिपालकः ॥ १६॥

न किञ्चिदपि जानामीत्येवंभावनया नृपः ।

आसनस्थोऽभवद् यस्य पुरतो नीयते कविः ॥ १७॥

विश्वासशीतलज्योत्स्नां हृदये संप्रसारयन् ।

कुशलं पृच्छति कविं राजा स्मेरमुखाम्बुजः ॥ १८॥

श्रोतुं वार्तामतिक्रूरां स्वीकर्तुं दण्डनं तथा ।

पीडनं चानुभोक्तुं निस्सङ्गभावेन चेतसा ॥ १९॥

सन्नद्धः काव्यकारोऽत्र निषण्णो राजसन्निधौ ।

सन्ने यस्य मुखे नासीत् किन्तु मन्दस्मितोदयः ॥ २०॥

अकालसम्भवत्कालमेघवर्षो यथा तथा ।

अभिनन्दनवाग्धारां वर्षत्यस्मिन् कवौ नृपः ॥ २१॥

छत्रस्याधश्चामरस्य वातो मे वाति पार्श्वतः ।

तथापि मित्र ते स्नेहशैत्यमेवाभिकामये ॥ २२॥

कवेः स्वच्छन्दवासोऽत्रैवेति मे पुलकप्रदम् ।

तुष्ट्या तृप्त्या किन्तु सर्गास्वास्थ्येनेह समावस ॥ २३॥

पुनराह नृपः श्रीमन्नगायत पुरा भवान् ।

अहैतुकीं प्राणवतामव्यक्तमधुरां व्यथाम् ॥ २४॥

आत्मानुभूतं सत्यं तत् किं ते तस्माद् विमुक्तये ।

प्रयतेऽहं किं करोमि तदर्थं सदयं वद ॥ २५॥

विमूकं पुनरप्यत्रोपविष्टं कविकुञ्जरम् ।

निमिमीते निर्निमेषं राजाथोवाच सुस्मितम् ॥ २६॥

भवतोऽयं पुरीवासो भवतूल्लासवान् सदा ।

रम्यवस्तूनि नान्विष्यस्येतैस्त्वन्विष्यसे परम् ॥ २७॥

उपहारान्तरं वीरशृङ्खलाधिकमोहनम् ।

समर्पये करे चास्मिन्नचिरेण महाकवे ॥ २८॥

एतेषां श्रूयमाणानामङ्य़ात्वार्थमसौ कविः ।

किमु वक्तव्यमित्येतदपि नो वेत्ति किञ्चन ॥ २९॥

सामगानसमं राजभाषणं तन्निशम्य सः ।

आदरेण समामन्त्र्य जगाम वसतिं कविः ॥ ३०॥

उपहारान्तरं वीरशृङ्खलाधिकमूल्यकम् ।

किं स्यात् परीणामगुप्तकथेव प्रतिभाति तत् ॥ ३१॥

तदुत्तरं प्रतीक्ष्यास्मिन् कवौ तत्र निषीदति ।

विलीयतेऽन्धकारे तत्कक्ष्यागतदिनप्रभा ॥ ३२॥

कवाटस्यार्धपिहितस्योद्घाटनरवस्तदा ।

श्रूयते पादनिःस्वानं कङ्कणक्वणितं तथा ॥ ३३॥

नापृच्छत् केयमित्येष मणिनूपुरशिञ्जितम् ।

स्फुटं वदति नैवेयं स्वकीयपरिचारिका ॥ ३४॥

अथेयमस्ति वा कन्या रम्या सा प्रियमानसा ।

नैवेयं सेत्याह सर्वव्यापीदं मदसौरभम् ॥ ३५॥

कस्या वस्त्राञ्चलस्यायं शब्दो विलुलितस्य वा ।

कस्या वा तरलोल्लोलवलयोदितशिञ्जितम् ॥ ३६॥

कस्या वा विकिरन्त्यत्र निःश्वासार्द्रदलान्यहो ।

पस्पर्श का कवेरस्य मनःसूनरजःस्वपि ॥ ३७॥

कविः क्रमेण तां नीचामुद्दीपयति वर्तिकाम् ।

पुरतो दृश्यमानेयं का पुनर्मेनका किमु ॥ ३८॥

अग्निपञ्चकमध्यस्थामद्रिकन्यां तपस्विनीम् ।

अचञ्चलाग्न्यन्तरवदस्मान् योऽदर्शयत् पुरा ॥ ३९॥

कल्पद्रुपतितोत्फुल्लपुष्पायाप्सरसे पुरा ।

वाङ्मयेन पुनर्जन्म ददौ योऽतीव सुन्दरम् ॥ ४०॥

अन्यस्यामप्सरःपुत्र्यां पृथिव्याः परिशुद्धताम्

लावण्यं च समन्वीय प्रादर्शयदिहैव यः ॥ ४१॥

स कविश्चिन्तयामास साक्षादेवाप्सरास्त्वियम् ।

कस्याङ्य़येयमागच्छदत्र किं वास्य कारणम् ॥ ४२॥ कलापकम्

नैवात्र विक्रमो नैव विश्वामित्रोऽपि तापसः ।

वर्ततेऽत्र वराकोऽयं कविरेव हि केवलम् ॥ ४३॥

वश्येन सुस्मितेनेह तिष्ठतीयं मनोहरी ।

निस्त्रपं स्वयमेवास्मै समर्पयितुमुद्यता ॥ ४४॥

राजोपहारोऽमूल्योऽयमिदानीमेव चाभवत् ।

स्पष्टा कथापरीणामगुप्तिरासूत्रिता तदा ॥ ४५॥

राजधान्यां विशिष्टानामतिथीनां महीभृताम् ।

सत्काराय सुनैवेद्यं विक्रमार्कनृपाहृतम् ॥ ४६॥

प्रांशुलभ्यं फलमियं तिष्ठतीह कराञ्चले ।

कविं प्रणम्य सा प्राह दासीयं तव गृह्यताम् ॥ ४७॥ युग्मकम्

सुहृद्राजवरैस्तुल्यं कविमेनं च निर्धनम् ।

साक्षात् स विक्रमादित्यः सत्करोतीह सादरम् ॥ ४८॥

अतःपरं चारितार्थ्यप्रदमन्यत् किमस्ति हा ।

अभिनन्दनसम्मानमप्यन्यत् किमु विद्यते ॥ ४९॥

इत्थं सन्तोषधवलज्योत्स्ना नोदेति तन्मुखे ।

तत्र प्रत्युत रोषोऽभिमानजः समुदेति किम् ॥ ५०॥

अन्तःक्षोभं तु संयम्य कविरास्ते विमूकवत् ।

चिन्ताब्धिवीचीः शमयन्नात्मशक्तिं च वर्धयन् ॥ ५१॥

सुतार्यक्षौमवासोऽस्याः स्रस्तं भवति च स्वयम् ।

स्पन्दते तदुरःकञ्चुकावृतं कोरकद्वयम् ॥ ५२॥

द्रवितुं स्वयमेवात्र सवितुः किरणोष्मणि ।

हिमशीकरनिर्मुक्तविकसत्सुमसन्निभम् ॥ ५३॥

स्वविग्रहं सुनिर्माल्यं विधातुं स्वयमेव सा ।

निजसौवर्णभूषास्ता विनिर्मोक्तुं समुद्यता ॥ ५४॥ युग्मकम्

अथ मेति प्रशान्तं तन्निषेधति कविस्तदा ।

समेत्यालसमस्योपस्थितिमाप विलासिनी ॥ ५५॥

तटभित्तटिनीवीचीसमाङ्य़ातविलोभिनी ।

साह राजनियुक्ताहं भवत्प्रियहितैषिणी ॥ ५६॥

पानपात्रं पूरयेऽहं केन द्राक्षारसेन वा ।

देवप्रियेण किं ब्रूहि साक्षात् सोमरसेन वा ॥ ५७॥

केन रागेणालपामि मदशक्तिप्रदेन वा ।

केन नृत्तेन मायूरपिञ्छिकां वितनोम्यहम् ॥ ५८॥

अलौकिकं मादकं किमैन्द्रियस्वर्गगोपुरम् ।

प्रोद्घाटयाम्यहं हर्षाद् भवदर्थं प्रभो वद ॥ ५९॥

सारङ्गीमधुरे तस्मिन् स्वररागसुधाझरे ।

क्षीरे सितेव मृदुलं मनो लीयेत कस्य वा ॥ ६०॥

ध्यानलीनं महाकालमुपास्ते यत् सदैव तत् ।

आनन्दलयमग्नं न त्वलीयत मनः कवेः ॥ ६१॥

दृढदीप्तेन नेत्रेण निर्वर्ण्याह कविः स ताम् ।

सर्वसम्मोहनं रूपमेतत् प्रत्यङ्गसुन्दरम् ॥ ६२॥

उन्मादकं विशालेऽस्मिन् प्रपञ्चहृदयान्तरे ।

वश्यवाङ्मयरूपेणालिखितं चासकृन्मया ॥ ६३॥

प्रमादोऽभूत् तवायं न तेषां येऽस्मिन् निशामुखे ।

प्रैषयन् पुरतो मे त्वां सत्यं मे जानते न ते ॥ ६४॥

रुदन्ति यदि मे दीनं प्रत्येकं परमाणवः ।

परित्यजेयुर्मां तेऽपि स्नेहार्द्रायात्मनः कृते ॥ ६५॥

सुवर्णनिर्मितो रत्नखचितश्च कृपाणकः ।

मारकः किं पातितश्चेत् सुदृढेऽपि हृदन्तरे ॥ ६६॥

अधिकारोग्रहस्तेन क्षिप्रं मां प्रति सम्प्रति ।

विद्युल्लतोज्ज्वलं शस्त्रं त्वमिति प्रतिभाति मे ॥ ६७॥

एतस्मादुद्भविष्यन्ती क्षतिर्मे खलु दुर्गतिः ।

जीवतो मृतिरेवात्महतिरेवेति मन्मतम् ॥ ६८॥

क्षत्रवीर्याण्यनेकानि निर्जितानि यया पुरा ।

नग्नसौन्दर्यशक्तिः सा निःसहाया निराकृता ॥ ६९॥

ततो दुःसहदुःखेन प्रतिगन्तुं समुद्यता ।

तिष्ठेति कविनोक्ता सा तस्थौ श्रुत्वेव तद्वचः ॥ ७०॥

कविराहार्द्रमेनां न त्वय्यनादृतिरस्ति मे ।

त्वामिह प्रैषयन् ये ते वाच्या विनयपूर्वकम् ॥ ७१॥

त्वयि संप्रीतिमांश्चाहं सुतृप्तो लीन एव च ।

दौत्यं ते सफलं सम्यक् त्वया निर्व्यूढमित्यपि ॥ ७२॥

निवृत्य सा निमेषार्धं निर्वर्ण्य च कवेर्मुखम् ।

शान्तेन सुदृढेनापि स्वरेणैवमभाषत ॥ ७३॥

असत्यकथनायेमां मा निर्दिश महाप्रभो ।

कुलकर्मण्यसत्यत्वं नाद्यावधि कृतं मया ॥ ७४॥

राङ्य़ो दासीयमाङ्य़ानुसारिणी नाभिसारिणी ।

इति सत्योदिता वाचो हृदयान्निर्गता इव ॥ ७५॥

अथारुदत् संवृतास्या कविश्चाभूत् सविस्मयः ।

नवबोधोदयेनेव तीक्ष्णसत्योपदर्शनात् ॥ ७६॥

क्षमस्व भद्रे सदयं यद्यहं त्वामखेदयम् ।

अथाशक्त्या न किञ्चित्तामवदत् कविकोविदः ॥ ७७॥

तस्यां गतायां तद्दास्यदैन्यनिन्दनकर्मणि ।

पश्चात्तापेन दग्धोऽभूत् कविः कारुण्यवानसौ ॥ ७८॥

नासत्यवादिनी सैषा तेन यत् सुतिरस्कृता ।

तदप्यवनिपेन्द्रः श्वो ङ्य़ास्यत्येव न संशयः ॥ ७९॥

तस्मादाविष्करिष्यन्ति ते राजपुरुषादयः ।

कथाविशेषान् विविधान् सामदानवृथात्वतः ॥ ८०॥

रोषोदयो भवेच्चक्रवर्तिनश्च भवत्वयम् ।

सर्वं किलात्र हा छत्रचामराङ्य़ानियन्त्रितम् ॥ ८१॥

निद्रां गच्छेत् पल्लवोऽत्र निशापि बहुशो गता ।

प्राप्यस्थानं नास्ति नैव श्रोतव्यः कश्चनापि वा ॥ ८२॥

कक्ष्याद्वारं विधायान्तरालवीथ्या सुदूरतः ।

विना लक्ष्यस्थलं मन्दमन्दं गच्छत्यसौ कविः ॥ ८३॥

नृत्यद्वातोऽपि निद्रापि वृक्षशाखासु किं शनैः ।

गायकः कृकराटः किं क्षीणो मौनं भजत्यसौ ॥ ८४॥

जगामान्विष्य पिहितं गवाक्षं कामुकः कविः ।

कुत्र वा कामिनी सा स्यात् प्रतीक्षानिर्भराशया ॥ ८५॥

अर्धबोध इवात्रत्यराजवीथ्या स गच्छति ।

अङ्य़ातलक्ष्यं भूयोऽपि गच्छत्येव कविः स्वयम् ॥ ८६॥

भवन्ति निद्राहीनानि ज्वलद्दीपयुतानि च ।

गणिकानां गृहाण्यत्र पार्श्वयोरुभयोरपि ॥ ८७॥

वीणा च तन्वीकण्ठश्च सम्भूयैकं सुगीतकम् ।

गातुं स्पर्धां करोतीव कुत्रचिद् भवनातरे ॥ ८८॥

अन्यत्र कामुकोन्मादो हसत्युच्चैश्च गर्जति ।

कस्याश्चिन्नृत्तसुन्दर्या नूपुराशिञ्जितैः सह ॥ ८९॥

पुरो मकररथ्या सा बोधहीनेव वर्तते ।

कामाग्निदग्धबलिपुष्पाणां गन्धेन सन्ततम् ॥ ९०॥

नेति नेतीति मनसा मन्त्र्यते वीथिका तु या ।

मृग्यते कविना सान्या दूरे किमनलप्रभा ॥ ९१॥

चिता प्रशान्तज्वालासौ ख्याता पितृवनाख्यया ।

यत्रान्ते प्राप्यते सर्वैरर्धरात्रे मयाप्यहो ॥ ९२॥

सक्तोऽसक्तो नृपो दासश्चैकतल्पं भजन्निह ।

शान्तिं गच्छेत् साम्यदृष्टिसारसौन्दर्यसद्मनि ॥ ९३॥

अत्रैव सर्वदुःखानि विस्मृत्यानन्यचिन्तया ।

तिष्ठत्युन्मीलितेनान्तर्लोचनेन महाकविः ॥ ९४॥

कालमेघजटाजूटादर्धचन्द्रस्त्वधस्तलम् ।

निरीक्षते तदा भूतिं ज्योत्स्नाभस्म विलिम्पति ॥ ९५॥

पावकनेत्रं मीलय सदयं

हे हर वर्षय चन्द्रमरीचीः ।

चितासमीपे तस्थौ कविरु

न्नम्य करौ च प्रर्थयतीव

महेशपावकनेत्रनिमीलन

तुल्यं चित्यामनला विगताः ।

तरवः पितृवनसीमनि जाता

श्छाया ज्योत्स्ना तदन्तराले ।

शकलीभूयाकाशस्यान्ते

बोधाबोधतलानि मिलित्वा ।

भङ्ग्यान्योन्यं लिखितमपूर्वल

यस्यालेख्यमिवास्ति मनोङ्य़म् ॥ ९६॥

कस्मिन् पटहे चोच्चैः श्रुत्या

कालं को वा परिमात्यत्र

आदिविलम्बिततालमनुक्षण

माहा चटुलद्रुतगतिरास्ते ।

पवनालुलितजटा इव वटतरु

शाखास्तत्र विलुलिताः सन्ति ।

कृष्णभुजङ्गफणोन्नयनेन स

मं तदनातपनटनं लसति ।

शिवतेजोमयरूपं विकसित

मथ हा गगनापूर्णं दृष्ट्वा ।

कविरिह गायति मम हृदयेन तु

रसितोग्रं कुरु नटनं भगवन् ॥ ९७॥

नृत्तं कुरु नटनायक भवदा

नन्दश्रीनटनद्रुततालः

काननवृक्षलतास्वथ नीच

स्थिततृणकोटिषु सर्वास्वपि च ।

आर्द्रमनस्स्वनुशासननिर्दे

शाङ्य़ानामविधेया ये वा

तेषां हृदयेष्वपि च सिरासु च

नित्यस्पन्दं कुरु तव चरण

ध्वनिरिह मृत्युञ्जयमन्त्रध्वनिः ॥ ९८॥

अर्धोक्तौ विररामेदं गानमेष कविस्त्विह ।

भूमावुत्तानतः क्षीणशरीरो निपपात हा ॥ ९९

\\

ह्रुले

************************************************************

.

