॥ षण्मिथ्याविद्याः ॥
विश्वास-प्रस्तुतिः - १
उपकाराय या पुंसां न परस्य न चात्मनः ।
ग्रन्थसञ्चयसम्भारैः किं तया भारविद्यया ॥ १॥
मूलम् - १
उपकाराय या पुंसां न परस्य न चात्मनः ।
ग्रन्थसञ्चयसम्भारैः किं तया भारविद्यया ॥ १॥
विश्वास-प्रस्तुतिः - २
अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ २॥
मूलम् - २
अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ २॥
विश्वास-प्रस्तुतिः - ३
अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३॥
मूलम् - ३
अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३॥
विश्वास-प्रस्तुतिः - ४
गोप्यते या बुधस्याग्रे मूर्खस्याग्रे प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ४॥
मूलम् - ४
गोप्यते या बुधस्याग्रे मूर्खस्याग्रे प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ४॥
विश्वास-प्रस्तुतिः - ५
परमात्सर्यशूलिन्या व्यथा सञ्जायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ५॥
मूलम् - ५
परमात्सर्यशूलिन्या व्यथा सञ्जायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ५॥
विश्वास-प्रस्तुतिः - ६
परसूक्तापहारेण स्वसुभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ६॥
मूलम् - ६
परसूक्तापहारेण स्वसुभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ६॥