४८ खलः

किमहं वदामि खल दिव्यमतं गुणपक्षपातमभितो भवतः।
गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि॥ 77 ॥