एकादशः सर्गः

आमन्त्रणमुज्जयिन्यै

विभातमायाति कवेश्च सम्यग्

बालातपश्चुम्बति फालदेशम् ।

निद्रोत्थितोऽयं त्वचिराद् विजाना

त्यात्मानमेतत्पितृकाननस्थम् ॥ १॥

सुपुष्पितोऽसौ तरुणार्कवृक्षः

सदागतिस्तप्तमरुद्विशेषः ।

भस्माकुलेयं भयदा चिता च

काव्याध्वगं प्रश्नमिमं त्वपृच्छत् ॥ २॥

अकाल एवात्र किमागतस्त्वं

स्वयं तदावर्तनलोलुपोऽभूत् ।

विभ्रामकस्वप्न इवेह कस्मात्

पूर्वेद्युरागच्छमहो निशायाम् ॥ ३॥

उपैति कश्चित् सुगभीरघण्टा

नादोऽत्र शिप्रासरिदम्बुपायी ।

श्मशानसंश्लेष्यनिलोपनीतो

घुष्यन्महाकालसमर्चवेलाम् ॥ ४॥

चितान्तरालादिव मन्दमन्दं

समुत्थितो याति कविस्त्वतान्तः ।

अथेह शिप्रापरिमज्जनेन

शैत्यं भजेतां तनुमानसे ते ॥ ५॥

अबोधतो मे हृदये चितैका

कृताद्य निर्वापय तां तु शिप्रे ।

भवत्करस्पर्शवशाद् दयार्द्रा

च्छान्तिं भजेत् तापशतानि भद्रे ॥ ६॥

निमज्जयामास कविश्च शिप्रा

स्नेहार्द्रशीताम्बुषु नैकवारम् ।

सर्वंसहे यं नियतेर्नियोगं

भयं विनेत्याप सुधीरतां च ॥ ७॥

स्मृताविवानातपकान्तिपूरे

शनैः शनैर्गच्छति काव्यकारे ।

अन्विष्य गन्तास्मि भवन्तमेवं

वदन् पुरस्तिष्ठति पल्लवश्च ॥ ८॥

शब्दोपलब्धिर्न भवेद् विकारै

र्हृदन्तराले परिपूरिताभे ।

परस्परं यौ मनसैव वित्त

स्तयोस्तु मौनं बहुलार्थपूर्णम् ॥ ९॥

स पल्लवस्तेन कवीश्वरेण

साकं स्वसङ्केतगृहं जगाम ।

उपेत्य सैषा परिचारिकापि

खाद्यान्नपेयं रुचिरं निनाय ॥ १०॥

समश्यतां प्रातरिहाशनं द्रा

गिहैव विश्राम्यतु चित्सुखेन ।

बालं यथैवं प्रियवाचमुक्त्वा

ततो जगामाशु स पल्लवोऽपि ॥ ११॥

प्रकम्पनः कश्चिदिव प्रशान्तः

कश्चिद् घनासार इवान्त्यमाप्तः ।

सर्वं बहिः शान्तमिव प्रतीतं

भवेदिदं वा प्रतिभासमात्रम् ॥ १२॥

स्फुटत्स्मृतेर्गन्धशतानि भूयो

प्याश्लेष्टुकामं मन एव शत्रुः ।

सर्वर्तुसौन्दर्यविलेखनार्थं

वटद्रुमूले मयि सन्निविष्टे ॥ १३॥

मार्गेण तेनैव किमर्थमायात्

सा मे मनः सोत्कमभूत् किमर्थम् ।

श्रोतुं च काव्यं मम सन्निकर्षे

तस्थौ किमर्थं नु निरक्षरा सा ॥ १४॥ युग्मकम्

कमप्युदारप्रणयार्द्रबन्धं

विनार्थबोधं धृतवान् कुतोऽहम् ।

द्रक्ष्यामि नैवेति सुनिश्चितं तद्

वक्त्रं किमर्थं पुनरप्यपश्यम् ॥ १५॥

सुवर्णनीडे स्वयमेव कस्मात्

प्रवेशयामास विचारशून्यः ।

नीडान्तरस्थस्य खगस्य दैन्य

ङ्य़ानं विना लब्धमनेन किं स्यात् ॥ १६॥

भित्वार्गलं प्रोड्डयनेऽपि शिष्टा

न्यथार्गलान्यत्र बहूनि सन्ति ।

सर्वोऽपि दासः क्रियते विलोभै

स्तिक्ताम्लकान्तैर्मधुभिः फलैश्च ॥ १७॥

दासेतरोऽस्मिन् भुवने समेऽपि

राजाधिराजोऽस्ति स एक एव ।

प्रत्यक्षतो ङ्य़ानमिदं च सर्व

मन्तेऽखिलं यत् खलु दिव्यदुःखम् ॥ १८॥

काव्यानि सर्वाणि च जीवरक्त

जन्यानि भूर्जत्वचि भावितानि ।

सञ्चित्य नैजे तु पुराणभाण्डे

कवीश्वरो निक्षिपति क्रमेण ॥ १९॥

समृद्धपुष्पैश्च पलाशवृक्षै

रुपेतपार्श्वद्वयया सरण्या ।

सुकेतकीसूनमनोहरेण

नीवारकेदारहृदन्तरेण ॥ २०॥

मधुद्रवार्द्रं सहकारपुष्प

गन्धं स पीत्वा ललितं यथेष्टम् ।

मुदा चरन्मारुतसन्निभोऽयं

कविश्च भूयोऽपि चरिष्णुरासीत् ॥ २१॥

नामन्त्र्य राजानमितोऽगमिष्यद्

भीरुप्रवृत्तिश्च तदाभविष्यत् ।

अतोऽस्य सन्दर्शनसम्मतार्थं

स पल्लवः प्रेषयितव्य एव ॥ २२॥

गच्छामि भूयोऽप्यनिवार्यधार्यं

दुःखं वहन्नेव विधेर्नियोगात् ।

तदा मदीये हृदयेऽभविष्यत्

सदाप्यनिर्वापितमग्निकुण्डम् ॥ २३॥

दिदृक्षिता सा सकृदप्यहो न

जन्मान्तरेष्वप्यसकृत् सहर्षम् ।

निशाम्य चामन्त्रयितुं प्रियां तां

शशाक नेति व्यथितं मनो मे ॥ २४॥

शनैः कवाटो विवृतश्च चेतो

गतं यथा पल्लव आगतोऽभूत् ।

आगच्छ किञ्चिद् गुरु वक्तुमस्ती

त्येतन्मुखं मौनगिरैव वक्ति ॥ २५॥

विचार्य कार्यं विविधं सुदीर्घं

मन्त्रिप्रवेकैः सह भूमिपालः ।

अन्तर्गृहं सम्प्रति सन्निविष्टः

प्रतीक्षते तत्र कविं भवन्तम् ॥ २६॥

समागमो यश्चिरकाङ्क्षितः स

फलीकृतश्चापि जवेन किन्तु ।

गच्छाग्रतः सूक्ष्मतयेति चेतः

पुनःपुनर्मन्त्रयतीव गूढम् ॥ २७॥

वक्ष्यामि नासत्यमिति स्मरामि

भूयो दृढं तद् गणिकोक्तवाक्यम् ।

स्नेहोपहारं विनयेन दत्तं

तिरस्कृतं ङ्य़ापितवान् नृपः स्यात् ॥ २८॥

परीक्षितो मे सुदृढानुराग

स्तेनात एवासममर्षपात्रम् ।

कारुण्यशून्यो भविता च दण्ड

स्तस्य श्व इत्येव बलाद् विशङ्के ॥ २९॥

प्रजाधिपोऽन्विष्यति चेत् कवीन्द्रः

सत्यं वदामीति दृढीचकार ।

आमुष्मिकादैहिकतोऽपि तस्यां

प्रेमास्ति मे मालवकन्यकायाम् ॥ ३०॥

अत्यन्तसङ्घर्षनिमेषकेषु

निश्शब्दमन्तर्मथितेषु तेषु ।

सप्रश्रयं सोऽप्यवधानपुर्व

मन्तर्गृहं प्राप कविर्नृपस्य ॥ ३१॥

प्रसार्य बाहुद्वयमाह भूपः

सुस्वागतं सौहृदभावरम्यम् ।

अथादरेणोपनिवेशयंस्तं

भङ्ग्या बभाषे कुशलार्द्रवाचः ॥ ३२॥

कवेर्मनोऽनस्ततरङ्गवारा

न्निधिश्च शश्वत् सममस्तशन्तम् ।

इति प्रजानन्नपि लोकरीत्या

पृच्छामि सौख्यं नु महाकवे किम् ॥ ३३॥

उपक्रमे वागियमत्युदारा

प्रस्तावना कस्य तु नाटकस्य ।

न्यूनातिरिक्तेतरमुत्तरं त

स्योक्त्वा कविः स्वासनसन्निविष्टः ॥ ३४॥

यद्यप्यशान्तं हृदयं तथापि

तस्याननं भात्यमलप्रशान्तम् ।

समाप्य नैजालसभाषणं स

राजा पुनः सम्यगभाषतैवम् ॥ ३५॥

इहातिथीभूय भवान् समायात्

ततोऽधिको नाभवदेव कालः ।

तथाप्यभूदात्मपुरी तवेय

मात्मीयमेषाप्यकरोत् कविं त्वाम् ॥ ३६॥

अनेन सन्तुष्टमभून्मनो मे

प्रायोगिकं सत्यमिदं च जाने ।

स्वतन्त्रशीलं हृदयं कवेस्तत्

साम्राज्यमानन्त्यमपारता च ॥ ३७॥

एकान्तता सा क्व कवीषिता क्व

कोलाहलोऽयं ह्यनुभूयमानः ।

नैवेह कान्तिः प्रकृतिप्रियात्म

पुत्राभिकाम्या कृतकेतरा सा ॥ ३८॥

नैवानृषिः काव्यकृदित्यतस्त

स्यावश्यकं तापसवाटमेकम् ।

अतस्त्यजेमां नगरीं व्रजाब्द

वासाय तं रामगिरिं पवित्रम् ॥ ३९॥

इतः प्रयाणाय मनोभिलाषः

प्रयातुमेवात्र नृपेण चोक्तम् ।

