Cols:
A±:
Incl:
Vol
Rate
Pitch
अगाधजलसञ्चारी न गर्वं याति रोहितः। अङ्गुष्ठोदकमात्रेण शफरी फुर्फुरायते॥ 2 ॥