१० मल्लिका

न च 1गन्धवहेन चुम्बिता न च पीता मधुपेन मल्लिका।
2पिहितैव कठोरशाखया 3परिणामस्य जगाम गोचरम्॥ 89 ॥


  1. वायुना. ↩︎

  2. छादिता. ↩︎

  3. परिणतिं प्राप्तेत्यर्थः. ↩︎