मञ्जुला-सुभाषितसङ्ग्रहः

[[मञ्जुला-सुभाषितसङ्ग्रहः Source: EB]]

[

मञ्जुला-सुभाषितसङ्ग्रहः

(1)

अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।

तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥

(2)

अकर्मशीलं च महाशनं च,

लोक-द्विष्टं बहुमायं नृशंसम् ।

अदेशकालज्ञमनिष्ट वेषम्,

एतान् गृहे न प्रतिवासयेत् ॥

महाभा/उद्योग,/37/35

(3)

अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।

त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥

ऋ./10/22/8

(4)

अकामो धीरो अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चिदूनः ।

तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥

अथर्व,/10/8/44

(5)

अकालेऽ

तिप्रसङ्गाच्च,

न च निद्रा निषेवितााा ।

सुखायुषा परा कुर्यात्कालरात्रिरिवापरा ॥

चरक. / सूत्रस्थान /36

(6)

अकिञ्चनाश्च दृश्यन्ते,

पुरुषाश्चिरजीविनः ।

समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥

महाभाः /शा. प. /28 /22

(7)

अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽ

पि संस्थिते ।

न च कृत्यं परित्याज्यम्,

एष धर्मः सनातनः ॥

(8)

अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।

अनुत्सृज्य सतां मार्गं,

यत्स्वल्पमपि तद् बहु ॥

(9)

अक्रन् कर्म कर्मकृतः,

सह वाचा मयोभुवा ।

देवेभ्यः कर्म कृत्वाऽ

स्तं प्रेत सचाभुवः ॥

यजु. /3 /47

(10)

अक्रोधना धर्मपराः,

सत्यनित्या दमे रताः ।

तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥

महाभा, /

अनु./22/33

(11)

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।

आदघ्रास उपकक्षास उ त्वे,

ह्रदा इव स्नात्वा उ त्वे ददृशिरे ॥

ऋग्. /10 /71 /7

(12)

अक्षरस्यापि चैकस्य पदार्धस्य पदस्य वा ।

दातारं विस्मरन् पापी,

किं पुनर्धर्मदेशिनम् ॥

हरिवंशपु. /21 /15 / 6

(13)

अक्षासं इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।

कुमारदेष्णा जयतः पुनर्हणो मध्वः संपृक्ताः कितवस्य बर्हणाः ॥

ऋ /10 /34 / 7

(14)

अक्षैर्मा दीव्यः कृषिमित्कृषस्व,

वित्ते रमस्व बहु मन्यमानः ।

तत्र गावः कितव तत्र जाया,

तन्मे विचष्टे सवितायमर्यः ॥

ऋ. /10 / 34 / 13

(15)

अगाधे विमले शुद्धे,

सत्यतोये श्रुतिह्रदे ।

स्नातव्यं मानसे तीर्थे,

सत्यमालम्ब्य शाश्वतम् ॥

महाभा. /अनुशा. / 2 /9

(16)

अग्निहोत्रफला वेदाः,

शीलवृत्त-फलं श्रुतम् ।

रति-पुत्रफला दाराः,

दत्तभुक्तफलं धनम् ॥

(17)

अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।

दर्शेन चार्धमासान्ते,

पौर्णमासेन चैव हि ॥

मनु. / 4 / 25

(18)

अग्ने तपस्तप्यामहे,

उपतप्यामहे तपः ।

श्रुतानि शृण्वन्तो,

वयमायुष्मन्तः समेधसः ॥

अथर्व /7 / 61 /2

(19)

अग्ने त्वं सुजागृहि वयं सु मन्दिषीमहि ।

रक्षा णो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ॥

यजु. /4 /14

(20)

अग्ने व्रतपते व्रतं चरिष्यामि,

तच्छकेयम्,

तन्मे राध्यताम् ।

इदमहमनृतात् सत्यमुपैमि ॥

यजु. /1 / 5

(21)

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥

मनु. / 3 /76

(22)

अङ्गं गलितं पलितं मुण्डम्,

दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डम्,

तदपि न मुञ्चत्याशा पिण्डम् ॥

चर्पटपञ्जरिका / 6

(23)

अङ्गारसदृशी नारी,

घृतकुम्भसमः पुमान् ।

तस्मान्नारीषु संसर्गं दूरतः परिवर्जयते ॥

लिङ्गपुराण / 8 / 23

(24)

अचोद्यमानानि यथा,

पुष्पाणि फलानि च ।

स्वं कालं नातिवर्त्तन्ते,

तथा कर्म पुरा कृतम् ॥

महाभा. / शान्ति. / 181 / 12

(25)

अच्छेद्योऽ

यमदाह्योऽ

यमक्लेद्योऽ

शोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोनयं सनातनः ॥

महाभा. / भूष्म. / 26 / 24

(26)

अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।

गृहीत इव केशेषु,

मृत्युना धर्ममाचरेत् ॥

हितोपदेश / मित्रलाभ / 3

(27)

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।

यतस्तौ स्वल्पदुःखाय,

यावज्जीवं जडो दहेत् ॥

पञ्चत. / कथामुख / 4

(28)

अजानन् माहात्म्यं पततु शलभो दीपदहने,

स मीनोऽ

प्यज्ञानाद् बडिशयुतमशनातु पिशितम् ।

विजानन्तोऽ

प्येते वयमिह विपज्जालजटिलान्,

न मुञ्चामः कामानहह । गहनो मोहमहिमा ॥

वैरग्यशतक / 19

(29)

अजीर्णे भेषजं वारि,

जीर्णे वारि बलप्रदम् ।

भोजने चामृतं वारि,

भोजनान्ते विषप्रदम् ॥

(30)

अज्ञः सुखमाराध्यः,

सुकतरमाराध्यते विशेषज्ञः ।

ज्ञान-लवदुर्विदग्धं,

ब्रह्नापि नरं न रञ्जयति ॥

नीतिशतक / 2

(31)

अञ्जनस्य क्षयं दृष्ट्वा,

वल्मीकस्य च सञ्चयम् ।

अवन्ध्यं दिवसं कुर्यात्,

दानाध्ययन-कर्मभिः ॥

(32)

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।

हेम्नः कठिनस्यापि द्रवणोपायोऽ

स्ति न तृणानाम् ॥

(33)

अतिथिर्यस्य भग्नाशो,

गृहात्प्रतिनिवर्त्तते ।

स दत्त्वा दुष्कृतं तस्मै,

पुण्यमादाय गच्छति ॥

महाभा. / शा. / 191 / 12

(34)

अतिथीनन्नपानेेन,

भृत्यानत्यशनेन च ।

सम्भोज्य शेषश्नीमस्तस्मान्मृत्युभयं न नः ॥

(35)

अतिदानाद् बलिर्बद्धो,

नष्टो मानात् सुयोधनः ।

विनष्टो रावणो लौल्याद्,

अति सर्वत्र वर्जयेत् ॥

(36)

अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।

अथा पितन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥

ऋ. / 10 / 14 / 10

(37)

अतिपरिचयादवज्ञा भवति विशिष्टेऽ

पि वस्तुनि प्रायः ।

लोकः प्रयागवासी कूपस्नानं सदाचरति ॥

(38)

अतिमानोऽ

तिवादश्च,

तथाऽ

त्यागो नराधिप ।

क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥

एत एवासयस्तीक्ष्णः,

कृन्तन्त्यायूंषि देहिनाम् ।

एतानि मानवान् घ्रन्ति,

न मृत्युर्भद्रमस्तु ते ॥

महाभा. / उद्योगपर्व / 37 / 10 - 11

(39)

अतिवाहितमतिगहनं,

विनापवादेन यौवनं येन ।

दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥

(40)

अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ।

अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥

(41)

अत्यम्बुपानान्न विपच्यतेऽ

न्नम्,

निरम्बुपानाच्च स एव दोषः ।

तस्मान्नरो वह्रिविवर्धनाय,

मुहुर्मुहुर्वारि पिबेद् भूरि ॥

क्षेमकुतूहल

(42)

अत्यम्बुपानाद्विषमाशनाच्च,

सन्धारणात् स्वप्नविपर्ययाच्च ।

कालेऽ

पि सात्म्यं लघु चापि भुक्तम्,

अन्नं न पाकं भजते नरस्य ॥

(43)

अत्यन्तवैराग्यवतः समाधिः,

समाहितस्यैव दृढः प्रबोधः ।

प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः ,

मुक्तात्मनो नित्यसुखानुभूतिः ॥

विवेकचूडामणि - 376

(44)

अदान्तः पुरुषः क्लेशमभूक्ष्णं प्रतिपद्यते ।

अनर्थांश्च बहूनन्यान्,

प्रसृजत्यातात्मदोषजान् ॥

(45)

अदान्तो ब्राह्नणोऽ

साधुर्निस्तेजाः क्षत्रियो मृतः ।

अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥

महाभा. / सौप्तिकपर्व / 320

(46)

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं,

तत्तामसमुदाहृतम् ॥

महाभारत / भीष्मप. / 22

(47)

अद्भिर्गात्राणि शुध्यन्ति,

मनः सत्येन शुध्यति ।

विद्यातपोभ्यां भूतात्मा,

बुद्धिर्ज्ञानेन शुध्यति ॥

मनु. / 5 / 109

(48)

अद्भिः शुध्यन्ति गात्राणि,

बद्धिर्ज्ञानेन शुद्धयति ।

अहिसया च भूतात्मा,

मनः सत्येन शुद्धति ॥

बौधायन / धर्मसूत्र / 1 /5 /1

(49)

अद्यापि नोज्झति हरः किल कालकूटम्,

कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।

अम्भोनिधिर्वहति दुृःसहवाडवाग्निम्,

अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

(50)

अद्यैव कुरु तच्छ्रेयो,

मात त्वां कालोऽ

तिगान्महान् ।

को हि जाानाति कस्याद्य,

मृत्युकालो भविष्यति ॥

महाभा. / शान्तिप. / 277 / 14

(51)

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।

अनुग्रहश्च दानं च,

शीलमेतद् विदुर्बुधाः ॥

(52)

अधः पश्यस्व मोपरि सन्तरां पादकौ हर ।

मा ते कशप्लकौ दृशन्,

स्त्री हि ब्रह्ना बभूविथ ॥

ऋ. / 8 . 33 / 19

(53)

अधर्मं धर्ममिति या,

मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश्च,

बुद्धिः सा पार्थ तामसी ॥

महाभा. / भीष्मप. / 42 / 32

(54)

अधर्मं नात्र पश्यन्ति,

धर्मतत्त्वार्थदर्शिनः ।

यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि ॥

महाभा. / कर्णपर्व / 31 / 63

(55)

अधर्मस्तु महांस्तात,

भवेत्तस्य महीपतेः ।

यो हरेद् बलिषडभागं,

न च रक्षति पुत्रवत् ॥

वा. रामा. / 3 / 6 / 11

(56)

अधर्मेणैधते तावत्,

ततो भद्राणि पश्यति ।

ततः सपत्न्नाञ्जयति,

समूलस्तु विनश्यति ॥

मनु / 4 / 174

(57)

अध्यापिता ये गुरुन्नाद्रियन्ते,

विप्रा वाचा मनसा कर्मणा वा ।

यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥

निरुक्त / 2 / 4

(58)

अनन्तपारं किल शब्दशास्त्रम्,

स्वल्पं तथायुर्बहवश्च विघ्राः ।

(59)

अनन्तशास्त्रं बहु वेदितव्यम् ,

अल्पश्च कालो बहवश्च विघ्राः ।

यत्सारभूतं तदुपासितव्यम्,

हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥

नराभरण / 994

(60)

