०१ शिवः

भस्मनि स्मररिपोरनुरागो हीयते न घनसारपरागः।
भूषणं यदि फणी न मणीनां काचिदप्यपचितिर्न च हेम्नः॥ 1 ॥
उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी जटायाम्।
प्रियसखि कथयामि किं रहस्यं पुरमथनस्य रहोऽपि संसदेव॥ 2 ॥
इयं तावल्लीला यदधिरुरुहे वृद्धवृषभो यदुन्नेहे रुण्डं यदिह चितिभस्मापि लिलिपे।
अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रैवि व्यालो यदकवलि हालाहलमपि॥ 3 ॥
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने कः क्षौमं कलयाञ्चकार न कृती कृत्तिं वसाने त्वयि।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं स्वातन्त्र्याजहिहि त्वमीश्वर गुणाल्लोकोऽस्ति तद्ग्राहकः॥ 4 ॥
1त्वं चेत्सञ्चरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः काञ्चनकुण्डलानि कुरुषे हानिर्न हेम्नः पुनः।2
3मूर्ध्ना चेद्वहसे जडांशुमयशः किं नाम लोकत्रयीदीपस्या4म्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे॥ 5 ॥

छेत्सि ब्रह्मशिरो यदि 5प्रथयसि प्रेतेषु सख्यं यदि क्षीबः6 क्रीडसि 7मातृभिर्यदि रतिं धत्से श्मशाने यदि।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः कं सेवे करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः॥ 6 ॥


  1. नन्दिना. ↩︎

  2. दिग्गजानाम्. ↩︎

  3. जलांशुं चन्द्रम्; [पक्षे] जडांशुम्. ↩︎

  4. सूर्यस्य. ↩︎

  5. ख्यापयसि. ↩︎

  6. मत्तः. ↩︎

  7. ब्राह्म्यादिभिः. ↩︎