कुत्रेति देशोक्तिरियं तु तस्य

विस्मापकं सत्यमहो बभूव ॥ ४०॥

शान्तिप्रदो रामगिरिस्तथापि

कस्तत्र यानं परिनिश्चिनोति ।

नृपो निजेच्छा किमु तस्य कालः

केनाब्द इत्येव विधिर्विधेया ॥ ४१॥

भिषग्विधिस्तिक्तरसेयमत्र

रोगीप्सितं दुग्धमतोऽन्यदेव ।

निष्कासनाङ्य़ा मधुरोक्तिगूढा

राङ्य़ा प्रदत्तेति तु नग्नसत्यम् ॥ ४२॥

पुरी किलैषोज्जयिनी ममैव

गतागतं मेऽत्र तु निश्चिनोति ।

राङ्य़ैव नाहं परिसंवृणोति

सत्यं त्विदं हा मधुवाङ्मयेन ॥ ४३॥

रात्रौ च काञ्चिद् गणिकां ददौ यो

ह्यः स्नेहसम्मानतया स एव ।

तपोवनं हा कवये च मह्य

मन्ते ददाति स्म दयासमेतम् ॥ ४४॥

एवं विचारस्फुटदग्निनाल

ज्वलत्स्फुलिङ्गानि निगृह्य चित्ते ।

अक्षोभ्य एवास्ति कविर्निषण्ण

स्तल्लोचने किं ज्वलितोऽग्निनालः ॥ ४५॥

प्रजाधिपो वक्ति मनोभिरामा

परिस्थिती रामगिरेरतीव ।

दूरे च मेघैरभिवन्दितानि

शृङ्गाणि नीलाचलसानवश्च ॥ ४६॥

आम्रद्रुकुञ्जानि विहङ्गमानां

गानं च सूनोज्ज्वलपल्वलानि ।

सुगन्धवातार्द्रतटाश्च ताल

लयाश्च तासां तरुवल्लरीणाम् ॥ ४७॥ युग्मकम्

अतुल्यवाग्वैभवराजशिल्पि

वर्यस्य तत् सर्गतपोवनं स्यात् ।

सृष्टिर्भवेत् तत्प्रतिभानिटाल

नेत्रोद्भवा निष्प्रतिमा कदाचित् ॥ ४८॥

नृपः पुनश्चाह वरिष्ठसृष्ट्या

तया भवान् प्राप्स्यति वत्सरान्ते ।

भूयस्त्विमामुज्जयिनीं दिनं तत्

सुशोभनं हा प्रतिपालयामः ॥ ४९॥

दयाविशून्यं नयतन्त्रहृद्यं

श्रुत्वा वचो ह्येवमतीव शान्तः ।

प्रतिब्रवीति स्म कविः कृतङ्य़ो

स्म्युदारबुद्ध्यै भवते नितान्तम् ॥ ५०॥

अद्यावधीहातिदयामयस्त्व

मासीश्च निःस्वे मयि काव्यकारे ।

तत् तेऽधमर्णोऽहमशक्त एव

प्रतिब्रवीतुं च कृतङ्य़भावम् ॥ ५१॥

एवं कविश्चात्मविकारवीचि

प्रवाहमावृत्य वचो बभाषे ।

अन्येद्युरेवोषसि गन्तुमद्यै

वामन्त्रयामास महीपतिं सः ॥ ५२॥

उदारमेवाह नृपश्च कर्णी

रथेन चायान्ति तदुद्वहन्तः ।

अन्ये च भृत्या विजनो यतो हि

पन्थाश्च नैकं दिनरात्रमस्ति ॥ ५३॥

कविश्च बद्धाञ्जलिराह मास्तु

पद्भ्यां चरन्नेव सुशीलितोऽस्मि ।

आमन्त्र्य भूयोऽपि न किञ्चिदुक्त्वा

ततस्तिरोऽभूदथ काव्यकारः ॥ ५४॥

गतोऽवतीर्णो दिवसस्त्रिसन्ध्या

दूरात् समायात्यनुरक्तवक्त्रा ।

अंसे वहंस्तारकमेकमेको

धाराधरो गच्छति पङ्गुतुल्यः ॥ ५५॥

उदेति मन्दं वलभौ कपोत

युग्मस्य कण्ठान्मधुरो निनादः ।

उद्यानशाखीविटपेषु नीडं

प्रत्यागतानां पततां सुगीतम् ॥ ५६॥

स्वेन प्रणीतं मुनिकन्यकाया

गीतं वहत्यत्र यतःकुतशित् ।

अनेन सार्धं हृदयं किलैकं

विपञ्चिकीभूय रुदत्यथार्द्रम् ॥ ५७॥

वृथाप्रतीतिस्तु भवेत् सदैकं

प्ररोदनं श्रूयत एव चित्ते ।

अनुप्रयात्येतदहर्निशं तं

मार्गेषु सर्वत्र च काव्यपान्थम् ॥ ५८॥

निशेयमेकापि ततःपरं तु

परैव मे ह्युज्जयिनी पुरीयम् ।

यैषा ददौ मे महितोपहारान्

प्रशस्तिमुद्राश्च मृषापवादान् ॥ ५९॥

प्रतिप्रयच्छाम्यखिलानि तुभ्यं

मा यच्छ मे तं ह्ययि राजधानि ।

समर्पितं वक्षसि ते मया यं

स्वीयं यशोमौक्तिकरम्यहारम् ॥ ६०॥

स पल्लवस्तिष्ठति सन्निकर्षे

वक्तव्यतामूढ इवातिमूकः ।

ङ्य़ातं कथञ्चित् किल राजधान्यां

सर्वत्र यद् गूढतया नृपोक्तम् ॥ ६१॥

अन्याश्च सन्त्यत्र कथाः कविर्मा

जानातु याश्चेति तु पल्लवेच्छा ।

कविः स वेश्याकुलसङ्गमोत्को

भवत्यतन्द्रं मधुपानसक्तः ॥ ६२॥

इत्यादिनानाविधदुष्प्रवादाः

ह्यन्तःपुरेषु प्रसरन्ति गूढम् ।

कविर्न जानात्विदमित्यभीप्सन्

स पल्ल्वोऽप्यत्र विषण्णमास्ते ॥ ६३॥ युग्मकम्

अन्ते भवावश्चिरविप्रयुक्तौ

कविः कथञ्चिद् विरराम चोक्त्वा ।

पुनश्च मौनं सुहृदः करौ तौ

सङ्गृह्य वाचं कविरेवमूचे ॥ ६४॥

इतो गमिष्याम्युषसश्च पूर्व

मिति प्रतिङ्य़ा मम दुर्विलङ्घ्या ।

सखे न जानास्यपि कुत्र वा सा

सुविस्तृतायामिह राजधान्याम् ॥ ६५॥

तथापि तां द्रक्ष्यसि हा कदाचित्

तदा सखे तत्करयोरथैतत् ।

दत्वा पुनर्मद्वचनात् प्रिया सा

वाच्या मम स्मारकमेतदेव ॥ ६६॥

आदाय नैजं हृदयं सुरक्तं

पट्टांशुकेनेव समावृतं तत् ।

स्नेहोपहारं कविना प्रदत्तं

समग्रहीत् पल्लवहस्तयुग्मम् ॥ ६७॥

विवृत्य तत् पश्यति पल्लवोऽय

महो सुवर्णाञ्चितशृङ्खलेयम् ।

सैषा तु राङ्य़ा कवये प्रदत्ता

मिश्रीभवत्काञ्चननागतुल्या ॥ ६८॥

यस्यास्ति सर्वस्वमपाहृतं तत्

कवेरतः किं समुपेक्षणीयम् ।

अत्रैव कुत्रापि निजार्धदेहं

त्यक्त्वा कविर्याति ततोऽर्धजीवः ॥ ६९॥

स्वप्नो न कश्चिद्दलितो न चास्ति

याम्येव यान्त्या निशया समेतः ।

नावश्यकस्तन्नृपदत्तदोला

भृत्यावलीबद्धपरिच्छदो मे ॥ ७०॥

अंसे वहन्नक्षरभाण्डमेतत्

पद्भ्यां चरन्नेव सुखं प्रयामि ।

अस्मिन् पुरीघोरवने वसन्ति

धृतस्मिता हिंस्रमृगा मनुष्याः ॥ ७१॥

तत्रापि नित्यव्यतिरिक्तशोभः

कश्चिन्मनस्वी प्रियपल्लवोऽस्ति ।

सगद्गदस्तं कविराह नैव

शक्नोमि चामन्त्रयितुं सखे त्वाम् ॥ ७२॥

गच्छातिसूक्ष्मं तव लक्ष्यदेश

प्राप्तिं दृढीकर्तुमिहैव पश्चात् ।

ङ्य़ातुं च सर्वं सुनिगूढरीत्या

विदग्धचाराक्षिचयश्चकास्ति ॥ ७३॥

लब्धं मया त्वत्परिचर्ययात्म

सौख्यं प्रभो सज्जनसङ्गतेन ।

भाग्यं तदत्रास्तमितं भवत्ये

वातःपरं ॥। क्रन्दति पल्लवोऽसौ॥ ७४॥

अंसे वहन् भाण्डभरं च मन्दं

यदा कविर्गोपुरतोऽवतीर्णः ।

साक्षीभवत्यस्य विनिःश्वसन्ने

वायं ज्वलद्भित्तिशिलाप्रदीपः ॥ ७५॥

इतःपरं त्वं प्रतिगच्छ भूयः

कविर्बभाषेऽनुगतं सखायम् ।

अनुग्रहाश्वासभरात् स चक्रे

साष्टाङ्गपातं कवये प्रणामम् ॥ ७६॥

तत्रैव तिष्ठन्नयमश्रुपूर्ण

नेत्रेण यात्राशुभमाशशंस ।

छाया कला बिन्दुरिति क्रमेण

चान्तर्हितं तं कविमेव मार्गे ॥ ७७॥

निर्वर्ण्य निर्वर्ण्य तथैव तस्थौ

स्नेहाकुलत्वं तदचिन्त्यहेतु ।

नभश्चरः कश्चिदहो ज्वलित्वा

त्वस्तङ्गतः कुत्रचिदन्धकारे ॥ ७८॥

\\

ह्रुले

***********************************************************

.