अनभ्यासाच्च वेदानाम्,

आचारस्य च वर्जनात् ।

आलस्यादन्नदोषाच्च,

मृत्युर्विप्रान् जिघांसति ॥

(61)

अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।

अनिग्रहेण चाक्षाणां,

जायते व्यसनं नृणाम् ॥

काव्यालंकार

(62)

अनभ्यासे विषं विद्या,

अजीर्णे भोजनं विषम् ।

विषं सभा दरिद्रस्य,

वृद्धस्य तरुणी विषम् ॥

हितोपदेश / प्र. / 22

(63)

अनर्थकं विप्रवासं गृहेभ्यः,

पापैः सन्धिं परदाराभिमर्शम् ।

दम्भं स्तैन्यं पैशुनं मद्यपानम्,

न सेवते यः स सुखी सदैव ॥

महाभा. / उद्योगपर्व / 33 / 113

(64)

अनागतविधाता प्रत्युत्पन्नमतिश्च यः ।

द्वावेव सुखमेधेते,

दीर्घसूत्री विनश्यति ॥

महाभा. / शान्तिप. / 936 / 9

(65)

अनादेयं नाददीत,

परिक्षीणोऽ

पि पार्थिवः ।

आदेयं न समृद्धोऽ

पि सूक्ष्ममप्यर्थमुत्सृजेत् ॥

(66)

अन्नाद् भवन्ति भूतानि,

पर्जन्यादन्नसम्भवः ।

यज्ञाद् भवति पर्जन्यो,

यज्ञः कर्मसमुदभवः ॥

महाभा. / भीष्मप. /27 / 14

(67)

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं,

तस्मात्तत् परिवर्जयेत् ॥

महाभा. / भीष्मपर्व / 41 / 8

(68)

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।

अनर्थाः क्षिप्रमायान्ति,

वाग्दुष्टं क्रोधनं तथा ॥

महाभा. / उद्योगपर्व / 38 / 35

(69)

अनाहूतः प्रविशति,

ह्यपृष्टो बहु भाषते ।

अविश्वस्ते विश्वसिति,

मूढचेता नराधमः ॥

महाभा. / उद्यो. / 33 / 36

(70)

अनित्यानि शरीराणि,

विभवो नैव शाश्वतः ।

नित्यं सन्निहितो मृत्युृः,

कर्त्तव्यो धर्मसञ्चयः ॥

पञ्चतन्त्र / काकोलूकीयम् / 92

(71)

अनिर्वेदः श्रियो मूलं,

लाभस्य च शुभस्य च ।

महान् भवत्यनिर्विण्णः,

सुखं चानन्त्यमश्नुते ॥

महाभा. / उद्योग / 39 / 57

(72)

अनिर्वेदं च दाक्ष्यं च,

मनसश्चापराजयम् ।

कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥

महाभा. / वनपर्व / 313 / 116

(73)

अनुमन्ता विशसिता,

निहन्ता क्रयविक्रयी ।

संस्कर्त्ता चोपहर्त्ता च,

खादकश्चेति घातकाः ॥

मनु. / 5 / 5

(74)

अनुगन्तुं सतां वर्त्म,

कृत्स्नं यदि न शक्यते ।

स्वल्पमप्यनुगन्तव्यं,

मार्गस्थो नावसीदति ॥

(75)

अनुव्रतः पितुः पुत्रो,

मात्रा भवतु सम्मनाः ।

जाया पत्ये मधुमतीं,

वाचं वदतु शन्तिवाम् ॥

अथर्व. / 3 / 30 / 2

(76)

अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।

ये देवयानाः पितृयाणाश्च लोकाः,

सर्वान् पथो अनृणा आ क्षियेम ॥

अथर्व. / 6 /117 / 3

(77)

अनेकदोषदुष्टोऽ

पि,

कायः कस्य न वल्लभः ।

कुर्वन्नपि व्यलीकानि,

यः प्रियः प्रिय एव सः ॥

पञ्चतन्त्र / मित्रभेद / 186

(78)

अनेकसंशयोच्छेदि,

परोक्षार्थस्य दर्शकम् ।

सर्वस्य लोचनं शास्त्रं,

यस्य नास्त्यन्ध एव सः ॥

हितो. / प्र. / 10

(79)

अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।

यत्पादितं तृणेनापि स्वमङ्गं परिदूयते ॥

(80)

अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।

देवस्य पश्य काव्यं न ममार न जीर्यति ॥

अथर्व / 10 / 8 / 32

(81)

अन्तवन्त इमे देहाः,

नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽ

प्रमेयस्य,

तस्माद् युध्यस्व भारत ॥

महाभा. / भीष्म / 26 / 18

(82)

अन्धीकरोमि भुवनं बधिरीकरोमि,

धीरं सचेतनमचेतनतां नयामि ।

कृत्यं न पश्यति न येन हितं श्रृणोति,

धीमानधीतमपि न प्रतिसन्दधाति ॥

प्रबोध. / 2 / 29

(83)

अन्नेन धार्यते देहः,

कुलं शीलेन धार्यते ।

प्राणा मित्रेण धार्यन्ते,

क्रोधः सत्येन धार्यते ॥

पट्नपुराण

(84)

अन्यदीये तृणे रत्ने मौक्तिकेऽ

पि च ।

मनसो विनिवृत्तिर्या,

तदस्तेयं विदुर्बुधाः ॥

जाबालयोग / 1 / 11

(85)

अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।

तथा परिवदन्नन्यान्,

तुष्टो भवति दुर्जनः ॥

कवितामृतकूप / 80

(86)

अन्ये जायां परिमृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥

ऋ. / 10 / 34 / 4

(87)

अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् ।

दहन्तमप्यौर्वमग्निं सन्तर्पयति वारिधिः ॥

(88)

अपत्यं धर्मकार्याणि,

शुश्रूषा रतिरुत्तमा ।

दाराधीनस्तथा स्वर्गः,

पितृणामात्मनश्च ह ॥

मनु. / 9 / 28

(89)

अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।

आत्मवत् वर्तनं यत् स्यात्,

सा दया परिकीर्तिता ॥

भविष्यपुराण / 1 / 2 / 158

(90)

अपहृत्यार्त्तिमार्त्तानां,

सुखं यदुपजायते ।

तस्य स्वर्गोऽ

पवर्गो वा,

कलां नार्हति षोडशीम् ॥

महाभा. / अनुशासन / 50 / 20

(91)

अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।

मृडा सुक्षत्र मृडय ॥ ऋ. / 7 / 89 / 4

(92)

अपां समीपे नियतो,

नैत्यकं विधिमास्थितः ।

सावित्रीमप्यधीयीत,

गत्वारण्यं समाहितः ॥

मन. / 2 / 104

(93)

अपूजिताश्च यत्रैताः,

सर्वास्तत्राफलाः क्रियाः ।

तदा चैतत् कुलं नास्ति,

यदा शोचन्ति जामयः ॥

महाभा. / अनुशासन / 46 / 6

(94)

अपूज्या यत्र पूज्यन्ते,

पूज्यानामवमानना ।

त्रीणि तत्र प्रवर्तन्ते,

दुर्भिक्षं मरणं भयम् ॥

पञ्चतन्त्र / काकोलूकीय / 183

(95)

अपूर्वः कोऽ

पि कोशोऽ

यं विद्यते तव भारति ।

व्ययतो वृद्धिमायाति,

क्षयमायाति सञ्चयात् ॥

(96)

अपेक्षन्ते न च स्नेहम्,

न पात्रं न दशान्तरम् ।

सदा लोकहिते युक्ता,

रत्नदीपा इवोत्तमाः ॥

(97)

अप्रणोद्योऽ

तिथिः सायं,

सूर्योढो गृहमेधिना ।

काले प्राप्तस्त्वकाले वा,

नास्यानश्नन् गृहे वसेत् ॥

मनु. / 3 / 105

(98)

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।

लभते बुद्धयवज्ञानमवमानं च भारत ॥

महाभा. / उद्योग / 39 / 2

(99)

अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः ।

परपरिवादनिवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ॥

नीतिशतक / 106

(100)

अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।

असद्भिः सम्प्रयोगश्च,

तद्दुःखं चिरजीविनाम् ॥

महाभा. / वनपर्व / 193 / 18

(101)

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।

अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥

अथर्व. / 19 / 15 / 5

(102)

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् ।

अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥

अथर्व. / 19 / 15 / 6

(103)

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि तस्य वर्द्धन्ते,

आयुर्विद्या यशो बलम् ॥

मनु. 2/ 122

(104)

अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।

विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥

सुभाषितावलि

(105)

अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः ।

किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥

हितोपदेश

(106)

अभ्यूर्णौति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।

प्रेमन्धः ख्यन् निःश्रोणो भूत् ॥

ऋ. / 8 79 / 2

(107)

अमित्रं कुरुते मित्रम्,

मित्रं द्वेष्टि हिनस्ति च ।

शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥

पञ्चतन्त्र / काकोलूकीय / 196

(108)

अमीषां प्राणानां तुलितबिसनीपत्रपयसाम्,

कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।

यदाढयानामग्रे द्रविणमदनिःशङ्कमनसाम्,

कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥

वै. शतक / 32

(109)

अमृतं शिशिरे वह्रिरमृतं प्रियदर्शनम् ।

अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥

पञ्चतन्त्र / मित्रभेद / 135

(110)

अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् ।

विषस्येवोद्विजेन्नित्यं,

सम्मानस्य विचक्षणः ॥

महाभा. / शान्ति . / 229 / 2

(111)

अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽ

प्यरक्षितः ।

पैशुन्याद् भिद्यते स्नेहो,

भिद्यते वाग्भिरातुरः ॥

पञ्चतन्त्र / मित्रभेद / 107

(112)

अम्भोजिनी - वनविहार - विलासमेव,

हंसस्य हन्ति नितरां कुपितो विधाता ।

न त्वस्य दुग्धजलभेदविौ प्रसिद्धाम्,

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥

नीतिशतक / 17

(113)

अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।

नराणां यत्र हूयन्ते यौवनानि धानानि च ॥

मृच्छकटिक

(114)

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥

पञ्चतन्त्र / अपरीक्षितकारकम् / 35

(115)

अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।

अयं मे विश्यवभेषजोऽ

यं शिवाभिमर्शनः ॥

ऋ. / 10 / 60 / 12

(116)

अया पवस्व धारया,

यया सूर्यमरोचयः ।

हिन्वानो मानुषीरपः ॥ ऋ. / 9 / 63 / 7

(117)

अयि मलयज. महिमाऽ

यं कस्य गिरामस्तु विषयस्ते ।

उदगिरतो यदगरलं फणिनः पुष्णासि परिमलोदगारैः ॥

भामिनीविलास / 1 / 10

(118)

अरक्षितं तिष्ठति दैवरक्षितम्,

सुरक्षितं दैवहतं विनश्यति ।

जीवत्यनाथोऽ

पिवने विसर्जितः,

कृतप्रयत्नोऽ

पि गृहे विनश्यति ॥

पञ्चतन्त्र / मित्रभेद / 273

(119)

अरक्षितारं नृपतिं ब्राह्नणं चातपस्विनम् ।

धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यधः ॥

शुक्रनीति / 1 / 120

(120)

अरणीमन्थने जातु यो विरन्तुं न चेष्टते ।

स एव लभते वह्रिमेवं सिद्धेरपि प्रथा ॥

बुद्धिचरितम् / 26 / 64

(121)

अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।

दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥

ऋ. / 1 / 29 / 2

(122)

अरविन्दमशोकं च चूतं च नवल्लिका ।

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥

(123)

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।

वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥

चाणक्यशतक / 34

(124)

अर्थसिद्धिं परामिच्छन्,

धर्ममेवादितश्चरेत् ।

न हि धर्मादपेत्यर्थः,

स्वर्गलोकादिवामृतम् ॥

महाभा. / उद्योग / 37 / 48

(125)

अर्थहीनोऽ

पि मधुरः,

शब्दो लोकप्रियङकरः ।

वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥

सभारञ्जनशतक / 24

(126)

अर्थागमो नित्यमरोगिता च ,

प्रिया च भार्या प्रियवादिनी च ।

वश्यश्च पुत्रोऽ

र्थकरी च विद्या,

षड् जीवलोकस्य सुखानि राजन् ॥

महाभा. / उद्योग. / 33 / 82

(127)

अर्थातुराणां न गुरुर्न बन्धुः,

कामातुराणां न भयं न लज्जा ।

चिन्तातुराणां न सुखं न निद्रा,

क्षुधातुराणां न बलं न तेजः ॥

चाणक्यराजनीतिशास्त्र

(128)

अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।

नाशे दुःखं व्यये दुःखं धिगर्थान् कष्टसंश्रयान् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 15

(129)

अर्थाः पादरजोनिभा,

गिरिनदी-वेगोपमं यौवनम् ।

आयुष्यं जलबिन्दुलोलचपलं,

फेनोपमं जीवनम् ॥

धर्मं यो न करोति निन्दितमतिः,

स्वर्गर्गलोदघाटनम् ।

पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥

हितोपदेश / मित्रलाभ / 153

(130)

अर्थार्थी जीवलोकोऽ

यं श्मशानमपि सेवते ।

त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥

पञ्चतन्त्र / मित्रभेद / 9

(131)

अर्थार्थी यानि कष्टानि मूढोऽ

यं सहते जनः ।

शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 116

(132)

अर्थेन किं कृपणहस्तगतेन तेन,

रूपेण किं गुणपराक्रमवर्जितेन ।

ज्ञानेन किं बहुजनैः कृतमत्सरेण,

मित्रेण किं व्यसनकालपराङमुखेन ॥

नराभरण / 14

(133)

अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।

व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा ॥

वा. रामायण / 6 / 83 / 33

(134)

अर्थभ्यो हि निष्ठेभ्यः संवृत्तेभ्यस्ततस्ततः ।

क्रियाः सर्वाः प्रवर्त्तन्ते,

पर्वतेभ्यः इवापगाः ॥

वा. रामायण/ 6 / 83 / 32

(135)

अर्थेभ्यो हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।

प्रवर्त्तन्ते क्रियाः सर्वाः,

पर्वतेभ्य इवापगाः ॥

पञ्चतन्त्र / मित्रभेद / 6

(136)

अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।

न तपः सञचितं किञ्चिदगतं च सकलं वयः ॥

काव्यादर्श / 2 / 161

(137)

अलब्धं चैव लिप्सेत,

लब्धं रक्षेदवेक्षया ।

रक्षितं वर्धयेत् सम्यक्,

वृद्धं तीर्थेषु निक्षिपेत् ॥

हितोपदेश / 2 / 8

(138)

अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।

अलभ्येषु मनस्तापः,

सञ्चितार्थो विनश्यति ॥

कवितामृतकूप / 60

(139)

अलुब्धाः शुचयो वैद्या,

ह्रीमन्तः सत्यवादिनः ।

स्वकर्मनिरता ये च,

तेभ्यो दत्तं महाफलम् ॥

महाभा./ अनुशासन / 22 / 35

(140)

अल्पं वा बहु वा यस्य,

श्रुतस्योपकरोति यः ।

तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥

मनु. / 2 / 149

(141)

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।

तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥

हितोपदेश / 1 / 36

(142)

अवन्ध्यकोपस्य विहन्तुरापदो भवन्ति वश्याः स्वयमेव देहिनः ।

अमर्षशून्यस्य जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥

किरातार्जुनीय / 1 / 33

(143)

अवलिप्तेषु मूर्खेषु,

रौद्रसाहसिकेषु च ।

तथैवापेतधर्मेषु,

न मैत्रीमाचरेद् बुधः ॥

महाभा. / उद्योग / 39 / 49

(144)

अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।

दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥

हितोप. / मित्र. / 18

(145)

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

नाऽ

भूक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥

अत्रिस्मृतिः

(146)

अवश्यमेव लभते,

फलं पापस्य कर्मणः ।

भर्त्तः. पर्यागते काले,

कर्त्ता नास्त्यत्र संशयः ॥

वाल्मीकिरा. / युद्धकाण्ड / 25

(147)

अवश्यं यातारश्चिरतमुषित्वाऽ

पि विषयाः ।

वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥

व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः ।

स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥

वैराग्यशतक / 16

(148)

अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।

क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥

(149)

अविज्ञाय फलं यो हि कर्मण्येवानुधावति ।

स शोचेत्फलवेलायां यथा किंशुकलेवकः ॥

वा. रामायण / 63 / 9

(150)

अविद्यानाशिनी विद्या,

भावना भावनाशिनी ।

दारिद्रयनाशनं दानम्,

शीलंं दुर्गतिनाशनम् ॥

(151)

अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः ।

गच्छन्नभिमुखो नाशं याति वह्रौ पतङ्गवत् ॥

पञ्चतन्त्र / मित्रभेद / 18

(152)

अवृत्तिभयमन्त्यानां मध्यानां मरणाद् भयम् ।

उत्तमानां तु सत्त्वानामवमानात् परं भयम् ॥

(153)

अव्यसश्च व्यचस्श्च बिलं विष्यामि मायया ।

ताभ्यामुदधृत्य वेदमथ कर्माणित कृण्महे ॥

अथर्व / 19 / 68 / 1

(154)

अव्रतानाममन्त्राणां,

जातिमात्रोपजीविनाम् ।

सहस्त्रशः समेतानां,

परिषत्त्वं न विद्यते ॥

मनु. / 12 / 114

(155)

अशक्तैः बलिनः शत्रोः कर्त्तव्यं प्रपलायनम् ।

श्रयितव्योऽ

थवा दुर्गो नान्या तेषां गतिर्भवेत् ॥

पञ्चतन्त्र / मित्रभेद / 269

(156)

अशठमलोलमजिह्यं त्यागिनमनुरागिणं विशेषज्ञम् ।

यदि नाश्रयति नरं श्रीः,

श्रीरेव वञ्चिता तत्र ॥

श्री हर्षदेव

(157)

अश्नीयात्तन्मना भूत्वा,

पूर्वन्तु मधुरं रसम् ।

मध्येऽ

म्ललवणौ,

पश्चात् कटुतिक्तकषायकम् ॥

चरक / विमान-स्थान / 1 / 31

(158)

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।

पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥

पञ्चतन्त्र / मित्रभेद / 115

(159)

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥

(160)

अश्रद्धा परमं पापं,

श्रद्धा पापप्रमोचनी ।

जहाति पापं श्रद्धावान् ,

सर्पो जीर्णमिव त्वचाम् ॥

महाभा. / शान्ति. / 264 / 15

(161)

अष्टौ गुणाः पुरुषं दीपयन्ति,

प्रज्ञा कौल्यं च दमः श्रुतं च ।

पराक्रमश्चाबहुभाषिता च,

दानं यथाशक्ति कृतज्ञता च ॥

महाभा. / उद्योग / 35 / 52

(162)

असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।

दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥

पञ्चतन्त्र / मित्रभेद / 195

(163)

असतो मा सदगमय,

तमसो मा ज्योतिर्गमय ।

मृत्योर्माऽ

मृतं गमय ॥

बृहदारण्यकोपनिषद् / 1 /

ब्राह्नण 3

(164)

असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।

श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥

योगशास्त्र / 2 / 57

(165)

असत्यवचनाद् वैरविषादाप्रत्ययादयः ।

प्रदुष्यन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥

(166)

असम्भवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय ।

प्रायः समापन्न-विपत्तिकाले धियोऽ

पि पुंसां मलिनाः भवन्ति ॥

हितोपदेश / 1 / 28

(167)

असहायः समर्थोऽ

पि,

तेजस्वी किं करिष्यति ।

निवाते ज्वलितोऽ

प्यग्निः,

स्वयमेव प्रशाम्यति ॥

पञ्चतन्त्र / काकोलूकीयम् / 55

(168)

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।

सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥

लिखति यदि गृहीत्वा शारदा सर्वकालम् ।

तदपि तव गुणानामीश पारं न याति ॥

पुष्पदन्त-शिवमहिम्नः स्तोत्र / 32

(169)

असुर्या नाम ते लोका,

अन्धेन तमसाऽऽ

वृताः ।

तांस्ते प्रेत्यापिगच्छन्ति,

ये के चात्महनो जनाः ॥

यजु. / 40 / 3

(170)

असूयैकपदं मृत्युरतिवादः श्रियो वधः ।

अशुश्रूषा त्वारा श्लाघा,

विद्यायाः शत्रवस्त्रयः ॥

महाभा. / उद्योग / 40 / 4

(171)

अस्तीत्येव कृषिं कुर्यात्,

अस्ति नास्तीति वाणिज्यम् ।

नास्तीत्येव ऋणं दद्यान्नाहमस्मीति साहसम् ॥

नराभरण / 80

(172)

अस्मिन् महामोहमये कटाहे,

सूर्याग्निना रात्रि-दिवेन्धनेन ।

मासर्त्तुदर्वीपरिघट्टनेन,

भूतानि कालः पचतीति वार्त्ता ॥

महाभा. / वनपर्व / 313 / 88

(173)

अहन्यहनि भूतानि,

गच्छन्तीह यमालयम् ।

शेषाः स्थावरमिच्छन्ति,

किमाश्चर्यमतः परम् ॥

महाभा. / वनपर्व / 313 / 116

(174)

अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं

सूर्य इवाजनि ॥

ऋ. / 8 / 6 / 10

(175)

अहिंसा निर्मलं धर्मं सेवन्ते ये विपशिचतः ।

तेषामेवोर्ध्वगमनं,

यान्ति तिर्यगधोऽ

न्यथा ॥

पट्नपुराण / 4 / 41

(176)

अहिंसा सत्यमस्तेयं शौयमिन्द्रियनिग्रहः ।

एतं सामासिकं धर्मं चातुर्विर्ण्येऽ

ब्रवीन्मनुः ॥

मनु. / 10 / 63

(177)

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।

वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥

अग्निपुराण / 237 / 10

(178)

अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।

भूतप्रियहितेहा च धर्मोऽ

यं सार्ववर्णिकृः ॥

श्रीमदभागवत / 11 / 17 / 21

(179)

अहो खलभुजङ्गस्य विपरीतो वधक्रमः ।

कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥

पञ्चतन्त्र / मित्रभेद / 250

(180)

अहो सुसदृशी वृत्तिर्मर्दलस्य खलस्य च ।

यावन्मुखगतं पिण्डं तावन्मधुरभाषणम् ॥

नीतिशास्त्र / 152

(181)

अहौ वा हारे वा कुसुमशयने वा दृषदि वा,

मणौ वा लोष्ठे वा बलवति रिपौ वा सुह्यदि वा ।

तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः,

कदा पुण्येऽ

रण्ये शिव शिव शिवेति प्रलपतः ॥

(182)

आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।

नेत्रवक्त्रविकारैश्च लक्ष्यतेऽ

न्तर्गतं मनः ॥

पञ्चतन्त्र / मित्रभेद / 42

(183)

आक्रान्तं मरणेन जन्म,

जरसा विद्युच्चलं यौवनम् ,

सन्तोषो धनलिप्सया,

शमसुखं प्रौढाङ्गनाविभ्रमैः ।

लोके मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः,

अस्थैर्येण विभूतयोऽ

प्युपहता ग्रस्तं न किं केन वा ॥

वैराग्यशतक / 91

(184)

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।

आक्रोष्टारं निर्दहति,

सुकृतं चास्य विन्दति ॥

महाभारत / उद्योग / 36 / 5

(185)

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान ।

वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥

महाभा. / उद्योग / 34 / 70

(186)

आखेटकं वृथाक्लेशं,

मूर्खं व्यसनसंस्थितम् ।

आलापयति यो मूढः,

स गच्छति पराभवम् ॥

(187)

आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।

शब्दब्रह्नागममयं परं ब्रह्न विवेकजम् ॥

विष्णुपुराण / 6 / 5 / 6

(188)

आगारदाही मित्रघ्नः,

शाकुनिर्ग्रामयाजकः ।

रुदिरान्धे पतन्त्येते ,

सोमं विक्रीणेत च यः ॥

विष्णुपुराण / 2 / 6 / 23

(189)

आचारः कुलमाख्याति,

वपुराख्याति भोजनम् ।

वचनं श्रुतमाख्याति,

स्नेहमाख्याति लोचनम् ॥

शिवपुराण

(190)

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्त एव च ।

तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥

मनु. / 1 / 108

(191)

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥

मनु. / 1 / 109

(192)

आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।

आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥

मनु. / 4 / 156

(193)

आचारो भूतिजनन आचारः कीर्तिवर्दनः ।

आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥

(194)

आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽ

नुजीविनाम् ।

पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ॥

प्रबन्ध-चिन्तामणि / 14

(195)

आढयानां मांसपरमं मध्यानां गोरसोत्तमम् ।

तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥

महाभा. / उद्योग / 34 / 49

(196)

आढयो वापि दरिद्रो वा,

दुःखितः सुखितोऽ

पि वा ।

निर्दोषश्च सदोषश्च,

वयस्यः परमा गतिः ॥

वाल्मीकि / किन्किन्धा / 8 / 8

(197)

आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।

यमर्था नापकर्षन्ति स वै पण्डित उच्यते ॥

महा. / उद्योग / 33 / 17

(198)

आत्मनाऽ

त्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतः ।

आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

महाभा. / उद्योग / 34 / 65

(199)

आत्मनो मुखदोषेण,

बध्यन्ते शुकसारिकाः ।

बकास्तत्र न बध्यन्ते,

मौनं सर्वार्थसाधनम् ॥

पञ्चतन्त्र / लब्धप्रणाश / 37

(200)

आत्मनो बलमविज्ञाय धर्मार्थपरिवर्जितम् ।

अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥

महाभा / उद्योग / 33 / 38

(201)

आत्मन्यनात्मभावेन,

व्यवहारविवर्जितम् ।

यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥

जाबालोपनिषद्. / 1 / 12

(202)

आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।

कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥

(203)

आत्मा नदी संयमपुण्यतीर्था,

सत्योदका शीलतटा दयोर्मिः ।

तत्राभिषेकं कुरु पाण्डुपुत्र . न वारिणा शुध्यति चान्तरात्मा ॥

(204)

आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत् ।

ततोऽ

मात्यानमित्रांश्च न मोघं विजिगीषते ॥

महाभा. / उद्योग / 33 / 57

(205)

आत्मैव ह्यात्मनः साक्षी,

गतिरात्मा तथात्मनः ।

मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥

मनु. / 8 / 84

(206)

आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।

विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥

ऋ. / 10 / 173 / 1

(207)

आदरेण यथा स्तैति,

धनवन्तं धनेच्छया ।

तथा चेद् विश्वकर्त्तारं,

को न मुच्येत् बन्धनात् ॥

(208)

आदरात् संगृहीतेन शत्रुणा शत्रुमुद्घरेत् ।

पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥

(209)

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्,

व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।

दृष्ट्वा जन्म-जरा-विपत्तिमरणं त्रासश्च नोत्पद्यते,

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥

वैराग्यशतक. / 7

(210)

आदिमध्यनिधनेषु सौहार्दं सज्जने भवति नेतरे जने ।

छेद-ताडन-निघर्ष-तापनैर्नान्यभावमुपयाति काञ्चनम् ॥

(211)

आदौ तु मोक्षो ज्ञानेन,

द्वितीयो रागसंक्षयात् ।

कृच्छ्रत्रयात् तृतीयस्तु,

व्याख्यातं मोक्षलक्षणम् ॥

(212)

आदौ न वा प्रणयिनां प्रणयो विधेयो,

दत्तोऽ

थवा प्रतिदिनं परिपोषणीयः ।

उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां,

भूमौ स्थितस्य पतनादभयमेव नास्ति ॥

पञ्चतन्त्र / मित्रभेद / 190

(213)

आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।

सामसाध्यानि कार्यणि,

विक्रियां यान्ति न क्वचित् ॥

पञ्चतन्त्र / मित्रभेद / 330

(214)

आधत्त पितरो गर्भं कुमारं पुष्करस्त्रजम् ।

यथेह पुरुषोऽ

सत् ॥ यजु. / 2 / 33

(215)

आधि-व्याधिपरीताय,

ह्यद्य श्वो वा विनाशिने ।

को हि नाम शरीराय,

धर्मापेतं समाचरेत् ॥

कामन्दकनीतिसार / 3 / 9

(216)

आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।

किं तस्य साधनैरन्यैः किङकराः सर्वपार्थिवाः ॥

वाल्मीकिरामा. / 6 / 111 / 66

(217)

आ देवानामुपवेतु शंसो विश्वेभिस्तुरैरवसे यजत्राः ।

तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥

ऋ. / 10 / 31 / 1

(218)

आ नो भद्राः क्रतवो यन्तु विश्वतोऽ

दब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सदमिदवृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥

ऋ. 1 / 89 / 1

(219)

आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।

तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥

ऋ. / 10 / 110 / 8

(220)

आपत्काले तु सम्प्राप्ते,

यन्मित्रं मित्रमेव तत् ।

वृद्धिकाले तु सम्प्राप्ते,

दुर्जनोऽ

पि सुहृदभवेत् ॥

पञ्चतन्त्र / सुहृदभेद / 10

(221)

आपदर्थे धनं रक्षेद्,

दारान् रक्षेद्धनैरपि ।

आत्मानं सततं रक्षेद्,

दारैरपि धनैरपि ॥

पञ्चतन्त्र/मित्रभेद/308/

महाभा./उद्योग /37 / 18

(222)

आपदामापतन्तीनां हितोऽ

प्यायाति हेतुताम् ।

मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥

हितोपदेश

(223)

आपदां कथितः पन्था इन्द्रियाणामसंयमः ।

तज्जयः सम्पदां मार्गोो,

येनेष्टं तेन गम्यताम् ॥

(224)

आपादि येनापकृतं येन च हसितं विषमासु दशासु ।

अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥

पञ्चतन्त्र / मित्रभेद / 280

(225)

आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।

कल्यामवचनं ब्रूयादपृष्टोऽ

पि हितो नरः ॥

हितोपदेश

(226)

आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोऽ

मलाः ।

न तरत्यापदं कश्चिद् योऽ

त्र मित्रविवर्जितः ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 169

(227)

आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।

विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥

ऋ. / 10 / 17 / 10

(228)

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।

अतीते कार्यशेषज्ञो नरोऽ

र्थैर्न प्रहीयते ॥

महाभा. / उद्योग / 39 / 54

(229)

आयुः कल्लोललोलं,

कतिपयदिवस-स्थायिनी यौवनश्रीः,

अर्थाः सङ्कल्पकल्पाः घनसमयतडिद्विभ्रमा भोगपूगाः ।

कण्ठाश्लेषोगूढं तदपि च न चिरं,

यत्प्रियाभिः प्रणीतम्,

ब्रह्नण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥

वैराग्यशतक. / 74

(230)

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्,

तस्यार्ध्दस्य परस्य चार्ध्दमपरं बालत्ववृद्धत्वयोः ।

शेषं व्याधिवियोगदुः खसहितं सेवादिभिर्नीयते,

जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥

वैराग्यशतक / 94

(231)

आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधसमागभाः ।

दानमानापमानाश्च सदा गोप्या मनीषिभिः ॥

नीतिशास्त्र. / 14

(232)

आयुषः क्षणमेकोऽ

पि न लभ्यः स्वर्णकोटिभिः ।

स वृथा नीयते येन,

तस्मै नृपशवे नमः ॥

(233)

आयुष्प्रदान्यामयनाशनानि,

बलाग्निवर्णस्वरवर्धकानि ।

मेध्यानि चैतानि रसायनानि,

मेध्या विशेषेण च शंखपुष्पी ॥

चरक / चिकित्सा - स्थान / 1 (3) / 3/ 1

(234)

आरभन्तेऽ

ल्पमेवाज्ञाः कामं व्यग्राः भवन्ति च ।

महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥

हितोपदेश / विग्रह / 122

(235)

आरम्भगुर्वी क्षयिणी क्रमेण ,

लध्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्वार्द्धपरार्द्धभिन्ना,

धायेव मैत्री खलसज्जनानाम् ॥

पञ्चतन्त्र/ मित्रसम्प्राप्ति / 40

(236)

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।

स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥

दामोदरगुप्त

(237)

आरोग्यमानृण्यमविप्रवासः,

सदभिर्मनुष्यैः सह सम्प्रयोगः ।

स्वप्रत्यया वृत्तिरभीतवासः,

षडजीवलोकस्य सुखानि राजन् ॥

महाभारत / उद्योग / 33 / 89

(238)

आरोप्यते शिला-शैले यत्नेन महता यथा ।

निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥

(239)

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥

महाभा. / उद्योग / 33 / 25

(240)

आर्षं धर्मोपदेशं च,

वेदशास्त्राविरोधिना ।

यस्तर्केणानुसन्धत्ते,

स धर्मं वेद नेतरः ॥

मनु. / 12 / 106

(241)

आलस्यं हि मनुष्यणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥

नीतिशतक / 8 / 1

(242)

आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः,

पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।

एते तस्मिन्निवृत्ताः पुनरितककुप्-प्रान्त-पर्यस्तबिम्बे,

प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥

मुद्राराक्षस. / 4 / 21

(243)

आवेपते भ्रमति रोदिति मोहमेति,

कान्तं विलोकयति कूजति दीनदीनम् ।

अस्ते हि भानुमति गच्छति चक्रवाकी,

हा. जीवितेऽ

पि मरणं प्रिय-विप्रयोगः ॥

(244)

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला,

रागग्राहवती वितर्क-विहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तराऽ

तिगहना प्रोत्तुङ्गचिन्तातटी,

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥

वैराग्यशतक. / 40

(245)

आशा हि परमं दुःखं,

नैराश्यं परमं सुखम् ।

यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥

सांख्य / विज्ञानभिक्षु - भाष्य

(246)

आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः ।

एकतश्च त्रयो राजन् . गृहस्थाश्रम एकतः ॥

महाभारत / शान्ति / 121 / 12

(247)

आसनाच्छयनाच्चैव संजल्पात् सहभोजनात् ।

पुंसां संक्रमते पापं,

घटाद् घटमिवोदकम् ॥

चाणक्यराजनीति

(248)

आस्तां तावदिदं प्रसूतिसमये दुर्वारशूलव्यथा,

नैरुच्ये तनुशोषणं मलमयी शय्या च सांवत्सरी ।

एकस्यापि न कष्टभार-भरण-क्लेशस्य यस्याः क्षमो

दातुं निष्कृतिमुन्नतोऽ

पि तनयस्तस्यै जनन्यै नमः ॥

(249)

आहारनिद्राः भयमैथुनानि सामान्यमेदतद् पशुभिर्नराणाम् ।

धर्मो हि तेषामधिको विशेषो,

धर्मेण हीनाः पशुभिः समानाः ॥

हितोपदेश / कथामुख / 25

(250)

आहारस्य परं धाम,

शुक्रं तद्रक्ष्यमात्मनः ।

क्षयोह्यस्य बहून् रोगान्,

मरणं वा नियच्छति ॥

चरक / निदानस्थान / 6 / 10

(251)

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।

यः स्त्रग्व्यपि द्विजोऽ

धीते,

स्वाध्यायं शक्तितोऽ

न्वहम् ॥

मनु. / 2 16

(252)

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।

तद्वत्सज्जनमैत्री,

विपरीतानां तु विपरीता ॥

पञ्च. / मित्रसम्प्रा.

