सुभाषितावलिः

[[सुभाषितावलिः Source: EB]]

[

वल्लभदेवकृत-सुभाषितावलिः

०००१-१ तां भवानीं भवानीतक्लेशनाशविशारदां ।

०००१-२ शारदां शारदां भोदसितंसिहासनां नुमः । ।

०००२-१ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् ।

०००२-२ प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति । ।

०००३-१ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

०००३-२ स्वानुभूत्येकमानाय नमः शान्ताय तेजसे । ।

०००४-१ जगत्सिसृक्षाप्रलयक्रियाविधौ

०००४-२ प्रयत्नमुन्मेषनिमेषविभ्रमं ।

०००४-३ वदन्ति यस्येक्षणलोलपक्ष्मणां

०००४-४ पराय तस्मै परमेष्ठिने नमः । ।

०००५-१ नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।

०००५-२ विष्णवेपारसंसारपारोत्तरणसेतवे । ।

०००६-१ सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।

०००६-२ नमस्त्रिभुवनेशाय हरये सिंहरूपिणे । ।

०००७-१ नमस्तस्मै वराहाय हेलयोद्धरते महीं ।

०००७-२ खुरमध्यगतो यस्य मेरुः खुरखुरायते । ।

०००८-१ नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।

०००८-२ त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे । ।

०००९-१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।

०००९-२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः । ।

००१०-१ नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।

००१०-२ मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः । ।

००११-१ अनन्तमामधेयाय सर्वाकरविधायिने ।

००११-२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः । ।

००१२-१ ॐ नमः परमार्थैकरूपाय परमात्मने ।

००१२-२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे । ।

००१३-१ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकं ।

००१३-२ नमोधितिष्ठतेनन्तनालं कमलविष्टरं । ।

००१४-१ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकं ।

००१४-२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः । ।

००१५-१ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।

००१५-२ त्रिगुणाष्टगुणानन्तगुणन्निर्गुणमूर्तये । ।

००१६-१ नमः शिवाय निःशेषक्लेशप्रशमशालिने ।

००१६-२ त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने । ।

००१७-१ समस्तलक्षणायोग एव यस्योपलक्षणं ।

००१७-२ तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे । ।

००१८-१ संसारैकनिमित्ताय संसारैकविरोधिने ।

००१८-२ नमः संसाररूपाय निःसंसाराय शंभवे । ।

००१९-१ यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः ।

००१९-२ योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते । ।

००२०-१ सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः ।

००२०-२ तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे । ।

००२१-१ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।

००२१-२ अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये । ।

००२२-१ आसन्नाय सुदूराय गुप्ताय प्रकटात्मने ।

००२२-२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे । ।

००२३-१ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ।

००२३-२ दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः । ।

००२४-१ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा

००२४-२ भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा ।

००२४-३ रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो

००२४-४ यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा । ।

००२५-१ श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः ।

००२५-२ योकरोत्कविनामाङ्कं चक्रपाणिययाभिधं । ।

००२६-१ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य ।

००२६-२ ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै । ।

००२७-१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं

००२७-२ नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं ।

००२७-३ सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं

००२७-४ बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः । ।

००२८-१ अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः ।

००२८-२ ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् । ।

००२९-१ लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः ।

००२९-२ दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः । ।

००३०-१ पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी ।

००३०-२ दंष्ट्रा महावराहस्य पातलगृहदीपका । ।

००३१-१ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः ।

००३१-२ मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः । ।

००३२-१ स पातु वो यस्य हतावशेषास्

००३२-२ तत्तुल्यवर्णाञ्जनरञ्जितेषु ।

००३२-३ वालण्ययुक्तेष्वपि वित्रसन्ति

००३२-४ दैत्याः स्वकान्तानयनोत्पलेषु । ।

००३३-१ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितं ।

००३३-२ अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः । ।

००३४-१ गोवर्धनोद्धरणहृष्टसमस्तगोप-

००३४-२ नानास्तुतिश्रवणलज्जितमानसस्य ।

००३४-३ स्मृत्वा वराहवपुरिन्दुकलाप्रकाश-

००३४-४ दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः । ।

००३५-१ मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्-

००३५-२ लक्ष्मीकन्दलक्ॐअलाङ्गदलनप्रादुर्भवत्संभ्रमाः ।

००३५-३ हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण-

००३५-४ व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः । ।

००३६-१ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्-

००३६-२ निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

००३६-३ यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो

००३६-४ यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति । ।

००३७-१ किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं

००३७-२ सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः ।

००३७-३ मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना-

००३७-४ च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः । ।

००३८-१ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं

००३८-२ तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा ।

००३८-३ इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः

००३८-४ पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः । ।

००३९-१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं

००३९-२ साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलं ।

००३९-३ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं

००३९-४ यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः । ।

००४०-१ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया

००४०-२ सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननं ।

००४०-३ व्यादेहीति विकासितेथ वदने माता समस्तं जगद्-

००४०-४ दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः । ।

००४१-१ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं

००४१-२ भक्तामप्यवधूय कर्तुं अधुना कान्तासहस्रं तव ।

००४१-३ इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं

००४१-४ निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितं । ।

००४२-१ स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा-

००४२-२ दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः ।

००४२-३ प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः

००४२-४ पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर्शार्ङ्गिणः । ।

००४३-१ भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी

००४३-२ ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।

००४३-३ लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती

००४३-४ युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः । ।

००४४-१ येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो

००४४-२ यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् ।

००४४-३ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः

००४४-४ पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वद्ॐआधवः । ।

००४५-१ किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर्-

००४५-२ न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालं ।

००४५-३ पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा

००४५-४ लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्रां । ।

००४६-१ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर्-

००४६-२ गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः ।

००४६-३ क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्-

००४६-४ दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् । ।

००४७-१ भिन्दन्नरातिहृदयानि हरेः पुनातु

००४७-२ निःश्वासवातमुखरीकृतकोटरो वः ।

००४७-३ संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु-

००४७-४ संघट्टघोरतरघोष इवाशु शङ्खः । ।

००४८-१ पायात्स वः कुमुदकुन्दमृणालगौरः

००४८-२ शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः ।

००४८-३ नादेन यस्य सुरशत्रुविलासिनीनां

००४८-४ काञ्च्यो भवन्ति शिथिला जघनस्थलीषु । ।

००४९-१ दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर्-

००४९-२ उद्भूतदुःसहमहःप्रसरा समन्तात् ।

००४९-३ तल्लोचनस्थितरविप्रतिबिम्बगर्भे-

००४९-४ वाभाति चक्रमरिचक्रनुदेस्तु तद्वः । ।

००५०-१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-

००५०-२ च्छेदोच्छलद्बहलशोणितशोणधारं ।

००५०-३ चक्रं क्रियादभिमतानि हरेरुदार-

००५०-४ दिग्दाहदारुणनभःश्रियमुद्वहद्वः । ।

००५१-१ यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं

००५१-२ चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य ।

००५१-३ जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे

००५१-४ मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः । ।

००५२-१ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-

००५२-२ रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।

००५२-३ बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो

००५२-४ रक्षन्तु सिंहवपुषो नखरा हरेर्वः । ।

००५३-१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः

००५३-२ किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।

००५३-३ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्-

००५३-४ दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः । ।

००५४-१ मेरूरुकेसरमुदारदिगन्तपत्त्रम्-

००५४-२ आमूललम्बिचलशेषशरीरनालं ।

००५४-३ येनोद्धृतं कुवलयं सलिलात्सलीलम्-

००५४-४ उत्तंसकार्थमिव पातु स वो वराहः । ।

००५५-१ न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर्-

००५५-२ मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयं ।

००५५-३ न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं

००५५-४ वराहो वः पायादिति विपुलचिन्तापरिकरः । ।

००५६-१ स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया

००५६-२ यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः ।

००५६-३ दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये

००५६-४ विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः । ।

००५७-१ लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते

००५७-२ श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते ।

००५७-३ पोत्रप्रान्तैकर्ॐआन्तरविवरगतां मृग्यतः शार्ङ्गपाणेः

००५७-४ क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु । ।

००५८-१ क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा

००५८-२ हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वं ।

००५८-३ शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः

००५८-४ शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः । ।

००५९-१ आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।

००५९-२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी । ।

००६०-१ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः

००६०-२ श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः ।

००६०-३ कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते

००६०-४ दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः । ।

००६१-१ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ-

००६१-२ कण्डूयनक्षणसुखायितगाढनिद्रः ।

००६१-३ सुष्वाप दीर्घतरघर्घरघोरघोषः

००६१-४ श्वासाभिभूतजलधिः कमठः स वोव्यातु । ।

००६२-१ स धूर्जटिजटाजूटो जायतां विजयाय वः ।

००६२-२ यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी । ।

००६३-१ स पातु वो यस्य जटाकलापे

००६३-२ स्थितः शशाङ्कः स्फुटहारगौरः ।

००६३-३ नीलोत्पलानामिव नालपुञ्जे

००६३-४ निद्रायमाणः शरदीव हंसः । ।

००६४-१ दिश्यात्स शीतकिरणाभरणः शिवं वो

००६४-२ यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा ।

००६४-३ हंसीव निर्मलशशाङ्ककलामृणाल-

००६४-४ कन्दार्थिनी सुरसरिन्नभसः पपात । ।

००६५-१ श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा

००६५-२ विभ्राजते सुरसरिद्वरमौलिमाला ।

००६५-३ ऊर्ध्वेक्षणज्वलनतापविलीयमान-

००६५-४ चन्द्रामृतप्रविततामृतवाहिनीव । ।

००६६-१ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं

००६६-२ शनैरेकीकृत्य प्रहसितमुखी शैलतनया ।

००६६-३ अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा

००६६-४ स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः । ।

००६७-१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा

००६७-२ हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ।

००६७-३ मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते

००६७-४ एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः । ।

००६८-१ आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां

००६८-२ दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनं ।

००६८-३ इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः

००६८-४ केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः । ।

००६९-१ मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते

००६९-२ वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयं ।

००६९-३ मात्रैवं प्रहिते गृहे विघटयत्याकृष्य संध्याञ्जलिं

००६९-४ शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः । ।

००७०-१ एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद्-

००७०-२ एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।

००७०-३ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं

००७०-४ तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने । ।

००७१-१ शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य ।

००७१-२ शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु । ।

००७२-१ करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासाः ।

००७२-२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन । ।

००७३-१ युष्माकमम्बरमणे प्रथमे मयूखास्-

००७३-२ ते मङ्गलं विदधतूदयरागभाजः ।

००७३-३ कुर्वन्ति ये दिवसजन्ममहोत्सवेषु

००७३-४ सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः । ।

००७४-१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः

००७४-२ सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः ।

००७४-३ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा

००७४-४ योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः । ।

००७५-१ किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः

००७५-२ किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः ।

००७५-३ साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं

००७५-४ संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः । ।

००७६-१ चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषां ।

००७६-२ वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः । ।

००७७-१ दिश्यान्महासुरशिरःसरसीप्सितानि

००७७-२ प्रेङ्खन्नखावलिमयूखमृणालनालं ।

००७७-३ चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक-

००७७-४ झांकारहारि चरणाम्बुरुहद्वयं वः । ।

००७८-१ सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे

००७८-२ सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि ।

००७८-३ सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे

००७८-४ पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः । ।

००७९-१ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा

००७९-२ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः ।

००७९-३ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः

००७९-४ शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु । ।

००८०-१ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं

००८०-२ यस्योद्गतेन गगने महता करेण ।

००८०-३ मूलावलग्नसितदन्तबिसाङ्कुरेण

००८०-४ नालायितं तपनबिम्बसरोरुहस्य । ।

००८१-१ सानन्दं नन्दिहस्ताहतमुरजरवाह्वतक्ॐआरबर्हि-

००८१-२ त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।

००८१-३ गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्-

००८१-४ वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः । ।

००८२-१ धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला

००८२-२ मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः ।

००८२-३ इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः

००८२-४ स कामः कामान्वो दिशतु दयितापाङ्गवसतिः । ।

००८३-१ ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः

००८३-२ शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः ।

००८३-३ द्वीःआ नक्षत्रतारारविवसुमुनयो व्य्ॐअ भूरश्चिनौ च

००८३-४ संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः । ।

००८४-१ मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां

००८४-२ सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।

००८४-३ लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला-

००८४-४ दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः । ।

००८५-१ दिश्यात्सुखं नरहरिर्भुवनैकवीरो

००८५-२ यस्याहवे दितिसुतोद्दलनोद्यतस्य ।

००८५-३ क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं

००८५-४ जानेभवन्निजनखेष्वपि यन्नतास्ते । ।

००८६-१ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी

००८६-२ का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया ।

००८६-३ मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं

००८६-४ यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः । ।

००८७-१ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय

००८७-२ भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया ।

००८७-३ को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे

००८७-४ केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः । ।

००८८-१ चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने

००८८-२ नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशं ।

००८८-३ भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो

००८८-४ व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः । ।

००८९-१ नित्यं नरावृति निजानुभवैकमानम्-

००८९-२ आनन्दधाम जगदङ्कुरबीजमेकं ।

००८९-३ दिग्देशकालकलनादिसमस्तहस्त-

००८९-४ मर्दासहं दिशतु शर्म महन्महो वः । ।

००९०-१ व्य्ॐनीव नीरदभरः सरसीव वीचि-

००९०-२ व्यूहः सहस्रमहसीव सुधांशुधां ।

००९०-३ यस्मिन्निदं जगदुदेति च लीयते च

००९०-४ तच्छाम्भवं भवतु वैभवमृर्द्धये वः । ।

००९१-१ लोकत्रयस्थितिलयोदयकेलिकारः

००९१-२ कार्येण यो हरिहरद्रुहिणत्वमेति ।

००९१-३ देवः स विश्वजनवाङ्मनसातिवृत्ति-

००९१-४ शक्तिः शिवं दिशतु शश्वदनश्वरं वः । ।

००९२-१ सर्वः किलायमवशः पुरुषाणुकर्म-

००९२-२ कायादिकारणगणो यदनुग्रहेण ।

००९२-३ विश्व प्रपञ्चरचनाचतुरत्वमेति

००९२-४ स त्रायतां त्रिभुवनैकमहेश्वरो वः । ।

००९३-१ यः कन्दुकैरिव पुरंदर पद्मसद्म-

००९३-२ पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।

००९३-३ खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-

००९३-४ कान्तः कृतान्तदलनो लघयत्वधं वः । ।

००९४-१ मुक्तिर्हि नाम परमः पुरुषार्थ एकस्-

००९४-२ तामन्तरायमवयन्ति यदन्तरज्ञाः ।

००९४-३ किं भूयसा भवतु सैव सुधामयूख-

००९४-४ लेखाशिखाभरणभक्तिरभङ्गुरा वः । ।

००९५-१ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी

००९५-२ ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।

००९५-३ दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता

००९५-४ श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः । ।

००९६-१ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां

००९६-२ हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासतां ।

००९६-३ देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी-

००९६-४ निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः । ।

००९७-१ राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं

००९७-२ नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति ।

००९७-३ मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः

००९७-४ स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः । ।

००९८-१ राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद्-

००९८-२ राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली ।

००९८-३ क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया

००९८-४ राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः । ।

००९९-१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं

००९९-२ रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः ।

००९९-३ पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं

००९९-४ प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किं । ।

०१००-१ दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः

०१००-२ सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि ।

०१००-३ द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे

०१००-४ गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः । ।

०१०१-१ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं

०१०१-२ कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः ।

