०५ राजविभूषावर्णनम्

यशःपटोऽयमद्भुतो न ते महीप कञ्चुकः।
सुपुण्यकर्म भात्यदो जयप्रदं सुरक्षणम्॥ 1 ॥
प्रज्ञातृतीयोग्रविलोचनस्य भूत्योज्ज्वलस्येश्वरकामदातुः।
कामारिमुत्सृज्य मुदा सकामा उष्णीषगङ्गा तव भाति मूर्ध्नि॥ 2 ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि॥ 3 ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।
बहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती॥ 4 ॥
शिरोवेष्टनव्याजतस्ते मुखेन्दोः परं पक्षपाताद्ग्रसत्येव राहुम्।
रुषा मूर्ध्नि बद्धं कचच्छद्मनालं शशाङ्कोऽङ्गहीनो विभात्येष राजन्॥ 5 ॥
ताराधिनाथमभिजित्य मुखश्रियाद्धा राजंस्त्वया पदककैतवतो व्यलम्बि।
बन्दीकृता इव तदीयवधूसमूहा हारच्छलेन तव वक्षसि भान्ति नूनम्॥ 6 ॥
धवलकुसुमभास्वत्कञ्चुकस्योपरिष्टात्कनकपरिकरेण भ्राजसे राजराज।
शरदि घनगणोद्यद्विद्युदुद्दामरेखाकलित इव धरेन्द्रः प्रोन्नतो विन्ध्यसैलः॥ 7 ॥
स्वभावारक्तश्रीनखरसुषमानद्धकनकस्फुरद्विद्युद्राजत्कटकयुगलाभ्यां तव करौ।
विभातः काश्मीरद्रवविलुलिताविन्द्रविजये हृते स्वर्गद्वारार्गल इव विभो द्विट्‌स्थितिकृते॥ 8 ॥