(253)

इच्छति शती सहस्रं,

सहस्री लक्षमीहते ।

लक्षाधिपस्तथा राज्यम्,

राज्यस्थः स्वर्गमीहते ॥

पञ्च. / अपरीक्षितकारक / 75

(254)

इच्छन्ति त्वा सोम्यासः सखायः ।

सुन्वन्ति सोमं दधति प्रयांसि ।

तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥

यजु. / 34 / 18

(255)

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।

यन्ति प्रमादमतन्द्राः ॥

ऋ. 8 / 2 / 18

(256)

इच्छेच्चोद्विपुलां मैत्रीं,

त्रीणि तत्र न कारयेत् ।

वाग्वादमर्थसम्बन्धं,

तत्पत्नीपरिभाषणम् ॥

(257)

इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।

अलोभ इति मार्गोऽ

यं धर्मस्याष्टविधः स्मृतः ॥

महाभारत / उद्योग / 35 / 56

(258)

इड एह्यदित एहि काम्या एत ।

मयि वः कामधरणं भूयात् ॥

यजु. / 3 / 27

(259)

इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽ

दिते सरस्वति महि विश्रुति ।

एता ते अध्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥

यजु. / 8 / 43

(260)

इदञ्च त्वां सर्वपरं ब्रवीमि,

पण्यं पदं तात महाविशिष्टम् ।

न जातु कामान्न भयान्न लोभाद्,

धर्मं जह्येज्जीवितस्यापि हेतोः ॥

महाभा. / उद्योग / 40 / 12

(261)

इदन्त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व ।

संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥

ऋ. / 10 / 56 / 1

(262)

इदं मे ब्रह्न च क्षत्रं चोभे श्रियमश्नुताम् ।

मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥

यजु. / 32 / 16

(263)

इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत ।

मयोभुवः वृष्टयः सन्तस्मे सपिप्पला ओषधीर्देवगोपाः ॥

ऋ. / 7 / 101 / 5

(264)

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।

समूढमस्य पांसुरे ॥

ऋ. / 1 / 22 / 17

(265)

इदं श्रेष्ठं ज्योतिषां ज्येतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।

यथा प्रसूता सवितुः सवाय एवा रात्र्युषसे योनिमारैक् ॥

ऋ. / 1 / 113 / 1

(266)

इदं हिरण्यं बिभृहि यत् ते पिताऽ

बिभः पुरा ।

स्वर्गं यतः पितुर्हस्तं निर्मृडढि दक्षिणम् ॥

अथर्व. / 18 / 4 / 56

(267)

इदमापः प्रवहत यत्किञ्च दुरितं मयि ।

यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥

ऋ. / 1 / 23 /22

(268)

इदं मे ज्योतिरमृतं हिरण्यं ,

पक्वं क्षेत्रात् कामदुघा म एषा ।

इदं धनं निदधे ब्राह्नणेषु,

कृण्वे पन्थां पितृषु यः स्वर्गः ॥

अथर्व. / 11 / 1 / 28

(269)

इन्दुं रिहन्ति महिषा अदब्धा पदे रेभन्ति कवयो न गृध्राः ।

हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥

ऋ. / 9 / 97 / 57

(270)

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।

एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥

ऋ. 1 / 164 / 46

(271)

इनद्रं वर्धन्तु नो गिर इन्द्र सुतास इन्दवः ।

इन्द्रे हविष्मतीर्विशो अराणिषुः ॥

ऋ. / 8 / 13 / 16

(272)

इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।

अपघ्नन्तो अराव्णः ॥

ऋ. / 9 / 63 / 5

(273)

इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।

चन्द्रस्याग्ने पृथिव्याश्च तेजो वृत्तं नृपश्चरेत् ॥

मनु. / 9 / 303

(274)

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।

जेता शत्रून् विचर्षणिः ॥

ऋ. / 2 / 41 / 12

(275)

इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा ।

शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्येतिरशीमहि ॥

ऋ. / 7 / 32 / 26

(276)

इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।

विग्रीवासो मूरदेवा ऋदन्तु,

मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥

ऋ. / 7 / 104 / 24

(277)

इन्द्र त्रिधातु शरणं त्रिवरूथम् स्वस्तिमत् ।

छर्दिर्यच्छ मघवदभ्यश्च मह्नं च यावया दिद्युमेभ्यः ॥

अथर्व. / 20 / 83 / 1

(278)

इन्द्रमिदगाथिनो बृहदिन्द्रमर्केभिरर्किणः ।

इन्द्रं वाणीरनूषत ॥

ऋ. / 1 / 7 / 1

(279)

इन्द्र वाजेषु नोऽ

व सहस्रप्रधनेषु च ।

उग्र उग्राभिरुतिभिः ॥

ऋ. / 1 / 7 / 4

(280)

इन्द्र शुद्धो न आ गहि शुद्धो शुद्धाभिरूतिभिः ।

शुद्धो रयिं नि धारय शुद्धो ममद्धिः सोम्यः ॥

ऋ. / 8 / 95 / 8

(281)

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।

पोषं रयीणामरिष्टिं तनूनां स्वाट्नानं वाचः सुदिनत्वमह्राम् ॥

ऋ. / 2 / 21 / 6

(282)

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥

कठोपनिषद / 6 / 6

(283)

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।

सन्नियम्य तु तान्येव,

ततः सिद्धिं नियच्छति ॥

मनु. / 2 / 93

(284)

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।

संयमे यत्नमातिष्ठेद्,

विद्वान् यन्तेव वाजिनाम् ॥

मनु. / 2 / 88

(285)

इन्द्रियाणां हि चरतां यन्मनोऽ

नु विधीयते ।

तदस्य हरति प्रज्ञां,

वायुर्नावमिवाम्भसि ॥

महाभा. / भीष्म. / 26 / 67

(286)

इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते ।

अत्यर्थं पुनरुत्सर्गः सादयेद् देवतामपि ॥

महभा. / उद्योग / 39 / 5

(287)

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।

वर्जयित्वा तु रसनं,

तन्निरन्नस्य वर्धते ॥

भागवतपु. / 11 / 8 / 20

(288)

इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।

आहृत्य यो निगृहणाति,

प्रत्याहारः स उच्यते ॥

अग्निपुराण/ द्वि. भाग/ 184 / 20

(289)

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।

इन्द्र तानि त आ वृणे ॥

ऋ. / 3 / 37 / 9

(290)

इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।

निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥

अग्निपुराण / द्वि. खंड / 184 / 16

(291)

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।

अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥

मनु. / 4 / 16

(292)

इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।

चर्कृत्य ईडयो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥

अर्थव. / 6 / 98 / 1

(293)

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।

जघान नवतीर्नव ॥

ऋ. / 1 /84 / 13

(294)

इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि,

वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।

अग्ने सपत्नदम्भनमदब्धासोऽ

अदाभ्यम्,

चित्रावसो स्वस्ति ते पारमशीय ॥

यजु. / 3 / 18

(295)

इमं गोष्ठं पशवः संस्रवन्तु बृहस्पतिरानयतु प्रजानन् ।

सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नियच्छ ॥

अथर्व. / 2 / 26 / 2

(296)

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।

शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥

यजु. / 35 / 15

(297)

इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।

गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥

यजु. / 13 / 48

(298)

इमं मा हिंसीर्द्विपादं पशुं सहस्राक्षो मेधाय चीयमानः ।

मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ॥

यजु. / 13 / 47

(299)

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं परुष्ण्या ।

असिक्न्या मरुदवृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया ॥

ऋ. / 10 / 75 / 5

(300)

इमं हि सर्व-वर्णानां पश्यन्तो धर्ममुत्तमम् ।

यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥

मनु. / 9 / 6

(301)

इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् ।

त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥

यजु. / 13 / 50

(302)

इमां धियं शिक्षमाणस्य देव,

क्रतुं दक्षं वरुण सं शिशाधि ।

ययाति विश्वा दुरिता तरेम,

सुतर्माणमधानावं रुहेम ॥

ऋ. / 8 / 42 / 3

(303)

इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।

श्रुणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥

ऋ. / 2 / 27 / 1

(304)

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु ।

अनश्रवोऽ

नमीवाः सुरत्ना आरोहन्तु जनयो योनिमग्रे ॥

ऋ. / 10 / 18 / 7

(305)

इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्नणासो न सुते करासः ।

त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥

ऋ. / 10 / 71 / 9

(306)

इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥

ऋ. / 10 / 129 / 7

(307)

इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा ।

सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥

मालविकाग्निमित्रम् / 4 / 5

(308)

इह क्षेत्रे क्रियते पार्थ कार्यम्,

न वै किञ्चित् क्रियते प्रेत्य कर्म ।

कृतं त्वया पारलौक्यं च कर्म,

पुण्यं महत् सद्भिरतिप्रशस्तम् ॥

महाभा. / उद्योग / 27 / 12

(309)

इह गावः प्रजायेध्वमिहाश्वा इह पूरुषाः ।

इहो समस्रदक्षिणोऽ

पि पूषा निषीदति ॥

अथर्व. /20 / 127 / 12

(310)

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।

भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृताः भवन्ति ॥

केनोपनिषत् / 3 / 5

(311)

इह पुष्टिरिह रस इह सहस्रसातमा भव ।

पशून् यमिनि पोषय ॥

अथर्व. / 3 /28 / 4

(312)

इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा ।

उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।

रायस्पोषमस्मासु दीधरत् स्वाहा ॥

यजु. / 8 / 51

(313)

इह लोके धनिनां ,

परोऽ

पि स्वजनायते ।

स्वजनोऽ

पि दरिद्राणां सर्वदा दुर्जनायते ॥

पञ्च. / मित्र. / 5

(314)

इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते,

त्यजाति तु यदा मार्गं मोहात्तदा गुरुरङ्कशः ।

विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशः,

परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङमुखाः ॥

मुद्राराक्षस / 3 / 6

(315)

इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।

इह वाऽ

मुत्र चैकस्य नामुत्रैकस्य नो इह ॥

महाभा. / वनपर्व / 183 / 88

(316)

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।

क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वगृहे ॥

ऋ. / 10 / 85 / 42

(317)

