३६ कुटजः

समुपागतवति दैवादवलेहां कुटज मधुकरे मा गाः।
मकरन्दतुन्दिलानामरविन्दानामयं यतो मान्यः॥ 177 ॥