Cols:
A±:
Incl:
Vol
Rate
Pitch
स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम्। धत्ते स्वच्छतया छायां यतो मलवतामपि॥ 68 ॥