०१ गरुडः

1 दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः।
कस्य तरोरुपरिष्टात्खि2न्नोऽसौ श्रान्तिमपनयतु॥ 1 ॥

अहिरहिरिति सम्भ्रमपदमितरजनः किमपि कातरो भवतु।
विह3गपतेराहारे स तु सकलमृणालदलरुचिरः॥ 2 ॥


  1. उदरे आहितं स्थापितं भुवनं ब्रह्माण्डं येन. ↩︎

  2. श्रान्तः. ↩︎

  3. गारुडस्य. ↩︎