०१०१-३ भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो

०१०१-४ गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः । ।

०१०२-१ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे

०१०२-२ धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया ।

०१०२-३ श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं

०१०२-४ मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः । ।

०१०३-१ कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं

०१०३-२ केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे ।

०१०३-३ मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया

०१०३-४ गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः । ।

०१०४-१ कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं

०१०४-२ कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।

०१०४-३ मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले

०१०४-४ इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः । ।

०१०५-१ निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि ।

०१०५-२ मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रं । ।

०१०६-१ शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः ।

०१०६-२ प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम । ।

०१०७-१ व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयां ।

०१०७-२ ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः । ।

०१०८-१ किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयं ।

०१०८-२ निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनं । ।

०१०९-१ वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य ।

०१०९-२ मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः । ।

०११०-१ अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहं ।

०११०-२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः । ।

०१११-१ शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः ।

०१११-२ स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि । ।

०११२-१ त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य ।

०११२-२ त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः । ।

०११३-१ संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले ।

०११३-२ पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वं । ।

०११४-१ मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि ।

०११४-२ सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि । ।

०११५-१ पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः ।

०११५-२ अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः । ।

०११६-१ वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं मां ।

०११६-२ दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः । ।

०११७-१ संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या ।

०११७-२ आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः । ।

०११८-१ भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितं ।

०११८-२ निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः । ।

०११९-१ कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते ।

०११९-२ का नरकपालमाला ममोपरिस्था गृहाणैताः । ।

०१२०-१ जनमनुरागिणमेवं संतापयसि व्यलीककरणेन ।

०१२०-२ तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयं । ।

०१२१-१ किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् ।

०१२१-२ सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकं । ।

०१२२-१ गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीं ।

०१२२-२ परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवतां । ।

०१२३-१ विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता ।

०१२३-२ विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ । ।

०१२४-१ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः ।

०१२४-२ कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि । ।

०१२५-१ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि ।

०१२५-२ किं वसुभिन्नमत्ॐऊन्सुरासुरानेव पश्य पुरः । ।

०१२६-१ चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवं ।

०१२६-२ देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः । ।

०१२७-१ हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य ।

०१२७-२ यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः । ।

०१२८-१ आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य ।

०१२८-२ दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुं । ।

०१२९-१ इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः ।

०१२९-२ हर्षवशतरलतारकमाननमव्याद्भवान्या वः । ।

०१३०-१ अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो

०१३०-२ नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः ।

०१३०-३ मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र

०१३०-४ इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः । ।

०१३१-१ खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितं ।

०१३१-२ न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः । ।

०१३२-१ कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति ।

०१३२-२ संत्यज मानिनि मानं किं मानेनाधुना ममानेन । ।

०१३३-१ किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।

०१३३-२ उदधेरिव नायान्ति रसामृतपरम्पराः । ।

०१३४-१ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।

०१३४-२ परस्य हृदये लग्नं न घूर्णयति यच्छिरः । ।

०१३५-१ अप्रगल्भपदन्यासा जननीरागहेतवः ।

०१३५-२ सन्त्येके बहुलालापाः कवयो बालका इव । ।

०१३६-१ किं तेन काव्यमधुना प्लाविता रसनिर्झरैः ।

०१३६-२ जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान्तराः । ।

०१३७-१ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः ।

०१३७-२ विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करं । ।

०१३८-१ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।

०१३८-२ छायामछामपि श्यामां राहुस्तारापतेरिव । ।

०१३९-१ बोद्धार्ॐअत्सरग्रस्ता विभवः स्मयदूषिताः ।

०१३९-२ अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितं । ।

०१४०-१ पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः ।

०१४०-२ तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः । ।

०१४१-१ क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा ।

०१४१-२ खलः काव्येषु साधूनां श्रवणाय प्रवर्तते । ।

०१४२-१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।

०१४२-२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः । ।

०१४३-१ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् ।

०१४३-२ कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः । ।

०१४४-१ बहूनि नरशीर्षाणि ल्ॐअशानि बृहन्ति च ।

०१४४-२ ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकं । ।

०१४५-१ साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी ।

०१४५-२ ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः । ।

०१४६-१ ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।

०१४६-२ यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः । ।

०१४७-१ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।

०१४७-२ भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः । ।

०१४८-१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।

०१४८-२ विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा । ।

०१४९-१ यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा ।

०१४९-२ उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव । ।

०१५०-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि ।

०१५०-२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु । ।

०१५१-१ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।

०१५१-२ दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन । ।

०१५२-१ गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य ।

०१५२-२ रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च । ।

०१५३-१ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।

०१५३-२ निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी । ।

०१५४-१ ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यं ।

०१५४-२ पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति । ।

०१५५-१ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये ।

०१५५-२ उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति । ।

०१५६-१ जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् ।

०१५६-२ नयनविकासविधायी सचेतनाभ्यागमो यावत् । ।

०१५७-१ प्रतीयमानं पुनरन्यदेव

०१५७-२ वस्त्वस्ति वाणीषु महाकवीनां ।

०१५७-३ यत्तत्प्रसिद्धावयवातिरिक्त-

०१५७-४ माभाति लावण्यमिवाङ्गनासु । ।

०१५८-१ कवेरभिप्रायमशब्दगोचरं

०१५८-२ स्फुरन्तमार्द्रेषु पदेषु केवलं ।

०१५८-३ वदद्भिरङ्गैः कृतर्ॐअविक्रियैर्-

०१५८-४ जनस्य तूष्णींभवतोयमञ्जलिः । ।

०१५९-१ सहृदयाः कविगुम्फनिकासु ये

०१५९-२ कतिपयास्त इमे न विशृङ्खलाः ।

०१५९-३ रसमयीषु लतास्विव षट्पदा

०१५९-४ हृदयसारजुषो न मुखस्पृशः । ।

०१६०-१ ख्याता नराधिपतयः कविसंश्रयेण

०१६०-२ राजाश्रयेण च गताः कवयः प्रसिद्धिं ।

०१६०-३ राज्ञा समोस्ति न कवेः परमोपकारी

०१६०-४ राज्ञो न चास्ति कविना सदृशः सहायः । ।

०१६१-१ चेतःप्रसादजननः विबुद्धोत्तमानाम्-

०१६१-२ आनन्दि सर्वरसयुक्तमतिप्रसन्नं ।

०१६१-३ काव्यं खलस्य न करोति हृदि प्रतिष्ठां

०१६१-४ पीयूषपानमिव वक्त्रविवर्ति राहोः । ।

०१६२-१ बद्धा यदर्पणरसेन विमर्दपूर्वम्-

०१६२-२ अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ।

०१६२-३ चौरा इवातिमृदवो महतां कवीनाम्-

०१६२-४ अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः । ।

०१६३-१ तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं

०१६३-२ मात्सर्यावृतचेतसां रसवशादप्युद्गतिं ल्ॐअसु ।

०१६३-३ कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने

०१६३-४ अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनं । ।

०१६४-१ ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्-

०१६४-२ येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते ।

०१६४-३ अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता-

०१६४-४ वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना । ।

०१६५-१ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि

०१६५-२ प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी ।

०१६५-३ या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्-

०१६५-४ तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः । ।

०१६६-१ स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः

०१६६-२ प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति ।

०१६६-३ त्राणं येत्र यश्ॐअये वपुषि वः कुर्वन्ति काव्यामृतैस्-

०१६६-४ तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः । ।

०१६७-१ हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं

०१६७-२ शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् ।

०१६७-३ तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं

०१६७-४ रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः । ।

०१६८-१ नमो नमः काव्यरसाय तस्मै

०१६८-२ निषिक्तमन्तः पृषतापि यस्य ।

०१६८-३ सुवर्णतां वक्त्रमुपैति साधोर्-

०१६८-४ दुर्वर्णतां याति च दुर्जनस्य । ।

०१६९-१ अज्ञातपाण्डित्यरहस्यमुद्रा

०१६९-२ ये काव्यमार्गे दधतेभिमानं ।

०१६९-३ ते गारुडीयाननधीत्य मन्त्रान्-

०१६९-४ हालाहलास्वादनमारभन्ते । ।

०१७०-१ सरस्वतीमातुरभूच्चिरं न यः

०१७०-२ कवित्वपाण्डित्यघनस्तनंधयः ।

०१७०-३ कथं स सर्वाङ्गमनाप्तसौष्ठवो

०१७०-४ दिनाद्दिनं प्रौढिविशेषमश्नुते । ।

०१७१-१ वितीर्णशिक्षा इव हृत्पदस्थ-

०१७१-२ सरस्वतीवाहनराजहंसैः ।

०१७१-३ ये क्षीरनीरप्रविभागदक्षा

०१७१-४ विवेकिनस्ते कवयो जयन्ति । ।

०१७२-१ काव्यामृतं दुर्जनराहुनीतं

०१७२-२ प्राप्यं भवेन्नो सुमोनजनस्य ।

०१७२-३ सच्चक्रमव्याजविराजमानत्-

०१७२-४ ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् । ।

०१७३-१ विना न साहित्यविदापरत्र

०१७३-२ गुणः कथंचित्प्रथते कवीनां ।

०१७३-३ आलम्बते तत्क्षणमम्भसीव

०१७३-४ विस्तारमन्यत्र न तैलबिन्दुः । ।

०१७४-१ अत्यर्थवक्रत्वमनर्थकं या

०१७४-२ शून्या तु सर्वान्यगुणैर्व्यनक्ति ।

०१७४-३ अस्पृश्यतादूषितया तया किं

०१७४-४ तुच्छश्वपुच्छच्छटयेव वाचा । ।

०१७५-१ नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं

०१७५-२ पुष्णातु साधर्म्यभृदञ्जनेन ।

०१७५-३ विना तु जायेत कथं तदीय-

०१७५-४ क्षोदेन सारस्वतदृक्प्रसादः । ।

०१७६-१ अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि

०१७६-२ नो रीतिरस्ति यदि सा घटना कुतस्त्या ।

०१७६-३ साप्यस्ति चेन्न नववक्रगतिस्तदेतद्-

०१७६-४ व्यर्थं विना रसमहो गहनं कवित्वं । ।

०१७७-१ श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्-

०१७७-२ तस्याः कविप्रवरसूक्तिधनुर्लतायाः ।

०१७७-३ कर्णान्तिकप्रणयभाजि गुणे यदीये

०१७७-४ चेतांसि मत्सरवतां झटिति त्रुटन्ति । ।

०१७८-१ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये

०१७८-२ वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे ।

०१७८-३ जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते

०१७८-४ येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयं । ।

०१७९-१ परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये

०१७९-२ चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः ।

०१७९-३ अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः

०१७९-४ सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः । ।

०१८०-१ हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां

०१८०-२ श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् ।

०१८०-३ या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस्-

०१८०-४ ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानतां । ।

०१८१-१ धन्याः शूचीनि सुरभीणि गुण्ॐभितानि

०१८१-२ वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।

०१८१-३ उच्चित्य सूक्तिकुसुमानि सतांविविक्त-

०१८१-४ वर्णानि कर्णपुलिनेष्ववतंसयन्ति । ।

०१८२-१ तेनन्तवाङ्मयमहार्णवदृष्टपाराः

०१८२-२ सांयात्रिका इव महाकवयो जयन्ति ।

०१८२-३ यत्सूक्तिपेलवलवङ्गलवैर्वैमि

०१८२-४ सन्तः सदः सुवदनान्यधिवासयन्ति । ।

०१८३-१ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर्-

०१८३-२ एकश्चकास्ति कविता सविता द्वितीयः ।

०१८३-३ शंसन्ति यस्य महिमातिशयं शिरोभिः

०१८३-४ पादग्रहं विदधतः पृथिवीभृतोपि । ।

०१८४-१ शब्दार्थमात्रमपि ये न विदन्ति तेपि

०१८४-२ यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।

०१८४-३ संरुद्धसर्वकरणप्रसरा भवन्ति

०१८४-४ चित्रस्थिता इव कवीन्द्रगिरं नुमस्तां । ।

०१८५-१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते

०१८५-२ धिक्काराय पराभवाय महते तापाय पापाय वा ।

०१८५-३ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये

०१८५-४ चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये । ।

०१८६-१ वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो

०१८६-२ व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः ।

०१८६-३ भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः

०१८६-४ ख्यातिं यान्ति निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः । ।

०१८७-१ भुजतरुवनच्छायां येसां निषेव्य महौजसां

०१८७-२ जलधिरशना मेदिन्यासीदसावकुतोभया ।

०१८७-३ स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं

०१८७-४ प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे । ।

०१८८-१ येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे

०१८८-२ येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः ।

०१८८-३ तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव

०१८८-४ भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना । ।

०१८९-१ स्फारेण सौरभभरेण किमेणनाभेस्-

०१८९-२ तद्धानसारमपि सारमसारमेव ।

०१८९-३ स्रक्स्ॐअनस्यपि न पुष्यति स्ॐअनस्यं

०१८९-४ प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी । ।

०१९०-१ प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः

०१९०-२ सभासु पठितो भवत्यसमसाधुवादाप्तये ।

०१९०-३ प्रथामुपगतस्तनोत्यतितरामुदारं यशो

०१९०-४ न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः । ।

०१९१-१ यः सत्पदस्थमिव काव्यमधु प्रसन्नं

०१९१-२ मुष्णन्परस्य तनुते निजपद्ममध्ये ।

०१९१-३ अस्थानदोषजनितेव पिपीलकाली

०१९१-४ काली विभाति लिखिताक्षरपङ्क्तिरस्य । ।

०१९२-१ यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्-

०१९२-२ नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः ।

०१९२-३ तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं

०१९२-४ प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् । ।

०१९३-१ स्वप्रज्ञया कुञ्चिकयेव कंचित्-

०१९३-२ सारस्वतं वक्रिमभङ्गिभाजं ।

०१९३-३ कवीश्वरः कोपि पदार्थकोश-

०१९३-४ मुद्धाट्य विश्वाभरणं करोति । ।

०१९४-१ दैवीर्गिरः केपि कृतार्थयन्ति

०१९४-२ ताः कुण्ठयन्त्येव पुनर्विमूढाः ।

०१९४-३ या विप्रुषः शुक्तिमुखेषु दैव्यस्-

०१९४-४ ता एव मुक्ता न तु चातकेषु । ।

०१९५-१ परिश्रमज्ञं जनमन्तरेण

०१९५-२ मौनव्रतं बिभ्रति वाग्मिनोपि ।

०१९५-३ वाचंयमाः सन्ति विना वसन्तः

०१९५-४ पुंस्कोकिलाः पञ्चमचञ्चवोपि । ।

०१९६-१ व्यालाश्च राहुश्च सुधाप्रसादाज्-

०१९६-२ जिह्वाशिरोनिग्रहमुग्रमापुः ।

०१९६-३ इतीव भीताः पिशुना भवन्ति

०१९६-४ पराङ्मुखाः काव्यरसामृतेषु । ।

०१९७-१ साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्-

०१९७-२ नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति ।

०१९७-३ तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं

०१९७-४ जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः । ।

०१९८-१ जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः

०१९८-२ पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः ।

०१९८-३ महापुरुषसत्कथाश्रवणजातकौतूहलाः

०१९८-४ समस्तदुरितार्णवप्रकटसेतवः साधवः । ।

०१९९-१ परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः ।

०१९९-२ पङ्गुः परधनहरणे स जयति लोके महापुरुषः । ।

०२००-१ संपत्सु महतां चेतो भवत्युत्पलक्ॐअलं ।

०२००-२ आपत्सु च महाशैलशिलासंघातकर्कशं । ।

०२०१-१ कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः ।

०२०१-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । ।

०२०२-१ उपकारेण दूयन्ते न सहन्तेनुकम्पितां ।

०२०२-२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः । ।

०२०३-१ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।

०२०३-२ भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधां । ।

०२०४-१ अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयं ।

०२०४-२ उत्तमानां तु सत्त्वानामवमानात्परं भयं । ।

०२०५-१ तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः ।

०२०५-२ अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः । ।

०२०६-१ रसायनमयी शीता परमानन्ददायिनी ।

०२०६-२ नानन्दयति कं नाम साधुसंगतिचन्द्रिका । ।

०२०७-१ साधुसङ्गतरोर्जातं विवेककुसुमं शुभं ।

०२०७-२ रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः । ।

०२०८-१ शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते ।

०२०८-२ आपत्संपदिवाभाति विद्वज्जनसमागमे । ।

०२०९-१ हिममापत्सरोजिन्या मोहनीहारमारुतः ।

०२०९-२ जयत्येको जगत्यस्मिन्साधुः साधुसमागमः । ।

०२१०-१ परं विवर्धनं बुद्धेरज्ञानतरुशातनं ।

०२१०-२ समुत्सारणमाधीनां विद्धि साधुसमागमं । ।

०२११-१ यः स्नातः शीतसितया साधुसंगतिगङ्गया ।

०२११-२ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । ।

०२१२-१ हृदयानि सतामेव कठिनानीति मे मतिः ।

०२१२-२ खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः । ।

०२१३-१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरं ।

०२१३-२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् । ।

०२१४-१ काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः ।

०२१४-२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः । ।

०२१५-१ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि ।

०२१५-२ शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः । ।

०२१६-१ गुणराशिमहाभारनिर्भरापूरितान्तराः ।

०२१६-२ सन्तो गौरवमायान्ति यदि तत्र किमद्भुतं । ।

०२१७-१ स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः ।

०२१७-२ स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते । ।

०२१८-१ गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवं ।

०२१८-२ पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते । ।

०२१९-१ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः ।

०२१९-२ साधोः स्तनयुगस्येव पतनं कस्य तुष्टये । ।

०२२०-१ उदेति सविता रक्तो रक्त एवास्तमेति च ।

०२२०-२ संपतौ च विपतौ च महतामेकरूपता । ।

०२२१-१ पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।

०२२१-२ तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा । ।

०२२२-१ पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।

०२२२-२ प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः । ।

०२२३-१ घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः ।

०२२३-२ कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी । ।

०२२४-१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।

०२२४-२ सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः । ।

०२२५-१ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।

०२२५-२ नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि । ।

०२२६-१ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते ।

०२२६-२ नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते । ।

०२२७-१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभं ।

०२२७-२ दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः । । Qस्व्०२२७-३ कस्यापि

