Cols:
A±:
Incl:
Vol
Rate
Pitch
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः। पारावतः परावृत्य रिरंसुश्चुम्बति प्रियाम्॥ 22 ॥