१५ लेखकः

सकृदुक्तगृहीतार्थो लघुहस्तो जितेन्द्रियः।
शब्दशास्त्रपरिज्ञाता एष लेखक इष्यते॥ 75 ॥