द्वादशः सर्गः

कश्चित् कान्ताविरहगुरुणा

कश्चित् प्राणे ज्वलति कनकाग्निस्ततः सम्यगुद्य

ज्ज्वालारूपं नयनयुगलं भासुरं भासते तत् ।

कायः कस्मात् स इह भजते कार्श्यकान्तिं वियोगाद्

वर्षाभोग्याज्जनितदुरितात् सर्गतापान्नु तीव्रात् ॥ १॥

आलोक्य त्वामिह सविधगे मय्यथापूर्णनेत्रे

वात्सल्यार्द्रं कथयति भवान् स्नेहरम्यं त्वमेहि ।

सौख्यं किं वा कुशलवचनं मे तथैवाधरोष्ठे

जीर्णप्रायं भवति सुखदुःखातिवर्ती भवान् किम् ॥ २॥

दुःखं वा स्यात् सुखमथ भवेच्छैत्यमत्युग्रतापः

सृष्टिं कर्तुं यदि भवति हा पद्मपीठोपरिस्थः ।

सत्यस्यास्यावरककनकप्रौढपात्रोज्ज्वलाभा

प्रातःसन्ध्या तदनु मधुरा याति सा च त्रिसन्ध्या ॥ ३॥

एकस्याश्चेच्चलनविगतौ सत्यमह्नः प्रभा स्या

दन्यस्याश्चेत्तदिह तमसापूर्णयामा त्रियामा ।

ब्रूते सत्यं हृदयमिह चेत् सावधानश्च कर्णो

मायारङ्कुस्तदिदमखिलं नैव सत्यं यथार्थम् ॥ ४॥

अब्दो ह्येकः समतिगत एवेह तूर्णं किमित्थं

तुष्ट्यात्यन्तं कथयति भवान् मां स्म शान्तान्तरङ्गः ।

वर्षाभोग्यः किमयमधिवासोऽस्ति पप्रच्छ चाहं

तत्त्वं कालावधिरवसिता किं भवानाह शीघ्रम् ॥ ५॥

यद्यप्येवं त्ववसितमहादण्डकालावधेर्मे

बद्धस्यार्द्रं प्रणयि हृदयं बन्धनागारकेऽस्मिन् ।

पौराकीर्णं नगरमथ तत् किं महारण्यमेव

स्वान्तःशान्तिप्रदमिह प्रकृत्यम्बिकोत्सङ्गरङ्गम् ॥ ६॥

नापृच्छं त्वामत इह कुतस्तेऽयमेकान्तवासः

पृथ्व्यामस्यां तव कतिविधाः सन्ति गन्तव्यदेशाः ।

आरण्येऽस्मिन् प्रकृतिरुचिरे जानकीस्नानपुण्यो

दाराः शीताः सलिलझरिका नैकपक्षिप्रभेदाः ॥ ७॥

शश्वत्पुष्पाण्यवकिरदरण्योत्थसत्केसराणां

पर्णस्पन्दा मधुकरततिः कीचकानां च दण्डाः ।

सम्भूयैते धरणितलदेवालयेऽस्मिन् प्रकुर्वत्

सङ्गीते त्वं किमु सुखनिमग्नोऽभवो जीवनाख्ये ॥ ८॥

निद्रालोले मयि च धरणौ नित्यमस्यां शयाने

वात्सल्यार्द्रं ललितमधुरं त्वत्यगाधात् कुतश्चित् ।

जानाम्येतत् सरति हृदयस्पन्दनं मे सिरासु

नान्यः केषामहमिह भवामीति वाचं ब्रवीषि ॥ ९॥

अत्रात्यन्तं प्रियहृदयया मातृदेव्या समेतः

सोदर्यैर्हा खगमृगलतापादपैश्चापि साकम् ।

ङ्य़ात्वा स्नेहप्रसृतवचनैः सम्यगन्योन्यमेवं

वासं चक्रे सकुतुकमिहैवैकगेहे यथा स्यात् ॥ १०॥

दीर्घं संवत्सरमिह भवान् नीतवान् स्वच्छसौख्या

दित्थं ङ्य़ात्वा मम तु नितरामस्ति सान्त्वस्तथापि ।

त्यक्तुं सद्यः प्रभवति भवानुज्जयिन्याः स्मृतिं किं

नैतत् साध्यं त्विह जनुषि मे चेति किं त्वं ब्रवीषि ॥ ११॥

किन्त्वन्वेष्टुं प्रतिवच इवात्यन्तमूकः कुतश्चि

द्दूरे दृष्ट्वा सविधमुपविश्योचिषे वाचमेवम् ।

अन्तर्बाष्पाणि च मम समुह्याम्बुवाहः पुरीं तां

गन्तुं हन्त प्रचलति सदा कश्चिदार्द्रान्तरात्मा ॥ १२॥

हृद्रक्तेनालिखितमिह यन्मेघसन्देशकाव्यं

तस्य स्निग्धप्रणयरुचिरामब्रवीस्त्वं कथां माम् ।

कश्चिद् यक्षोऽभवदिह भवानुज्जयिन्याऽऽलकात्वं

प्राप्ता चासौ नृपतिरधिकारोग्रमत्तः कुबेरः ॥ १३॥

निर्लीनात्मा बहुतरमभूदात्मतुल्यप्रियाया

मित्थं चक्रे कठिनमपराधं किलायं च यक्षः ।

एकान्तायां गिरितटभुवि प्राप चात्रोग्रदण्डं

वर्षाभोग्यप्रविततवियोगेन वासाय सोऽयम् ॥ १४॥

यक्षः कान्ताविरहदहने तत्र जाज्ज्वल्यमाने

देहे चैवं मनसि च कृशे तप्यमाने युवायम् ।

आषाढस्य प्रथमदिवसे मेचकं मेघमेकं

क्रीडामग्नं गजमिव नभोमण्डलस्थं ददर्श ॥ १५॥

अञ्जल्यासौ कुटजकुसुमान् वर्षयित्वा च तस्मै

प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ।

किञ्चिद् वक्तुं भवति निकटे यस्य नैकोऽपि सोऽयं

मेघायास्मै स्वयमथ गिरा चाब्रवीदात्मवृत्तम् ॥ १६॥

अल्पो वायुर्जलमतिमनोहारि विद्युच्च धूमो

प्येषां योगात् समुदितशरीरोऽयमास्ते क्व मेघः ।

सन्देशार्थः क्व च पटुनिबोद्धव्यचैतन्ययुक्तः

कामार्तानां न खलु स विभेदार्थचिन्ताविवेकः ॥ १७॥

कोऽपूर्वोऽसौ हृदयरुचिरो यक्षसङ्कल्प एवे

त्याविश्चिन्ते मम तु नयने पश्यसीवाभिलाषम् ।

काव्यं तत् त्वं प्रथममिह मे निर्धनायालपस्ये

वैतस्मै हा न खलु विभवे सार्वभौमोत्तमाय ॥ १८॥

नद्यः पुर्यो गिरिशिखरकाश्चारुमालानि सम्यक्

सद्यः सीरोत्कषणसुरभीण्यम्बुकच्छा मृगाणाम् ।

स्वाद्योद्भिन्नप्रथममुकुलारम्भरम्भाश्च मार्गा

श्चक्राङ्गानां बिसकिसलयच्छेदपाथेयभाजाम् ॥ १९॥

वाटीव्रातः ककुभसुरभिः पक्वजम्बूफलैरा

श्यामारण्यान्यटविकवधूभुक्तिरम्यान्तराणि ।

क्रीडाकुञ्जान्युदयनकथाकोविदग्रामवृद्धा

लापैरुच्चैर्मुखरितजनाकीर्णकेन्द्रस्थलानि ॥ २०॥

उच्चारावैर्गृहबलिभुजां ग्रामचैत्यानि दृश्या

न्यल्पासारैः कुसुमितकदम्बद्रुवाटानि शान्ते ।

सन्ध्याकाले शिवबलिसमारब्धभेरीनिनादः

प्राकारश्चाप्यमृतकिरणोत्तंसदेवालयस्य ॥ २१॥

गेहोत्कण्ठाकुलितमनसं त्वां विधत्ते यदेतत्

सर्वं दृश्यं मम नयनयोरग्रतो मालवीयम् ।

भ्राम्यत्यस्योपरि च सकलस्यात्तवृष्टिः स को वा

कामाकारो भवति मुदिरश्चित्तमार्द्रं कवेर्वा ॥ २२॥ विशेषकम्

जानाम्यर्थं तव तु वचसो यन्न शक्नोमि हातुं

जन्मन्यस्मिन् हृदयनिहितामुज्जयिन्याः स्मृतिं मे ।

वक्रः पन्था भवतु भवतः स्वल्पमप्युज्जयिन्याः

सौधोत्सङ्गप्रणयविमुखो मा च भूरित्यवादीः ॥ २३॥

मेघाय त्वं तदनु नगरी सा च सौन्दर्ययुक्तं

