Cols:
A±:
Incl:
Vol
Rate
Pitch
ये शिरसा निहिता अपि न भवन्ति सखे समानसुखदुःखाः। चिकुरा इव ते बाला एव जरापाण्डुभावेऽपि॥ 50 ॥