४४ दुग्धम्

को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण।
तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्गिरति॥ 73 ॥