Today-स्मृतिः

Source: TW

‘टुडे’-स्मृतिः

संकलयिता- कविराज जगन्नाथ झा शास्त्री

प्रकाशकः
श्री वैद्यनाथ झा शास्त्री
जगन्नाथ स्मारक समित्यध्यक्षः
नेपालराज संस्कृत महाविद्यालय,
मटिहानी पो० मधवारपुर,
जि० दरभंगा

वि० सं० २०१४ माघ शुक्ल पञ्चमी
मूल्य : २५ नये पैसे

००

विस्तारः (द्रष्टुं नोद्यम्)

संकलयिताका चित्र-परिचय

कविराज जगन्नाथ झा शास्त्री
जन्म तिथि : सं० १९९३]
कार्त्तिक ३० शनिवार
[ निधन तिथि: सं० २०१३
भाद्र शुक्ल ८ मंगलवार

संलग्न चित्र प्रस्तुत पद्योंके संकलयिता कविराज जगन्नाथ झा शास्त्री का

1 आपका जन्म
मिथिलाके प्रसिद्ध कुजौली वंशमें
ग्राम शाहपुर, पो० लोहट, जिला दरभंगा में हुआ ।
बालकालमें ही आपकी माता परलोक चल बसीं।
बाद में आपके पिताने जो मटिहानी-स्थ-नेपालराज-संस्कृत महाविद्यालय के प्राचार्य हैं,
वहीं आपका लालन-पालन एवं शिक्षा-दीक्षाका प्रबन्ध किया ।

आपने पन्द्रह वर्षकी उम्र में ही
आयुर्वेदकी शास्त्री परीक्षा पास कर ली ।
श्रीनेपाल सरकारने आपकी प्रखर प्रतिभासे प्रसन्न होकर
आपको १२० रुपयेकी मासिक छात्रवृत्ति देकर
राजकीय आयुर्वेद महाविद्यालय, पटना भेज दिया।
आप वहाँ तृतीय वर्ष के छात्र थे ।

आप इतने प्रत्युत्पन्नमति थे कि
जिस यन्त्रको एकबार निरीक्षण कर लेते थे
उसकी मरम्मत आप आसानीसे कर सकते थे ।

गाने-बजाने एवं चिकित्सा में
आपकी प्रशंसनीय प्रतिभा थी।
आप विनयके मूर्ति
एवं लोकसेवाके अग्रदूत थे ।

परन्तु ऐसे चतुरकी चाह स्वर्ग में भी रहती है।
अतः आप गत १९५६ के सितम्बर महीनेकी ११ तिथिको
लगभग बीस बर्षकी अल्पायुमें ही
सांसारिक लीला समाप्तकर चल बसे ।

आपके द्वारा संकलित प्रस्तुत पद्योंको
हम प्रकाशित कर रहे हैं।

इससे यदि आर्य-संस्कृतिका
कुछ भी लाभ हुआ
और नव्य शिक्षित बाबुओंका कुछ भी सुधार हुआ,
तो दिवंगत आत्माको अवश्य शान्ति मिलेगी ।

निवेदक :–
अध्यक्ष,
जगन्नाथ स्मारक समिति, मटिहानी ।

दो शब्द

साहपुर निवासी मेधावी युवक जगन्नाथ झा द्वारा संकलित
‘टुडे ‘स्मृति’ को मैंने आद्योपान्त पढ़ा ।

इसमें आधुनिक सभ्यताभिमानी व्यक्तियोंका चरित्र-चित्रण
अत्यन्त रोचक संस्कृत शब्दों में किया गया है।

यह प्रतिभाशाली युवकका हृदयोद्गार -
इनकी आलोचक दृष्टि में स्तुतिमुखद्वारा
उन परिणामों की ओर संकेत करता है,
जो भारत जैसे सुसभ्य देशके लिए अनुकूल नहीं है ।

अतः इन मनोरम पद्योंका प्रकाशन
भारतीय युवकोंके धूमिल जीवन-पथको
आलोकित कर सकेगा ।

साथ ही खेद है कि,
ऐसे भावुक युवकका अकाल कवलित होना-
उदयकालमें ही अस्तके जैसा प्रतीत होता है;
जो सामाजिक क्षतिका द्योतक है । (5)

श्रीकृष्ण मिश्र प्रधानाचार्य
शिवगंगा आयुर्वेद महाविद्यालय
मधुबनी (दरभंगा)

