Cols:
A±:
Incl:
Vol
Rate
Pitch
प्रमोदं जनयत्येव सदारा गृहमेधिनः। यदि धर्माश्च कामश्च भवेतां सङ्गताविमौ॥ 52 ॥