Cols:
A±:
Incl:
Vol
Rate
Pitch
छिन्नः सनिशितैः शस्त्रैर्विद्धश्च नवसप्तधा। तथापि हि सुवंशेन विरसं नापजल्पितम्॥ 202 ॥