०२२७-४ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।

०२२७-५ सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता । ।

०२२९-१ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।

०२२९-२ तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः । ।

०२३०-१ लाभप्रणयिनो नीचा मानकामा मनस्विनः ।

०२३०-२ मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता । ।

०२३१-१ परदुःखं समाकर्ण्य स्वभावसरलो जनः ।

०२३१-२ उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथां । ।

०२३२-१ ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः ।

०२३२-२ यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते । ।

०२३३-१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञं ।

०२३३-२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र । ।

०२३४-१ आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म ।

०२३४-२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः । ।

०२३५-१ स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः ।

०२३५-२ सारसमेव पयस्तृषमपहरति न वारिधेर्जातु । ।

०२३६-१ न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति ।

०२३६-२ मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानां । ।

०२३७-१ दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतं ।

०२३७-२ तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणां । ।

०२३८-१ विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति ।

०२३८-२ न पिबन्ति भ्ॐअमम्भः सरजसमिति चातका एते । ।

०२३९-१ योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः ।

०२३९-२ स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते । ।

०२४०-१ सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वं ।

०२४०-२ हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति । ।

०२४१-१ सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।

०२४१-२ छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य । ।

०२४२-१ निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।

०२४२-२ सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि । ।

०२४३-१ अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया ।

०२४३-२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि । ।

०२४४-१ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।

०२४४-२ प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि । ।

०२४५-१ साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानां ।

०२४५-२ किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानां । ।

०२४६-१ स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः ।

०२४६-२ त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः । ।

०२४७-१ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि ।

०२४७-२ विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि । ।

०२४८-१ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वं ।

०२४८-२ परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु । ।

०२४९-१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।

०२४९-२ हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानां । ।

०२५०-१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।

०२५०-२ जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन । ।

०२५१-१ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वं ।

०२५१-२ असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयं । ।

०२५२-१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुं ।

०२५२-२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति । ।

०२५३-१ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।

०२५३-२ अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि । ।

०२५४-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च ।

०२५४-२ अन्ते स्नेहायमानानि संगतानि बुधैः सह । ।

०२५५-१ इयमुन्नतसत्त्वशालिनां

०२५५-२ महतां कापि कठोरचित्तता ।

०२५५-३ उपकृत्य भवन्ति दूरतः

०२५५-४ परतः प्रत्युपकारशङ्कया । ।

०२५६-१ उपकारिणि वीतमत्सरे वा

०२५६-२ सदयत्वं यदि तत्र कोतिरेकः ।

०२५६-३ अहिते सहसापराद्धलब्धे

०२५६-४ सघृणं यस्य मनः सतां स धुर्यः । ।

०२५७-१ आदिमध्यनिधनेषु सौहृदं

०२५७-२ सज्जने भवति नेतरे जने ।

०२५७-३ छेदताडननिघर्षतापनैर्-

०२५७-४ नान्यभावमुपयाति काञ्चनं । ।

०२५८-१ दीपाः स्थितं वस्तु विभावयन्ति

०२५८-२ कुलप्रदीपास्तु भवन्ति केचित् ।

०२५८-३ चिरव्यतीतानपि पूर्वजान्ये

०२५८-४ प्रकाशयन्ति स्वगुणप्रकर्षात् । ।

०२५९-१ तुङ्गात्मनाः तुङ्गतराः समर्था

०२५९-२ मनोरुजं ध्वंसयितुं न नीचाः ।

०२५९-३ धाराधरा एव धराधराणां

०२५९-४ निदाघदावौघहरा न नद्यः । ।

०२६०-१ गुणा गुणज्ञेषु गुणीभवन्ति

०२६०-२ ते निर्गुणं प्राप्य भवन्ति दोषाः ।

०२६०-३ सुस्वादुतोयप्रभवा हि नद्यः

०२६०-४ समुद्रमासाद्य भवन्त्यपेयाः । ।

०२६१-१ तृणानि नोन्मूलयति प्रभञ्जनो

०२६१-२ मृदूनि नीचैः प्रणतानि सर्वशः ।

०२६१-३ समुच्छ्रितानेव तरून्प्रबाधते

०२६१-४ महान्महत्स्वेव करोति विक्रियां । ।

०२६२-१ चिराय सत्संगमशुद्धमानसो

०२६२-२ न यात्यसत्संगतमात्मवान्नरः ।

०२६२-३ मनोहरेन्दीवरखण्डगोचरो

०२६२-४ न जातु भृङ्गः कुणपे निलीयते । ।

०२६३-१ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्-

०२६३-२ नहि खलजनसेवां प्रार्थयत्युन्नतात्मा ।

०२६३-३ तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः

०२६३-४ पिबति रुधिरमुष्णं प्रायशः कुञ्जराणां । ।

०२६४-१ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।

०२६४-२ निर्दम्भता सदाचारे स्वभावोयं महात्मनां । ।

०२६५-१ सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते

०२६५-२ स्खलति भजते लेशक्लेशे विषादविषूचिकां ।

०२६५-३ भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्-

०२६५-४ दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च । ।

०२६६-१ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता

०२६६-२ मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।

०२६६-३ साधौ सादरता खले विमुखता पापे परं भीरुता

०२६६-४ दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति । ।

०२६७-१ विपदि धैर्यमथाभ्युदये क्षमा

०२६७-२ सदसि वाक्पटुता युधि विक्रमः ।

०२६७-३ यशसि चाभिरतिर्व्यसनं श्रुते

०२६७-४ प्रकृतिसिद्धमिदं हि महात्मनां । ।

०२६८-१ इदं हि माहात्म्यविशेषसूचकं

०२६८-२ वदन्ति चिह्नं महतां मनीषिणः ।

०२६८-३ मनो यदेषां सुखदुःखसंभवे

०२६८-४ प्रयाति नो हर्षविषादवश्यतां । ।

०२६९-१ सुभाषितैः प्रीतिरनुन्नतिः श्रिया

०२६९-२ परार्थनिष्पत्तिपटीयसी क्रिया ।

०२६९-३ गुणेष्वतृप्तिर्गुणवत्सु चादरो

०२६९-४ निगूढमेतच्चरितं महात्मनां । ।

०२७०-१ सत्यं गुणा गुणवतां विधिवैपरीत्याद्-

०२७०-२ यत्नार्जिता अपि कलौ विफला भवन्ति ।

०२७०-३ साफल्यमस्ति सुतरामिदमेव तेषां

०२७०-४ यत्तापयन्ति हृदयानि पुनः खलानां । ।

०२७१-१ यद्वञ्चनाहितमतिर्बहु चाटुगर्भं

०२७१-२ कार्योन्मुखः खलजनः कृतकं ब्रवीति ।

०२७१-३ तत्साधवो न न विदन्ति विदन्ति किं तु

०२७१-४ कर्तुं वृथा प्रणयमस्य न पारयन्ति । ।

०२७२-१ पापं समाचरति वीतघृणो जघन्यः

०२७२-२ प्राप्यापदं सघृण एव तु मध्यबुद्धिः ।

०२७२-३ प्राणात्ययेपि न तु साधुजनः सुवृत्तं

०२७२-४ वेलां समुद्र इव लङ्घयितुं समर्थः । ।

०२७३-१ शुद्धिः स एव कुलजश्च स एव धीरः

०२७३-२ श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावं ।

०२७३-३ तप्तं यथा दिनकरस्य मरीचिजालैर्-

०२७३-४ देहं त्यजेदपि हिमं न तु शीतलत्वं । ।

०२७४-१ याञ्चापदं मरणदुःखमिवानुभाव्य

०२७४-२ दत्तेन किं खलु भवत्यतिभूयसापि ।

०२७४-३ कल्पद्रुमान्परिहसन्त इवेह सन्तः

०२७४-४ संकल्पितैरतिददत्यकदर्थितं यत् । ।

०२७५-१ ते साधवो भुवनमण्डलमौलिभूता

०२७५-२ ये साधुतां निरुपकारिषु दर्शयन्ति ।

०२७५-३ आत्मप्रयोजनवशीकृतखिन्नदेहः

०२७५-४ पूर्वोपकारिषु खलोपि हि सानुकम्पः । ।

०२७६-१ नान्तर्विचिन्तयति किंचिदपि प्रतीपम्-

०२७६-२ अकोपितोपि सुजनः पिशुनेन पापं ।

०२७६-३ अर्कद्विषोपि हि मुखे पतिताग्रभागास्-

०२७६-४ तारापतेरमृतमेव कराः किरन्ति । ।

०२७७-१ आकोपितोपि कुलजो न वदत्यवाच्यं

०२७७-२ निष्पीडितो मधुरमेव वमेत्किलेक्षुः ।

०२७७-३ नीचो जनो गुणशतैरपि सेव्यमानो

०२७७-४ हासेषु तद्वदति यत्कलहेषु वाच्यं । ।

०२७८-१ निदन्तु नीतिनिपुणा अथवा स्तुवन्तु

०२७८-२ लक्ष्मीः परापततु गच्छतु वा यथेच्छं ।

०२७८-३ अद्यैव वा मरणमस्तु युगान्तरे वा

०२७८-४ न्याय्यात्पथः प्रचलयन्ति पदं न धीराः । ।

०२७९-१ हेतोः कुतोप्यसदृशाः सुजना गरीयः

०२७९-२ कार्यं निसर्गगुरवः स्फुटमारभन्ते ।

०२७९-३ उत्थाय किं कलशतोपि न सिन्धुनाथम्-

०२७९-४ उद्वीचिमालमपिबद्भगवानगस्त्यः । ।

०२८०-१ प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं

०२८०-२ ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः ।

०२८०-३ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां

०२८०-४ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं । ।

०२८१-१ प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्-

०२८१-२ अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः ।

०२८१-३ प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः

०२८१-४ श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति । ।

०२८२-१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां

०२८२-२ छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।

०२८२-३ अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्-

०२८२-४ जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या । ।

०२८३-१ स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्-

०२८३-२ गमनमलसं बर्हाटोपि करोति शिखण्डिनः ।

०२८३-३ चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते

०२८३-४ गुणवति जने प्रायेणैते गुणाः खलु वैरिणः । ।

०२८४-१ ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः

०२८४-२ किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने ।

०२८४-३ प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः

०२८४-४ सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणं । ।

०२८५-१ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः

०२८५-२ स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।

०२८५-३ दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो

०२८५-४ जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये । ।

०२८६-१ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः

०२८६-२ पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे ।

०२८६-३ क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः

०२८६-४ सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः । ।

०२८७-१ सज्जना एव साधूनां प्रथयन्ति गुणोत्करं ।

०२८७-२ पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः । ।

०२८८-१ साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे ।

०२८८-२ नवचूताङ्कुरास्वादकुशलः कोकिलः किल । ।

०२८९-१ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः ।

०२८९-२ तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् । ।

०२९०-१ मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नतां ।

०२९०-२ भस्मना मकुरः प्रायः प्रसादं लभतेतरां । ।

०२९१-१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः ।

०२९१-२ मणिरेव महाशाणघर्षणं न तु मृत्कणः । ।

०२९२-१ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः ।

०२९२-२ सितांशावुदिते पद्माः संकोचातङ्कधारिणः । ।

०२९३-१ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।

०२९३-२ मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनं । ।

०२९४-१ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसतां ।

०२९४-२ न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः । ।

०२९५-१ संपत्तौ क्ॐअलं चित्तं साधोरापदि कर्कशं ।

०२९५-२ सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ । ।

०२९६-१ स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् ।

०२९६-२ कर्पूरः पावकप्लुष्टः सौरभं भजतेतरां । ।

०२९७-१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयतां ।

०२९७-२ विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः । ।

०२९८-१ दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः ।

०२९८-२ आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलं । ।

०२९९-१ क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।

०२९९-२ संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलं । ।

०३००-१ अधमं बाधते भूयो दुःखावेगो न तूत्तमं ।

०३००-२ पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी । ।

०३०१-१ गुणवान्सुचिरस्थायी दैवेनापि न सह्यते ।

०३०१-२ तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः । ।

०३०२-१ सर्वत्र गुणवान्देशे चकास्ति प्रथतेतरां ।

०३०२-२ मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते । ।

०३०३-१ उत्तमं सुचिरं नैव विपदोभिभवन्त्यलं ।

०३०३-२ राहुग्रसनसंभूता क्षणं विच्छायता विधोः । ।

०३०४-१ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।

०३०४-२ प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः । ।

०३०५-१ न कदाचित्सतां चेतः प्रसरत्यघकर्मसु ।

०३०५-२ जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् । ।

०३०६-१ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः

०३०६-२ समानायां जातावपि वयसि सत्यामपि धियि ।

०३०६-३ अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः

०३०६-४ शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि । ।

०३०७-१ धनमपि परदत्तं दुःकमौचित्यभाजां

०३०७-२ भवति हृदि तदेवानन्दकारीतरेषां ।

०३०७-३ मलयजरसबिन्दुर्बाधते नेत्रमन्तर्-

०३०७-४ जनयति च स एवाह्लादमन्यत्र गात्रे । ।

०३०८-१ सद्वंशजस्य परितापनुदः सुवृत्त-

०३०८-२ शुद्धात्मनः सकललोकविभूषणस्य ।

०३०८-३ छिद्रं प्रजातमपि साधुजनस्य दैवान्-

०३०८-४ मुक्तामणेरिव गुणाय भवत्यवश्यं । ।

०३०९-१ गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्-

०३०९-२ हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् ।

०३०९-३ सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि

०३०९-४ संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति । ।

०३१०-१ साभिमानमसंभाव्यमौचित्यच्युतमप्रियं ।

०३१०-२ दुःखावमानदीनं वा न वदन्ति गुणोन्नताः । ।

०३११-१ भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।

०३११-२ वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः । ।

०३१२-१ गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति ।

०३१२-२ स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् । ।

०३१३-१ कोतिभारः समर्थानां किं दूरं व्यवसायिनां ।

०३१३-२ को विदेशः सविद्यानां कः परः प्रियवादिनां । ।

०३१४-१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।

०३१४-२ पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च । ।

०३१५-१ उत्साहसंपन्नमदीर्घसूत्रं

०३१५-२ क्रियाविधिज्ञं व्यसनेष्वसक्तं ।

०३१५-३ शूरं कृतज्ञं दृढसौहृदं च

०३१५-४ लक्ष्मीः स्वयं वाञ्छति वासहेतोः । ।

०३१६-१ कदर्थितस्यापि महाशयस्य

०३१६-२ न शक्यते सर्गगुणः प्रमार्ष्टुं ।

०३१६-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-

०३१६-४ नाधः शिखा यान्ति कदाचिदेव । ।

०३१७-१ न्यायः खलैः परिहृतश्चलितश्च धर्मः

०३१७-२ कालः कलिः कलुष एव परं प्रवृत्तः ।

०३१७-३ प्रायेण दुर्जनजनः प्रभाविष्णुरेव

०३१७-४ निश्चक्रिकः परिभवास्पदमेव साधुः । ।

०३१८-१ व्रते विवादं विमतिं विवेके

०३१८-२ सत्येतिशङ्कां विनये विकारं ।

०३१८-३ गुणेवमानं कुशले निषेधं

०३१८-४ धर्मे विरोधं न करोति साधुः । ।

०३१९-१ वन्द्यः स पुंसं त्रिदशाभिनन्द्यः

०३१९-२ कारुण्यपुण्योपचयक्रियाभिः ।

०३१९-३ संसारसारत्वमुपैतै यस्य

०३१९-४ परोपकाराभरणं शरीरं । ।

०३२०-१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो

०३२०-२ विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।

०३२०-३ अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय-

०३२०-४ प्रबन्धः साधूनामयमनभिसंधानमधुरः । ।

०३२१-१ यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां

०३२१-२ कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः ।

०३२१-३ तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो

०३२१-४ यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते । ।

०३२२-१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं

०३२२-२ सदा पान्थः पूषा गगनपरिमाणं कथयति ।

०३२२-३ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः

०३२२-४ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते । ।

०३२३-१ सागसेपि न कुप्यन्ति कृपया चोपकुर्वते ।

०३२३-२ बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः । ।

०३२४-१ पात्रं पवित्रयति नैव गुणान्क्षिणोति

०३२४-२ स्नेहं न संहरति नापि मलं प्रसूते ।

०३२४-३ दोषावसानरुचिरश्चलतां न धत्ते

०३२४-४ सत्संगमः सुकृतसद्मनि कोपि दीपः । ।

०३२५-१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां

०३२५-२ शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् ।

०३२५-३ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं

०३२५-४ प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते । ।

०३२६-१ नमः खलेभ्यः क इवाथवा न ता-

०३२६-२ नलं नमस्येदिह यो जिजीविषुः ।

०३२६-३ विनैव ये दोषमृषिप्रकाण्डवन्-

०३२६-४ नयन्ति शापेन रसातलं नरान् । ।

०३२७-१ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।

०३२७-२ यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः । ।

०३२८-१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।

०३२८-२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः । ।

०३२९-१ विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं ।

०३२९-२ अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः । ।

०३३०-१ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनं ।

०३३०-२ दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायं । ।

०३३१-१ जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः ।

०३३१-२ किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः । ।

०३३२-१ सदा खण्डनयोग्याय तुषपूर्णाशयाय च ।

०३३२-२ नमोस्तु बहुबीजाय खलायोलूखलाय च । ।

०३३३-१ जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः ।

०३३३-२ तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः । ।

०३३४-१ अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः ।

०३३४-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः । ।

०३३५-१ खलः सुजनपैशुन्ये सर्वतोक्षि शिर्ॐउखः ।

०३३५-२ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति । ।

०३३६-१ सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः ।

०३३६-२ जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते । ।

०३३७-१ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः ।

०३३७-२ महतामपि मोहाय संसार इव दुर्जनः । ।

०३३८-१ खचित्रमपि मायावी रचयत्येव लीलया ।

०३३८-२ लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः । ।

०३३९-१ खलेन धनमत्तेन नीचेन प्रभविष्णुना ।

०३३९-२ पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि । ।

०३४०-१ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।

०३४०-२ वचनशतमवचनकरे बुद्धिशतमचेतने नष्टं । ।

०३४१-१ नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने ।

०३४१-२ नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे । ।

०३४२-१ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो

०३४२-२ गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः ।

०३४२-३ अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः

०३४२-४ को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः । ।

०३४३-१ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतं ।

०३४३-२ वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव । ।

०३४४-१ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः ।

०३४४-२ अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितं । ।

०३४५-१ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् ।

०३४५-२ इयं सा तस्करग्रामे रत्नक्रयविडम्बना । ।

०३४६-१ वर्धेते स्पर्धयेवोभौ संपदा शतशाखया ।

०३४६-२ अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः । ।

०३४७-१ दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना ।

०३४७-२ अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे । ।

०३४८-१ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिं ।

०३४८-२ तदसन्तो हसन्तोपि हेलयैव हि कुर्वते । ।

०३४९-१ गुणदोषावशास्त्रज्ञः कथं विभजते जनः ।

०३४९-२ किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु । ।

०३५०-१ प्रायः प्रकाशतां याति मलिनः साधुबाधया ।

०३५०-२ नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतं । ।

०३५१-१ प्रायः परोपतापाय दुर्जनः सततोद्यतः ।

०३५१-२ अवश्यकरणीयत्वान्न कारणमपेक्षते । ।

०३५२-१ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।

०३५२-२ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च । ।

०३५३-१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।

०३५३-२ मधुरैः कोपमायाति कटुकैरुपशाम्यति । ।

०३५४-१ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः ।

०३५४-२ विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयं । ।

०३५५-१ दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।

०३५५-२ मणिना भूषितः सर्पो भवेत्किं न भयंकरः । ।

०३५६-१ चारुता परदारार्थं धनं लोकोपतप्तये ।

०३५६-२ प्रभूत्वं साधुनाशाय खले खलतरा गुणाः । ।

०३५७-१ परोपघातविज्ञानमात्रलाभोपजीविनां ।

०३५७-२ दाशानामिव धूर्तानां जालाय गुणसंग्रहः । ।

०३५८-१ दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि ।

०३५८-२ अकालकुसुमानीव त्रासं संजनयन्ति मे । ।

०३५९-१ न लज्जते सज्जनवर्जनीयया

०३५९-२ भुजंगवक्रक्रिययापि दुर्जनः ।

०३५९-३ धियं कुमायासमयाभिचारिणीं

०३५९-४ विदग्धतामेव हि मन्यते खलः । ।

०३६०-१ वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्-

०३६०-२ व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।

०३६०-३ गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं

०३६०-४ श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः । ।

०३६१-१ पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु

०३६१-२ स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयं ।

०३६१-३ मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद्-

०३६१-४ इत्यन्तः पुरुषोधंअः कलयति प्रायः कृतोपक्रियः । ।

०३६२-१ साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं

०३६२-२ पाञ्चोत्तानकरः कृत सभगवान्दानेन लक्ष्मीपतिः ।

०३६२-३ ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः

०३६२-४ सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः । ।

०३६३-१ शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं

०३६३-२ जनयति जनोद्वेगायासं नयत्युपहास्यतां ।

०३६३-३ भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं

०३६३-४ क्षिपति सकलं कल्याणानां कुलं खलसंगमः । ।

०३६४-१ अविनयभुवामज्ञानानां शमाय भवन्नपि

०३६४-२ प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।

०३६४-३ फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ

०३६४-४ विषधरफणारत्नालोको भयं तु भृशायते । ।

०३६५-१ करोति पूज्यमानोपि लोकव्यसनदीक्षितः ।

०३६५-२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः । ।

०३६६-१ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।

०३६६-२ नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः । ।

०३६७-१ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः ।

०३६७-२ कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः । ।

०३६८-१ अहो बत महत्कष्टं विपरीतमिदं जगत् ।

०३६८-२ येनापत्र्पते साधुरसाधुस्तेन तुष्यति । ।

०३६९-१ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।

०३६९-२ यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः । ।

०३७०-१ वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः ।

०३७०-२ श्वा भवत्युपघायाय लडन्नपि दशन्नपि । ।

०३७१-१ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।

०३७१-२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनं । ।

०३७२-१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः ।

०३७२-२ नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते । ।

०३७३-१ लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः ।

०३७३-२ बहूनेष खलः साधून्मारयित्वा मरिष्यति । ।

०३७४-१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।

०३७४-२ भाषणं भीषणं साधुदूषणं यस्य भूषणं । ।

०३७५-१ मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः ।

०३७५-२ दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः । ।

०३७६-१ निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणां ।

०३७६-२ चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः । ।

०३७७-१ यथा परोपकारेषु नित्यं जागर्ति सज्जनः ।

०३७७-२ तथा परापकारेषु जागर्ति सततं खलः । ।

०३७८-१ बिभेति पिशुनान्नीचः प्रकाशनपटीयसः ।

०३७८-२ न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः । ।

०३७९-१ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।

०३७९-२ दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् । ।

०३८०-१ खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया ।

०३८०-२ उपानन्मुखभङ्गो वा दूरतो वापि वर्जनं । ।

०३८१-१ जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा ।

०३८१-२ दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरं । ।

०३८२-१ यद्यदिष्टतमं तत्तद्देयं गुणवते किल ।

०३८२-२ अत एव खलो दोषान्साधुभ्यः संप्रयच्छति । ।

०३८३-१ रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः ।

०३८३-२ प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते । ।

०३८४-१ न विना परवादेन रमते दुर्जनो जनः ।

०३८४-२ श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति । ।

०३८५-१ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः ।

०३८५-२ न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः । ।

०३८६-१ स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् ।

०३८६-२ शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः । ।

०३८७-१ दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते ।

०३८७-२ संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति । ।

०३८८-१ नीचः समुत्थितोवश्यमनवाप्य पराश्रयं ।

०३८८-२ छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः । ।

०३८९-१ परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः ।

०३८९-२ सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः । ।

०३९०-१ दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः ।

०३९०-२ बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति । ।

०३९१-१ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।

०३९१-२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि । ।

०३९२-१ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु ।

०३९२-२ कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु । ।

०३९३-१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।

०३९३-२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । ।

०३९४-१ अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् ।

०३९४-२ बालादन्यः क्ॐभसि जिघृक्षतीन्दोः स्फुरबिम्बं । ।

०३९५-१ लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापं ।

०३९५-२ उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति । ।

०३९६-१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।

०३९६-२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति । ।

०३९७-१ प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति ।

०३९७-२ तृणकाष्ठमेव जलधेरुपरिप्लवते न रत्नानि । ।

०३९८-१ महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते ।

०३९८-२ लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते । ।

०३९९-१ सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।

०३९९-२ दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति । ।

०४००-१ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।

०४००-२ पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति । ।

०४०१-१ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयं ।

०४०१-२ दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु । ।

०४०२-१ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते ।

०४०२-२ पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण । ।

०४०३-१ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये ।

०४०३-२ यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय । ।

०४०४-१ अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिं ।

०४०४-२ शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी । ।

०४०५-१ वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् ।

०४०५-२ सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः । ।

०४०६-१ प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे ।