स्वर्गस्यैकं शकलमिति चाप्याह शिप्रानदीस्थम् ।

पद्मोद्गन्धं पटु मदकलं चारवं सारसानां

हृद्योदारं स्मरसि मृदुलं सम्यगम्लानरम्यम् ॥ २४॥

जीवत्येषा विरहविधुरा प्रेयसी तेऽलकायां

छायात्वेनाकलितवपुषीह त्वया ह्युज्जयिन्याः ।

तत्रागारं धनपतिगृहस्योत्तरेणास्ति यस्मिन्

चेतोहारी सुरधनुरिव प्रेक्ष्यते तोरणौघः ॥ २५॥

यस्योद्याने विलसति तया वर्द्धिता कान्तयैका

मन्दारश्रीः किसलयसुमोपात्तभारावनम्रा ।

आराद्धुं यामिव कुरवका माधवी सीधुगन्धा

रक्ताशोकोऽपि च सविनयस्तत्र राजन्ति चारात् ॥ २६॥

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृश्यौ

गेहान्ते सा भवति विरहार्ता हि चालेख्यमाने ।

यस्याश्चित्रे सपदि भजते वेपथुः किं करौ ते

वर्षत्यस्मान्नयनयुगलात् किं सुतप्ताश्रुधारा ॥ २७॥

कार्श्यं गात्रे भवति कृशता मध्यदेशेऽपि चास्ते

श्रोणीभारादलसगमना दृश्यते निम्ननाभिः ।

नम्राङ्गी या चकितहरिणीचञ्चलप्रेक्षणा सा

धातुः सृष्टिष्विह युवतिवृन्देषु चाद्यैव नूनम् ॥ २८॥

चित्ते भित्तौ विरहविधुरस्यात्मनाथस्य रूपं

चित्रीकर्तुं कृशतरमतीवेयमुद्योगिनी स्यात् ।

पृच्छन्ती स्यात् स्मृतिमधुगिरा पञ्जरस्थां शुकीं त्वं

भर्तारं मे स्मरसि करुणार्द्रं च त्वल्लालनोत्कम् ॥ २९॥

उत्सङ्गस्थां मलिनवसनायां च तस्यां विपञ्ची

मुद्गायन्त्यां मधुरमथ तद्बाष्पपातात् समार्द्राम् ।

मृद्विं तन्त्रीं पुनरिह मुहुः सारयन्त्यां च रागं

विस्मृत्यार्ते मनसि निहितं खिन्नखिन्ना भवेत् सा ॥ ३०॥

तालं कृत्वा दशशतदलान्तेष्वथायाति यो वा

शीतो वायुः स इव भवतो भावना नृत्यतीह ।

उज्जैनीस्था विमलहृदया मालवग्रामकन्या

यासावत्र प्रणयविधुरा यक्षपत्नी बभूव ॥ ३१॥

तस्या भर्ता स्वयमपि तथा स्नेहकारुण्यपूर्णो

मेघो यस्या निकटभुवि च प्रोषितस्तत्र गत्वा ।

भक्तिश्रद्धाभरितहृदयः श्रावयत्यादरात् तं

सन्देशार्थं पवनतनयो मैथिलीं तामिव प्राक् ॥ ३२॥

भर्तुर्मित्रं प्रियमविधवेऽहं समावेदये ते

तत्सन्देशं श्रवणमधुरं विद्धि मां वारिदं यः ।

मन्द्रस्निग्धध्वनिभिरुदितैर्दूरदेशं गतेषु

प्रेयस्यालिङ्गनकुतुकितां वर्धयत्यध्वगेषु ॥ ३३॥

विश्वस्तोऽहं मनसि सदयं धार्यतां त्वां विचिन्त्यै

वास्ते प्रेयान् दुरितरहितो रामगिर्याश्रमेषु ।

इत्यर्धोक्ते पठनविरतो मेघदूतस्य सद्यो

भूयो भूयो रणरणिकया वर्धते गद्गदः किम् ॥ ३४॥

शुभ्रज्योत्स्नापुलकितनिशीथे गवाक्षस्य पश्चात्

क्षान्तिं त्यक्त्वा पुनरिह सदाशावहं रूपमेकम् ।

तत्रोद्दीप्तं नयनयुगलं जालकस्यावकाशाद्

वीतालम्बं करतलयुगं लम्बमानं मनोङ्य़म् ॥ ३५॥

स्वस्मिन् वक्त्रे करतलयुगं तत्तु विन्यस्य लब्धः

स्वर्गानन्दः पुनरपि तदा स्मर्यते सर्वमेतत् ।

काव्ये चास्मिन् कथितमितरत् प्रत्यभिङ्य़ानवाक्यं

यत्तन्नुनं रुचिरकवितौचित्यसङ्कल्पजन्यम् ॥ ३६॥ युग्मकम्

पूर्णं कृत्वा विरमति भवान् तच्च सन्देशकाव्यं

स्वीयं रक्तं मुहुरिह कणैरल्पकैः प्रोक्षतीव ।

सन्देशं त्वं विरहविधुरां तां द्रुतं श्रावयित्वा

प्रत्यागन्तुं मुदिरममुनैवाध्वना याचते च ॥ ३७॥

मा भूदित्थं तव च विरहः कान्तया विद्युतापी

त्येवं तस्मै वदसि महदाशंसितं स्वोपकर्त्रे ।

काव्यालापो विरमति तदा मारुतः सन्निकृष्ट

श्चक्रे वृष्टिं बकुलकुसुमैस्तत्र सम्यक् समन्तात् ॥ ३८॥

सान्निध्यं मे किमु न भवता स्मर्यते दूरतस्ते

सञ्चारोत्कं भवति नयनं विस्तृताकाशसीम्नि ।

तामेकान्ते विरहविधुरां मद्बहिःप्राणभूतां

सन्देशं मे कथयितुमये मेघ किं प्राभवस्त्वम् ॥ ३९॥

सा मे कान्ता किमपि वचनं त्वन्मुखेनाब्रवीत् किं

जीवन्ती वा कथमथ भवान् वक्तुमेतत् समस्तम् ।

आगन्ता किं त्वरितमथवा नैव चायास्यसि त्वं

दृश्यन्ते ते वदनकमले नैकभावान्तराणि ॥ ४०॥

कारुण्यार्द्रां प्र्कृतिमतुलां काननीयामिमां त्वां

पश्यस्येकं प्रतिनवमिवाश्चर्यभूतं मनोङ्य़म् ।

आरादासीत्तव तु परिचर्योत्सुकेयं च वृक्ष

च्छायाभूता किसलयमयी चामरा सूर्यतापे ॥ ४१॥

निद्रां कर्तुं परिसृततृणापूर्णशय्या प्रबोध

प्रोद्युक्तोऽयं विहगनिवहो निर्मलो निर्झरौघः ।

माधुर्यार्द्रं फलमिति मनोहारि वैविध्यपूर्णं

तत्सान्निध्यं सुविदितमभूत् किन्नु ते सर्वदापि ॥ ४२॥

वृक्षच्छाया विरहदुरितस्याब्ददीर्घस्य मूका

साक्षिण्येषा भवति भवतः सर्गदुःखस्य चापि ।

मूले चैतद्विपिनबकुलस्योपविष्टः खलु त्वं

यात्राक्लेशाद् बहुषु दिनरात्रेषु भूयः पुरा किम् ॥ ४३॥

यद्यप्येषा धरणिरखिला गेह एव स्वकीयो

विस्तीर्णस्ते तदपि चिरकर्मोत्थबन्धेन चेयम् ।

वृक्षच्छाया कथमपि विहातुं न शक्या भवेत् किं

तिष्ठस्येवं धृतवपुरिहाहत्य दुःखं नितान्तम् ॥ ४४॥

गच्छावोथेत्यवददवनम्य स्वयं भाण्डभारं

धृत्वा स्वांसे सपदि च भवान् चित्तदार्ढ्येन साकम् ।

पृच्छाम्येवं गमनमिह नावुज्जयिन्युन्मुखं किं

क्षिप्रं चैवागतमथ तथेत्युत्तरं त्वन्मुखाब्जात् ॥ ४५॥

नैवैतन्मे गमनमिह तत्रत्यसम्राट्समक्षं

नैवादातुं बहुमतिमिमां काव्यसृष्टिं समर्प्य ।

अन्यत् किं वा फलमिति मया नैव पृष्टं त्वया नै

वोक्तं चापीत्यनुपदमितः प्रस्थितुं प्रारभेथाम् ॥ ४६॥

\\

ह्रुले

*************************************************************

.

