मत्स्यपुराणम् सुभाषितसङ्ग्रहः

[[मत्स्यपुराणम् सुभाषितसङ्ग्रहः Source: EB]]

[

मत्स्यपुराणम्

सुभाषितसङ्ग्रहः

<36,12>

नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।

यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥

</36,12>

<38,6>

नानाभावा बहवो जीवलोके

दैवाधीना नष्टचेष्टाधिकाराः ।

तत्तत्प्राप्य न विहन्येत धीरो

दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥

</38,6>

<38,8>

दुःखे न तप्येत सुखे न हृष्येत

समेन वर्तेत सदैव धीरः ।

दिष्टं बलीय इति मन्यमानो

न सञ्ज्वरेन्नापि हृष्येत् कदाचित् ॥

</38,8>

<39,25>

चत्वारि कर्माणि भयङ्कराणि

भयं प्रयच्छन्त्यन्यथा कृतानि ।

मानाग्निहोत्रमुत मानमौनं

मानेनाधीतमुत मानयज्ञः ॥

</39,25>

<154,512>

दशकूपसमा वापी दशवापीसमो ह्रदः ।

दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः ॥

</154,512>

<175,37>

ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।

एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः ॥

</175,37>

<175,40>

नास्ति योगं विना सिद्धिः न वा सिद्धिं विना यशः ।

नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥

</175,40>

<210,11>

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।

गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते ॥

</210,11>

<210,17>

पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम् ।

अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥

</210,17>

<210,18>

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।

अमितस्य प्रदातारं भर्तारं का न पूजयेत् ॥

</210,18>

<220,22-24>

न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।

न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ॥

काले मृदुर्यो भवति काले भवति दारुणः ।

राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥

</220,22-24>

<220,24,25>

भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।

भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥

</220,24,25>

<220,28-29>

भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ।

स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥

</220,28-29>

<220,29-31>

अदीर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः ।

दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥

रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।

अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते ॥

</220,29-31>

<221,2-5>

स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ।

तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥

प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।

मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥

येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ।

पौरुषेण विना तेषां केषाञ्चित् दृश्यते फलम् ॥

कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।

कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥

</221,2-5>

<221,8-12>

दैवं पुरुषकारश्च कालश्च पुरुषोत्तम ।

त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥

कृष्टिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।

तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥

तस्मात् सदैव कर्तव्यं सधर्मं पौरुषं नरैः ।

विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥

नालसाः प्राप्नुवन्त्यर्थान् न च दैवपरायणाः ।

तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥

त्यक्त्वालसान् दैवपरान् मनुष्यान्

उत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।

अन्विष्य यत्नाद् वृणुयान्नरेन्द्र

तस्मात्सदोत्थानवता हि भाव्यम् ॥

</221,8-12>

<222,10>

ये शुद्धवंशा ऋजवः प्रणीता

धर्मे स्थिताः सत्यपरा विनीताः ।

ते सामसाध्याः पुरुषाः प्रदिष्टाः

मानोन्नता ये सततं च राजन् ॥

</222,10>

————————————–

]