०४०६-२ तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुं । ।

०४०७-१ दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि ।

०४०७-२ स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति । ।

०४०८-१ साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिं ।

०४०८-२ व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते । ।

०४०९-१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थं ।

०४०९-२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति । ।

०४१०-१ स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः ।

०४१०-२ स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति । ।

०४११-१ कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि ।

०४११-२ तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुतां । ।

०४१२-१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टं ।

०४१२-२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः । ।

०४१३-१ प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् ।

०४१३-२ विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति । ।

०४१४-१ लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति ।

०४१४-२ पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते । ।

०४१५-१ मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः ।

०४१५-२ न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः । ।

०४१६-१ उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा ।

०४१६-२ होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव । ।

०४१७-१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।

०४१७-२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थं । ।

०४१८-१ न परं फलति हि किंचित्खल एवानर्थमावहति यावत् ।

०४१८-२ मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे । ।

०४१९-१ स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव ।

०४१९-२ अशनायोदन्या वा विरमति फणिनो न दन्दशतः । ।

०४२०-१ एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव ।

०४२०-२ व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च । ।

०४२१-१ शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धं ।

०४२१-२ धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनं । ।

०४२२-१ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनां ।

०४२२-२ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति । ।

०४२३-१ प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनं ।

०४२३-२ महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम । ।

०४२४-१ पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति ।

०४२४-२ अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री । ।

०४२५-१ समर्पिताः कस्य न तेन दोषा

०४२५-२ हठाद्गुणा वा न हृताः खलेन ।

०४२५-३ तथापि दोषैर्न वियुज्यतेसौ

०४२५-४ स्पृष्टोपि नैकेन गुणेन चित्रं । ।

०४२६-१ आराध्यमानो बहुभिः प्रकारैर्-

०४२६-२ नाराध्यते नाम किमत्र चित्रं ।

०४२६-३ अयं त्वपूर्वः प्रतिभाविशेषो

०४२६-४ यत्सेव्यमानो रिपुतामुपैति । ।

०४२७-१ विद्वानुपालम्भमवाप्य दोषान्-

०४२७-२ निवर्ततेसौ परितप्यते च ।

०४२७-३ ज्ञातस्तु दोषो मम सर्वथेति

०४२७-४ पापो जनः पापतरं करोति । ।

०४२८-१ एवमेव नहि जीव्यते खलात्-

०४२८-२ तत्र का नृपतिवल्लभे कथा ।

०४२८-३ पूर्वमेव हि सुदुःसहो नलः

०४२८-४ किं पुनः प्रबलवायुनेरितः । ।

०४२९-१ अमरैरमृतं न पीतमब्धेर्-

०४२९-२ न च हालाहलमुल्वणं हरेण ।

०४२९-३ विधिना निहितं खलस्य वाचि

०४२९-४ द्वयमेतद्बहिरेकमन्तरन्यत् । ।

०४३०-१ निमित्तमुद्दिश्य हि यः प्रकुप्यति

०४३०-२ ध्रुवं स तस्यापगसे प्रसीदति ।

०४३०-३ अकारणद्वेषि मनो हि यस्य वै

०४३०-४ कथं परस्तं परितोषयिष्यति । ।

०४३१-१ इतरदेव बहिर्मुखमुच्यते

०४३१-२ हृदि तु यत्स्फुरतीतरदेव तत् ।

०४३१-३ चरितमेतदधीरवितारकं

०४३१-४ धुरि पयःप्रतिबिम्बमिवासतां । ।

०४३२-१ क्व पिशुनस्य गतिः प्रतिहन्यते

०४३२-२ दशति दृष्टमपि श्रुतमप्यसौ ।

०४३२-३ अतिसुदुष्करमव्यतिरिक्तदृक्-

०४३२-४ छ्रुतिभिरप्यथ दृष्टिविषैरिदं । ।

०४३३-१ गजतुरगशतैः प्रयान्तु मूर्खा

०४३३-२ धनरहिता विबुधाः प्रयान्तु पद्भ्यां ।

०४३३-३ गिरिशिखिरगतापि काकपाली

०४३३-४ पुलिनगतैर्न समेति राजहंसैः । ।

०४३४-१ ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते ।

०४३४-२ उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः । ।

०४३५-१ प्रकटमपि न संवृणोति दोषं

०४३५-२ गुणलवलम्पट एष साधुवर्गः ।

०४३५-३ अतिपरुषरुषं विनापि दोषैः

०४३५-४ पिशुनशुनां रुषतां प्रयाति कालः । ।

०४३६-१ यदा विगृह्णाति तदा हतं यशः

०४३६-२ करोति मैत्त्रीमथ दूषिता गुणाः ।

०४३६-३ स्थितिं समीक्ष्योभयथा परीक्षकः

०४३६-४ करोत्यवज्ञोपहतं पृथग्जनं । ।

०४३७-१ इष्टो वा सुकृतशतोपलालितो वा

०४३७-२ श्लिष्टो वा व्यसनशताभिरक्षितो वा ।

०४३७-३ दौःशील्याज्जनयति नैव जात्वसाधुर्-

०४३७-४ विस्रम्भं भुजग इवाङ्कमध्यसुप्तः । ।

०४३८-१ रूक्षं विरौति परिकुप्यति निर्निमित्तं

०४३८-२ स्पर्शेन दूषयति वारयति प्रवेशं ।

०४३८-३ लज्जाकरं दशति नैव च तृप्यतीति

०४३८-४ कौलेयकस्य च खलस्य च को विशेषः । ।

०४३९-१ पादाहतोथ दृढदण्डविघट्टितो वा

०४३९-२ यं दंष्ट्रया दशति तं किल हन्ति सर्पः ।

०४३९-३ कोप्यन्य एव पिशुनोद्य भुजंगधर्मा

०४३९-४ कर्णे परं स्पृशति हन्त्यपरं समूलं । ।

०४४०-१ युक्तं यया किल निरन्तरलब्धवृत्तेर्-

०४४०-२ अस्याभिमानतमसः प्रसरं निरोद्धुं ।

०४४०-३ विद्वत्तया जगति तामवलम्ब्य केचित्-

०४४०-४ तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यं । ।

०४४१-१ नन्वाश्रयस्थितिरियं तव कालकूट

०४४१-२ केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।

०४४१-३ प्रागर्णवस्य हृदये वृषलक्ष्मणोथ

०४४१-४ कण्ठेधुना वससि वाचि पुनः खलानां । ।

०४४२-१ प्रायः स्वभावमलिनो महतां समीपे

०४४२-२ टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातं ।

०४४२-३ शीतार्दितैः सकललोकसुखावहोपि

०४४२-४ धूमे स्थिते नहि सुखेन निषेव्यतोग्निः । ।

०४४३-१ धूमः पयोधरपदं कथमप्यवाप्य

०४४३-२ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।

०४४३-३ दैवादवाप्य कलुषप्रकृतिर्महत्त्वं

०४४३-४ प्रायः स्वबन्धुजनमेव तिरस्करोति । ।

०४४४-१ उल्लासिताखिलखलस्य विशृङ्खलस्य

०४४४-२ प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।

०४४४-३ दैवादवाप्तविभवस्य गुणद्विषोस्य

०४४४-४ नीचस्य गोचरगतैः सुखमास्यते कैः । ।

०४४५-१ नाश्चर्यमेतदधुना हतदैवयोगा-

०४४५-२ दुर्च्चैःस्थितिर्यदधमो न महानुभावः ।

०४४५-३ रथ्याकलङ्कशतसंकरसंकुलोपि

०४४५-४ पृष्ठे भवत्यवकरो न पुनर्निधानं । ।

०४४६-१ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्-

०४४६-२ समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलं ।

०४४६-३ भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्-

०४४६-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । ।

०४४७-१ लभेत सिकतासु तैलमपि यत्नतः पीडयन्-

०४४७-२ पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।

०४४७-३ कदाचिदपि पर्यटच्छशविषाणमासादयेन्-

०४४७-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । ।

०४४८-१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं

०४४८-२ स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितं ।

०४४८-३ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः

०४४८-४ कृतान्धमुखमण्डना यदबुधो जनः सेचितः । ।

०४४९-१ वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं

०४४९-२ परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता ।

०४४९-३ कृता वैदूर्याशा विकचकिरणे काचशकले

०४४९-४ मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता । ।

०४५०-१ स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा

०४५०-२ स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा ।

०४५०-३ शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष

०४५०-४ ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभं । ।

०४५१-१ गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी

०४५१-२ प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् ।

०४५१-३ विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः

०४५१-४ करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ । ।

०४५२-१ अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा

०४५२-२ फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः ।

०४५२-३ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो-

०४५२-४ प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता । ।

०४५३-१ यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने

०४५३-२ नहि परयशो निन्दाव्याजैरलं परिमार्जितुं ।

०४५३-३ विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा

०४५३-४ दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि । ।

०४५४-१ प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते

०४५४-२ मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् ।

०४५४-३ असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो

०४५४-४ नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि । ।

०४५५-१ न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि

०४५५-२ त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे ।

०४५५-३ गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्-

०४५५-४ चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः । ।

०४५६-१ वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ

०४५६-२ विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।

०४५६-३ गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो

०४५६-४ न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः । ।

०४५७-१ वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्-

०४५७-२ रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः ।

०४५७-३ कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्-

०४५७-४ मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः । ।

०४५८-१ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्-

०४५८-२ मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिं ।

०४५८-३ छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्-

०४५८-४ अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः । ।

०४५९-१ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्-

०४५९-२ छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् ।

०४५९-३ गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं

०४५९-४ ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः । ।

०४६०-१ हसति लसति हर्षात्तीव्रदुःखे परेषां

०४६०-२ स्खलति गलति मोहादात्मनः क्लेशलेशे ।

०४६०-३ नदति वदति निन्द्यं मानिनां किं च नीचः

०४६०-४ परुषवचनमल्पं श्रावितो हन्तुमेति । ।

०४६१-१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।

०४६१-२ अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि । ।

०४६२-१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं

०४६२-२ तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।

०४६२-३ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ-

०४६२-४ द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः । ।

०४६३-१ भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्-

०४६३-२ गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटं ।

०४६३-३ पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते

०४६३-४ गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते । ।

०४६४-१ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं

०४६४-२ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ।

०४६४-३ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे

०४६४-४ तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः । ।

०४६५-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी

०४६५-२ बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।

०४६५-३ भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः

०४६५-४ प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा । ।

०४६६-१ अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितं ।

०४६६-२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः । ।

०४६७-१ शरणं किं प्रपन्नानि विषवन्मारयन्ति किं ।

०४६७-२ न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् । ।

०४६८-१ कृपणेन समो दाता न भूतो न भविष्यति ।

०४६८-२ अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति । ।

०४६९-१ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः ।

०४६९-२ प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा । ।

०४७०-१ त्यागोपभोगशून्येन धनेन धनिनो यदि ।

०४७०-२ भवामः किं न तेनैव धनेन धनिनो वयं । ।

०४७१-१ गृहमध्यनिखातेन धनेन रमते यदि ।

०४७१-२ स तु तेनानुसारेण रमते किं न मेरुणा । ।

०४७२-१ किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।

०४७२-२ अदातरि समृद्धेपि किं कुर्युरुपजीविनः । ।

०४७३-१ दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते ।

०४७३-२ पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् । ।

०४७४-१ अतिसंचयकर्त्णां वित्तमन्यस्य कारणां ।

०४७४-२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते । ।

०४७५-१ यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने ।

०४७५-२ तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि । ।

०४७६-१ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले ।

०४७६-२ कान्तिं कामिह कुर्वीत कुणौ कटककल्पना । ।

०४७७-१ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियां ।

०४७७-२ दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः । ।

०४७८-१ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

०४७८-२ यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः । ।

०४७९-१ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः ।

०४७९-२ वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः । ।

०४८०-१ धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणां ।

०४८०-२ हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव । ।

०४८१-१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ।

०४८१-२ कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव । ।

०४८२-१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणां ।

०४८२-२ कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे । ।

०४८३-१ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः ।

०४८३-२ केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति । ।

०४८४-१ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।

०४८४-२ जलसंपद्ॐबुराशेर्यान्ति लयं शश्वदौर्वाग्नौ । ।

०४८५-१ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः ।

०४८५-२ मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि । ।

०४८६-१ न निर्यियासन्ति कदर्यहस्ताद्-

०४८६-२ धनानि पांसोरिव तैललेशाः ।

०४८६-३ दैवात्कदाचिद्विनियोक्तुरेव

०४८६-४ निर्गन्तुमिच्छन्त्यसुभिः सहैव । ।

०४८७-१ संचितं क्रतुषु नोपयुज्यते

०४८७-२ याचितं गुणवते न दीयत्ये ।

०४८७-३ तत्कदर्यपरिरक्षितं धनं

०४८७-४ चौरपार्थिवगृहेषु गच्छति । ।

०४८८-१ वरममी तरवो वनगोचराः

०४८८-२ शकुनिसार्थविलुप्तफलश्रियः ।

०४८८-३ न तु धनाढ्यगृहाः कृपणाः फण-

०४८८-४ निहितरत्नभुजंगमवृत्तयः । ।

०४८९-१ सुसंवृतैर्जीवितवत्सुरक्षितैर्-

०४८९-२ निजेपि देहे कृतयन्त्रणस्य च ।

०४८९-३ तवानुमार्गं व्रजतो भवान्तरे

०४८९-४ शठैर्धनैः पञ्चपदी न पूरिता । ।

०४९०-१ अहो धनानां महती विदग्धता

०४९०-२ सुखोषितानां कृपणस्य वेश्मनि ।

०४९०-३ व्रजन्ति न त्यागदशां न भोग्यतां

०४९०-४ परां च काञ्चित्प्रथयन्ति निर्वृतिं । ।

०४९१-१ न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः

०४९१-२ क्षतच्छायः कायश्चिरविरसरूक्षाशनतया ।

०४९१-३ अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्-

०४९१-४ कदर्याणां कष्टं स्फुटमधनकष्टादपि परं । ।

०४९२-१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः

०४९२-२ सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।

०४९२-३ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया

०४९२-४ धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति । ।

०४९३-१ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया

०४९३-२ भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया ।

०४९३-३ मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते

०४९३-४ कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति । ।

०४९४-१ मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा-

०४९४-२ दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन ।

०४९४-३ मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्-

०४९४-४ आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यं । ।

०४९५-१ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।

०४९५-२ शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते । ।

०४९६-१ नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः ।

०४९६-२ येषां भुवनलाभेपि निःसीमानो मनोरथाः । ।

०४९७-१ पुंसामुन्नतचित्तानां सुखावहमिदं द्वयं ।

०४९७-२ सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा । ।

०४९८-१ अयं बन्धुः परो वेति गणना लघुचेतसां ।

०४९८-२ पुंसामुदारचित्तानां वसुधैव कुटुम्बकं । ।

०४९९-१ जरामरणदौर्गत्यव्याधयस्तावदासतां ।

०४९९-२ जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरं । ।

०५००-१ परिवर्तिनि संसारे मृतः को वा न जायते ।

०५००-२ स जातो येन जातेन याति वंशः समुन्नतिं । ।

०५०१-१ अपि नाम स दृश्येत पुरुषातिशयो भुवि ।

०५०१-२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः । ।

०५०२-१ पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः ।

०५०२-२ पराभवापदं यान्ति कस्मादुन्नतबुद्धयः । ।

०५०३-१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुं ।

०५०३-२ अहो बत महत्कष्टं चक्षुष्मानपि याचते । ।

०५०४-१ दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।

०५०४-२ याचकाशाविघातान्तर्दाहं को नाम पश्यतु । ।

०५०५-१ परिपूर्णगुणाभोगगरिमोद्नार एव सः ।

०५०५-२ त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् । ।

०५०६-१ विद्ययैव मदो येषां कार्पण्यं च धने सति ।

०५०६-२ तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः । ।

०५०७-१ किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।

०५०७-२ या न वेश्येव सामान्या पथिकैरपि भुज्यते । ।

०५०८-१ त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ।

०५०८-२ परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना । ।

०५०९-१ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।

०५०९-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । ।

०५१०-१ नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना ।

०५१०-२ निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनां । ।

०५११-१ आकारमात्रविज्ञानसंपादितमनोरथाः ।

०५११-२ धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः । ।

०५१२-१ बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतं ।

०५१२-२ सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषं । ।

०५१३-१ कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।

०५१३-२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियां । ।

०५१४-१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।

०५१४-२ यदुपक्रियमाणोपि प्रीयते न विलीयते । ।

०५१५-१ प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः ।

०५१५-२ यस्तु विहितोपकारादुपकारः सोधिको मृत्योः । ।

०५१६-१ प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः ।

०५१६-२ एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः । ।

०५१७-१ जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च ।

०५१७-२ तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिं । ।

०५१८-१ यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य ।

०५१८-२ नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः । ।

०५१९-१ नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते ।

०५१९-२ तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलं । ।

०५२०-१ घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन ।

०५२०-२ उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते । ।

०५२१-१ कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतं ।

०५२१-२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य । ।

०५२२-१ धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः ।

०५२२-२ प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः । ।

०५२३-१ उत्पादिता स्वयमियं यदि तत्तनूजा

०५२३-२ तातेन वा यदि तदा भगिनी खलु श्रीः ।

०५२३-३ यद्यन्यसंगमवती च तदा परस्त्री

०५२३-४ तत्त्यागबद्धमनसः सुधियो भवन्ति । ।

०५२४-१ द्रविणार्जनजः परिश्रमः

०५२४-२ फलितोप्यस्य जनस्य नीरसः ।

०५२४-३ द्रविणार्जनमात्मतुष्टये

०५२४-४ परमावर्जयितुं गुणार्जनं । ।

०५२५-१ यः प्रशंसति नरो नरमन्यं

०५२५-२ देवतासु वरदासु सतीषु ।

०५२५-३ मुग्धधीर्धनलवस्पृहयालुस्-

०५२५-४ तं नृशंसमहमाद्यमवैमि । ।

०५२६-१ यथा शरीरं किल जीवितेन

०५२६-२ विनाकृतं काष्ठमिवावभाति ।

०५२६-३ तथैव लज्जीवितमप्यवैमि

०५२६-४ लोकोत्तरेण स्फुरितेन शून्यं । ।

०५२७-१ सन्तोपि सन्तः क्व किरन्तु तेजः

०५२७-२ क्व नोज्ज्वलन्तु क्व नु न प्रथन्तां ।

०५२७-३ विधाय रुद्धा ननु वेधसैव

०५२७-४ ब्रह्माण्डकोशे घटदीपकल्पाः । ।

०५२८-१ कदर्थितस्यापि हि धैर्यवृत्तेर्-

०५२८-२ न शक्यते सत्त्वगुणः प्रमार्ष्टुं ।

०५२८-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-

०५२८-४ नाधः शिखा यान्ति कदाचिदेव । ।

०५२९-१ जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम्-

०५२९-२ उत्पाद एव नियमेव विनाशहेतुः ।

०५२९-३ तुल्ये च नाम मरणव्यसनोपतापे

०५२९-४ मृत्युर्वरं परहितावहिताशयस्य । ।

०५३०-१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्-

०५३०-२ त एवामी द्वित्रा जरठजरठा यान्ति गणनां ।

०५३०-३ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः

०५३०-४ स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदं । ।

०५३१-१ स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी

०५३१-२ न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः ।

०५३१-३ अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्-

०५३१-४ वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदं । ।

०५३२-१ विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा

०५३२-२ विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।

०५३२-३ इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते

०५३२-४ कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । ।

०५३३-१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्-

०५३३-२ भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजां ।

०५३३-३ तदंशस्याप्यंशे तदवयवलेशेपि पतयो

०५३३-४ विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं । ।

०५३४-१ परेषां चेतांसि प्रतिदिवसमायास्य बहुधा

०५३४-२ प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलं ।

०५३४-३ प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे

०५३४-४ विविक्तः संकल्पः किमभिलषितं पुष्यति न ते । ।

०५३५-१ विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं

०५३५-२ परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः ।

०५३५-३ स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां

०५३५-४ द्युतिं सैंहीं न श्वा धृतकनकमालोपि लभते । ।

०५३६-१ भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः

०५३६-२ पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः ।

०५३६-३ यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया

०५३६-४ तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु । ।

०५३७-१ आधाराय धरावकाशविधयेप्याकाशमालोकने

०५३७-२ भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।

०५३७-३ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे

०५३७-४ दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसां । ।

०५३८-१ नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते

०५३८-२ पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादितां ।

०५३८-३ यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो

०५३८-४ नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी । ।

०५३९-१ न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो

०५३९-२ यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः ।

०५३९-३ शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्-

०५३९-४ देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणं । ।

०५४०-१ शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः

०५४०-२ शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।

०५४०-३ इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने

०५४०-४ दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते । ।

०५४१-१ अल्पीयसामेव हि जन्मभूमेस्-

०५४१-२ त्यागः प्रमादो विदुषां न सोस्ति ।

०५४१-३ स्थानादपेता मणयो व्रजन्ति

०५४१-४ राज्ञां शिरः काकमुखानि भेकाः । ।

०५४२-१ शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।

०५४२-२ यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः । ।

०५४३-१ रुद्रोद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता

०५४३-२ भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः ।

०५४३-३ लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया

०५४३-४ दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलं । ।

०५४४-१ प्रारभ्यते न खलु विघ्नभयेन नीचैः

०५४४-२ प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।

०५४४-३ विघ्नैः सहस्रगुणितैरपि हन्यमानाः

०५४४-४ प्रारब्धमुत्तमगुणा न परित्यजन्ति । ।

०५४५-१ प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः ।

०५४५-२ तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता । ।

०५४६-१ क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरतां ।

०५४६-२ उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा । ।

०५४७-१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः ।

०५४७-२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकां । ।

०५४८-१ रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः ।

०५४८-२ न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति । ।

०५४९-१ किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा ।

०५४९-२ सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् । ।

०५५०-१ करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना ।

०५५०-२ न केवलमनेनात्मा दिवसोपि लघूकृतः । ।

०५५१-१ वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ ।

०५५१-२ राशिः स एव चन्द्रस्य न याति दिवसत्रयं । ।

०५५२-१ शिरसा धार्यमाणोपि स्ॐअः स्ॐएन शंभुना ।

०५५२-२ तथापि कृशतां धत्ते कष्टः खलु पराश्रयः । । Qस्व्०५५२-३ प. पाजकस्य

०५५२-४ पततु वारिणि यातु दिगन्तरं

०५५२-५ विशतु वह्निमथो व्रजतु क्षितिं कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।

०५५२-६ यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः । ।

०५५४-१ पततु वारिणि यातु दिगन्तरं

०५५४-२ विशतु वह्निमथो व्रजतु क्षितिं ।

०५५४-३ रविरसावियतास्य गुणेषु का

०५५४-४ सकललोकचमत्कृतिषु क्षतिः । ।

०५५५-१ तत्तावदेव शशिनः स्फुरितं महीयो

०५५५-२ यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति ।

०५५५-३ अभ्युद्यते सकलधामनिधौ च तस्मिन्-

०५५५-४ निन्दोः सिताभ्रशकलस्य च को विशेषः । ।

०५५६-१ सद्वृत्तयः सदसदर्थविवेकिनो ये

०५५६-२ ते पश्य कीदृशममुं समुदाहरन्ति ।

०५५६-३ चौरासतीप्रभृतयो ब्रुवते यदस्य

०५५६-४ तद्गृह्यते यदि कृतं तदहस्करेण । ।

०५५७-१ एकैव सामृतमयी सुतरामनर्घा

०५५७-२ काप्यस्त्यसौ शशधरस्य कला ययैव ।

०५५७-३ आरोपितो गुणविदा परमेश्वरेण

०५५७-४ चूडामणौ न गणितोस्य कलङ्कदोषः । ।

०५५८-१ उद्यन्त्यमूनि सुबहूनि महामहांसि

०५५८-२ चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।

०५५८-३ सूर्यादृते न तदुदेति न चास्तमेति

०५५८-४ येनोदितेन दिनमस्तमितेन रात्रिः । ।

०५५९-१ लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः

०५५९-२ स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् ।

०५५९-३ दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव

०५५९-४ व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः । ।

०५६०-१ क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि

०५६०-२ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।

०५६०-३ संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्-

०५६०-४ नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् । ।

०५६१-१ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः

०५६१-२ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।

०५६१-३ सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्-

०५६१-४ दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः । । Qस्व्०५६१-५ कलशकस्य