त्रयोदशः सर्गः

पुनरप्युज्जयिनीं प्रति

छायाप्रदं प्रणमते बकुलं स संस्प

र्श्यामन्त्रणोत्सुक इवादरपूर्णमारात् ।

वातेरितानि कतिचित् कुसुमानि हस्ते

नादाय जिघ्रति च तन्मृदुगन्धपूरम् ॥ १॥

निक्षिप्य तान्यपि ततो बृहति स्वभाण्डे

सोपानतोऽवतरसि प्रथमात् त्वमस्मात् ।

पश्चादहं च पथि ते प्रतिमूर्तिकल्पो

निःशब्दसाक्षिसदृशश्च चरामि मन्दम् ॥ २॥

प्रातःप्रभृत्यधिकदूरमथा प्रदोषं

गत्वा च पार्श्वतरुमूलतलेषु चान्तः ।

विश्रम्य पावनपुरातनचैत्यकेषु

व्याधोपजीवितकुटीषु वनान्तरेषु ॥ ३॥

जीर्णेषु सत्रनिवहेषु च रात्रिकाले

निद्रामुखेन शयनीयसुखं च लब्ध्वा ।

आरण्यपक्षिततिकीर्तनमालया स

मुत्थाय चाल्पपथिभक्ष्यरुचा चराव ॥ ४॥ युग्मकम्

मार्गे च तत्र पथिकान्तरपादमुद्रा

दृष्टा भवन्ति परिवर्तत एव शब्दः ।

आवां विशालगहनस्थलिकामतिक्र

म्यारादहो जनपदान्तमनुप्रविष्टौ ॥ ५॥

एकाहदूरमित एव भवेदवाप्तौ

स्यावाद्य एव हि तदुज्जयिनीं प्रदोषे ।

ज्योत्स्ना भविष्यति निशामुखपूर्वयाम

एवेति किञ्चन विचिन्त्य भवानवोचत् ॥ ६॥

ङ्य़ातुं न केनचिदिहाधृतविप्रभिक्षु

वेषो भवानगमदग्रत एव वेगात् ।

साध्वन्तरोचितवपुष्यहमप्यथावां

प्राप्तौ पुरीपरिसरे नवगोपुराग्रे ॥ ७॥

विघ्नं न कश्चन चकार पथि क्वचिन्नौ

को वात्र वारयति भूसुरभिक्षुवर्गम् ।

आवां सुखेन चरतः स्म च शुक्लपक्ष

चन्द्राद्ययामकिरणेषु सुदुर्बलेषु ॥ ८॥

अस्याङ्कणस्थसकलस्थलबिन्दवोऽपि

ह्युद्दीपयन्ति विविधस्मरणानि भूयः ।

अद्यात्र सूक्ष्मविकसत्कुसुमस्य गन्धे

नानीयते गतमहानुभवस्मृतिश्च ॥ ९॥

एवं नवीनजननान्तरसन्निभेऽस्मिन्

मार्गे कविश्चरति सौहृदसुप्रबुद्धः ।

वातायनं सकलमेव समावृतं य

स्यास्ते स सौधमवलोक्य तमुच्छ्वसन् किम् ॥ १०॥

अन्विष्यते यदिह सद्म तवेक्षितेन

तज्ङ्य़ानमस्ति न हि मे तदिहानुयामि ।

वैदग्ध्यतो विरहितः परदर्शनेभ्यो

मार्गेऽन्तरा क्वचिदथात्मसुगुप्तिमाप्तः ॥ ११॥

त्यक्त्वा पुनस्त्वजिरवीथिमिहान्तराल

पथ्यन्तरेण वसतेः पुरतः स्थितोऽसि ।

नान्तः प्रविश्य सहसा क्षणमात्रमत्र

तिष्ठन्नथान्तरिकमेव निरीक्षसे त्वम् ॥ १२॥

अन्तः प्रकाशयति कश्चन दीपकोऽसौ

मन्दं समाह्वयसि देहलिकागतस्त्वम् ।

स्पृष्ट्वा कवाटमथ पल्लव इत्यनेन

नाम्ना ह्यतीवमृदुपल्लवसुस्वरेण ॥ १३॥

आङ्य़ानुसारमिह ते स्थितवानहं तु

छायान्तरं किमपि संश्रित एव पश्चात् ।

मन्त्रस्य पल्लव इति प्रथितस्य तस्य

जापेन किं स्वयमितो विवृतं कवाटम् ॥ १४॥

नैव स्वयं विवृतमत्र विवृत्य गेह

द्वारं स पल्लव इहैव समागतोऽस्ति ।

यद्यप्यहं प्रथममेव निशामयामि

सोऽयं चिरन्तनसुहृत्सदृशो ममास्ते ॥ १५॥

सोऽयं भवन्तमिह न प्रथमं विवेद

सत्यं भवांश्च परिवर्तित एव नूनम् ।

काषायवस्त्रमपसार्य जवेन भैक्षं

साक्षात्स्वरूपमथ दर्शितवानसि त्वम् ॥ १६॥

पश्यन् मुहुर्मुहुरपीह भवन्तमेव

स्थित्वाञ्जसाद्भुतविकस्वरलोचनोऽसौ ।

उच्चैरथोच्चरितवान् प्रियकालिदास

शब्दं तु भूतपरिबाधितवत् सहर्षम् ॥ १७॥

विन्यस्य मन्त्रयति किन्न्वधरेऽङ्गुलिं स

मा मेति नागममिहाद्य तु कलिदासः ।

किंत्वस्मि ते प्रियपुरातनमित्रमेव

मा मा ब्रवीतु मम नाम पुरः परेषाम् ॥ १८॥

केशादिपादमिह सातिशयं निरीक्ष्य

त्वामाह गद्गदगिरा स तु पल्लवाख्यः ।

अर्धीभवत्तव शरीरमिदं च वर्षे

णैकेन सोढमतिदुःखभरं व्यनक्ति ॥ १९॥

नैव

;

त्वहं परमतुष्टिमवापमेव

चैकान्तवाससमये किल रामशैले ।

प्रत्यागतं च भवता यदिदं त्वकस्मा

दत्यर्थमस्य नयने गिरि चाशु मोदात् ॥ २०॥

नाहं परैरिह च दृश्य इति ब्रुवन्ने

वान्तःप्रविश्य भवनस्य भवांश्च तस्थौ ।

पानोपचारमकरोदथ दीर्घयात्रा

प्रत्यागतद्विककृते कवये च मे च ॥ २१॥

सत्कारमप्यनतिदीर्घसुभाषणं च

सर्वं चकार निभृतं विगतारवं च ।

प्रत्यागतिं तु महितोज्जयिनी किमर्थं

जानाति मे पुनरियं तव चोद्यमेतत् ॥ २२॥

भावत्कनिर्गमनतः परमत्र नास्त्ये

काहो यदा न कथितं तव नाम राङ्य़ा ।

आस्थानगायकवराश्च विपञ्चिकायां

गायन्ति कर्णमधुरं तव काव्यजातम् ॥ २३॥

जानाति यद्यवनिपस्तव चागतिं प्र

त्युद्यात्यसंशयमिहान्यनृपं यथा त्वम् ।

शेषं समस्तमपि तेऽस्तु यथाहितं चे

त्युक्त्वा विनिःश्वसति हा प्रियपल्लवोऽसौ ॥ २४॥

अक्षोभ्य एव सकलं तु भवान् निशम्य

तिष्ठत्यहं तदवलोक्य च विस्मितोऽस्मि ।

सङ्गृह्य पल्लवकरं विवृताखिलात्म

भावं ददौ स्वहृदयं च भवानिवास्मै ॥ २५॥

शान्तश्च दीनहृदयश्च भवान् स्वकीय

शिष्टाभिलाषमथ तं वदतीह मन्दम् ।

साक्षी तु केवलमिहास्य विदूरकोणे

तिष्ठन्नहं च मृदुरस्तमयंश्च दीपः ॥ २६॥

स्नेहालुरत्र मयि हा प्रियपल्लवस्त्व

मेवेति वच्मि कमिदं च सखे त्वदन्यम् ।

नैवाग्रहोऽस्ति वसितुं च ममोज्जयिन्या

मेवं न मे बहुमतिं समवाप्तुमिच्छा ॥ २७॥

अस्मिंस्तु जन्मनि ममास्त्यभिलाष एक

स्तत्पूरणाय तव देहि सहायहस्तम् ।

जीवोऽपरोऽस्ति मम सा कथमप्यतस्तां

दृष्ट्वा कृतार्थहृदयस्त्वचिरेण यामि ॥ २८॥

अन्तःपुरे नृपवधूरमणीयरत्न

हर्म्येऽथवा विविधशिल्पविचित्रकुड्ये ।

शालासु वा नटनगेहगतासु गम्भी

रोदारसुन्दरकृतासु महानटीनाम् ॥ २९॥

देवालयेषु च समर्पितदेवदासी

गेहेषु वा धरणिदेवसमृद्धिमत्सु ।

अन्यत्र वा भवति सा किमियं ममाशा

द्रष्टुं च तां सकृदतः प्रतियामि शीघ्रम् ॥ ३०॥ युग्मकम्

वक्तव्यमेव किमिदं कथमत्र वक्तुं

शक्यं यदेतदनभिङ्य़तयास्तबोधः ।

नेत्रे त्वकारणभयं त्विव वर्तमानं

वाग्भिर्निगूहितमिवाशु गुहान्तरे च ॥ ३१॥

एवंविधा भवति पल्लवभावरूप

साधारणस्थितिरयं च विषादमूकः ।

हस्तेन हस्तमपि ते परिगृह्य दक्षि

णाशागतेन तु पथा नयति क्रमेण ॥ ३२॥

अस्ताचलोन्मुखगतोऽस्ति च शीतभानु

रासन्नमृत्युरिव हा क्षयकासरोगी ।

भूमौ शनैः पतति यो गगनप्रकाश

स्तस्यैव चास्फुटमनातपवद् भवावः ॥ ३३॥

गच्छत्यसौ च भवता सह पल्लवोऽपि

गेहाङ्कणस्य कुहचित् किल पार्श्वभागे ।

तिष्ठत्यसाविह सुमाञ्चितकायमान

कल्पं पुरोऽस्ति नवनीतशिलाकुटीरम् ॥ ३४॥

आन्दोलिका भवति काचन मण्डपेऽस्मिन्

मन्दारजातिशतभीरुसितस्रगाढ्या ।

सम्यग्विभूषितवती पुरतश्च यस्या

मन्दं ज्वलत्किरणकोऽस्ति शिलाप्रदीपः ॥ ३५॥

सञ्जल्पितुं किमपि न प्रभवंस्तथैव

तस्थौ तदा परवशः खलु पल्लवोऽसौ ।

एतन्निगूढतरकारणकार्यभावं

ङ्य़ातुं न शक्त इति हा स्थितवान् भवांश्च ॥ ३६॥

ग्रामे पुरा प्रकृतिमोहनमालवाख्ये

या डोलिका गगनसीम्नि तिरोहिता सा ।

तस्याः पटावरणतः कमपि प्रगाढ

मन्वेषयत्ससलिलं नयनद्वयं च ॥ ३७॥

भूयोऽपि हा स्मृतिपथे सहसा समाया

त्याहात्र मित्रमपि हृन्निहितस्वहस्तः ।

आन्दोलिकेयमिह हा भवतः प्रियायाः

स्थानेऽवशिष्यति च तत्स्मृतिमावहन्ती ॥ ३८॥ युग्मकम्

याता क्व सा वद सखे प्रियवल्लभायाः

स्थाने कथं भवति हा खलु डोलिकेयम् ।

एवं जवाद् भवति पृच्छति पल्लवोऽपि

किं वच्मि हेत्यतुलसम्भ्रममानसोऽभूत् ॥ ३९॥

गाढं पुनः स तु कवेः सुकरं गृहीत्वा

तस्थौ विमूकमथ मन्दमुवाच चैवम् ।

वक्ष्याम्यहं सकलमेव दुरन्तवृत्तं

त्वद्यानतःपरमिहोज्जयिनीपुरीस्थम् ॥ ४०॥

\\

ह्रुले

***********************************************************

.

