Cols:
A±:
Incl:
Vol
Rate
Pitch
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण। तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्गिरति॥ 73 ॥