१० मारुतः

1सन्ना नाविकधोरणी निपतिता 2मध्ये जलं क्षेपणी पन्थाः पर्वतदुर्गमो 3घनघनच्छन्नश्च 4तारापथः।
हंहो मारुत दुस्तरो जलनिधिः 5शीर्णा च नौः साम्प्रतं मध्ये मज्जय वा तटं गमय वा हस्ते तवास्ते द्वयम्॥ 16 ॥


  1. गलिता. ↩︎

  2. जलमध्ये. ↩︎

  3. निबिडघाच्छादितः. ↩︎

  4. अन्तरिक्षम्. ↩︎

  5. भिन्ना. ↩︎