[[परमहंसोपनिषद् सुभाषितसङ्ग्रहः Source: EB]]
[
परमहंसोपनिषत्
<1,2>
सर्वान् कामान् परित्यज्य अद्वैते परमस्थितिः ।
ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ॥
काष्ठदण्डो धृतो यैन सर्वाशी ज्ञानवर्जितः ।
स याति नरकान् घोरान् महारौरवमेव च ॥
</1,2>
आशाम्बरो ननमस्कारो न स्वधाकारो नस्तुतिर्नवषट्कारो भवेद्भिक्षुः। नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासनं च न लक्ष्यं नालक्ष्यं न पृथङ् नापृथङ् नाहनि नक्तं न सर्वं च । अनिकेतस्थितिः। एवं स भिक्षुर्हाटकादीनां नैव परिग्रेहेन्नावलोकनं च।
]