श्रीमता कथय कञ्चुक पूर्वं कानि कानि सुकृतानि कृतानि। जन्म यापयसि येन समस्तं हारहृद्यहृदये हरिणाक्ष्याः॥ 30 ॥