11 भाषाचित्रम्

उत्सरङ्गरलितोरुकटारीभाजिरा उत भयङ्करभालः।
सन्तु पायकगणा जय तैस्त्वं गामगोहरमिलाव इलावी॥ 1 ॥

हनयनहुताशज्वालया जो जलाया रतिनयनजलौघे खाक बाकी बहाया।
तदपि दहति चित्तं माकक्या मैं करोंगी मदनसरसि भूयः क्या बला आग लागी॥ 2 ॥

नूनं बादलशाइ शोहपसरी निःसाणशब्दः खरः शत्रुं पाडि लुटालितो विहणिसो एवं भणन्त्युद्धटाः।
रूढे गर्दभरामघालि सहसा रे कं तमेरे कहे कण्ठे पापनिवेशि याहि शरणं श्रीमल्लदेवं प्रभुम्॥ 3 ॥