सामान्यधर्मनिरूपणम्

प्रस्तावना

एकदा ‘चेयरा’(=chair) ऽऽसीनं
‘टुडे’ धर्म्म-विदांवरम् ।
महर्षि ‘फैशनाचार्य्यं’
जैण्टलमैनाः समभ्ययुः ॥१॥

सम्यग् हुत-‘सिगारा’स् ते
स-‘बूटा’ ‘हैट’-पाणयः ।
‘गुड मार्निङ्ग’ इति प्रोच्य
स्थित्वाऽपृच्छन् सुसादरम् ॥२॥

भवान् ‘टुडे’ धर्म्मविदां वरिष्ठो
‘न्यू फैशना’-ऽगाध समुद्र-मन्थः । ‘रिफार्मराणां’ धुरि कीर्त्तनीयो
ऽस्मान् ब्रूहि सर्व्वं कलिधर्म्मतत्त्वम् ॥३॥

‘फैशनाचार्य’ उवाच:—

शृणुताऽवहिताः सौम्या !
‘टुडे’ धर्मान् कलिप्रियान् ।
“ऎवॊल्यूशन थ्यूर्या” ये
नित्यं ‘गिर्गिट’(=chameleon)--रूपिणः ॥४॥

सृष्टिक्रमः

जलेषु ‘हर्कतो’ जज्ञे
मत्स्या ‘हर्कत’-सम्भवाः । त एव जाता मण्डूका
अथ ते पक्षिणोऽभवन् ॥५॥

पक्षिभ्यः पशवो जातास्
तेऽपि वानरतां गताः ।
घृष्टपुच्छा वानरास्ते
नरा लोकेऽस्मदादयः ॥६॥

धर्माचार्याः

‘लूथरो’ ‘डार्विनश्’ चैव
‘वेनो’(=??) ‘रायश्च’ ‘कापड़ी’ ।
‘गौड़ः’ ‘शारद’ एते हि
कलि-धर्म्म-प्रवर्त्तकाः ॥७॥

विस्तारः (द्रष्टुं नोद्यम्)

१ - कुर्सी । २ - अाधुनिक । ३-भद्रपुरुष । ४-सुधारक । ५- मानव- विकास सिद्धान्त ।

( २ )

धर्मलक्षणम्

‘लेडी’ ‘फ्रैण्ड्स” ‘समाचाराः’
‘स्वस्य च प्रियम् आत्मनः’ ।
एतच्चतुर्विधं प्राहुः
‘टुडे’ धर्मस्य लक्षणम् ॥८॥

प्रामाण्याप्रामाण्ये

‘मन्थली’ ‘वीकली’ ‘डेली’
पत्रैर् युरोप-निःसृतैः ।
यत्किञ्चिल् लिख्यते तद्वै
स्वतः प्रामाण्यमर्हति ॥६॥

वेदशास्त्रपुराणेषु
‘ओल्ड फैशन’ मानवैः ।
यद् उक्तं तन्न संसेव्यं
‘टुडे’ धर्म्मविरोधि तत् ॥१०॥

वर्णविचारः

विप्र-क्षत्रिय-विट्-शूद्रा
वर्णा ये ‘पोप(=??)’-कल्पिताः ।
‘अनेचरत्वाद्" ‘डर्टि’त्वाद्
अप्रत्यक्षाद् वृथैव ते ॥११॥

श्वेतश्यामौ तु वर्णौ द्वौ
‘नेचुरल्’ परिकीर्त्तितौ ।
‘यूरोपे’ लभ्यते ‘श्वेतः’
‘इण्डियादिषु" ‘श्यामकः ’ ॥१२॥

तयोर्धर्मान् प्रवक्ष्यामि
यथाशास्त्रं निबोध तान् ।

गौरवर्णधर्माः

श्वेतश्च जायमानो हि
पृथिव्यामधिजायते ।
उत्पत्तिरेव श्वेतस्य
मूर्त्तिर्धर्मस्य शाश्वती ॥१३॥

‘ह्विस्की" च ‘मीट’ डांसानि
‘नो विकेंसी’ च ‘साइनः’
आज्ञादानं परेभ्यश् च
षट्कर्म्मा ‘गौर’ उच्यते ॥१४॥

यक्षरक्षः-पिशाचान्तं
मद्यं मांसं सुरासवम् ।
गौराङ्गानां न दोषाय
वह्नेः सर्वभुजो यथा ॥ १५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