चतुर्दशः सर्गः

आन्दोलिकायाः कथा

उच्चस्थः पूर्णचन्द्रोऽस्तमयतेऽसमये यथा ।

तथा तस्मिन् कविश्रेष्ठे निष्क्रामति कुतश्चन ॥ १॥

खिन्नाश्चाराधकास्तस्य चान्विष्यति परस्परम् ।

कुत्रागच्छत् किमर्थं वा कथं वेति कदेति वा ॥ २॥

किमासीदात्ममित्रं स कविर्नश्चक्रवर्तिनः ।

किमासीत् सत्कविः सोऽयमुज्जयिन्याः सुभूषणम् ॥ ३॥

अप्रतीक्षितमेतत्तु तिरोधानं किमर्थकम् ।

इत्यचिन्ति परं तस्य सुमनोभिः सुहृत्तमैः ॥ ४॥ युग्मकम्

वार्ता यथेच्छं निर्माय व्यापयन्ति दिवानिशम् ।

प्रतिकारत्वरादग्धाः कविकीर्त्यभिलाषुकाः ॥ ५॥

प्रणयोऽभूच्चक्रवर्तिसहोदर्यां कवेः किल ।

बहूनविनयान्यन्यान्यपि चक्रे कविः किल ॥ ६॥

ङ्य़ात्वैतत् सकलं राजा क्रुद्धोऽभूदित्यनन्तरम् ।

आङ्य़ां चकारोज्जयिनीं त्यक्त्वा गन्तुमिति क्षणात् ॥ ७॥

इत्थं निराकृतो लज्जानम्रशीर्षः कुतश्चन ।

निश्चक्राम कविस्त्वेवं व्याप्नुवन् बहुधा कथाः ॥ ८॥

सत्कृत्याराधितवतीं राजकीयामुदारताम् ।

धिक् चक्रे किं कवीन्द्रोऽयं निर्दयत्वेन केवलम् ॥ ९॥

स्वच्छन्दाय विहाराय स्वातन्त्र्यं यो मुदा ददौ ।

विश्वासं तं वञ्चितवान् कविः किं स नराधमः ॥ १०॥

श्रुतं सर्वं सत्यमिति विचिन्त्याहुश्च केचन ।

शुश्रूषवोऽभवन् केचित् सत्यं निर्मलमश्रुतम् ॥ ११॥

कवेरभावे राजा तु मौनमेव भजन् स्वयम् ।

खिन्नवद् भवति स्मैवं बहवो दिवसा गताः ॥ १२॥

ऋतुमङ्गलसंशुद्धं प्रथमं कुसुमं वहन् ।

द्वारं गतोऽभूद् भूयोऽपि वसन्तर्तुर्यथापुरम् ॥ १३॥

बालातपः सुवर्णाभो हृद्यालापः पिकस्य च ।

शतवर्णलयोल्लासः प्रमदोद्यानतल्लजे ॥ १४॥

मधुवाचां सुन्दरीणां रागनैवेद्यमेव च ।

अथैवं हृदयं भूपो विषादात् प्रविमुक्तये ॥ १५॥

ऋतूत्सवमदोन्मादलहरीं पुनरिच्छति ।

व्रणितोऽपि मुहुर्वंशो गायत्येवानिलागमे ॥ १६॥ युग्मकम्

भूयोऽपि जागरूकाभून्नाट्यगेहोपशालिका ।

नाट्याचार्याः समायान्ति विदग्धनटसंयुताः ॥ १७॥

अस्मिन् वर्षे विक्रमोर्वशीयमेव प्रयोजयेत् ।

इत्याशा विक्रमादित्यमानसेऽङ्कुरिता किल ॥ १८॥

पुरा मालविका याऽऽभूत् तथा चापि शकुन्तला ।

सैव कन्या प्रयोगेऽस्मिन्नुर्वश्यपि भविष्यति ॥ १९॥

कुमारिकायास्तस्यास्तदुर्वशीवेषदर्शनम् ।

सर्वेषामभिलाषोऽस्ति राङ्य़ः किल विशेषतः ॥ २०॥

सूत्रधाराङ्गुलीक्लिप्तचलनानुसृतं तथा ।

चञ्चा चलति तद्वत् सा चलत्येवैकयन्त्रवत् ॥ २१॥

अभ्यासानन्तरं तस्याश्चिन्तयन्त्याः पुरोभुवि ।

आयाति स्म ससन्तोषं चक्रवर्ती कदाचन ॥ २२॥

नाजानात्तं नृपं सा स्वामभिनन्दितुमागतम् ।

प्रत्युज्जगाम तं नैव भक्त्यादरपुरस्सरम् ॥ २३॥

न दुर्वासा नृपस्तस्मान्न शशाप रुषा च ताम् ।

क्षमावानिव तत्रैव तस्थावस्वस्थमानसः ॥ २४॥

आचार्ये स्मारयत्यश्रु धारयन्ती निरन्तरम् ।

न किञ्चनापि कमपि वक्तुं शक्ता स्थितैव सा ॥ २५॥

स्मृत्वा कं वा तया तस्थौ स्थायि किं नयने भयम् ।

रङ्गे हित्वा स्मितसुमं तन्मुखे किं न राजते ॥ २६॥

तथापि साक्षाज्जीवत्येवोर्वशीत्वेन रङ्गके ।

अन्यत् सर्वं तदा नूनं विस्मरत्यवनीपतिः ॥ २७॥

चरितं नृपतेः शत्रुविजयस्यैव केवलम् ।

विजितास्तेन शकवत्पराक्रमपरायणः ॥ २८॥

तस्य वाकाटका राष्ट्रकूटाश्च सुहृदः परम् ।

दक्षिणे दिशि सख्यं तद् दुर्गमेव सुनिर्मितम् ॥ २९॥

ध्वजं स्थापितवान् तस्य दुर्गस्योपरि विक्रमः ।

सुतां प्रभावतीं दत्वा वाकाटकमहीपतेः ॥ ३०॥

असौ विधिवशाद् राङ्य़ी त्वकाले विधवाभवत् ।

तथापि पुत्रस्य कृते राज्यभारमुवाह सा ॥ ३१॥

नैसर्गिकी सुखासक्तिः सुते यद्यप्यवर्धत ।

तथापि राज्यं दुःखार्ता तस्मिन्नेव निचिक्षिपे ॥ ३२॥

विक्रमार्कोऽप्युत्सवस्य प्रददौ च निमन्त्रणम् ।

सर्वेभ्यो मित्रराजेभ्यः स्वदौहित्रनृपाय च ॥ ३३॥

ततः समागतस्तत्र मुदा चैत्रमहामहः ।

रङ्गप्रदीपाः सर्वत्र प्रज्वलन्त्यधिकाधिकम् ॥ ३४॥

विक्रमार्कः समायाति मित्रराजवरैः सह ।

तथा प्रवरसेनोऽप्यायाति दौहित्रभूपतिः ॥ ३५॥

अतिवात्सल्यपूर्वं स पितामहनृपालकः ।

करं गृहीत्वा दौहित्रमुपवेशयति क्षणात् ॥ ३६॥

तद्दृश्यदर्शने हर्षबाष्पधाराकुलाभवत् ।

प्रभावती च नैपथ्यमभूत् सङ्गीततुन्दिलम् ॥ ३७॥

उन्नीयते यवनिका रङ्गभूमिरनावृता ।

प्रेक्षकाक्षीव हृदयं समुत्फुल्लं च वर्तते ॥ ३८॥

पुरूरवा हेमकूटात् प्रत्यागच्छति सत्वरम् ।

तत्सुवर्णरथान्मन्दमवरोहत्यथोर्वशी ॥ ३९॥

तदारभ्यान्तिमं रङ्गं यावदत्र प्रशोभते ।

उर्वशीवेषधारिण्याः प्रयोगकृतहस्तता ॥ ४०॥

तस्यां मुग्धमना भूत्वा दौहित्रयुवभूमिपः ।

पितामहस्य सान्निध्येऽप्यानन्दविवशोऽभवत् ॥ ४१॥

पञ्चाङ्केष्वथ पूर्णेषु मङ्गलोद्गीतपूर्वकम् ।

नाटकान्ते यवनिका संवृणोति च वेदिकाम् ॥ ४२॥

तद्दिनेऽप्यभिनेतारः सर्वे साञ्जलयो द्रुतम् ।

नृपोत्तमस्य सविधमागच्छति यथापुरम् ॥ ४३॥

न पश्यन्ती मुखं कस्याप्यानतास्या कृताञ्जलिः ।

आगम्य या गता तत्र नैव तस्थौ कलामपि ॥ ४४॥

को वा निःसङ्गभावोऽस्या मुखेऽस्तीति ससंभ्रमम् ।

श्रद्दधानोऽभवत् किं स गूढं विक्रमभूमिपः ॥ ४५॥

निर्ममे नयतन्त्रे सुशिक्षणं च ततोऽधिकम् ।

मातुश्चातन्द्रवात्सल्यमपि यं समनीयत ॥ ४६॥

सत्पथेन युवा सोऽपि नृपः प्रवरसेनकः ।

दिवानिशं पश्यति हा हृदि तां देवसुन्दरीम् ॥ ४७॥

मातैव शरणं सैव वात्सल्यं सान्त्वनं तथा ।

तस्मात् पुत्रः साभिलाषं मातुरग्रे न्यवेदयत् ॥ ४८॥

प्रभावत्या यथा नैजपुत्रः प्रवरसेनकः ।

तथा सापि पितुः प्रीतिभाजनं समभूत् सदा ॥ ४९॥

तस्मादादरपूर्वं सा जगाम पितृसन्निधौ ।

प्रियपुत्रस्याभिलाषं निवेदयितुमञ्जसा ॥ ५०॥

निःशब्दं सर्वमेवासौ शुश्रावावहिताशयः ।

शान्तश्च किन्तु न प्रत्युवाच चिन्ताकुलो नृपः ॥ ५१॥

पुत्र्या यदुक्तं तत् तस्य प्रत्यभादहितं किमु ।

न किमङ्गीकरोत्येष सुतायास्तं मनोरथम् ॥ ५२॥

यदा तत् कन्यकारत्नं स्वीयं कर्तुमकाम्यत ।

तदारभ्य नृपस्याभूद् भूयो भूयोऽशुभोत्करः ॥ ५३॥

विश्वप्रकाशकं रत्नमपरं लज्जया विना ।

नृपेण यत् परित्यक्तं तस्यापीयं हि कारणम् ॥ ५४॥

तथापि तस्या निःसङ्गभावोऽयं किं नृपं प्रति ।

तामेव चिन्तयित्वा किं तपत्यन्तः पुनः पुनः ॥ ५५॥

क्रन्दत्यहो किं सारङ्गी कापि नाट्यगृहान्तरे ।

कश्चित् सन्तप्तहृदयस्पन्दः किं नूपुरारवः ॥ ५६॥

