०५ स्फटिकः

स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम्।
धत्ते स्वच्छतया छायां यतो मलवतामपि॥ 68 ॥