१७ सूपकारः

पुत्रपौत्रगुणोपेतः शास्त्रज्ञो मृष्टपाचकः।
शूरश्च कठिनश्चैव सूपकारः स इष्यते॥ 77 ॥