०५६१-६ पातः पूष्णो भवति महते नोपतापाय यस्मात्-

०५६१-७ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं

०५६१-८ पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः ।

०५६१-९ विधेर्योगादेतत्समुचितमिदं तु व्यथयति

०५६१-१० त्रपाहीनो मित्रात्तदपि गगने यद्विहरति । ।

०५६३-१ पातः पूष्णो भवति महते नोपतापाय यस्मात्-

०५६३-२ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये ।

०५६३-३ एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्-

०५६३-४ तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोवकाशः । ।

०५६४-१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता

०५६४-२ कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः ।

०५६४-३ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं

०५६४-४ कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः । ।

०५६५-१ येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्-

०५६५-२ चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।

०५६५-३ तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो

०५६५-४ यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा । ।

०५६६-१ शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते

०५६६-२ सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समं ।

०५६६-३ चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति

०५६६-४ ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति । ।

०५६७-१ पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति

०५६७-२ क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः ।

०५६७-३ प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं

०५६७-४ पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः । ।

०५६८-१ ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः

०५६८-२ सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता ।

०५६८-३ एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं

०५६८-४ लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते । ।

०५६९-१ दृष्टैव यं करसहस्रहृतान्धकारं

०५६९-२ भीत्यापयान्त्यनुदिनं शतशः पिशाचाः ।

०५६९-३ क्षीणे विधौ हरिविलूनकरोति चित्रं

०५६९-४ गृह्णाति तं द्युमणिमभ्रपिशाच एकः । ।

०५७०-१ तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः ।

०५७०-२ तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः । ।

०५७१-१ रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरं ।

०५७१-२ प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवं । ।

०५७२-१ आभाति चन्द्ररहिता न कदापि रात्रिश्-

०५७२-२ चन्द्रोपि रात्रिरहितो गतकान्तिरेव ।

०५७२-३ किं कारणं यदनयोः प्रतिमासमेको

०५७२-४ जातो निस्तरतया परिरम्भयोगः । ।

०५७३-१ गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो

०५७३-२ व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः ।

०५७३-३ अपसरति यदीन्दोर्व्य्ॐअतल्पे प्रसुप्तात्-

०५७३-४ त्रुटति तदनयोः किं तावता दम्पतित्वं । ।

०५७४-१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा

०५७४-२ बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।

०५७४-३ खेदाय यस्य न परोपकृतिष्वटाट्या

०५७४-४ धीमान्नमस्यति न कस्तमिनं प्रशस्यं । ।

०५७५-१ विचारस्तथ्यो वा भवतु वितथो वा किमपरं

०५७५-२ तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः ।

०५७५-३ तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो

०५७५-४ रवेस्तादृक्तेजो न भवति हि कन्यां गत इति । ।

०५७६-१ उडुगणपरिवारो नायकोप्योषधीनाम्-

०५७६-२ अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः ।

०५७६-३ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः

०५७६-४ परसदननिविष्टः को लघुत्वं न याति । ।

०५७७-१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता

०५७७-२ स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।

०५७७-३ दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं

०५७७-४ नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः । ।

०५७८-१ तुल्या सुखस्थितिरमुष्य ममेति राज्ञि

०५७८-२ स्पर्धां निजेपि जनके जनकेलिहेतौ ।

०५७८-३ मा राजनन्दन कृथाः स हि सर्वलोक-

०५७८-४ ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा । ।

०५७९-१ मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां

०५७९-२ ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः ।

०५७९-३ दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः

०५७९-४ स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः । ।

०५८०-१ पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता

०५८०-२ येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते ।

०५८०-३ गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं

०५८०-४ हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यतां । ।

०५८१-१ नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

०५८१-२ विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता । ।

०५८२-१ एकोहमसहायोहं कृशोहमपरिच्छदः ।

०५८२-२ स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते । ।

०५८३-१ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।

०५८३-२ मृगारिरिति नाम्नैव लघुत्वं याति केसरी । ।

०५८४-१ पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः ।

०५८४-२ वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः । ।

०५८५-१ किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसं ।

०५८५-२ काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः । ।

०५८६-१ लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः ।

०५८६-२ कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदं । ।

०५८७-१ मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना ।

०५८७-२ हरिणा हरिणः स्पर्धां वराकः कुरुते कथं । ।

०५८८-१ तावद्गर्जति मातङ्गो वने मदभरालसः ।

०५८८-२ शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी । ।

०५८९-१ शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः ।

०५८९-२ सटामुत्पाट्य सिंहस्य किं नराः सुखमासते । ।

०५९०-१ कोपोदेकतलाघातनिपतन्मत्तदन्तिनः ।

०५९०-२ हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः । ।

०५९१-१ यावदस्थिषु संलग्नाः कराः केसरिणः क्षणं ।

०५९१-२ यूथस्य प्राणितं तावत्तदरण्यनिवासिनः । ।

०५९२-१ सग्र्वगर्जद्गजगण्डमण्डली-

०५९२-२ विखण्डनोड्डामरविक्रमक्रमः ।

०५९२-३ अनन्तविश्रान्तकुरङ्गसंगर-

०५९२-४ प्रसङ्गमङ्गीकुरुते कथं हरिः । ।

०५९३-१ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

०५९३-२ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः । ।

०५९४-१ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे ।

०५९४-२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति । ।

०५९५-१ सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः ।

०५९५-२ न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले । ।

०५९६-१ समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य ।

०५९६-२ सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते । ।

०५९७-१ निष्प्रग्रहेषु करिपोतशतेषु मोहाद्-

०५९७-२ वल्गत्सु बालिशतया पुरतोप्यटत्सु ।

०५९७-३ मत्तेभकुम्भदलनोचितचित्तवृत्तेः

०५९७-४ सिंहस्य लोचननिमीलनमेव युक्तं । ।

०५९८-१ दृष्ट्वैव रोषवशघूर्णितकेसरांस-

०५९८-२ मायान्तमन्तकसमं पुरतो मृगारिं ।

०५९८-३ मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्-

०५९८-४ भ्रान्तं मदान्धगजयूथपमस्तकेषु । ।

०५९९-१ यः केसरी खरनखक्रकचोग्रपाणि-

०५९९-२ निर्दारितेभवरकुम्भसमुद्भवेन ।

०५९९-३ नव्येन शोणितचयेन निरस्ततृष्णो

०५९९-४ नित्यं बभूव धिगहोद्य तृणेन सोर्थी । ।

०६००-१ विस्रं वपुः परवधप्रवणा च बुद्धिस्-

०६००-२ तिर्यक्तयैव कथितः सदसद्विवेकः ।

०६००-३ इत्थं न किंचिदपि साधु मृगाधिपस्य

०६००-४ तेजस्तु तत्स्फुरति येन जगद्वराकं । ।

०६०१-१ सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां

०६०१-२ शंसास्पदं तदपि न द्वयमेव मन्ये ।

०६०१-३ तस्य स्फुरत्करजवज्रशिरोभिघात-

०६०१-४ हेलानिपातितमतङ्गजजङ्गमाद्रेः । ।

०६०२-१ प्रेङ्खन्मयूखनखपातशिखानिखात-

०६०२-२ विख्यातवारणगणस्य हरेर्गुहायां ।

०६०२-३ क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट-

०६०२-४ धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टं । ।

०६०३-१ मत्तेभकुम्भदलनाकुललोलवल्ग-

०६०३-२ दन्तः क्वणत्करजवज्रशिखाभिघातः ।

०६०३-३ किं केसरी जगति माननिधिस्तृणेन

०६०३-४ प्राणात्ययेपि कुरुते स्वशरीरयात्रां । ।

०६०४-१ विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे

०६०४-२ मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः ।

०६०४-३ अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर्-

०६०४-४ झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयं । ।

०६०५-१ खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ-

०६०५-२ स्थलविगलितमुक्तालंकृतक्ष्मातलस्य ।

०६०५-३ हरति हरिणवृन्दं किं हरेर्वैरमाजौ

०६०५-४ मिलितमपि समन्तादेककार्येण कृत्स्नं । ।

०६०६-१ अनुकृतगण्डशैलमदमण्डितगण्डतट-

०६०६-२ भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः ।

०६०६-३ दलयति हेलयैव हरिरुग्रकरान्करिणस्-

०६०६-४ त्रिजगति तेज एव गुरु नो विकृताकृतिता । ।

०६०७-१ शैलश्रेणिगुहागृहेषु निवसञ्जीवन्निजाडम्बरैर्-

०६०७-२ अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यतां ।

०६०७-३ अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो

०६०७-४ यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यतां । ।

०६०८-१ कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः ।

०६०८-२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकं । ।

०६०९-१ किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं

०६०९-२ परिक्रमितुमीहसे विरम नैव शून्यं वनं ।

०६०९-३ स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित-

०६०९-४ च्छटापटलभासुरोत्कटसटाभरः केसरी । ।

०६१०-१ कठोरनखराहतद्विरदकुम्भपीठस्थली-

०६१०-२ लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।

०६१०-३ गभीररवकातरातुरतरातुरव्याहृतैः

०६१०-४ पतन्हरिणकैः समं समरभूमिकां लज्जते । ।

०६११-१ चरत वृषभा जालीमांसं यथेच्छमभीरवः

०६११-२ पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः ।

०६११-३ वहत करिणो भूयः शोभां मदेन कपोलयोर्-

०६११-४ असहनतया दूरीभूतो विधेर्त केसरी । ।

०६१२-१ लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद्-

०६१२-२ दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः ।

०६१२-३ यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे

०६१२-४ तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः । ।

०६१३-१ यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन-

०६१३-२ व्यापारैकविनोददुर्ललितया कालोगमल्लीलया ।

०६१३-३ उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना

०६१३-४ सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीं । ।

०६१४-१ क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा-

०६१४-२ मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि ।

०६१४-३ दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः

०६१४-४ किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी । ।

०६१५-१ नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः

०६१५-२ सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते ।

०६१५-३ तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा

०६१५-४ तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते । ।

०६१६-१ माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध-

०६१६-२ व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः ।

०६१६-३ व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा

०६१६-४ विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः । ।

०६१७-१ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः

०६१७-२ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।

०६१७-३ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः

०६१७-४ सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते । ।

०६१८-१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली-

०६१८-२ स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।

०६१८-३ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे

०६१८-४ गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः । ।

०६१९-१ रक्ताक्तयन्नखरकोटिनिभादिभानां

०६१९-२ यूथाः पलाशवनतोपि पलाय्य जग्मुः ।

०६१९-३ सिंहस्य तस्य जरतो विषमा दशा यद्-

०६१९-४ ग्ॐआयवैरवयवैरपि नास्ति वृत्तिः । ।

०६२०-१ पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता-

०६२०-२ नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् ।

०६२०-३ वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि

०६२०-४ क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशां । ।

०६२१-१ हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित-

०६२१-२ क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः ।

०६२१-३ सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर्-

०६२१-४ ग्ॐआयुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते । ।

०६२२-१ करिकलभ विमुञ्च लोलतां

०६२२-२ चर विनयव्रतमानताननः ।

०६२२-३ मृगपतिनखकोटिभङ्गुरो

०६२२-४ गुरुरुपरि क्षमते न तेङ्कुशः । ।

०६२३-१ केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि

०६२३-२ गाहस्य शैलतटनिर्झरिणीपयांसि ।

०६२३-३ भावानुरक्तकरिणीकरलालिताङ्ग

०६२३-४ मातङ्ग मुञ्च मृगराजरणाभिलाषं । ।

०६२४-१ उच्छृङ्खलेन निरपेक्षतयोन्मदेन

०६२४-२ येनाकुलीकृतमिदं करिणा बभूव ।

०६२४-३ दत्त्वा पदं शिरसि हस्तिपकार्भकेण

०६२४-४ मन्दः कथं गमित एष वशं प्रसह्य । ।

०६२५-१ विन्ध्याद्रिसानुतरुपुष्पपतत्पराग-

०६२५-२ संपुञ्जपूजितकरः करियूथसेव्यः ।

०६२५-३ योभूत्स एव नृनिदेशकरः करीन्द्रो

०६२५-४ जातः कथं किमथवा प्रभुरत्र कालः । ।

०६२६-१ अन्तःसमुत्थविरहानलतीव्रताप-

०६२६-२ संतापिताङ्ग करिपुङ्गव मुञ्च शोकं ।

०६२६-३ धात्रा स्वहस्तलिखितानि ललाटपट्टे

०६२६-४ को वाक्षराणि परिमार्जयितुं समर्थः । ।

०६२७-१ भो भोः करीन्द्र दिवसानि कियन्ति तावद्-

०६२७-२ अस्मिन्मरौ समतिवाहयकुत्रचित्त्वं ।

०६२७-३ रेवाजलैर्निजकरेणुकरप्रयुक्तैर्-

०६२७-४ भूयः शमं गमयितासि निदाघकाले । ।

०६२८-१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण-

०६२८-२ कर्णः करी ननु भवेद्दुरितस्य पात्रं ।

०६२८-३ इत्यागतं तमपि योलिनमुन्ममाथ

०६२८-४ मातङ्ग एव किमतः परमुच्यतेसौ । ।

०६२९-१ न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले

०६२९-२ न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः ।

०६२९-३ ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं

०६२९-४ स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः । ।

०६३०-१ लतान्तान्नादत्ते शशिशकलशीतं न च जलं

०६३०-२ भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः ।

०६३०-३ दधद्भाराकारं करमपि करी जातविरहो

०६३०-४ वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते । ।

०६३१-१ नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून्-

०६३१-२ मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।

०६३१-३ जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं

०६३१-४ स एवायं नागः सहति कलभेभ्यः परिभवं । ।

०६३२-१ वरमियमङ्कुशक्षतिरलक्षितमापतिता

०६३२-२ विनयविधित्सया शिरसि ते गजयूथपते ।

०६३२-३ न पुनरपश्चिमा करजवज्रशिखाभिहतिः

०६३२-४ प्रसभसमुत्थितस्य निशिता वनकेसरिणः । ।

०६३३-१ स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने

०६३३-२ यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः ।

०६३३-३ तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं

०६३३-४ हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलं । ।

०६३४-१ क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा

०६३४-२ हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितं ।

०६३४-३ वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं

०६३४-४ त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया । ।

०६३५-१ पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः

०६३५-२ पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।

०६३५-३ प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं

०६३५-४ तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते । ।

०६३६-१ पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि

०६३६-२ प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि ।

०६३६-३ कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर-

०६३६-४ न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः । ।

०६३७-१ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो

०६३७-२ पीतं येन सरोजपत्त्रपुटके ह्ॐआवशेषं पयं ।

०६३७-३ तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं

०६३७-४ सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः । ।

०६३८-१ दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं

०६३८-२ किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः ।

०६३८-३ ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां

०६३८-४ ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदं । ।

०६३९-१ पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता

०६३९-२ पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।

०६३९-३ प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं

०६३९-४ यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखं । ।

०६४०-१ घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः

०६४०-२ पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपं ।

०६४०-३ दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या

०६४०-४ रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः । ।

०६४१-१ लाङ्गूलचालनमधश्चरणावपातं

०६४१-२ भूमौ निपत्य वदनोदरदर्शनं च ।

०६४१-३ श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु

०६४१-४ धीरं विलोकयति चाटुशतैश्च भुङ्क्ते । ।

०६४२-१ यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः

०६४२-२ सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् ।

०६४२-३ तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं

०६४२-४ तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः । ।

०६४३-१ मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली-

०६४३-२ हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः ।

०६४३-३ सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी

०६४३-४ निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टां । ।

०६४४-१ हे गन्धकुञ्जर महागिरिकुञ्जराजि-

०६४४-२ मद्यापि मा स्मर सलीलनिमीलिताक्षः ।

०६४४-३ मुञ्चाभिमानमधुना भज वर्तमानं

०६४४-४ वक्रं विधेरुपरि शासनमङ्कुशं च । ।

०६४५-१ स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां

०६४५-२ मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि ।

०६४५-३ पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले

०६४५-४ ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः । ।

०६४६-१ दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः ।

०६४६-२ विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् । ।

०६४७-१ अमृता विगतप्राणा सान्तःशल्याकृतव्रणा ।

०६४७-२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी । ।

०६४८-१ रज्ज्वा दिशः प्रवितताः सलिलं विषेण

०६४८-२ पाशैर्मही हुतभुजा ज्वलिता वनान्ताः ।

०६४८-३ व्याधाः पदान्यनुसरन्ति गृहीतबाणाः

०६४८-४ कं देशमाश्रयति यूथपतिर्मृगाणां । ।

०६४९-१ द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे

०६४९-२ किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।

०६४९-३ विदधति हतव्याधानां ते मनागपि नार्द्रतां

०६४९-४ कठिनमनसामेषामेते विलोचनविभ्रमाः । ।

०६५०-१ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्-

०६५०-२ तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि ।

०६५०-३ अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-

०६५०-४ मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते । ।

०६५१-१ हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा

०६५१-२ यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितं ।

०६५१-३ येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्-

०६५१-४ दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता । ।

०६५२-१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्-

०६५२-२ द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।

०६५२-३ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना

०६५२-४ किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः । ।

०६५३-१ नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्-

०६५३-२ तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।

०६५३-३ रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्-

०६५३-४ ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यतां । ।

०६५४-१ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली

०६५४-२ विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।

०६५४-३ बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी

०६५४-४ मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी । ।

०६५५-१ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां

०६५५-२ पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।

०६५५-३ व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः

०६५५-४ कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषं । ।

०६५६-१ स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि

०६५६-२ नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि ।

०६५६-३ मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं

०६५६-४ हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतं । ।

०६५७-१ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता

०६५७-२ भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी ।

०६५७-३ निःश्वासानलदग्धक्ॐअलतृणप्रख्यापितान्तर्व्यथस्-

०६५७-४ तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति । ।

०६५८-१ सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले

०६५८-२ नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।

०६५८-३ तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं

०६५८-४ शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः । ।

०६५९-१ शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां

०६५९-२ मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य ।

०६५९-३ दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः

०६५९-४ सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः । ।

०६६०-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्-

०६६०-२ मां मुञ्च वागुरिक याहि कुरु प्रसादं ।

०६६०-३ अद्यापि घासकवलग्रसनानभिज्ञो

०६६०-४ मन्मार्गवीक्षणपरस्तनयो मदीयः । ।

०६६१-१ पुरो रेवा पारे गिरिरतिदुरारोहशिखरः

०६६१-२ सरः सव्ये वामे दवदहनदाहव्यतिकरः ।

०६६१-३ धनुष्पाणिः पश्चाच्छबरहतको धावतितरां

०६६१-४ न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति । ।

०६६२-१ क्व क्रीडति क्व चरति क्व करोति वृत्तिं

०६६२-२ वारि क्व नाम पिबति स्वपिति क्व नाम ।

०६६२-३ इत्थं मृगं निरपराधमबाधमानं

०६६२-४ व्याधोनुधावति वधाय धनुर्दधानः । ।

०६६३-१ चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः

०६६३-२ पुण्यैरवापि शरणाय मयेति तोषं ।

०६६३-३ मुग्धैणशाव भज मा त्यज पापमेनं

०६६३-४ मीनं प्रभुज्य सहसा कृतमेषभोगं । ।

०६६४-१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्-

०६६४-२ मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।

०६६४-३ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये

०६६४-४ प्रथममुखरसास्ते शोषयन्त्येव पश्चात् । ।

०६६५-१ विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां

०६६५-२ मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीं ।

०६६५-३ स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां

०६६५-४ परिचयरतिः सा दुर्वारा न सा गुणवैरिता । ।

०६६६-१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा

०६६६-२ मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।

०६६६-३ कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे

०६६६-४ जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा । ।

०६६७-१ करभदयिते योसौ पीलुस्त्वया मधुलुब्धया

०६६७-२ व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः ।

०६६७-३ चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः

०६६७-४ करभदयितावृन्दैरन्यैः सुखं परिभुज्यते । ।

०६६८-१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं

०६६८-२ विरम शठे हे कस्यात्यन्तं सखे सुखमागतं ।

०६६८-३ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां

०६६८-४ पुनरपि भवान्कल्याणानां भविष्यति भाजनं । ।

०६६९-१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः

०६६९-२ शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।

०६६९-३ पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-

०६६९-४ दियति समये को जानीते भविष्यति कस्य किं । ।

०६७०-१ तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्-

०६७०-२ चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः ।

०६७०-३ कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना

०६७०-४ यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते । ।

०६७१-१ यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये

०६७१-२ दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।

०६७१-३ सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां

०६७१-४ मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरं । ।

०६७२-१ पीलूनां हि फलं कषायरहितं र्ॐअन्थयित्वा मरौ

०६७२-२ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।

०६७२-३ तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं

०६७२-४ प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा । ।

०६७३-१ क्रमेलकं निन्दति क्ॐअलेच्छुः

०६७३-२ क्रमेलकः कण्टकलम्पटस्तं ।

०६७३-३ प्रीतौ तयोरिष्टभुजोः समायां

०६७३-४ मध्यस्थता नैकतरोपहासः । ।

०६७४-१ एक एव खगो मानी वने वसति चातकः ।

०६७४-२ पिपासितो वा म्रियते याचते वा पुरंदरं । ।

०६७५-१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवं ।

०६७५-२ ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् । ।

०६७६-१ पिपासुरप्येव जलं शिखण्डी

०६७६-२ प्रतीक्षते प्राणसमां पिबन्तीं ।

०६७६-३ नूनं प्रियास्नेहनिबद्धदृष्टिः

०६७६-४ स्वल्पं पयः पश्यति निम्नगासु । ।

०६७७-१ अत्युन्नतिव्यसनिनः शिरसोधुनैष

०६७७-२ स्वस्यैव चातकशिशुः प्रणयं विधत्तां ।

०६७७-३ अस्यैतदिच्छति नहि प्रततासु दिक्षु

०६७७-४ ताः स्वच्छशीतमधुराः क्व नु नाम नापः । ।

०६७८-१ केकाः कला वनभुवस्तिलकायमानो

