1एकोऽभूत्पुलिनात्ततस्तु 2नलिनाच्चान्योऽपि 3नाकोरभूत्प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा। अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास्तान्सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः॥ 59 ॥ व्यासः. ↩︎ ब्रह्मदेवः. ↩︎ वाल्मीकिः. ↩︎