ईर्ष्या मादोऽ

तिवादश्च संज्ञानाशोऽ

भ्यसूयता ।

तस्मात् प्राज्ञो न माद्येत,

सदा ह्येतत् विगर्हितम् ॥

महाभा. / उद्योग / 45 / 11

(318)

ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।

अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥

अर्थर्व. / 6 / 18 / 1

(319)

ईर्ष्यी घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः ।

परभाग्योपजीवी च षडेते नित्यदुः खिताः ॥

महाभारत / उद्योग / प्रजागर / 33 / 90

(320)

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।

अपो याचामि भेषजम् ॥

ऋ. / 10 / 9 / 5

(321)

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥

यजु. / 40 / 1

(322)

ईश्वरः सर्वभूतानां हृद्देशेऽ

र्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानीव मायया ॥

महाभा. / भीष्मपर्व / 42 / 61

(323)

ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।

दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥

पञ्च. / मित्रसम्प्राप्तिः / 73

(324)

उक्तो भवति यः पूर्वम्,

गुणवानििति संसदि ।

न तस्य दोषो वक्तव्यः,

प्रतिज्ञाभङ्गभीरुणा ॥

पञ्च. / मित्रभेद / 374

(325)

उचितमनुचितं वा कुर्वता कार्यमादौ,

परिणतिरवधार्या यत्नतः पण्डितेन ।

अतिरभसकृतानां कर्मणामाविपत्तेर्भवति

हृदयदाही शल्यतुल्यो विपाकः ॥

भोजप्रबन्ध / 24

(326)

उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।

अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥

ऋ. / 10 / 71 / 5

(327)

उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् ।

उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ॥

ऋ. / 10 /71 / 4

(328)

उत देवा अवहितं,

देवा उन्नयथा पुनः ।

उतागः चक्रुशं देवा देवा जीवयथा पुनः ॥

ऋ. / 10 / 137 / 1

(329)

उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।

ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥

महाभा. / उद्योग / 31 / 2

(330)

उत सन्तमसन्तं वा,

बालं वृद्धं च संजय ।

उताबलं बलीयांसम्,

धाता प्रकुरुते वशे ॥

महाभा. / उद्योग / 31 / 1

(331)

उत्क्राम महते सौभगायास्मादास्थानात् द्रविणोदा वाजिन् ।

वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥

यजु. /11 / 21

(332)

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो ।

निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तेषिताः ॥

मन्त्राराधन-तत्परेण मनसा नीताः श्मशाने निशाः ।

प्राप्तः काणवराटकोऽ

पि न मया,

तृष्णोऽ

धुना मुञ्च माम् ॥

श्रृंगारशतक / 4

(333)

उत्तमस्यापि वर्णस्य नीोचोऽ

पि गृहमागतः ।

पूजनीयो यथायोग्यं,

सर्वदेवमयोऽ

तिथिः ॥

हितोपदेश/ मित्रलाभ

(334)

उत्तमा तत्त्वचिन्तैव,

मध्यमा शास्त्रचिन्तनम् ।

अधमा मन्त्रचिन्ता च,

तीर्थभ्रान्त्यधमाधमा ॥

मैत्रेय्युपनिषद् / अ. 2 / 2

(335)

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।

अधमांस्तु न सेवेत,

य इच्छेद् भूतिमात्मनः ॥

महाभा. / उद्योग / 36 / 20

(336)

उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।

वर्षं तदभारतं नाम भारती यत्र सन्ततिः ॥

विष्णुपुराण. / 2 / 3

(337)

उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।

सुवृष्टिगुणसम्पन्नाद्बीजमिवापरम् ॥

पञ्चत. / मित्रभेद / 60

(338)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।

क्षुरस्य धारा निशिता दुरत्यया,

दुर्गं पथस्तत् कवयो वदन्ति ॥

कठोप. / चथी वल्ली / 14

(339)

उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।

संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥

अथर्व. / 11 / 9 / 2

(340)

उत्तिष्ठ ब्रह्नणस्पते देवयन्तस्त्वेमहे ।

उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ॥

ऋ. / 1 / 40

(341)

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।

समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥

शिशुपालवध / 2 / 10

(342)

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।

स्मीक्ष्य च समारम्भो विद्घि मूलं भवस्य तु ॥

महाभा. / उद्योग / 39 / 68

(343)

उत्पादक-ब्रह्नदात्रोः गरीयान् ब्रह्नदः पिता ।

ब्रह्न-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

मनु. / 2 / 146

(344)

उत्पाद्य पुत्राननृणांश्च कृत्वा,

वृत्तिं च तेभ्योऽ

नुविधाय काञ्चित् ।

स्थाने कुमाीरीः प्रतिपाद्य सर्वाः ,

अरण्यसंस्थोऽ

थ मुनिर्बुभूषेत् ॥

महाभा. / उद्योग / 37 / 39

(345)

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।

राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥

पञ्च. / अपरीक्षितकारक / 37

(346)

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।

उत्साहमात्रमाश्रित्य,

प्रतिलप्स्याम जानकीम् ॥

वा. रामा. / किष्किन्धा / 122

(347)

उत्साहसम्पन्नमदीर्घसूत्रम्,

क्रियाविधिज्ञं विषयेष्वसक्तम् ।

शूरं कृतज्ञं दृढसौहृदं च,

लक्ष्मीः स्वयं याति निवासन्हेतोः ॥

पञ्च. / मित्रसम्प्राप्ति / 119

(348)

उत्साहो बलवानार्य . नास्त्युत्साहात् परं बलम् ।

सोत्साहस्य हि लोकेषु,

न किञ्चिदपि दुर्लभम् ॥

वाल्मीकिरामा. / किष्किन्धा / 1 / 121

(349)

उदयति यदि भानुः पश्चिमे दिग्विभागे,

प्रचलति यदि मेरुः शीततां याति वह्रिः ।

विकसति यदि पट्नं पर्वताग्रे शिलायाम्,

न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥

(350)

उदीरितोऽ

र्थः पशुनाऽ

पि गृह्यते,

हयाश्च नागाश्च वगन्ति चोदिताः ।

अनुक्तमप्यूहति पण्डितो जनः,

परेङ्गितज्ञानफला हि बुद्धयः ॥

पञ्चतन्त्र. / मित्रभेद / 41

(351)

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।

दृशे विश्वाय सूर्यम् ॥

ऋ. / 1 / 50 / 1

(352)

उद्धरेदात्मनात्मानं मज्जमानं यथाऽ

म्भसि ।

भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ॥

अग्निपु. / द्विय खण्ड / 184 / 21

(353)

उद्यमेन हि सिध्यन्ति,

कार्यणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य,

प्रविशन्ति मुखे मृगाः ॥

पञ्च. / मित्रसम्प्राप्ति / 129

(354)

उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं करेमि ।

आ हि रोहेममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥

अथर्व. / 8 / 1 / 6

(355)

उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या,

यत्ने कृते यदि न सिध्यति,

कोऽ

त्रदोषः ॥

पञ्च. / मित्रभेद / 149

(356)

उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।

देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

ऋ. / 1 / 50 / 10

(357)

उपकर्त्राऽ

रिणा सन्धिर्न मित्रेणापकारिणा ।

उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥

शिशुपालवध / 2 / 37

(358)

उपकाराच्च लोोकानां निमित्तान्मृगपक्षिणाम् ।

भयाल्लोभाच्च मूर्खाणां,

मैत्री स्याद्दर्शनात् सताम् ॥

पञ्च. / मित्रसम्प्राप्तिः / 37

(359)

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।

अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥

पञ्च. / मित्रभेद / 191

(360)

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।

व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥

विष्णु -पुराण / 3 / 11 / 104

(361)

उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् ।

नमो भरन्त एमसि ॥

ऋ. / 1 / 1 / 7

(362)

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥

पञ्च. / मित्रभेद / 340

(363)

उपनीय गुरुः शिष्यं,

शिक्षयेच्छौचमादितः ।

आचारमग्निकार्यं च,

सन्ध्योपासनमेव च ॥

मनु. / 2 69

(364)

उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।

तस्माद् दूरेण स त्याज्यो,

न्यायं वा कीर्तियेदृतम् ॥

पञ्च. / काकोलूकीय / 106

(365)

उपस्थितस्य कारस्य प्रतिवादो न विद्यते ।

अपि निर्मुक्तदेहस्य,

कामरक्तस्य किं पुनः ॥

महाभा. / उद्योग / 39 / 44

(366)

उपह्वरे गिरीणां सङ्गमे च नदीनाम ।

धिया विप्रो अजायत ॥

ऋ. / 8 / 6 / 28

(367)

उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः ।

उपायज्ञोऽ

ल्पकायोऽ

पि न शूरैः परिभूयते ॥

पञ्च. / मित्रभेद / 152

(368)

उपार्जितानाामर्थानां त्याग एव हि रक्षणम् ।

तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥

पञ्च. / मित्रसाम्प्राप्ति / 144

(369)

उपेक्षितः क्षीणबलोऽ

पि शत्रुः,

प्रमाददोषात् पुरुषैर्मदान्धैः ।

साध्योऽ

पि भूत्वा प्रथमं ततोऽ

सावसाध्यतां व्याधिरिव प्रयाति ॥

पञ्च. / मित्रभेद / 179

(370)

उभे सत्ये क्षत्रियैतस्य विद्धि,

मोहान्मृत्युः सम्मतोऽ

यं कवीनाम् ।

प्रमादं वै मृत्युमहं ब्रवीमि,

तथाऽ

प्रमादममृतत्वमेव ॥

महाभा./ उद्योग / 42 / 4

(371)

उलूकयातुं शुशलूकयातुं जहि श्वयातुमुत कोकयातुम् ।

सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥

ऋ. / 7 / 104 / 22

(372)

ऊर्ध्वं प्राणा ह्युत्क्रामान्ति,

यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्याम्,

पुनस्तान् प्रतिपद्यते ॥

मनु. / 2 / 120

(373)

ऊर्ध्वस्तिष्ठा न ऊतयेऽ

स्मिन् वाजे शतक्रतो ।

समन्येषु ब्रवावहै ॥

ऋ. / 1 / 30 / 6

(374)

ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।

कृधी न ऊर्ध्वान् चरथाय जीवसे विदा देवेषु नो दुवः ॥

ऋ. / 1 / 36 / 14

(375)

ऋग्यजुस्साम-संज्ञेयं त्रयी वर्णावृतिर्द्विज ।

एतामुज्झति यो मोहात् स नग्नः पातकी द्विजः ॥

विष्णुपुराण / 3 / 17 / 5

(376)

ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये ।

चक्षुः श्रोत्रं प्रपद्ये वागौजः सहौजो मयि प्राणापानौ ॥

यजु. / 36 / 1

(377)

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।

यस्तन्न वेद किमृचा करिष्यति,

य इत्तद विदुस्त इमे समासते ॥

ऋ. / 1 / 164 / 39

(378)

ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।

व्याधिशेषं च निःशेषं कृत्वा प्राज्ञोन सीदति ॥

पञ्ज. / काकोलूकीय / 218

(379)

ऋतस्य दातारमनुत्तमस्य,

विधिं निधीनामपि लब्धविद्याः ।

ये नाद्रियन्ते गुरुमर्चनीयम्,

पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥

महाभारत

(380)

ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजनानि

हन्ति । ऋतस्य श्लोको बधिराततर्द कर्णा बुधानः शुचमान आयोः ॥

ऋ. 4 / 23 / 8

(381)

ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।

अनादिनिधना नित्या,

वागुत्सृष्टा स्वयमभुवा ॥

महाभा. / शान्ति / 232 / 24

(382)

