१२ सन्धिगुप्तम्

न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि।
अस्थानरुदितैरेतैरलमालोहितेक्षणे॥ 47 ॥