विस्मर्तुं तन्मालवीयलावण्यं शक्यते कथम् ।

एवं दुःखाग्निरेकोऽस्मिन् हृदये जाज्वलीति किम् ॥ ५७॥

किं कर्ममूढो राजासौ मन्त्रिभिर्मन्त्रयत्यलम् ।

पित्रर्थं निजतारुण्यं परितत्याज किं पुरुः ॥ ५८॥

वव्रे नित्यब्रह्मचर्यं भीष्मः किन्नु पितुः कृते ।

साहसं तत् सुतार्थं तु त्यागो धर्मो न संशयः ॥ ५९॥ युग्मकम्

वात्सल्यस्निग्धमाधुर्यमाप्नोति नृपहृत्तटम् ।

पुत्र्याः कृते पुनः पुत्रीपुत्रस्य च कृते शनैः ॥ ६०॥

नव्यप्रभातवेलायां चन्द्ररश्मिव्रजो यथा ।

लीयते हृदयामोदशीतलः स मनोरथः ॥ ६१॥

आमन्त्रणार्थं तिष्ठन्तीं पुत्रयुक्तां प्रभावतीम् ।

वात्सल्यार्द्रो नृपो वक्ति यथेच्छं वां भवत्विति ॥ ६२॥

ऋतूत्सवः समाप्तस्ते गताश्चातिथयः समे ।

वाकाटकमहीपालो न गत्वात्रावशिष्यते ॥ ६३॥

अन्येद्युः सप्त चान्दोलाः स्थिता राजगृहाङ्कणे ।

अग्रे प्रवरसेनस्य प्रभावत्यास्ततः परम् ॥ ६४॥

ततः पञ्चसु डोलासु नीताः पञ्च कुमारिकाः ।

आनीयते सा प्रथमं सखीभिः परिवारिता ॥ ६५॥ युग्मकम्

पूर्वेद्युर्नाट्यशालायामुर्वशीवेषधारिणी ।

रराज या सैव चात्र पूर्वमानीयते शनैः ॥ ६६॥

विभूषणविहीनैव शालीना चारुता हि सा ।

तस्याः सख्यश्चतस्रोऽन्तःपुरस्थास्तदनन्तरम् ॥ ६७॥

नेत्रमार्द्रं विक्रमस्य भवत्यस्याः समीक्षणे ।

आत्मन्येव विलीयन्ते सन्तप्ताश्रूणि किं तदा ॥ ६८॥

गौरवं न परित्यज्य तिष्ठत्यत्र महीपतिः ।

असौ मालवकन्या तु न पश्यति परिस्थितान् ॥ ६९॥

शुभ्रवस्त्रं स्वल्पमात्रमलङ्कारास्तथापि सा ।

सम्पश्यमाना सर्वैरप्यप्सरा इव राजते ॥ ७०॥

कालाख्यनेत्रपक्ष्माग्रे सान्द्रीभूता विलम्बिनी ।

विलोलतरला बाष्पबिन्दुवत् सा विराजते ॥ ७१॥

शिबिकावाहकानां सुमन्द्रगम्भीरसंरवैः ।

सप्त चान्दोलिकाः शीघ्रं पुरोगच्छति पङ्क्तिशः ॥ ७२॥

एषा चोज्जयिनीगाढकामिता मुक्तिकापरा ।

अतिगच्छति हा कुत्र तद्वासः स्यादितःपरम् ॥ ७३॥

न शक्यं शुक्तिकामेव प्रतिगन्तुमितःपरम् ।

वारान्निधावेव भूयः पतनं चापि दुर्घटम् ॥ ७४॥

स्वायत्तीकृतवान् यस्तां मुक्तां सोऽप्यचिरादहो ।

अन्यस्मै प्रददात्येतद्दुरन्तं नावसीयते ॥ ७५॥

रक्षार्थं पुरतः सन्ति हयारूढाश्च सैनिकाः ।

पश्चात्त्वश्वाकृष्टदीर्घवाहनानां परम्परा ॥ ७६॥

वाहनानि सुपूर्णानि भाण्डैर्भारभृतैस्तथा ।

सप्ताहयात्राभुक्त्यर्थमिष्टपाथेयसञ्चयैः ॥ ७७॥

चतुर्नरभृतः कर्णीरथः सञ्चरति द्रुतम् ।

अष्टपादो जन्तुरिव दीर्घरम्यपथे भुवि ॥ ७८॥

क्रमेण चावरुह्यन्ते सप्त चान्दोलिकाः पथि ।

तमोयामेषु चायासश्रान्त्यै सङ्केतसीमसु ॥ ७९॥

सप्ताहयात्रासन्ध्यासु प्रतिसङ्केतमन्दिरम् ।

डोलावरूढान् सकलान् प्रत्युद्गन्तुं यथाविधि ॥ ८०॥

विश्रामगेहेष्वानेतुं दातुं चेष्टसुभक्षणम् ।

भयभक्तियुतास्तस्थुर्नृपसेवकसंहतिः ॥ ८१॥

दिनदीर्घा च यात्राथ विश्रान्तिभजनं निशि ।

अतःपरं त्वहोरात्रमेकमेवावशिष्यते ॥ ८२॥

रेवायाश्चापरे पारे वाकाटकमहीपतेः ।

प्रियं जनपदं भक्त्यादरात् प्रत्युद्गमिष्यति ॥ ८३॥

एवं षष्ठी समायाता सन्ध्या तत्र यथापुरम् ।

सङ्केते विरतिं प्राप्ता सप्त चान्दोलिकागतिः ॥ ८४॥

डोलावरूढान् मनुजान् भक्त्यादरपुरःसरम् ।

प्रत्युद्गन्तुं समायाता नृपालपरिसेवकाः ॥ ८५॥

विक्रमार्कमहीपस्य प्रियपुत्री प्रभावती ।

तस्याः पुत्रश्च विश्रान्तिगेहमुद्दिश्य जग्मतुः ॥ ८६॥

पश्चाद्भवाया डोलायाः पटानावरणे समैः ।

दृश्यते मीलिताक्षी सा शयानैव च कन्यका ॥ ८७॥

सख्यस्तामाह्वयन्त्युच्चैः स्वरैरथ ससंभ्रमम् ।

निद्राणेव सुखं सा तु दृश्यते शयनासने ॥ ८८॥

किमित्यन्विष्यन्ति सर्वे सोद्वेगं तदनन्तरम् ।

जानन्ति सत्यमेकं तद् विस्मयस्तब्धमानसाः ॥ ८९॥

निराहारा भवन्त्यासीद् दिनसप्तकमत्र सा ।

सखीभिः प्रेरितायां तु निःशब्दैरासने स्थिता ॥ ९०॥

मृत्युश्याममरालेन दष्टं यद् बिससूत्रकम् ।

तत्सन्निभेन हस्तेन विन्यस्तं च निजोरसि ॥ ९१॥

दुकूलं दृश्यते यस्मिन् राजमुद्रोज्ज्वलाङ्किता ।

सुवर्णशृङ्खला रम्यनवरत्नविराजिता ॥ ९२॥ युग्मकम्

दत्वान्त्यचुम्बनं फाले क्षौमेनावृत्य विग्रहम् ।

राजमातापि सन्तप्ता तस्यास्तस्मिन् जडे तदा ॥ ९३॥

अश्रूण्यन्त्योदकत्वेन पातयामास सन्ततम् ।

मालवस्याङ्क एवान्त्यतल्पं मालविकावृतम् ॥ ९४॥ युग्मकम्

आन्दोलषट्कं नृवहं मालवात् पुरतोऽगमत् ।

नृशून्यया डोलिकया त्वैकया चापरे जनाः ॥ ९५॥

दुःखभारेण सन्तप्ताः प्रतिजग्मुर्महापुरीम् ।

स्मर्तुं स्मृत्वाशु मार्ष्टुं च डोलैवेहावशिष्यते ॥ ९६॥ युग्मकम्

नवनीतशिलामण्डपेऽस्मिन् डोलां निचिक्षिपे ।

यत्र राङ्य़ा प्रज्ज्वलिता चैका सौवर्णवर्तिका ॥ ९७॥

अद्यापि नैव निर्वाणा वर्तते किमियं पुरः ।

भग्नस्य तस्य प्रणयदीपस्य प्राणनालिका ॥ ९८॥ युग्मकम्

विरामचिह्नमेतस्याः कथायाः पल्लवोऽकरोत् ।

दुःखबाष्पेण न द्रष्टुमनयोस्तु परस्परम् ॥ ९९॥

शक्यते किन्त्वात्मतापमुभौ जानीत एव किम् ।

तस्मात् किं पल्लवः सम्यगाश्लिष्यति सुहृत्कविम् ॥ १००॥ युग्मकम्

अथ तत्स्वर्णडोलायाः पुरतस्तत्र मीलतः ।

दीपस्य पुरतः स्वीयं दूतकाव्यं समार्पयत् ॥ १०१॥

तच्च काव्यं कवेः स्नेहदुःखानामक्षरात्मकम् ।

रूपमेवास्य हृदयमेव तच्छान्तसुन्दरम् ॥ १०२॥

आन्दोलिकान्तर्दृष्ट्वासौ पश्यन् किञ्चिदिव स्थितः ।

अश्राव्यवेगं वातेनाव्यक्तमाक्रन्दनं यथा ॥ १०३॥

अप्रत्यक्षो बभूवासौ कविः शून्ये तमस्यहो ।

कालोऽपि पूर्णनैश्चल्यं प्रापेवैकनिमेषके ॥ १०४॥ युग्मकम्

निखिलं शब्दजातं यत् तदस्तङ्गमितं किमु ।

अप्रत्यक्षोऽभवत् कालबोधोऽपीति प्रतीयते ॥ १०५॥

सर्वं स्वप्नोऽभवत् किन्नु किं वा स्वप्नस्य सत्यता ।

स्वप्न इत्युच्यते सत्यस्यैव मायामुखं किमु ॥ १०६॥

असंख्यानां दुरूहाणां समस्यानां च पूर्तये ।

काले तपति यो दृश्यप्रपञ्चाद् भौतिकादतः ॥ १०७॥

निश्चक्राम कविः सोऽयं सञ्चरत्यधुनापि किम् ।

हृद्यसूक्ष्मध्वनीन् कुर्वन् मर्त्यचित्तेषु सन्ततम् ॥ १०८॥ युग्मकम्

ममावबोधोज्ज्वलभूर्जपत्रे

व्यालेखितां तेन च सत्यगाथाम् ।

गायामि काले पथि सोत्सुकान् नः

कुर्वन्तु जन्मान्तरसौहृदानि ॥ १०९॥

***************************************************

]