Cols:
A±:
Incl:
Vol
Rate
Pitch
नीलोत्पलदलश्यामां विज्जकां मामजानता। वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती॥ 54 ॥