१ - मित्रगण । २ - मासिक । ३ - साप्ताहिक । ४- दैनिक । ५- अप्रा- कृतिक ( नेचर-Nature )। ६ – गंदा । ७- प्राकृतिक । ८- भारत में । ६- एक प्रकारकी शराब । १०-मांस । ११ - नाच । १२-जगह खाली नहीं है । १३-चिह्न |

( ३ )

कृष्णवर्णधर्माः

‘गौरो’च्छिष्टं ‘पलेटेषु’
भोजनं, ‘प्लीज’ ‘येस् सरः’ ।
गौरानुकरणायासः
‘श्याम’ कर्म स्वभावजम् ॥१६॥

सर्वेषामेव दानानां
‘थैंक यू’ दानं विशिष्यते ।

इति श्री फैशनाचार्य्यं
कृतायां ‘टुडे’-स्मृतौ सामान्यधर्मनिरूपणं नाम प्रथमोऽध्यायः ॥

दिनचर्या

अथ दिनचर्या

प्रातःस्मरणम्

करारविन्देन ‘सिगार’-वृन्दं
मुखारविन्दे विनिवेशयन्तम् ।
‘स्पृङ्ग्दार’(=??) सच्-‘चेयर’-केशयानं(=??-)
‘गौरं’ महः ‘सर्विस’-दं नमामि ॥१८॥

प्रभातकृत्यम्

प्रातर् उत्थाय मञ्चस्थो
‘लाला’-क्लिन्न-मुखः पुमान् ।
‘टी’-‘काफी’-‘बिस्कुटं’‘केकं’
सेवयेन् नित्यमेव हि ॥ १६ ॥

पुनः शयीत उषसि
आयुर्-आरोग्य-काम्यया । ‘आफिसः’ ‘टाइमो’ यावन् न
भवेत् तावद् एव हि ॥२०॥

मलमूत्रत्यागविधिः

यथाकालं समुत्थाय
कराभ्यां चक्षुषी मृजन् ।
‘उत्तिष्ठन्’ मूत्रविट्-त्यागं
कुर्य्यात् ‘पिटक-कूबरे’(=chamber pot??) ॥२१॥

विस्तारः (द्रष्टुं नोद्यम्)

१ - कृपया । २- जी, महाशय । ३-धन्यवाद आपको । ४- नौकरी । ५ – चाय । ६ - कहवा ( एक प्रकारका पेय ) । ७-रोटी ।

( 8 )

शुद्धि प्रकारः

द्वित्रैश्च ‘कर्ग्गजैः’ पश्चात्
गुदं संशोधयेद् बुधः ।
न करेण स्पृशेन् नीरं
यदीच्छेच् छुभम् आत्मनः ॥२२॥

नित्यकर्म

‘बूटे’ ‘सलीपरे” ‘शूजे’
‘पैपे’(=flip-flop slipper) ‘चपकले’(=चप्पल??) तथा ।
‘फुल सलीपर’ ‘गुर्गाव्यां’(=??)
नित्यं कुर्य्यात् सुपालिशम् ॥२३॥

क्षौरे मतद्वयम्

‘सेफ्टी रेजर’ यन्त्रेण
श्मश्रु कृन्तेत् सकूर्चकम् । नासा-रन्ध्रा-प्रदेशे वा रक्षयेन् मक्षिका-समम् ॥२४॥

स्नानविधिः

साप्ताहिकं शीतकाले
ग्रीष्मकाले यथारुचि । नग्नः ‘टीन-टबे’ कुर्य्यात्
स्नानं ‘सोप’-समन्वितम् ॥२५॥

दन्तधावनम्

आश्वैर् आश्वतरैर् वालैर्
गार्दभैर् निर्म्मितेन वा ।
येन घर्षयेद् दन्तान्
मूलतः शोधनेच्छया ॥२६॥

‘जैण्टिलमैन’ कवचम्

ततो ‘जैस्टिलमैनेन’
कवचेनाऽऽवृतो भवेत् ।
येन गुप्तोऽन्यथा-सिद्धः
पञ्चमोऽपि महीयते ॥२७॥

पादौ ‘बूट’ धरः पातु
गुल्फौ ‘जुर्राव’-जूड़ितः(=??-)
नितम्बौ जानुनी जंघे
पातु मे ‘पतलून’-धृक् ॥ २८॥

विस्तारः (द्रष्टुं नोद्यम्)

१- जूता । २- एक प्रकार का जूता । ३-चट्टी । ४- साबुन । ५ ब्रश ।

( 2 )