०६७८-२ रम्यः कलापमहिमैष शिखण्डिनोस्य ।

०६७८-३ दुर्लक्षणं ननु विहायसि वायसादि-

०६७८-४ क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः । ।

०६७९-१ नीलाब्जपुञ्जरजसारुणितान्विमुच्य

०६७९-२ स्वच्छान्सुधाधिकरसानपि वारिराशीन् ।

०६७९-३ यच्चातकः पिबति वारिधरोदबिन्दून्-

०६७९-४ मन्ये तदानतिभयाच्छिरसोभिमानी । ।

०६७९-५ दिव्याम्बुपाननियमस्तव मोहयेत्कं

०६७९-६ दोषोपि संवृतिमतां भजते गुणत्वं भूमिस्थमम्बु यदि चातक पातुमिच्छेः

०६७९-७ कण्ठव्रणं प्रकटयेस्तदयोग्यतां च । ।

०६७९-८ दिव्याम्बुपाननियमस्तव मोहयेत्कं

०६७९-९ दोषोपि संवृतिमतां भजते गुणत्वं । ।

०६८१-१ किं नैव सन्ति नवतामरसावतंसा

०६८१-२ हंसावलीवलयिनो जलसन्निवेशाः ।

०६८१-३ कोपि ग्रहो गुरुरयं बत चातकस्य

०६८१-४ पौरंदरीं यदभिवाञ्छति वारिधारां । ।

०६८२-१ किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता

०६८२-२ निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयं ।

०६८२-३ रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-

०६८२-४ पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः । ।

०६८३-१ नो ताण्डवेन नयनामृतनिर्झरेण

०६८३-२ केकारवेण न च कर्णरसायनेन ।

०६८३-३ बर्हेण चापि सुरचापरुचा तवाय-

०६८३-४ मोतुर्न तुष्यति शिखिन्वधमन्तरेण । ।

०६८४-१ चातक तात कियद्भवता पातकमतुलमकारि ।

०६८४-२ नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि । ।

०६८५-१ जलकणवितरणरहितः प्रकटितधवलितवेषः ।

०६८५-२ चातक रटसि वृथा किं जलदः शारद एषः । ।

०६८६-१ सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः ।

०६८६-२ तथापि चातकस्यैकः फलदो जलदोदयः । ।

०६८७-१ केकानिभाद्धटयसे पटुचाटुकानि

०६८७-२ चञ्चत्कलापमपि नृत्यसि रञ्जनाय ।

०६८७-३ हे चातक प्रयतसे जलदं प्रतीत्थं

०६८७-४ बिन्दुं जलस्य लभसे न च लज्जसे च । ।

०६८८-१ वाहत्वमीश्वरसुतस्य विधाय बर्हिन्-

०६८८-२ प्रम्लायितः स निजपक्षकलाप एव ।

०६८८-३ नाराधितः स भवता पुरुषोत्तमः किं

०६८८-४ यस्ते तृषं प्रशमयेत्कचमेघवर्षैः । ।

०६८९-१ वसतोतिशयप्रीत्या मानसोचितसंस्थितेः ।

०६८९-२ पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते । ।

०६९०-१ पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः ।

०६९०-२ हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसं । ।

०६९१-१ यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातं ।

०६९१-२ अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः । ।

०६९२-१ कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र ।

०६९२-२ अपसरणमेव शरणं मौनं वा तत्र हंसस्य । ।

०६९३-१ अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितं ।

०६९३-२ रमते न मरालस्य मानसं मानसं विना । ।

०६९४-१ क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कं ।

०६९४-२ गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः । ।

०६९५-१ तरलयसि दृशं किमुत्सुका-

०६९५-२ मकुलषमानसवासलालिते ।

०६९५-३ अवतर कलहंसि वापिकां

०६९५-४ पुनरपि यास्यसि पङ्कजालयं । ।

०६९६-१ भृङ्गाङ्गनाजनमनोहरहारिगीत-

०६९६-२ राजीवरेणुक्रणकीर्णपशङ्गतोयां ।

०६९६-३ रम्यां हिमाचलनदीं प्रविहाय हंस

०६९६-४ हे हे हताश वद कां दिशमुत्सुकोसि । ।

०६९७-१ हे हंस मेलितपयःसलिलं विवेक्तुं

०६९७-२ शक्तस्य संप्रति मतिः क्व नु तेद्य याता ।

०६९७-३ कासारवारिणि कलां पतितां यदिन्दो-

०६९७-४ रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वं । ।

०६९८-१ शीतांशुशेखरशिरोरुहसंश्रितानि

०६९८-२ पुण्यानि पावितजगन्ति मनोरमाणि ।

०६९८-३ भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्-

०६९८-४ लब्धानि हातुमिह वाञ्छसि नासि हंसः । ।

०६९९-१ स्थित्वा चिरं नभसि निश्चलतारकेण

०६९९-२ मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य ।

०६९९-३ उत्पन्नमन्युपरिघर्घरनिःस्वनेन

०६९९-४ हंसेन साश्रु परिवृत्य गतं न लीनं । ।

०७००-१ येनोज्झितं सहचरीवदनोपनीतं

०७००-२ रम्यं मृणालशकलं हिमशङ्खशुभ्रं ।

०७००-३ सोयं खगो हतविधे तव चेष्टितेन

०७००-४ शेवालनाललवलम्पटतां विधत्ते । ।

०७०१-१ रटसि कटु किमुच्चैर्वायस स्पर्धया मे

०७०१-२ विहगहतक विष्ठारक्तवक्त्रान्तरालः ।

०७०१-३ विततधवलपक्षाक्षेपविक्षोभिताम्भाः

०७०१-४ कमलवनविहारी सारसोहं न काकः । ।

०७०२-१ हंसोध्वगः श्रममपोहयितुं दिनान्ते

०७०२-२ कारण्डकाकबकभासवनं प्रविष्टः ।

०७०२-३ मूकोयमित्युपहसन्ति लुनन्ति पक्षान्-

०७०२-४ नीचाश्रयो हि महतामवमानभूमिः । ।

०७०३-१ क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः

०७०३-२ क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः ।

०७०३-३ क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः

०७०३-४ क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः । ।

०७०४-१ भो राजहंस किमिति त्वमिहागतोसि

०७०४-२ योसौ बकः स इह हंस इति प्रतीतः ।

०७०४-३ तद्गम्यतां त्वरितमेव ततः प्रभाते

०७०४-४ यावद्वदन्ति बक एष न मूढलोकाः । ।

०७०५-१ अये वापीहंसा निजवसतिसंकोचपिशुनं

०७०५-२ करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् ।

०७०५-३ अमी ते सारङ्गा भुवनमहनीयव्रतभृतो

०७०५-४ निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः । ।

०७०६-१ तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः

०७०६-२ पतद्धारासारां गमय विषमां प्रावृषमिमां ।

०७०६-३ निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने

०७०६-४ स एव त्वं हंसः पुनरपि विलासास्त इह ते । ।

०७०७-१ गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः

०७०७-२ सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः ।

०७०७-३ स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन्-

०७०७-४ न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते । ।

०७०८-१ स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं

०७०८-२ पिबति न जलं याति स्वप्तुं न शेवलजालकं ।

०७०८-३ कमलकलिकाभङ्गक्रीडां करोति न सारसः

०७०८-४ क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः । ।

०७०९-१ सरसि बहुशस्ताराछायां दशन्परिवञ्चतः

०७०९-२ कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः ।

०७०९-३ दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं

०७०९-४ कुहकचकितो लोकः सत्येप्यपायमपेक्षते । ।

०७१०-१ मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः

०७१०-२ स्फीतास्तामरसासवा विहरणक्रीडासहं सैकतं ।

०७१०-३ सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते

०७१०-४ धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः । ।

०७११-१ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्-

०७११-२ भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयं ।

०७११-३ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः

०७११-४ शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः । ।

०७१२-१ तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प्

०७१२-२ यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः ।

०७१२-३ कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः

०७१२-४ सोयं संप्रति हंसको मरुगतः कष्टं तृणं वाञ्छति । ।

०७१३-१ यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस्-

०७१३-२ तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासितां ।

०७१३-३ लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये

०७१३-४ हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते । ।

०७१४-१ यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा

०७१४-२ यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः ।

०७१४-३ या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते

०७१४-४ सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते । ।

०७१५-१ रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु

०७१५-२ क्रीडा चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनं ।

०७१५-३ वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः

०७१५-४ सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति । ।

०७१६-१ मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनं ।

०७१६-२ प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते । ।

०७१७-१ क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं

०७१७-२ ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः । ।

०७१८-१ ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता

०७१८-२ गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः । ।

०७१८-१ समुद्गिरसि वाचः किं पुंस्कोकिल सुक्ॐअलाः ।

०७१८-२ श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे । ।

०७२०-१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।

०७२०-२ खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः । ।

०७२०-१ श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र

०७२०-२ नादं शृणोति रतिविग्रहसंधिदूतं ।

०७२०-३ दावाग्निदग्धघनपादपकोटरान्त-

०७२०-४ राविर्भवत्कटुरवासु वनस्थलीषु । ।

०७२१-१ मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे

०७२१-२ हेलोल्लासितमालतीपरिमलामोदानुकूलानिलं ।

०७२१-३ यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्-

०७२१-४ पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः । ।

०७२२-१ भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास्-

०७२२-२ तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे ।

०७२२-३ उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः

०७२२-४ कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः । ।

०७२३-१ क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः

०७२३-२ क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।

०७२३-३ क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना

०७२३-४ कथंकारं तारं क्वणतु चकितः कोकिलयुवा । ।

०७२४-१ … … … … … … । ।

०७२४-२ केतकीकुसुमं भृङ्गः पीड्यमानोपि सेवते ।

०७२४-३ दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः । ।

०७२५-१ कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।

०७२५-२ अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यं । ।

०७२६-१ मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानां ।

०७२६-२ गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः । ।

०७२७-१ भ्रमर भ्रमता दिगन्तराणि

०७२७-२ क्वचिदासादितमीक्षितं श्रुतं वा ।

०७२७-३ वद सत्यमपास्य पक्षपातं

०७२७-४ यदि जातीकुसुमानुकारि पुष्पं । ।

०७२८-१ कमलं भवनं रजोङ्गरागो

०७२८-२ मधु पानं मधुराः प्रियाप्रलापाः ।

०७२८-३ शयनं मृदु केसरोपधानं

०७२८-४ भ्रमरस्याम्भसि का न राजलीला । ।

०७२९-१ पतितमुत्पतितं स्थितमक्रियं

०७२९-२ सकरुणं क्वणितं गतमागतं ।

०७२९-३ कमलिनीमलिना तुहिनाहतां

०७२९-४ नहि तदस्ति विलोक्य न यत्कृतं । ।

०७३०-१ कमलिनीमलिनी दयितं विना

०७३०-२ न सहते सह तेन निषेवितां ।

०७३०-३ तमधुना मधुना निहितं हृदि

०७३०-४ स्मरति सा रतिसारमहर्निशं । ।

०७३१-१ मदं न लिप्सेत शिलीमुखो यदि

०७३१-२ द्विपान्न कर्णाग्रनिपातमाप्नुयात् ।

०७३१-३ परोपसर्पी सुखलेशलिप्सया

०७३१-४ नरो भवत्येव पराभवास्पदं । ।

०७३२-१ मधुकर बहुशस्त्वया निरस्ताः

०७३२-२ कुसुमलतास्तृणावत्सुपुष्पिताग्राः ।

०७३२-३ फलमनुभव कण्टकावृताभ्यस्-

०७३२-४ तदिदमपत्रप केतकीलताभ्यः । ।

०७३३-१ पुल्लेषु यः कमलिनीकमलोदरेषु

०७३३-२ चूतेषु यो विलसितः कलिकान्तरस्थः ।

०७३३-३ पश्याद्य तस्य मधुपस्य शरद्व्यपाये

०७३३-४ कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति । ।

०७३४-१ पुष्पासवं सुरभि गन्धिरजोङ्गरागः

०७३४-२ पीत्वा लतासु मधुपः कमले निषण्णः ।

०७३४-३ बद्धोधुना शशिकरैः करुणं विरौति

०७३४-४ संतोषहीनमिह कं न भजन्त्यनर्थाः । ।

०७३५-१ अन्यासु तावदुपमर्दसहासु भृङ्ग

०७३५-२ लोलं विनोदय मनः सुमनोलतासु ।

०७३५-३ नुग्धाननामरजसं कलिकामकाले

०७३५-४ बालां कदर्थयसि किं नवमालिकायाः । ।

०७३६-१ एरावणाननमदाम्बुकणावपात-

०७३६-२ संसक्ततामरसरेणुपिशङ्गिताङ्गः ।

०७३६-३ चण्डानिलाहततुषारविशीर्णपक्षः

०७३६-४ क्षीणः क्षितौ मधुकरो विवशोत्र शेते । ।

०७३७-१ सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः

०७३७-२ कूजन्द्विरेफ करुणं कुसुमासवार्थी ।

०७३७-३ अन्यासु पादपलतासु धृतिं बधान

०७३७-४ भग्ना हि सा कुसुमिता सहकारवल्ली । ।

०७३८-१ स्वामोदवासितसमग्रदिगन्तराला

०७३८-२ रक्ता मनोहरमुखा सुकुमारमूर्तिः ।

०७३८-३ सेव्या सरोजकलिका तु यदैव जाता

०७३८-४ नीतस्तदैव विधिना मधुपोन्यदेशं । ।

०७३९-१ जात्युज्ज्वले मधुरक्ॐअलवाग्निलासौ

०७३९-२ द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ ।

०७३९-३ एकस्तयोर्मधुभराकुलपूर्णदेहः

०७३९-४ कष्टे विधौ न रजसापि युतो द्वितीयः । ।

०७४०-१ मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां

०७४०-२ पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।

०७४०-३ तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं

०७४०-४ परिचितगुणद्वेषी लोको नवं नवमीहते । ।

०७४१-१ लिखितकमले सौन्दर्येण प्रकामहृतात्मना

०७४१-२ किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना ।

०७४१-३ अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर्-

०७४१-४ धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना । ।

०७४२-१ भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं

०७४२-२ प्रकृतिसुरभौ रक्ताशोके न याति विशोकतां ।

०७४२-३ सुरभिकुसुमामोदोत्कण्ठापनीतमना वने

०७४२-४ वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकां । ।

०७४३-१ स्पृशति शनकैश्चुम्बन्नङ्गैः करोति निपीडनं

०७४३-२ चरणपतनं मुद्राभेदं विधातुमपीहते ।

०७४३-३ समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो

०७४३-४ मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकां । ।

०७४४-१ हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं

०७४४-२ द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः ।

०७४४-३ अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी

०७४४-४ न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति । ।

०७४५-१ किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे

०७४५-२ न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः ।

०७४५-३ स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं

०७४५-४ गतः गौरभ्याढ्यः प्रकृतिसुभगश्चैत्रविभवः । ।

०७४६-१ केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं

०७४६-२ पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा ।

०७४६-३ हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता-

०७४६-४ नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते । ।

०७४७-१ प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस्-

०७४७-२ तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना ।

०७४७-३ निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे

०७४७-४ दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति । ।

०७४८-१ यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला

०७४८-२ यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिं ।

०७४८-३ भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते

०७४८-४ धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतं । ।

०७४९-१ येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया

०७४९-२ नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे ।

०७४९-३ भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां

०७४९-४ सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः । ।

०७५०-१ मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस्-

०७५०-२ तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् ।

०७५०-३ येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं

०७५०-४ दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपं । ।

०७५१-१ सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं

०७५१-२ दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।

०७५१-३ सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा-

०७५१-४ वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः । ।

०७५२-१ रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन-

०७५२-२ क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते ।

०७५२-३ उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः

०७५२-४ सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः । ।

०७५३-१ गन्धाढ्यां नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां

०७५३-२ तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः ।

०७५३-३ बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः

०७५३-४ संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः । ।

०७५४-१ रात्रिर्गमिष्यति भविष्यति सुप्रभातं

०७५४-२ भास्वानुदेष्यति हसिष्यति पद्मिनी च ।

०७५४-३ एवं विचिन्तयति कोषगते द्विरेफे

०७५४-४ हा हन्त हन्त नलिनीं गज उन्ममाथ । ।

०७५५-१ भ्रमन्वनान्ते वनमञ्जरीषु

०७५५-२ न षट्पदो गन्धफलीमजिघ्रत् ।

०७५५-३ सा किं न रम्या स च किं न रन्ता

०७५५-४ बलीयसी केवलमीश्वरेच्छा । ।

०७५६-१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं

०७५६-२ मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।

०७५६-३ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्-

०७५६-४ दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते । ।

०७५७-१ जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः ।

०७५७-२ मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रतां । ।

०७५८-१ नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवं ।

०७५८-२ जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानां । ।

०७५९-१ एष बकः सहसैव विपन्नः

०७५९-२ शाद्यमहो क्व नु तद्गतमस्य ।

०७५९-३ साधु कृतान्तक कश्चिदपि त्वां

०७५९-४ वञ्चयितुं न कुतोपि समर्थः । ।

०७६०-१ निजकुलोचितचेष्टितमात्मनो

०७६०-२ यदपहाय यियाससि हंसतां ।

०७६०-३ बक चर व्रतमेव तथापि ते

०७६०-४ फलति तत्तदिदं यततां नृणां । ।

०७६१-१ न कोलिलानामिव मञ्चु कूजितं

०७६१-२ न कब्धलास्यानि गतानि हंसवत् ।

०७६१-३ न बर्हिणानामिव चित्रपक्षता

०७६१-४ गुणस्तथाप्यस्ति बके बकव्रतं । ।

०७६२-१ तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु-

०७६२-२ मालापास्ते स च मृदुपदन्यासहृद्यो विलासः ।

०७६२-३ आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं

०७६२-४ तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः । ।

०७६३-१ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात्-

०७६३-२ किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभं ।

०७६३-३ मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच्-

०७६३-४ छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतं । ।

०७६४-१ तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।

०७६४-२ केन विज्ञायते काकः स्वयं यदि न भाषते । ।

०७६५-१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।

०७६५-२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुं । ।

०७६६-१ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि

०७६६-२ रम्येषु संचरतु चूतवनान्तरेषु ।

०७६६-३ पुंस्कोकिलस्य चरितानि करोतु नाम

०७६६-४ काकः किल ध्वनिविधौ ननु काक एव । ।

०७६७-१ संप्राप्य कोकिलकुलैः कमनीयकान्तिः

०७६७-२ कान्तस्वरैरपि बलात्खलु संनिकर्षं ।

०७६७-३ वैधुर्यभाजि हतवेधसि किं वराकः

०७६७-४ काकः करोत्वनुकृतिं न ययौ यदेषां । ।

०७६८-१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः

०७६८-२ समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः ।

०७६८-३ तरोरस्य स्कन्धे गमय समयं कीर निभृतं

०७६८-४ न वाणी कल्याणी तदिहमुखमुद्रैव शरणं । ।

०७६९-१ काति मुखगृहीतं भुक्तशेषं पुरीषं

०७६९-२ विलिखति चरणाग्रैर्देवतानां शिरांसि ।

०७६९-३ व्रजति च हतमानः साधुमूर्धस्वशङ्कः

०७६९-४ किमिव न कुरुते खं प्राप्य काको वराकः । ।

०७७०-१ दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं

०७७०-२ शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा ।

०७७०-३ इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः

०७७०-४ काकः कोकिललाञ्छनच्छविरुचा कष्टं मुहुर्मूर्छति । ।

०७७१-१ नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका

०७७१-२ वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा ।

०७७१-३ पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना

०७७१-४ संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते । ।

०७७२-१ रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते

०७७२-२ लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते ।

०७७२-३ सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते

०७७२-४ यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते । ।

०७७३-१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं

०७७३-२ भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमं ।

०७७३-३ धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं

०७७३-४ हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते । ।

०७७४-१ किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः

०७७४-२ किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः ।

०७७४-३ किं सामान्यशकुन्तशावक इव क्रीडाविनोदाकरः

०७७४-४ काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे । ।

०७७५-१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे

०७७५-२ पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषं ।

०७७५-३ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी

०७७५-४ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे । ।

०७७६-१ आद्यः प्रवेशसमयः स कलेर्युगस्य

०७७६-२ प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।

०७७६-३ आहूये सादरतया तपसोन्तिमोह्नि

०७७६-४ काणो द्विजः प्रतिगृहं बत यत्र पूज्यः । ।

०७७७-१ सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतं ।

०७७७-२ खद्योत इति कीटस्य नाम तुष्टेन केनचित् । ।

०७७८-१ घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् ।

०७७८-२ कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणं । ।

०७७९-१ जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनं ।

०७७९-२ कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति । ।

०७८०-१ भ्राजिष्णवो नभसि भूरिहृतान्धकार-

०७८०-२ स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः ।

०७८०-३ खद्योतकाः प्रकटतीव्रगुरुप्रभावास्-

०७८०-४ तावन्न सप्ततुरगः समुदेति यावत् । ।

०७८१-१ युष्मादृशः कृपणकाः क्रिमयोपि यस्यां

०७८१-२ भान्ति स्म संतमसमय्यगमन्निशासौ ।

०७८१-३ सूर्यांशुदीप्रदशदिग्दिवसोधुनायं

०७८१-४ भात्यत्र नेन्दुरपि कीटमणे किमु त्वं । ।

०७८२-१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः

०७८२-२ स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।

०७८२-३ अन्धं समग्रमपि कीटमणे भविष्य-

०७८२-४ दुन्मेषमेष्यति भवानिति दूरमेतत् । ।

०७८३-१ सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा

०७८३-२ तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।

०७८३-३ यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना

०७८३-४ कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे । ।

०७८४-१ प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः ।

०७८४-२ जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः । ।

०७८५-१ यथापल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः ।

०७८५-२ यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः । ।

०७८६-१ साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा ।

०७८६-२ स्वरूपाननुरूपेण चन्दनस्य फलेन किं । ।

०७८७-१ मया बदरलुब्धेन वृक्षाणामनभिज्ञया

०७८७-२ वने कण्टकसादृश्यात्खदिरः पर्युपासितः । ।

०७८८-१ महातरुर्वा भवति समूलो वा विनश्यति ।

०७८८-२ नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः । ।

०७८९-१ पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः ।

०७८९-२ धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः । ।

०७९०-१ पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले ।

०७९०-२ तालः स्तब्धतयारब्धस्तयैव सह नश्यति । ।

०७९१-१ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।

०७९१-२ मार्गद्रुमा महान्तश्च परेषामेव भूतये । ।

०७९२-१ अगतीनां खलीकाराद्दुःखं नैवोपजायते ।

०७९२-२ भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः । ।

०७९३-१ यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।

०७९३-२ निजवपुषैव परेषां तथापि संतापमपहरति । ।

०७९४-१ प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः ।

०७९४-२ यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य । ।

०७९५-१ फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ ।

०७९५-२ छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी । ।

०७९६-१ फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे ।

०७९६-२ मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति । ।

०७९७-१ दूरीकृतस्वार्थलवा जनस्य

०७९७-२ समुद्यता ये भुवि तापशान्त्यै ।

०७९७-३ द्रुमास्त एवागतिका न विद्मः

०७९७-४ प्रजापतेराशयलेशमत्र । ।

०७९८-१ चन्दने विषधरान्सहामहे

०७९८-२ वस्तु सुन्दरमगुप्तिमत्कुतः ।

०७९८-३ रक्षितुं वद किमात्मसौष्ठवं

०७९८-४ संचिताः खदिर कण्टकास्त्वया । ।

०७९९-१ ग्रथित एष मिथः कृतशृङ्खलो-

०७९९-२ विषधरैरधिरुह्य महाजडः ।

०७९९-३ मलयजः सुमनोभिरनाश्रितो

०७९९-४ यदत एव फलेन न युज्यते । ।

०८००-१ यत्किंचनानुचितमप्युचितानुबन्धि

०८००-२ किं चन्दनस्य न कृतं कुसुमं फलं वा ।

०८००-३ लज्जामहे भृशमपक्रम एव यातुस्-

०८००-४ तस्यान्तिकं परिगृहीतबृहत्कुठारः । ।

०८०१-१ हे बालचम्पकतरो तरुणीकपोल-

०८०१-२ लावण्यचुम्बनसुखोचितचारुपुष्प ।

०८०१-३ किं पुष्पितेन विजहीह विकासहास-

०८०१-४ मुद्दामपामरगणा मरुभूमिरेषा । ।

०८०२-१ अन्तःप्रतप्तमरुसैकतदह्यमान-

०८०२-२ मूलस्य चम्पकतरोः क्व विकासचिन्ता ।

०८०२-३ प्रायो भवत्यनुचितस्थितिदेशभाजां

०८०२-४ श्रेयः स्वजीवपरिपालनमात्रमेव । ।

०८०३-१ दौर्जन्यमात्मनि परं प्रथितं विधात्रा

०८०३-२ भूर्जद्रुमस्य विफलत्वसमर्पणेन ।

०८०३-३ किं चर्मभिर्निशितशस्त्रशतावकृत्तैर्-

०८०३-४ आशां न पूरयति सोर्थिपरम्पराणां । ।

०८०३-५ किं कण्टकैकरसिकेन फलद्विषा किं

०८०३-६ वैरस्यसीमनि किमु स्थिरकौतुकेन ।

०८०३-७ छायाविलासविमुखेन सतां किमङ्ग

०८०३-८ छात्रा खलेन खदिरद्रुम एष सृष्टः । ।

०८०५-१ लब्धं चिरादमृतवत्किममृत्यवे स्याद्-

०८०५-२ दीर्घं रसायनवदायुरुत प्रदद्यात् ।

०८०५-३ एतत्फलं यदयमध्वगशापदग्धः

०८०५-४ स्तब्धः फलं फलति वर्षशतेन तालः । ।

०८०६-१ हे वृक्ष शोभित महाफलभारलक्ष्म्या

०८०६-२ क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध ।

०८०६-३ त्वत्तो मया कथमपीदमधो निरस्तम्-

०८०६-४ एकं फलं शकुनिखण्डितमल्पमाप्तं । ।

०८०७-१ अत्यन्तशीतलतया सुभगस्वभाव

०८०७-२ सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।

०८०७-३ छायार्थिनामपि पुनर्विकटद्विजिह्व-

०८०७-४ सङ्गेन चन्दन विषद्रुमनिर्विशेषः । ।

०८०८-१ कथमियति वनान्ते कश्चिदेको न तादृग्-

०८०८-२ वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः ।

०८०८-३ जगदसुखविधातुर्दग्धधातुर्नियोगाद्-

०८०८-४ धवखदिरपलाशाः केवलं वृद्धिभाजः । ।

०८०९-१ शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश्-

