आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहामुद्यानेषु वनेषु लब्धजनुषां 1सन्तीतरेषामपि। किं तु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः॥ 175 ॥ फलानीति शेषः. ↩︎