६ मिथ्य-विद्याः

॥ षण्मिथ्याविद्याः ॥

विश्वास-प्रस्तुतिः - १

उपकाराय या पुंसां न परस्य न चात्मनः ।
ग्रन्थसञ्चयसम्भारैः किं तया भारविद्यया ॥ १॥

मूलम् - १

उपकाराय या पुंसां न परस्य न चात्मनः ।
ग्रन्थसञ्चयसम्भारैः किं तया भारविद्यया ॥ १॥

विश्वास-प्रस्तुतिः - २

अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ २॥

मूलम् - २

अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ २॥

विश्वास-प्रस्तुतिः - ३

अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३॥

मूलम् - ३

अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३॥

विश्वास-प्रस्तुतिः - ४

गोप्यते या बुधस्याग्रे मूर्खस्याग्रे प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ४॥

मूलम् - ४

गोप्यते या बुधस्याग्रे मूर्खस्याग्रे प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ४॥

विश्वास-प्रस्तुतिः - ५

परमात्सर्यशूलिन्या व्यथा सञ्जायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ५॥

मूलम् - ५

परमात्सर्यशूलिन्या व्यथा सञ्जायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ५॥

विश्वास-प्रस्तुतिः - ६

परसूक्तापहारेण स्वसुभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ६॥

मूलम् - ६

परसूक्तापहारेण स्वसुभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ६॥