०८०९-२ छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः ।

०८०९-३ भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय-

०८०९-४ प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते । ।

०८१०-१ चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं

०८१०-२ विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते ।

०८१०-३ तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना

०८१०-४ कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचं । ।

०८११-१ संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना

०८११-२ शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा ।

०८११-३ आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे

०८११-४ संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया । ।

०८१२-१ सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे

०८१२-२ सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः ।

०८१२-३ पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा

०८१२-४ काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः । ।

०८१३-१ यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया

०८१३-२ संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः ।

०८१३-३ हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-

०८१३-४ क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः । ।

०८१४-१ सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते

०८१४-२ तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः ।

०८१४-३ दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना

०८१४-४ येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः । ।

०८१५-१ छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता

०८१५-२ भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः ।

०८१५-३ दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्-

०८१५-४ किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः । ।

०८१६-१ त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां

०८१६-२ क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुं ।

०८१६-३ तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा

०८१६-४ कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा । ।

०८१७-१ छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा-

०८१७-२ मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यतां ।

०८१७-३ आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो

०८१७-४ जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयं । ।

०८१८-१ न श्लाष्यानि फलानि पल्लवकृता छाया न वाञ्छापि सा

०८१८-२ नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः ।

०८१८-३ काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो

०८१८-४ निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा । ।

०८१९-१ नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता

०८१९-२ न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः ।

०८१९-३ एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया

०८१९-४ तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् । ।

०८२०-१ स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा

०८२०-२ नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः ।

०८२०-३ दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी

०८२०-४ रूक्षाः काण्टकिनः ससर्पविवरा भूयः प्ररूढा द्रुमाः । ।

०८२१-१ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा

०८२१-२ ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः ।

०८२१-३ वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा

०८२१-४ द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयं । ।

०८२२-१ कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं

०८२२-२ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।

०८२२-३ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते

०८२२-४ न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से । ।

०८२३-१ आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः

०८२३-२ पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।

०८२३-३ स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया

०८२३-४ प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे । ।

०८२४-१ भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु

०८२४-२ च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव ।

०८२४-३ नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्-

०८२४-४ ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः । ।

०८२५-१ हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर्-

०८२५-२ अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरं ।

०८२५-३ मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं

०८२५-४ घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः । ।

०८२६-१ वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता

०८२६-२ जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः ।

०८२६-३ नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्-

०८२६-४ तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते । ।

०८२७-१ दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं

०८२७-२ मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् ।

०८२७-३ दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा

०८२७-४ नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणां । ।

०८२८-१ हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया

०८२८-२ पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया ।

०८२८-३ दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते

०८२८-४ रे रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः । ।

०८२९-१ भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं

०८२९-२ मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः ।

०८२९-३ एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर्-

०८२९-४ आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः । ।

०८३०-१ उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर्-

०८३०-२ उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः ।

०८३०-३ आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे

०८३०-४ सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना । ।

०८३१-१ भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्-

०८३१-२ त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः ।

०८३१-३ विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस्-

०८३१-४ त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः । ।

०८३२-१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः ।

०८३२-२ मरुद्भिर्भुज्यमानोपि स किमेति रसातलं । ।

०८३३-१ अम्बुदः कृतपदो नभस्तले

०८३३-२ तोयपूरपरिपूरितोदधिः ।

०८३३-३ गोष्पदस्य भरणेप्यशक्तिमान्-

०८३३-४ इत्यसत्यमभिदीयते कथं । ।

०८३४-१ एतदत्र पथिकैकजीवितं

०८३४-२ पश्य शुष्यति कथं महत्सरः ।

०८३४-३ धिङ्मुधाम्बुधर रुद्धसद्गतिर्-

०८३४-४ वर्धिता किमिह हट्टवाहिनी । ।

०८३५-१ स्वार्थानपेक्षं जनतापशान्त्यै

०८३५-२ नित्योदिताः सन्ति पय्ॐउच्ॐई ।

०८३५-३ विवर्षिणस्तानवगृह्णते ये

०८३५-४ सन्त्येव ते केपि महानुभावाः । ।

०८३६-१ क्व दृष्टमन्धेन बलाहकेन

०८३६-२ घ्रातुं गवा यन्न तृणं निघृष्टं ।

०८३६-३ महातरुर्बन्धुरिवाध्वगाना-

०८३६-४ मायात्ववश्यायकणैर्दरिद्रः । ।

०८३७-१ उत्तुङ्गशैलशिखराश्रयणेन केचिद्-

०८३७-२ उद्दामवीचिवलिताः सरितो भवन्ति ।

०८३७-३ अन्ये पुनर्जलकणास्तृणलोष्टपाता-

०८३७-४ दम्भ्ॐउचां पयसि न क्षयमान्पुवन्ति । ।

०८३८-१ यत्रोषितोसि चिरकालमकिंचनः सन्-

०८३८-२ नर्णःप्रतिग्रहधनग्रहणाधमर्णः ।

०८३८-३ निर्लज्ज गर्जसि समुद्रतटेपि तत्र

०८३८-४ धृष्टोधमस्तव समो घन नैव दृष्टः । ।

०८३९-१ आस्यं निरस्य रसितैः सुचिरं विहस्य

०८३९-२ गात्रान्तरेषु घन वर्षसि चातकस्य ।

०८३९-३ तच्चञ्चुकोटिकुटिलायतकंधरस्य

०८३९-४ प्राणात्ययोस्य भवतः परिहासमात्रं । ।

०८४०-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां

०८४०-२ तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै ।

०८४०-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो

०८४०-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय । ।

०८४१-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां

०८४१-२ तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै ।

०८४१-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो

०८४१-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय । ।

०८४२-१ साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं

०८४२-२ कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करं ।

०८४२-३ सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः

०८४२-४ सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः । ।

०८४३-१ भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः

०८४३-२ पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितं ।

०८४३-३ तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं

०८४३-४ येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते । ।

०८४४-१ यद्भूभृतो लघुगुणैरपि बद्धमूलम्-

०८४४-२ आपादितानि सहसैव तृणैः शिरांसि ।

०८४४-३ अम्भ्ॐउचः प्रचुरवर्षविशृङ्खलस्य

०८४४-४ तच्चेष्टितं दुरवधारगतेर्जलस्य । ।

०८४५-१ कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो

०८४५-२ गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् ।

०८४५-३ नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने

०८४५-४ मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः । ।

०८४६-१ गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः

०८४६-२ श्रिया येषां लोके स्थलजलविभागोप्यपहृतः ।

०८४६-३ वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो

०८४६-४ शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते । ।

०८४७-१ पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर्-

०८४७-२ दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः ।

०८४७-३ लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं

०८४७-४ स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः । ।

०८४८-१ गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं

०८४८-२ संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः ।

०८४८-३ प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भ्ॐउचा

०८४८-४ चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयं । ।

०८४९-१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना

०८४९-२ धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितं ।

०८४९-३ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं

०८४९-४ नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि । ।

०८५०-१ रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं

०८५०-२ यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् ।

०८५०-३ येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां

०८५०-४ नो लज्जाप्यभिजायतेतिरभसाद्व्य्ॐन्युद्धतं धावतां । ।

०८५१-१ स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा

०८५१-२ क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले ।

०८५१-३ यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस-

०८५१-४ न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धतां । ।

०८५२-१ नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान-

०८५२-२ व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः ।

०८५२-३ तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या

०८५२-४ शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वं । ।

०८५३-१ न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा ।

०८५३-२ तृष्यतां नोपकर्तव्यमितीमामपरां यथा । ।

०८५४-१ गवादीनां पयोन्येद्युः सद्यो वा दधि जायते ।

०८५४-२ क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः । ।

०८५५-१ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।

०८५५-२ तथापि जानुदघ्नोयमिति चेतसि मा कृथाः । ।

०८५६-१ यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् ।

०८५६-२ कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते । ।

०८५७-१ यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः ।

०८५७-२ वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः । ।

०८५८-१ अमृतरसविसरावितरणमरणोत्तारितसुरे सति पयोधौ ।

०८५८-२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः । ।

०८५९-१ यदयं शशिशेखरो हरो

०८५९-२ हरिरप्येष यदीशिता श्रियः ।

०८५९-३ अमरा अपि यत्सुरा अमी

०८५९-४ तदिमास्तस्य विभूतिविप्रुषः । ।

०८६०-१ क्षारतैव हि गुणस्तथास्ति ते

०८६०-२ येन न व्रजति कश्चिदन्तिकं ।

०८६०-३ भीषणाकृति बिभर्षि यादसां

०८६०-४ चक्रमर्णव किमर्थमग्रतः । ।

०८६१-१ अपास्य लक्ष्मीहरणोत्थवैरिता-

०८६१-२ मचिन्तयित्वा च तदद्रिमन्थनं ।

०८६१-३ ददौ निवासं हरये महोदधिर्-

०८६१-४ विमत्सरा धीरधियां हि वृत्तयः । ।

०८६२-१ जितेन्दुभासो नयतां मणिनधस्-

०८६२-२ तृणानि मूर्ध्ना बिभृतां जलेश्वरः ।

०८६२-३ प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो

०८६२-४ रत्नानि रत्नानि तृणं तृणं पुनः । ।

०८६३-१ ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां

०८६३-२ ते संकटप्रकृतयः कृपणास्तडागाः ।

०८६३-३ अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-

०८६३-४ निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यं । ।

०८६४-१ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पय्ॐआनुषी

०८६४-२ मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा ।

०८६४-३ तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो

०८६४-४ दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति । ।

०८६५-१ आस्तां क्लमापहरणं जलधेर्जलेन

०८६५-२ दूरे दवाग्निपरिदीपितमानसानां ।

०८६५-३ एतावदस्तु यदि तोयकणैर्न जिह्वा

०८६५-४ दन्दह्यते द्विगुणतां च न याति तृष्णा । ।

०८६६-१ रत्नान्यमूनि मकरालय मावमंस्थाः

०८६६-२ कल्लोलवेल्लितदृषत्परुषप्रहारैः ।

०८६६-३ किं कौस्तुभेन विहितो भवतो न नाम

०८६६-४ याञ्चाप्रसारितकरः पुरुषोत्तमोपि । ।

०८६७-१ लज्जामहे वयमहो भृशमप्यनेके

०८६७-२ सांयात्रिकाः सलिलराशिममी विशान्ति ।

०८६७-३ स्कन्धाधिरोपिततदीयतटोपकण्ठ-

०८६७-४ कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः । ।

०८६८-१ आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः

०८६८-२ संरक्ष्यतेम्बुधिरपेयतयैव दूरात् ।

०८६८-३ दृष्ट्वा करालमकरालिकरालिताभिः

०८६८-४ किं भाययस्यपरमूर्मिपरम्पराभिः । ।

०८६९-१ धिग्धिग्धिगम्बुधिममी निरपत्रपस्य

०८६९-२ यस्याध्वगा मरुभुवीव नितान्ततान्ताः ।

०८६९-३ तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा

०८६९-४ दीना विवर्तितदृशोनुतटं प्रयान्ति । ।

०८७०-१ निर्मथ्यते यदि सुरासुरसैन्यसंघैर्-

०८७०-२ आपूर्यते यदि जलैर्जलदापगाभिः ।

०८७०-३ पेपीयते च वडवामुखवह्निना चेन्-

०८७०-४ न क्षुभ्यति स्म जलधिर्न तनुत्वमेति । ।

०८७१-१ मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते

०८७१-२ चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च ।

०८७१-३ शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्-

०८७१-४ गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति । ।

०८७२-१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया

०८७२-२ मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसां ।

०८७२-३ कथमितरथाः तेन स्थेयं यशोभरमन्थरं

०८७२-४ यदि न मथनायासं धीरः सहेत पयोनिधिः । ।

०८७३-१ विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः

०८७३-२ शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितं ।

०८७३-३ किमिव न कृतं नन्थारम्भे शठेन पयोधिना

०८७३-४ तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना । ।

०८७४-१ यदिह भवतो गाम्भीर्येण प्रयाति महत्तया-

०८७४-२ प्यनुचितगुणारम्भः कालः किमेतदनन्तरं ।

०८७४-३ अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्-

०८७४-४ विरम सरितामेतत्तोयं न तेस्ति मनागपि । ।

०८७५-१ समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः

०८७५-२ क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि ।

०८७५-३ न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे

०८७५-४ नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा । ।

०८७६-१ अहो बत सरित्पतेरिदमनार्यरूपं परं

०८७६-२ यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।

०८७६-३ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः

०८७६-४ क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः । ।

०८७७-१ इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः

०८७७-२ पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ।

०८७७-३ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः

०८७७-४ कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः । ।

०८७८-१ रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते

०८७८-२ व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते ।

०८७८-३ तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान्-

०८७८-४ अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि । ।

०८७९-१ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी

०८७९-२ प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता ।

०८७९-३ सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-

०८७९-४ ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते । ।

०८८०-१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः

०८८०-२ शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णतां ।

०८८०-३ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः

०८८०-४ किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः । ।

०८८१-१ दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने

०८८१-२ श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा ।

०८८१-३ शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो

०८८१-४ लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः । ।

०८८२-१ हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्-

०८८२-२ अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः ।

०८८२-३ इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव

०८८२-४ स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहं । ।

०८८३-१ मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्-

०८८३-२ विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितं ।

०८८३-३ गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्-

०८८३-४ देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितं । ।

०८८४-१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्-

०८८४-२ यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।

०८८४-३ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्-

०८८४-४ अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः । ।

०८८५-१ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं

०८८५-२ त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरं ।

०८८५-३ नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे

०८८५-४ तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः । ।

०८८६-१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्-

०८८६-२ इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते ।

०८८६-३ इतश्च वडवानलः सह समस्तसंवर्तकैर्-

०८८६-४ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः । ।

०८८७-१ वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय

०८८७-२ प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यं ।

०८८७-३ तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं

०८८७-४ कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः । ।

०८८८-१ रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्-

०८८८-२ अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।

०८८८-३ दोषोर्थिनः स खलु भाग्यविपर्ययाणां

०८८८-४ दातुर्मनागपि न तस्य तु दातृतायाः । ।

०८८९-१ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै-

०८८९-२ रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।

०८८९-३ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः

०८८९-४ प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः । ।

०८९०-१ स्वस्त्यस्तु विद्रुमलतासुमन्ॐअणिभ्यः

०८९०-२ कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः ।

०८९०-३ प्राप्तं मया सकलमेव फलं पयोधेर्-

०८९०-४ यद्दारुणैर्जलचरैर्न विदारितोस्मि । ।

०८९१-१ आदाय वारि परितः सरितां मुखेभ्यः

०८९१-२ किं तावदर्जितमनेन दुरर्णवेन ।

०८९१-३ क्षारीकृतं च वडवादहने हुतं च

०८९१-४ पातालकुक्षिकुहरे विनिवेशितं च । ।

०८९२-१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।

०८९२-२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते । ।

०८९३-१ भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना ।

०८९३-२ विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः । ।

०८९४-१ स्फटिकस्य गुणो योसौ स एवायाति दोषतां ।

०८९४-२ धत्ते स्वच्छतया छायां यस्तां मलवतामपि । ।

०८९५-१ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।

०८९५-२ अनस्तमितसारस्य तेजसस्तद्विजृम्भितं । ।

०८९६-१ शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः ।

०८९६-२ मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै । ।

०८९७-१ सद्वंशजः साधुगुणः सुवृत्तः

०८९७-२ संतापभित्तुल्यगुणोपगूढः ।

०८९७-३ कान्तो दृशः पश्य तथापि हारः

०८९७-४ क्षिप्तो बहिस्तुङ्गकुचद्वयेन । ।

०८९८-१ कनकभूषणसंग्रहणोचितो

०८९८-२ यदि मणिस्त्रपुणि प्रतिबध्यते ।

०८९८-३ न स विरौति न चापि हि शोभते

०८९८-४ भवति योजयितुर्वचनीयता । ।

०८९९-१ मरकतस्य वरं मलिनात्मता

०८९९-२ त्यजति जातु निजां प्रकृतिं न यः ।

०८९९-३ अमलतां स्फटिकस्य धिगञ्जसा

०८९९-४ भजति रूपमुपान्तगतस्य यः । ।

०९००-१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे

०९००-२ चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।

०९००-३ अद्येदृशा हि मणयः प्रभवन्ति लोके

०९००-४ येषां तृणग्रहणकौशलमेव भूषा । ।

०९०१-१ भूमौ पतन्नपि रजः परिधूसरोपि

०९०१-२ जात्यन्धदुर्जनजनैरवधीरितोपि ।

०९०१-३ त्रैलोक्यवन्दनमहामहिमानमन्तश्-

०९०१-४ चिन्तामणिर्नहि जहाति कदाचिदेव । ।

०९०२-१ चिन्तामणे भुवि न केनचिदीश्वरेण

०९०२-२ मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः ।

०९०२-३ नास्त्येव हि त्वदधिरोपणपुण्यबीजं

०९०२-४ सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गं । ।

०९०३-१ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा

०९०३-२ केनोभयोरपि मणित्वमदः समानं ।

०९०३-३ नैकोर्थितानि दददर्थिजनाय खिन्नो

०९०३-४ गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः । ।

०९०४-१ मनोरथशतैर्वृतो भुवननाथचूडोचितस्-

०९०४-२ तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु ।

०९०४-३ व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो

०९०४-४ लुठत्यचलकंदरे विधुर एष चिन्तामणिः । ।

०९०५-१ परामृषति सस्पृहं मुहुरपेलवं वीक्षते

०९०५-२ महत्किमपि रत्नमित्यसमसंमदं गूहते ।

०९०५-३ कुतोपि परिलेपवच्छविमवाप्य काचोपले

०९०५-४ वहत्यतिकदर्थनां बत वराककः पामरः । ।

०९०६-१ किरणनिकरैराशाचक्रं चिरं परिपूरयन्-

०९०६-२ किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् ।

०९०६-३ क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां

०९०६-४ मरकतमणे दग्धग्रामे हतादरपामरे । ।

०९०७-१ दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं

०९०७-२ मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः ।

०९०७-३ इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला

०९०७-४ जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः । ।

०९०८-१ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां

०९०८-२ ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरं ।

०९०८-३ नो जाने किमभावतः किमथवा दैवादिह श्रूयते

०९०८-४ नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः । ।

०९०९-१ यन्मुक्तामणय्ॐबुधेरुदरतः क्षिप्ता महावीचिभिः

०९०९-२ पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव ।

०९०९-३ तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां

०९०९-४ रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः । ।

०९१०-१ माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा

०९१०-२ दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः ।

०९१०-३ इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स-

०९१०-४ न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि पाषाणखण्डः । ।

०९११-१ यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता

०९११-२ वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः ।

०९११-३ श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा

०९११-४ ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः । ।

०९१२-१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।

०९१२-२ दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः । ।

०९१३-१ शङ्खोस्थिशेषः स्फुटितो मृतो यद्-

०९१३-२ उच्छ्वासितेनोच्छ्वसते नु सत्यं ।

०९१३-३ किं तूच्चरत्येव न सोस्य शब्दः

०९१३-४ श्रव्यो न यो यो न सदर्थशंसी । ।

०९१४-१ प्राणान्विहाय धवलत्वगुणोचितानि

०९१४-२ प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् ।

०९१४-३ शङ्खैर्महाविभवशब्दविजृम्भितानि

०९१४-४ तज्जीवितं सहृदयाः प्रभवन्ति येषां । ।

०९१५-१ धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं

०९१५-२ क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः ।

०९१५-३ माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन्-

०९१५-४ नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः । ।

०९१६-१ रत्नाकराज्जनिभुवोप्यपचायमानः

०९१६-२ शुष्कास्थिशेषतनुतामपि लम्बमानः ।

०९१६-३ श्वासैः सफूत्कृतिभिरप्युपहन्यमानः

०९१६-४ शुद्धाशयो वदति मङ्गलमेव शङ्खः । ।

०९१७-१ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः

०९१७-२ पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।

०९१७-३ एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां

०९१७-४ यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते । ।

०९१८-१ सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर्-

०९१८-२ गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः ।

०९१८-३ श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्-

०९१८-४ कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे । ।

०९१९-१ वरमश्रीकतैवास्तु नेतरश्रीसमानता ।

०९१९-२ इति कैरवकोद्भेदे कमलं मुकुलायते । ।

०९२०-१ लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितं ।

०९२०-२ यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः । ।