कटि ‘पेटं’ ‘पेटिका’(=??-)
‘सेफ्टी-लेदर’ गुह्यकम् ।
‘तस्मेतग’ ततः स्कन्धौ,
हृन् मे ‘वैस्टेण्ड-वाच्’ तथा ॥२९॥

‘टाई’ ‘बो’ ‘कालर’ ग्रीवां
‘दस्ताने’(=glove) पान्तु चाङ्गुलीः।
मणिबन्धं ‘रिष्ट-वाचः’
करोरो(=??) ‘बटन’-‘स्टडे’(=press button) ॥३०॥

मुखं मे ‘पौडरः’ पातु
नेत्रे ‘न्यूफेम ऐनकः’
काकपुच्छोऽवताद् भालं
मूर्धानं ‘हैट’ रक्षतु ॥३१॥

कायं ‘कोटकमीजो’ मे
सर्व्वतः पातु ‘ओवरः’
नासामलं ‘रुमालञ्च’
घ्राणम् ‘ओटो-लवेण्डरौ’ (गन्धौ) ।।३२।।

इति श्री फैशनाचार्य-कृतायां ‘टुडे’-स्मृतौ दिनचर्यानिरूपणं नाम द्वितीयोऽध्यायः ।

भक्ष्याभक्ष्यनिर्णयः

यद् उत्थापयितुं शक्यं
क्षेप्तुं निर्गलितुं तथा ।
तत्सर्व्वं ‘नेचुरल्’-भक्ष्यम्
अभक्ष्यं त्वितरन् मतम् ॥३३॥

‘टेबुलं’ पुरतो धृत्वा
‘चेयर’-स्थ-गुदः पुमान् । ‘सूटिडो’ ‘बूटिडो’ ऽश्नीयात्
‘छुरिका कण्टका’ ऽन्वितः ॥३४॥

‘बराण्डीं’ ‘बिस्सकीं’ ‘पेगं’
मध्ये मध्ये पिबेन् मुहुः ।
कुक्कुटाण्डञ्च फलवद्
ग्राह्यं सर्व्वेषु कर्म्मसु ॥३५॥

इतरे आचाराः ।

न शिखां धारयेत् प्राज्ञः
‘टेनिसे’ हास्य-कारिणीम् ।
न सूत्रं बिभृयात् स्नाने
सोप-मर्दन-रोधकम् ॥३६॥

“पपी पपी” समुच्चार्य
प्रेम्णा ‘सीटी’-समन्वितः ।
करेण चुटकीं दत्वा
रक्षेत् कुक्कुर-शावकम् ॥३७॥

विस्तारः (द्रष्टुं नोद्यम्)

१- एक प्रकारका पहनावा । २ - कमीजका दबानेवाला बटन । ३ - टोप । ४ - श्रोवरकोट । ५- सेट । ६, ७- एक प्रकारकी शराब । ८- कुत्तेका प्रिय संबोधन ।

( ६ )

न वदेद् भारतीं भाषां
प्राणैः कण्ठगतैरपि ।
हस्तिना ताड्यमानोऽपि
न गच्छेद् ‘देवमन्दिरम्’ ॥३८॥

नव्यशिक्षित-समाचाराः

अधीत्य डार्विन-थ्योरीं
पठित्वा हाक्सले(=Huxley)-मतम् ।
अहो ! श्रमस्य वैयर्थ्यं
आत्मापि कलितो न हि ॥ ३९ ॥

चातुर्य्यं चाकरीमात्रे
कौशलं ‘बूटपालिशे’
भाले लिखति चैतावत्
शिक्षा पाश्चात्य-चालिता ॥ ४० ॥

बी॰ए॰-पर्यन्त-शिक्षायां
सहस्राणान् तु विंशतिः ।
व्ययी-भवति चित्तन्तु
केवलं दासवृत्तये ॥ ४१ ॥

यदि वार्धुषिकाद् एतत्
धनम् आदाय पठ्यते । अष्टाणक्यैव वृद्धिः स्यात्
प्रतिमासं शतं शतम् ॥ ४२ ॥

एम॰ए॰-पर्यन्तम् उत्तीर्ण
इतिहासे प्रतिष्ठितः ।
छात्रो वक्तुं न शक्रोति
भीष्मः कस्य सुतोऽभवत् ॥ ४३ ॥

आङ्गलानान् तु को राजा
कियद् वारं व्यमूत्रयत् ।
इति सर्व्वं विजानाति
न जानाति स्वकं गृहम् ॥ ४४ ॥

इति फैशनाचार्यकृताया ‘टुडे’ स्मृतौ तृतीयोऽध्यायः ।