४० शणः

भूर्जः परोपकृतये निजकवचविकर्तनं सहते।
परबन्धाय तु शणः प्रेक्षध्वमिहान्तरं कीदृक्॥ 187 ॥