नाध्यापयिष्यन्नि1गमाञ्श्रमेणोपाध्यायलोका यदि शिष्यवर्गान्। निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त तदाभविष्यत्॥ 1 ॥ वेदान्. ↩︎