Cols:
A±:
Incl:
Vol
Rate
Pitch
सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां वासः कालिदासादनन्तरम्॥ 53 ॥