Cols:
A±:
Incl:
Vol
Rate
Pitch
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः। कलापिनः प्रनृत्यन्ति काले जीमूलमालिनि॥ 20 ॥