०९२१-१ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।

०९२१-२ कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः । ।

०९२२-१ किं दीर्घदीर्घेषु गुणेषु पद्म

०९२२-२ सितेष्ववच्छादनकारणं ते ।

०९२२-३ अस्त्येव तान्पश्यति चेदनार्या

०९२२-४ त्रस्तेव लक्ष्मीर्न पदं विधत्ते । ।

०९२३-१ स्थलकुशेशय संचिनु कण्टकान्-

०९२३-२ प्रथय पङ्ककुलोद्भवतां मुदा ।

०९२३-३ अपि बधान धृतिं जलसंगमे

०९२३-४ व्रजसि येन परास्पदतां श्रियः । ।

०९२४-१ अक्षेष्वियं व्यसनिता हृदये यदेते

०९२४-२ रागो घनो मधुमदोत्कटमाननं च ।

०९२४-३ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्-

०९२४-४ तद्दैन्यमेव किल दुर्भगता यदेभिः । ।

०९२५-१ पद्मादयो बहुगुणा अपि यन्निशासु

०९२५-२ नाशं न यान्ति विरहेण दिवाकरस्य ।

०९२५-३ तत्पङ्कसंकरजलाशयजन्मजाड्य-

०९२५-४ ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतं । ।

०९२६-१ लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां

०९२६-२ जृम्भा जहीहि चलतां च विमुञ्च किंचित् ।

०९२६-३ आशागतान्यलिकुलानि मुदं नयेह

०९२६-४ मित्त्रे विधौ सति विधत्स यथेष्टमेतत् । ।

०९२७-१ नित्यं तथा शृणु कुशेशय मद्वचांसि

०९२७-२ स्नेहेन यानि भवतः कथयामि किंचित् ।

०९२७-३ कान्त्यानया विमलया भ्रमरैर्गुणैर्वा

०९२७-४ किं यासि रम्यतमतामुत कण्टकर्द्धेः । ।

०९२८-१ संकोचमेहि बिसपुष्प जहीहि शोभां

०९२८-२ दोषाकरोयमधुना समुदेति पश्य ।

०९२८-३ वक्रात्मनि प्रभवति क्रमशो विचिन्त्य

०९२८-४ प्रच्छन्नता गुणवतां स्वयमेव योग्या । ।

०९२९-१ त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि

०९२९-२ रन्ध्रान्वितोपि हतकर्दमसंभवोपि ।

०९२९-३ भृङ्गोपभोग्यविभवोपि तथापि पद्मो

०९२९-४ मित्रोदये विकसनं लभते सदैव । ।

०९३०-१ कामं भवन्तु मधुलम्पटषट्पदौघ-

०९३०-२ संघट्टघुंघुमघनध्वनयोब्जखण्डाः ।

०९३०-३ गायन्नतिश्रुतिसुखं विधिरेव यत्र

०९३०-४ भृङ्गः स कोपि धरणिधरनाभिपद्मः । ।

०९३१-१ तापापहे सहृदये रुचिरे प्रबुद्धे

०९३१-२ मित्रानुरागनिरते धृतसद्गुणौघे ।

०९३१-३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-

०९३१-४ युक्तं तवेह कमले कमले स्थितिर्यत् । ।

०९३२-१ न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता

०९३२-२ वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा ।

०९३२-३ व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते

०९३२-४ त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह । ।

०९३३-१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया

०९३३-२ ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।

०९३३-३ नाभौ भ्ॐअरिपोरजायत महापद्मः स कोप्येकको

०९३३-४ यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः । ।

०९३४-१ पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः

०९३४-२ स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः ।

०९३४-३ नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे

०९३४-४ पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः । ।

०९३५-१ भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यतां ।

०९३५-२ सैव प्रभाते शोभा ते भाते दिनकरे भवेत् । ।

०९३६-१ अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः ।

०९३६-२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः । ।

०९३७-१ तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः ।

०९३७-२ शिरसा धार्यमाणानि मीलितानि जडात्मना । ।

०९३८-१ मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते ।

०९३८-२ तत्कटु स्तोकमुष्णं च न करोति वितृष्णतां । ।

०९३९-१ चटुलचातकचञ्चुपुटात्पत-

०९३९-२ ञ्जलकणोपि मरोरतिगोचरः ।

०९३९-३ स पुनरद्य घनागमबन्धुना

०९३९-४ जलधरेण जलैरपरः कृतः । ।

०९४०-१ किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु-

०९४०-२ संभारशालिनि मरौ सुगृहीतनाम्नि ।

०९४०-३ संदृश्यतेतिविपरीतमिदं हि तत्र

०९४०-४ कूपोस्ति तत्र च जलं यदयत्नलभ्यं । ।

०९४१-१ अस्मिन्मरौ किमपरं वचसामवाच्यं

०९४१-२ मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः ।

०९४१-३ एतत्त्वया जललवामिषलालसेन

०९४१-४ दृष्टं ज्वलत्परिकरं सिकतावितानं । ।

०९४२-१ सत्पादपान्विपुलपल्लवपुष्पभार-

०९४२-२ संपत्परीतवपुषः फलभारनभ्रान् ।

०९४२-३ यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु-

०९४२-४ शाखान्मरौ मृगयते न ततोस्ति मुग्धः । ।

०९४३-१ जलतरुतृणशून्यः श्राम्यतामध्वगानां

०९४३-२ किमपि किल बताहं नोपकर्तुं समर्थः ।

०९४३-३ इति न परमभीक्ष्णं नानुशेते न यावच्-

०९४३-४ छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते । ।

०९४४-१ गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश्-

०९४४-२ चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितं ।

०९४४-३ किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः

०९४४-४ प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रतां । ।

०९४५-१ इतः काकानीकं प्रतिभयमितः कौशिककृता-

०९४५-२ दित्ॐई गृध्राद्याः कुलमिदमितः कङ्कवयसां ।

०९४५-३ श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव्-

०९४५-४ अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः । ।

०९४६-१ किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे

०९४६-२ पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया ।

०९४६-३ स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं

०९४६-४ शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि । ।

०९४७-१ परार्थे यः पीडामनुभवति भङ्गेपि मधुरो

०९४७-२ यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।

०९४७-३ न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः

०९४७-४ किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः । ।

०९४८-१ तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं

०९४८-२ सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः ।

०९४८-३ नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः

०९४८-४ संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः । ।

०९४९-१ एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः

०९४९-२ कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव ।

०९४९-३ किं त्वारान्मृगतृष्णयोपजनयन्नम्भ्ॐउचां वञ्चनां

०९४९-४ प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे । ।

०९५०-१ आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः

०९५०-२ सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।

०९५०-३ एतास्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुनः

०९५०-४ शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ । ।

०९५१-१ जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा ।

०९५१-२ सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः । ।

०९५२-१ क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती ।

०९५२-२ विवेकशून्यमनसां विप्रलम्भाय निर्मितौ । ।

०९५३-१ नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।

०९५३-२ देवागारबलीवर्दस्तथाप्यश्नाति शोभनं । ।

०९५४-१ नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।

०९५४-२ स एव प्रच्युतः स्थानाच्छुनापि परिभूयते । ।

०९५५-१ वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।

०९५५-२ सिंहात्पादप्रहारोपि न सृगालाधिरोहणं । ।

०९५६-१ गन्धैकसारो विफलः सेव्यश्चन्दनपादपः ।

०९५६-२ भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः । ।

०९५७-१ क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि ।

०९५७-२ स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः । ।

०९५८-१ वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि ।

०९५८-२ प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि । ।

०९५९-१ न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतं ।

०९५९-२ अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने । ।

०९६०-१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।

०९६०-२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र । ।

०९६१-१ उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति ।

०९६१-२ कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटतां । ।

०९६२-१ शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बक्ॐबुनिधिः ।

०९६२-२ कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयं । ।

०९६३-१ फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे ।

०९६३-२ कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् । ।

०९६४-१ यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गं ।

०९६४-२ यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः । ।

०९६५-१ शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।

०९६५-२ जलदान्तरितार्कामपि दिवसच्छायां न पूरयति । ।

०९६६-१ मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य ।

०९६६-२ यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः । ।

०९६७-१ हेमकार सुधियो नमोस्तु ते

०९६७-२ दुस्तरेषु बहुशः परीक्षितुं ।

०९६७-३ काञ्चनाभरणमश्मना समं

०९६७-४ यत्त्वयैतदधुरोप्यते तुलां । ।

०९६८-१ वृत्ते एव स घटोन्धकूप यस्-

०९६८-२ त्वत्प्रसादमपनेतुमक्षमः ।

०९६८-३ मुद्रितं त्वधमचेष्टितं त्वया

०९६८-४ तन्मुखाम्बुकणिकाः प्रतीच्छता । ।

०९६९-१ शतपदी सति पादशते क्षमा

०९६९-२ यदि न गोष्पदमप्यतिवर्तितुं ।

०९६९-३ किमियता द्विपदस्य हनूमतो

०९६९-४ जलधिविक्रमणे विवदामहे । ।

०९७०-१ न गुरुवंशपरिग्रहशौण्डता

०९७०-२ न च महागुणसंग्रहणादरः ।

०९७०-३ फलविधानकथापि न मार्गणे

०९७०-४ किमिह लुब्धकबाल गृहेधुना । ।

०९७१-१ तृणमणेर्मनुजस्य च तद्वतः

०९७१-२ किमुभयोर्विपुलाशयतोच्यते ।

०९७१-३ तनु तृणाग्रलवावयवैर्ययोर्-

०९७१-४ अवसिते ग्रहण प्रतिपादने । ।

०९७२-१ भ्रातः सुवर्णमयरूपकतारचित्रा-

०९७२-२ लंकारयत्नघटनासु सुवर्णकार ।

०९७२-३ दूरीकुरु श्रममिहाद्य सुवर्णपात्रे

०९७२-४ दुर्वर्णयोजयितुरस्ति महार्घलाभः । ।

०९७३-१ तनुतृणाग्रधृतेन हृतश्चिरं

०९७३-२ क इह येन न मौक्तिकशङ्कया ।

०९७३-३ स जलबिन्दुरतो विपरीतदृग्-

०९७३-४ जगदिदं वयमत्र सचेतनाः । ।

०९७४-१ रे दन्दशूक तदयुक्तमपीश्वरस्त्वां

०९७४-२ वाल्लभ्यतो नयति नूपुरधाम सत्यं ।

०९७४-३ आवर्जितालिकुलसत्कृतिमूर्छितानि

०९७४-४ किं शिञ्जितानि भवतः क्षम एष कर्तुं । ।

०९७५-१ सुवर्णकार श्रवणोचितानि

०९७५-२ वस्तूनि विक्रेतुमिहागतोसि ।

०९७५-३ अद्यापि नाश्रावि यदत्र पल्ल्यां

०९७५-४ पल्लीपतिर्नूनमविद्धकर्णः । ।

०९७६-१ तानुन्नतान्क्षितिभृतो ननु रूपयामः

०९७६-२ पक्षक्षयव्यतिकरे मथितं तदोजः ।

०९७६-३ युक्तं किमौर्वशिखिनः परिकोपितस्य

०९७६-४ तेजस्विनोप्युदधिनिर्मथनं विसोढुं । ।

०९७७-१ चित्रं कियद्यदयमम्बुधिरम्बुदौघ-

०९७७-२ सिन्धुप्रवाहपरिपूर्णतया महीयान् ।

०९७७-३ त्वं त्वर्थिनामुपकरोषि यदल्पकूप

०९७७-४ निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् । ।

०९७८-१ धिग्वाडवं दहनमर्थितया विपक्ष-

०९७८-२ मभ्येति यः स्वजठरप्रतिपूरणाय ।

०९७८-३ धिग्वारिराशिमपि यस्तु तथाविधस्य

०९७८-४ शत्रोर्जलैरपि न पूरयभिलाषं । ।

०९७९-१ शावान्कुलायकगतान्परिपातुकामा

०९७९-२ नद्याः प्रगृह्य लघु पक्षपुटेन तोयं ।

०९७९-३ दावानलं किल सिषेच मुहुः कोपोती

०९७९-४ स्निग्धो जनो न खलु चिन्तयते स्वपीडां । ।

०९८०-१ काकः स्वभावचपलः परिशुद्धवृत्तिर्-

०९८०-२ लब्ध्वा बलिं स्वजनमाह्वयते परांश्च ।

०९८०-३ चर्मास्थिमांसवति हस्तिकलेवरेपि

०९८०-४ श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः । ।

०९८१-१ आदायि वारि यत एव जहाति भूयस्-

०९८१-२ तत्रैव यः स जलदः प्रथमो जडानां ।

०९८१-३ वान्तं प्रतीप्सति तदेव तदेव यस्तु

०९८१-४ स्त्रोतः पतिः स निरपत्रपसार्थवाहः । ।

०९८२-१ बुध्यामहे न बहुधापि विकल्पमानाः

०९८२-२ कैर्नामभिर्व्यपदिशाम महामतींस्तान् ।

०९८२-३ येषामशेषभुवनाभरणस्य हेम्नस्-

०९८२-४ तत्त्वं विवेक्तुमुपलाः परमं प्रमाणं । ।

०९८३-१ न म्लानितान्यखिलधामवतां मुखानि

०९८३-२ नास्तं तमो न च कृतो भुवनोपकारः ।

०९८३-३ सूर्यात्मजोहमिति केन गुणेन लोकान्-

०९८३-४ प्रत्यापयिष्यसि शने शपथं विना त्वं । ।

०९८४-१ संरक्षितुं कृषिमकारि कृषीवलेन

०९८४-२ पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयं ।

०९८४-३ स्तब्धस्य निष्क्रियतयास्तभियोस्य नून-

०९८४-४ मत्स्यन्ति ग्ॐऋगगनाः पुनरेव सस्यं । ।

०९८५-१ कस्यानिमेषवितते नयने दिवौको-

०९८५-२ लोकादृते जगति ते अपि वै गृहीत्वा ।

०९८५-३ पिण्डे प्रसारितमुखेन तिमे किमेतद्-

०९८५-४ दृष्टं न बालिश विशद्बडिशं त्वयान्तः । ।

०९८६-१ आ जन्मनः कुशलमण्वपि ते कुजन्मन्-

०९८६-२ पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।

०९८६-३ उत्थापितोस्यनलसारथिना यदर्थं

०९८६-४ दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् । ।

०९८७-१ पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि

०९८७-२ यायाद्यपि प्रणयनेन महानपि स्यात् ।

०९८७-३ अभ्युद्धरेत्तदपि विश्वमितीदृशीयं

०९८७-४ केनापि दिक्प्रकटिता पुरुषोत्तमेन । ।

०९८८-१ स्वल्पाशयः स्वकुलशिल्पविकल्पमेव

०९८८-२ यः कल्पयन्स्खलति काचवणिक्पिशाचः ।

०९८८-३ ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-

०९८८-४ निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः । ।

०९८९-१ देवी क्व दुर्गतिहरा भगिनी भवानी

०९८९-२ देवो हरः क्व भगिनीपतिरार्तबन्धुः ।

०९८९-३ अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं

०९८९-४ मैनाक नाकथयितव्यमिदं त्वया नः । ।

०९९०-१ तुङ्गात्मतास्तशिखरस्य वृथैव भानोर्-

०९९०-२ नालम्बिनी भवति यास्तमये प्रपित्सोः ।

०९९०-३ श्लाघ्यः स तामरसनालगुणोपि दैत्य-

०९९०-४ भीत्या यमेत्य मरुतां पतिराललम्बे । ।

०९९१-१ गृहं श्मशानं गजचर्म चाम्बरं

०९९१-२ विलेपनं भस्म वृषश्च वाहनं ।

०९९१-३ कुबेर हे वित्तपते न लज्जसे

०९९१-४ प्रियस्य ते सख्युरियं दरिद्रता । ।

०९९२-१ नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व

०९९२-२ भावाः स्वभावपरिनिष्ठिततारतम्याः ।

०९९२-३ आकल्पमौर्वदहनेन निपीयमान-

०९९२-४ मम्भोधिमेकचुलकेन पपावगस्त्यः । ।

०९९३-१ विष्णुर्बिभर्ति भगवानखिलां धरित्रीं

०९९३-२ तं पन्नगस्तमपि तत्सहितं पयोधिः ।

०९९३-३ कुम्भोद्भवस्तमपिबत्खलु हेलयैव

०९९३-४ सत्यं न कश्चिदवधिर्महतां महिम्नः । ।

०९९४-१ आरोपितः पृथुनितम्बतटे तरुण्या

०९९४-२ कण्ठे च बाहुलतया निविडं गृहीतः ।

०९९४-३ उतुङ्गपीनकुचनिर्भरपीडितोयं

०९९४-४ कुम्भः करीषदहनस्य फलानि भुङ्क्ते । ।

०९९५-१ आबद्धकृत्रिमसटावलितांसभित्ति-

०९९५-२ रारोप्यते मृगपतेः पदवीं यदि श्वा ।

०९९५-३ मत्तेभकुम्भतटपाटनलम्पटस्य

०९९५-४ नादं करिष्यति कथं हरिणाधिपस्य । ।

०९९६-१ मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं

०९९६-२ खरकिरणमथेन्दुं ग्रासपात्रीकरोति ।

०९९६-३ यदि किल वपुरस्य प्राभविष्यत्समग्रं

०९९६-४ किमिव किमिव राहुर्नाकरिष्यत्तदानीं । ।

०९९७-१ यत्पुष्पपल्लवफलाहितसाम्यमोहैर्-

०९९७-२ न ज्ञायते शुक तव स्थितिरस्थितिर्वा ।

०९९७-३ तद्दाडिमं त्यजसि नैव फलाशया त्वम्-

०९९७-४ अर्थातुरो न गणयत्यपकर्षदोषं । ।

०९९८-१ वरमिह रवितापैः किं न शीर्णासि गुल्मे

०९९८-२ किमु दवदहनैर्वा सर्वदाहं न दग्धा ।

०९९८-३ यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर्-

०९९८-४ इतरकुसुममध्ये मालति प्र्ॐभितासि । ।

०९९९-१ किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः

०९९९-२ फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते ।

०९९९-३ क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्-

०९९९-४ विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् । ।

१०००-१ स हेमालंकारः क्षितिपतनलग्नेन रजसा

१०००-२ तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः ।

१०००-३ यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो

१०००-४ विलोक्यैनं लोकः परिहरति पादक्षतिभयात् । ।

१००१-१ आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते

१००१-२ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं ।

१००१-३ खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां

१००१-४ धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरं । ।

१००२-१ एवं चेत्सरसस्वभावपरता जाड्यं किमेतादृशं

१००२-२ यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।

१००२-३ मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी

१००२-४ किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे । ।

१००३-१ त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे

१००३-२ धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः ।

१००३-३ अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा

१००३-४ किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः । ।

१००४-१ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो

१००४-२ निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।

१००४-३ अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते

१००४-४ यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदं । ।

१००५-१ भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता

१००५-२ कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् ।

१००५-३ त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा

१००५-४ प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका । ।

१००६-१ किं तेन हेमगिरिणा रजताद्रिणा वा

१००६-२ यस्याश्रयेण तरवस्तरवस्त एव ।

१००६-३ मन्यामहे मलयमेव यदाश्रितानि

१००६-४ शाहोटनिम्बकुटजान्यपि चन्दनानि । ।

१००७-१ यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते

१००७-२ लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।

१००७-३ व्यालास्तेपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर्-

१००७-४ नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया । ।

१००८-१ तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्-

१००८-२ स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः ।

१००८-३ संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं

१००८-४ गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः । ।

१००९-१ स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर्-

१००९-२ यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया ।

१००९-३ एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे

१००९-४ फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनं । ।

१०१०-१ निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच्-

१०१०-२ छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये ।

१०१०-३ अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना

१०१०-४ पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः । ।

१०११-१ ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्-

१०११-२ पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरं ।

१०११-३ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे

१०११-४ तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः । ।

१०१२-१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं

१०१२-२ स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः ।

१०१२-३ तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः

१०१२-४ स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः । ।

१०१३-१ सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य यद्दर्शनाढ्यं

१०१३-२ नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय ।

१०१३-३ घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे

१०१३-४ नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने । ।

१०१४-१ एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो

१०१४-२ यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि ।

१०१४-३ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्-

१०१४-४ तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा । ।

१०१५-१ आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो

१०१५-२ हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।

१०१५-३ सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे

१०१५-४ वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः । ।

१०१६-१ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं

१०१६-२ ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।

१०१६-३ तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-

१०१६-४ दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते । ।

१०१७-१ नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं

१०१७-२ प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः ।

१०१७-३ लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो

१०१७-४ युक्तं काष्ठिक लूनवान्यदसितामाम्रालिमाकालिकीं । ।

१०१८-१ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना

१०१८-२ सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः ।

१०१८-३ आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो

१०१८-४ धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते । ।

१०१९-१ भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने

१०१९-२ दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।

१०१९-३ यच्चाध्ॐउखमक्षिणी पिदधता नागेन तत्र स्थितं

१०१९-४ तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितं । ।

१०२०-१ नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा

१०२०-२ वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः ।

१०२०-३ इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके

१०२०-४ साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः । ।

१०२१-१ मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः

१०२१-२ शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः ।

१०२१-३ अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे

१०२१-४ व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगं । ।

१०२२-१ धिग्व्य्ॐनो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं

१०२२-२ निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा ।

१०२२-३ येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो

१०२२-४ मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनं । ।

१०२३-१ दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते

१०२३-२ दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः ।

१०२३-३ मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः

१०२३-४ को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे । ।

१०२४-१ क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता

१०२४-२ भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना ।

१०२४-३ अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां

१०२४-४ मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते । ।

१०२५-१ शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः

१०२५-२ श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये ।

१०२५-३ सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं

१०२५-४ सर्वः कृछ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलं । ।

१०२६-१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता

१०२६-२ धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले ।

१०२६-३ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः

१०२६-४ कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः । ।

१०२७-१ ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो

१०२७-२ येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणां ।

१०२७-३ इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां

१०२७-४ स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते । ।

१०२८-१ द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो

१०२८-२ बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणं ।

१०२८-३ व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं

१०२८-४ शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतं । ।

१०२९-१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं

१०२९-२ कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।

१०२९-३ विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते

१०२९-४ शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसं । ।त्रिविक्रमस्य

१०३०-१ त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया

१०३०-२ जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् ।

१०३०-३ म्लेच्छानामपि वाञ्छितार्पणपरा स्वस्यास्पदस्याम्बिका

१०३०-४ विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलं । ।भा. अमृतदत्तस्य

१०३१-१ किं त्वं हालिक मूढधीर्हतफलं मा मा कृथा लाङ्गलं

१०३१-२ क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया ।

१०३१-३ उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं

१०३१-४ निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किं । ।कस्यापि

१०३२-१ कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं

१०३२-२ तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां ।

१०३२-३ यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां

१०३२-४ केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव । ।भा. अमृतदत्तस्य

१०३३-१ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं

१०३३-२ श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रं ।

१०३३-३ संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो

१०३३-४ ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः । ।कस्यापि

१०३४-१ कटु रटसि किमेवं कर्णयोः कुञ्जरारे-

१०३४-२ रविदितनिजबुद्धे किं न विज्ञातमस्ति ।

१०३४-३ शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं

१०३४-४ मशक गलकरन्ध्रे हस्तियूथं ममज्ज । ।कस्यापि

१०३५-१ उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो

१०३५-२ मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।

१०३५-३ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवाःस्व तत्रैव वा

१०३५-४ दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयसे । ।

१०३६-१ स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो

१०३६-२ दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते ।

१०३६-३ मिथ्या वाञ्छसि किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो

१०३६-४ नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः । ।

१०३७-१ आन्दोलयस्यविरतं गगनार्कमङ्के

१०३७-२ तारागणं च शशिनं च तथेतराणि ।

१०३७-३ तेजांसि भासुरतडित्प्रभृतीनि साधो

१०३७-४ चित्रं तथापि न जहासि यदान्ध्यमन्तः । ।

१०३८-१ अयं स भुवनत्रयप्रथितसंयमः शंकरो

१०३८-२ बिभर्ति वपुषाधुना विरहकातरः कामिनीं ।

१०३८-३ अनेन किल निर्जिता वयमिति प्रियायाः करं

१०३८-४ करेण परिपीडयञ्जयति जातहासः स्मरः । ।

१०३९-१ भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्य्ॐअलक्ष्मीमुषो ये

१०३९-२ क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः ।

१०३९-३ ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः

१०३९-४ पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः । ।

१०४०-१ गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।

१०४०-२ ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् । ।

———————————————————

]