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।

प्रभवो नातिगन्तव्यः स्त्रीणां दुश्चरितस्य च ।

महाभा./ उद्योग / 72

(383)

एकं प्रसूयते माता,

द्वितीयं वाक्प्रसूयते ।

वाग्जातमधिकं प्रोचुः,

सौदर्यादपि बन्धुवत् ॥

पञ्च. / लब्धप्रणाश / 6

(384)

एकं विषरसो हन्ति शास्त्रेणैकश्च वध्यते ।

सराष्ट्रं सप्रजं हन्ति,

राजनां मन्त्रविप्लवः ॥

महाभा. / उद्योग. / 33 / 45

(385)

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥

महाभा. / उद्योग. / 33 / 43

(386)

एकः पापानि कुरुते,

फलं भुङक्ते महाजतः ।

भोक्तारो विप्रमुच्यन्ते,

कर्ता दोषेण लिप्यते ॥

महाभा. / उद्योग. / 33 / 42

(387)

एकः सम्पन्नमश्नाति,

वस्ते वासश्च शोभनम् ।

योऽ

संविभज्य भृत्येभ्यः,

को नृशंसतरस्ततः ॥

महाभा. / उद्योग / 33 / 41

(388)

एकः स्वादु न भुञ्जीत,

एकश्चार्थान्न चिन्तयेत् ।

एको न गच्छेदध्वानम्,

नैकः सुप्तेषु जागृयात् ॥

महाभा. / उद्योग / 33 / 46

(389)

एक एव चरेन्नत्यं सिद्ध्यर्थमसहायकः ।

सिद्धिमेकस्यापश्यन्हि न जहाति न हीयते ॥

नारपरिव्राजकोपनिषद् / 53

(390)

एक एव सुहृद्धर्मो निधनेऽ

प्यनुयाति यः ।

शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥

हितोपदेश. / 1 / 66

(391)

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।

युगान्त इव भास्वन्तो बहवोऽ

त्र विपत्तये ॥

पञ्च. / काकोलूकीय / 76

(392)

एकमेव व्रतं श्लाघ्यं ब्रह्नचर्यं जगत्त्रये ।

यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥

ज्ञानार्णव

(393)

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।

फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥

महाभा. / उद्योग / 4 / 3

(394)

एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।

बहूनां भवति क्षेमं,

तस्य पुण्यप्रदो वधः ॥

विष्णुपुराण / 1 / 13 / 74

(395)

एकस्य कर्म संवीक्ष्य करोत्यन्योऽ

पि गर्हितम् ।

गतानुगतिको लोकः,

न लोकः पारमार्थिकः ॥

पञ्च. / मित्रभेद / 294

(396)

एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।

तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥

पञ्च. / काकोलुकीय / 160

(397)

एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।

सोऽ

पि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥

पञ्च. / अपरीक्षितकारक / 13

(398)

एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।

क्रियते भास्करेणेव परिस्फुरिततेजसा ॥

नीतिशतक / 99

(399)

एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।

हृदि वाचि तथाऽ

न्येषां वल्गु वल्गन्ति सूक्तयः ॥

पञ्च. / मित्रभेद / 62

(400)

एको देवः केशवो वा शिवो वा,

एकं मित्रं भूपतिर्वा यतिर्वा ।

एको वासः पत्तने वा वने वा,

एका नारी सन्दुरी वा दरी वा ॥

नीतिसतक / 65

(401)

एको धर्मः परं श्रेयः,

क्षमैका शान्तिरुत्तमा ।

विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥

महाभा. / उद्योग / 33 / 52

(402)

एकोऽ

प्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।

राजानां राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥

वा. / रामायण / अयोध्या. / 100 / 24

(403)

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।

तमात्मस्थं येऽ

नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥

कठ उप. / पाँचवीं वल्ली / 12

(404)

एतज्ज्ञेयं नित्यमेवात्मसंस्थ,

वेदितव्यं हि किञ्चित् ।

भोक्ता भोग्यं प्रेरितारं च मत्वा,

सर्वं प्रोक्तं त्रिविधं ब्रह्न ह्येतत् ॥

श्वेताश्वतर उप. / अध्याय -1 / 12

(405)

एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।

स्निग्धैर्मुधैर्विदग्धैश्च यदयन्त्रितमास्यते ॥

(406)

एतेन ब्रह्नचर्येण देवा देवत्वमाप्नुवन् ।

ऋषयश्च महाभागा ब्रह्नलोकं मनीषिणः ॥

महाभा. / उद्योग / 44 / 20

(407)

एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये,

सामान्यास्तु परार्थमुद्यमभृताः स्वार्थविरोधेन ये ।

तेऽ

मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,

ये निघ्नन्ति निरर्थकं परहितं,

ते के न जानीमहे ॥

नीतिशतक / 7

(408)

एवं जरा हन्ति च निर्विशेषं,

स्मृतिं च रूपं च पराक्रमं च ।

न चैव संवेगमुपैति लोकः,

प्रत्यक्षतोऽ

पीदृशमीक्षमाणः ॥

(409)

एवं पुनर्ब्रह्नचर्याप्रसक्तो,

हित्वा धर्मं यः करोत्यधर्मम् ।

अश्रद्दधत् परलोकाय मूढो,

हित्वा देहं तप्यते प्रेत्य मन्दः ॥

महाभा. / उद्योग / 27 / 9

(410)

एष सर्वेषु भूतेषु गूढोऽऽ

त्मा न प्रकाशते ।

दृश्यते त्वग्रयया बुद्धया सूक्ष्मदर्शिभिः ॥

कठोपनिषद् / चतुर्थवल्ली / 12

(411)

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।

अल्पामप्यापदां प्राप्य दुष्यन्ति प्रजहत्यपि ॥

वा. रामायण / 2 / 34 / 39

(412)

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।

इत्थमाशा-ग्रहग्रस्तैः क्रीडन्ति धनिनोऽ

र्थिभिः ॥

(413)

ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।

नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥

मनु. / 8 / 344

(414)

ऐश्वर्यशालिनमहो महताऽऽ

श्रयेण,

सर्वे जनाः सरभसं स्वयमाश्रयन्ते ।

रत्नप्रसूतिरिति खल्वखिलाः स्रवन्त्यः,

पाथोनिधिं समुपयान्ति बहोश्च दूरात् ॥

सूक्तिमुक्तावली/ 5

(415)

ऐश्वर्यस्य विभूषणं सुजनता,

शौर्यस्य वाक्संयमो,

ज्ञानस्योपशमः,

श्रुतस्य विनयो,

वित्तस्य पात्रे व्ययः ।

अक्रोधस्तपसः,

क्षमा प्रभवितुर्धर्मस्य निर्व्याजता,

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥

नीतिशतक / 78

(416)

ऐश्वर्यादनपेतमीश्वरमयं लोकोऽ

र्थतः सेवते,

ये गच्छन्त्यु तं विपत्तिषु पुनः ते तत्प्रतिष्ठाशयाः ।

भर्तुर्ये प्रलयेऽ

पि पूर्वसुकृतासङ्गेन निःसङ्गया,

भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥

मुद्राराक्षस / 1 / 14

(417)

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बदध्वा कृतान्तः परिकर्षति ॥

वा. रामायण / सुन्दरका. / 37 / 3

(418)

ओजश्च मे सहश्च आत्मा च मे तनूश्च मे शर्म च मे

वर्म च मेऽ

ङ्गानि च मेऽ

स्थीनि च मे परुूँषि च मे शरीराणि

च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥

यजु. / 18 / 3

(419)

ओषधयः समवदन्त सोमेन सह राज्ञा ।

यस्मै कृणोति ब्राह्नस्तं राजन् पारयमसि ॥

यजु. / 12 / 96

(420)

ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः ।

अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥

यजु. / 12 / 77

(421)

ओषधीरितिमातरस्तद्वो देवीरुपब्रुवे ।

सनेयमश्वं गां वास आत्मानं तव पूरुष ॥

यजु. / 12 / 18

(422)

और्वं भृगुवच्छुचिमप्नवानवदा हुवे ।

अग्नं समुद्रवाससम् ॥

साम. / 18

(423)

कः कं शक्तो रक्षितुं मृत्युकाले,

रज्जुच्छेदे के घटं धारयन्ति ।

एवं लोकस्तुल्यधर्मो वनानाम्,

काले काले छिद्यते रुह्यते च ॥

स्वप्नवासषदत्तम्. / 5 / 10

(424)

कः कस्य पुरुषो बन्धः,

किमाप्यं कस्य केनचित् ।

यदेको जायते जन्तुरेक एव विनश्यति ॥

वाल्मीकि रा. / अयोध्याका. / 108 / 3

(425)

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।

को वाऽ

हं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

चाणक्यनीति / 4 / 18

(426)

कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।

हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥

विष्णुपराण / 1 / 18 / 3

(427)

कः प्रसूते पुरोवातं,

कः प्रेरयति वारिदम्,

प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ।

कालः करोति कार्यणि,

काल एव विहन्ति च,

करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥

सभारञ्जनशतक / 63-64

(428)

कटु क्वणन्तो महदायकाः खलाः,

तुदन्त्यलं बन्धनश्रृङ्खला इव ।

मनस्तु साधुध्वनिभिः पदे-पदे,

हरन्ति सन्तो मणिनूपुरा इव ॥

कादम्बरी मु. / 6

(429)

कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।

या गुणौ पुस्तके विद्या तया मूढः प्रतार्यते ॥

भोजप्रबन्ध / 4

(430)

कतिपयदिवसस्थायिनी मदकारिणि यौवने दरात्मानः ।

विदधति तथापराधं जन्मैव यथा वृथा भवति ॥

भोज-प्रबन्ध. / 39

(431)

कदा क्षत्रश्रियं नरमा वरुणं करामहे ।

मृडीकायोरुचक्षसम् ॥

ऋ. / 1 /25 / 5

(432)

कनकभूषणसंग्रहणोचितो,

यदि मणिस्त्रपुणि प्रतिबध्यते ।

न स विरौति न चापि च शोभते,

भवति योजयितुर्वचनीयता ॥

पञ्च. / मित्रभेद / 77

(433)

कनकमपि रहस्यवेक्ष्य बुद्ध्या,

तृणमिव यस्समवैति परस्वम् ।

भवति च भगवत्यनन्तचेताः,

पुरुषवरं तमवेहि विष्णुभक्तम् ॥

श्रीविष्णुपुराण / 3 / 7 / 22

(434)

कर्म चैव हि सर्वेषां करणानां प्रयोजनम् ।

श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥

वा. रा. / युद्धका. / 64 / 7

(435)

कर्मणा जायते सर्वं कर्मैव गतिसादनम् ।

तस्मात् सर्वप्रयत्नेन,

साधु कर्म समाचरेत् ॥

विष्णुपुराण / 1 / 18 / 32

(436)

कर्मायत्तम् फलं पुंसाम्,

बुद्धिः कर्मानुसारिणी ।

तथापि सुधियाऽऽ

चार्याः सुविचार्यैव कुर्वते ॥

चाणक्यनीति / 13 / 18

(437)

कवयः किं न पश्यन्ति,

किं न कुर्वन्ति योषितः ।

मद्यपाः किं न जल्पन्ति,

किं न खादन्ति वायसाः ॥

चाणक्यनीति / 10 / 14

(438)

कवित्वं न श्रृणोत्येव,

कृपणः कीर्तिवर्जितः ।

नपुंसकः किं कुरुते,

पुरःस्थित-मृगीदृशा ॥

भोजप्रबन्ध / 130

(439)

कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।

विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥

(440)

कश्चित्तरति काष्ठेन सुगभीरां महानदीम् ।

स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥

महाभा. / शान्तिपर्व / 138 / 62

(441)

कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।

कष्टात् कष्टतरञ्चैव परगेह-निवासनम् ॥

चाणक्यनीति / 2 / 8

(442)

कस्य दोषः कुले नास्ति,

व्याधिना को न पीडितः ।

व्यसनं केन न प्राप्तम्,

कस्य सौख्यं निरन्तरम् ॥

चाणक्यनीति / 3 / 1

(443)

कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥

मेघदूत / उत्तरमेघ / 46

(444)

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये तात. काकः काकः पिकः पिकः ॥

(445)

काकः पट्नवने रतिं न कुरुते,

हंसो न कूपोदके,

मूर्कः पण्डितसङ्गमे न रमते,

दासो न सिंहासने ।

कुस्त्री सज्जनसङ्गमे न रमते,

नीचं जनं सेवते,

या यस्य प्रकृतिः स्वभावजनिता,

केनापि न त्यज्यते ॥

(446)

काकाः किं किं न कुर्वन्ति,

कोङ्कारं यत्र तत्र वा ।

शुक एव परं वक्ति,

नृपहस्तोपलालितः ॥

भोजप्रबन्ध / 192

(447)

का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।

भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ॥

(448)

काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् ।

तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥

हितोपदेश / प्रस्तावना / 41

(449)

काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।

न तेषां सन्निधौ भृत्यो नाममात्रोऽ

पि तिष्ठति ॥

पञ्च. / मित्रभेद / 79

(450)

कान्ताकटाक्षविशिखा न दहन्ति यस्य,

चित्तं न निर्दहति कोपकृशानुतापः ।

कर्षन्ति भूरि विषयाश्च न लोभपाशैर्लोकत्रयं

जयति कृत्स्नमिदं स धीरः ॥

नीतिशतक / 108

(451)

कान्तावियोगः स्वजनापमानः ,

ऋणस्य शेषः कुजनसय् सेवा ।

दरिद्रभावो विषमा सभा च,

विनाग्रिमेते प्रदहन्ति कायम् ॥

चाणक्य / 2 / 14

(452)

कान्तोऽ

सि नित्यमधुरोऽ

सि रसाकुलोऽ

सि,

किं चासि पञ्चशरकार्मुकमद्वितीयम् ।

इक्षो तवास्ति सकलं परमेकमूनम्,

यत्सेवितो भजसि नीरसतां क्रमेण ॥

भोजप्रबन्ध / 234

(453)

कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।

तांस्तु सर्वान् परित्यज्य परिव्राट् निर्ममो भवेत् ॥

श्रीविष्णुपुराण / 3 / 9 / 30

(454)

काम-क्रोधग्राहवतीं पञ्चोन्द्रियजलां नदीम् ।

नावं धृतिमयीं कृत्वा जन्मदुर्गाणइ सन्तर ॥

महाभा. / उद्योग. / 4 / 23

(455)

कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।

प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥

चाणक्यनीति / 4 / 5

(456)

कामाभिभूता हि न यान्ति शर्म,

त्रिविष्टपे किं बत मर्त्यलोके ।

कामैः सतृष्ण हि नास्ति

तृप्तिर्यथेन्धनैर्वातसखस्य वह्रेः ॥

(457)

कामार्थौ लिप्समास्तु,

धर्ममेवादितश्चरेत् ।

न हि धर्माद् भवेत् किञ्चिद् दुष्प्राप्यमिति मे मतिः ॥

(458)

कायः सन्निहितापायः सम्पदः क्षणभङ्गुराः ।

समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 179

(459)

कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।

अर्थार्थी जीवलोकोऽ

यं न कश्चित् कस्यचित् प्रियः ॥

(460)

कार्त्स्न्यन निर्वर्णयितुं च रूपम्,

इच्छन्ति तत्पूर्वसमागमानाम् ।

न च प्रियेष्वायतलोचनानाम्,

समग्रपातीनि विलोचनानि ॥

मालविकाग्निमित्रम् / 4 / 8

(461)

कार्ये कर्माणि निर्वृत्ते यो बहून्यपि सादयेत् ।

पूर्वकार्याविरोधेन स कार्यं कार्त्तुमर्हति ॥

वा. रामायण / सुन्दर का. / 41 / 5

(462)

कालः पचति भूतानि,

कालः संहरते प्रजाः ।

कालः सुप्तेषु जागर्ति,

कालो हि दुरतिक्रमः ॥

चाणक्यनीति / 6 / 7

(463)

कालक्रमेण जगतः परिवर्तमाना ।

चक्रारपङ्क्तिरिव गच्छति भाग्य-पङ्किः ॥

स्वप्नवासवदत्तम् / 1 / 4

(464)

कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।

परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥

महाभा. / शा. पर्व. / 140 / 29

(465)

काले तपः काले ज्येष्ठं काले ब्रह्न समाहितम् ।

कालो ह सर्वस्येश्वरो,

यः पिताऽऽ

सीत् प्रजापतेः ॥

अथर्व. / 19 / 53 / 8

(466)

काले प्राप्तं महारत्नं यो न गृहणात्यबुद्धिमान् ।

अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥

अमरुक

(467)

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।

तमारोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥

अथर्ववेद / 19 / 53 / 1

(468)

कालो भवाय भूतानामभवाय च पाण्डव ।

कालमूलमिदं ज्ञात्वा,

भव स्थैर्यपरोऽ

र्जुन ॥

विष्णुपुराण / 5 / 38 / 55

(469)

किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ।

अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥

पञ्च. / मित्रभेद / 344

(470)

किं कवेस्तस्य किं काण्डेन धनुष्मतः ।

परस्य हृदये लग्नं नाघूर्णयति यच्छिरः ॥

(471)

किं कुलेन विशालेन विद्याहीने च देहिनाम् ।

दुष्कुलं चापि विदुषो देवैरपि हि पूज्यते ॥

चाणक्यनीति / 8 / 19

(472)

किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।

भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥

मृच्छकटिक

(473)

किञ्चित् परस्वं न हरेन्नाल्पमप्रियं वदेत् ।

प्रियं च नानृतं ब्रूयान्नान्यदोषान्नुदीरयेत् ॥

विष्णुपुराण / 3 / 12 / 4

(474)

किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।

सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥

पञ्च. / मित्रसम्प्राप्ति / 60

(475)

किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः ।

वरमेकः कुलालम्बी,

यत्र विश्राम्यते कुलम् ॥

चाणक्यनीति / 3 / 17

(476)

किं तया क्रियते धेन्वा,

या न सूते न दुग्धदा ।

कोऽ

र्थः पुत्रेण जातेन,

यो न विद्वान्न भक्तिमान् ॥

पञ्चतनत्र / कथामुख / 5

(477)

किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।

धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥

वा. रामायण / किष्किन्धा / 25 / 8

(478)

किं तेन हेमागिरिणा रजताद्रिणा वा,

यत्राश्रिताश्च तरवस्तरवस्त एव ।

मन्यामहे मलयमेव यदाश्रयेण,

कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥

नीतिशतक / 75

(479)

किं दुःसहं साधूनां,

विदुषां किमपेक्षितम् ।

किमकार्यं कदर्याणाम्,

दुस्त्यजं किं धृतात्मानाम् ॥

श्रीमदभागवत / 10 / 1 / 58

(480)

किं मधुना किं विधुना किं सुधया किं च वसुधयाऽ

खिलया ।

यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम् ॥

(481)

किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।

सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥

अग्निपुराण / 87 ( 1 ) / 9

(482)

किंशुके किं शुकः कुर्यात् फलितोऽ

पि बुभुक्षितः ।

अदातरि समृद्धेऽ

पि किं कुर्युरुपजीविनः ॥

(483)

किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्,

किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।

किन्त्वङ्गीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते,

निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥

मुद्राराक्षस / 2 / 18

(484)

कीटोऽ

पि सुमनःसङ्गादारोहति सतां शिरः ।

अश्मापि याति देवत्वं महदभिः सुप्रतिष्ठितः ॥

(485)

कुग्रामवासः कुलहीननसेवा,

कुभोजनं क्रोधमुखी च भार्या ।

पुत्रश्च मूर्खो विधवा च कन्या,

विनाग्निं ते नः प्रदहन्ति कायम् ॥

चाणक्यनीति / 3 / 8

(486)

कुचैलिनं दन्तमलोपधारिणम्,

बह्वाशिनं निष्ठुरभाषिणं च ।

सूर्योदये चास्तमिते शयानम्,

विमुञ्चति श्रीर्यदि चक्रपाणिः ॥

चाणक्यनीति / 15 / 4

(487)

कुटुम्बचिन्ताकुलितस्य पुंसः,

श्रुतञ्च शीलञ्च गुणाश्च सर्वे ।

अपक्वकुम्भे निहिता इवापः,

प्रयान्ति देेहेन समं विनाशम् ॥

पट्नपुराण / 2 / 26 / 158

(488)

कुतो निद्रा दरिद्रस्य,

परप्रेष्यकस्य च ।

परनारी-प्रसक्तस्य,

परद्रव्यहरस्य च ॥

(489)

कुपितोऽ

पि गुणायैव गुणवान् भवति ध्रुवम् ।

स्वभावमधुरं क्षीरं मथितं तु रसोत्तरम् ॥

नराभरण / 30

(490)

कुभोज्येन दिनं नष्टं,

कुकलत्रेण शर्वरी ।

कुपुत्रेण कुलं नष्टं,

तन्नष्टं यन्न दीयते ॥

शार्ङ्गधरपद्धति

(491)

कुमुदवनपश्रि श्रीमदम्भोजषण्डम्,

त्यजति मुदमुलूकः प्रीतिमांशचक्रवाकः ।

उदयमहिमरश्मिर्याति शीतांशुरस्तम्,

हतविधिनिहतानां ही विचित्रो विपाकः ॥

भोजप्रबन्ध / 279

(492)

कुरङ्ग - मातङ्ग - पतङ्ग - पृङ्ग -,

मीना हताः पञ्चभिरेव पञ्च ।

एकः प्रमादी स कथं न हन्यते,

यः सेवते पञ्चभिरेव पञ्च ॥

गरुडपुराण

(493)

कुराजराज्येन कुतः प्रजासुखम्,

कुमित्रमित्रेण कुतोऽ

भिनिर्वृतिः ।

कुदारदारैश्च कुतो गृहे रतिः,

कुशिष्यमध्यापयतः कुतो यशः ॥

चाणक्यनीति / 6 / 14

(494)

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।

एवं त्वयि नान्यथेतोऽ

स्ति,

न कर्म लिप्यते नरे ॥

यतु. / 40 / 2

(495)

कुलं च शीलं च सनाथता च,

विद्या च वित्तं च वपुर्वयश्च ।

एतान् गुणान् सप्त विचिन्त्य देया,

कन्या बुधैः शेषमचिन्तनीयम् ॥

पञ्चतन्त्र / काकोलुकीय / 188

(496)

कुलं वृत्तं श्रुतं शौर्यं सर्वमेतन्न गण्यते ।

दुर्वृत्ते वा सुवृत्ते वा,

जनो दातरि रज्यति ॥

(497)

कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः ।

यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः ॥

(498)

कुले जातो बलवान् यो यशस्वी,

बहुश्रुतः सुखजीवी यतात्मा ।

धर्माधर्मौ ग्रथितौ यो बिभर्त्ति,

स ह्यस्य दिष्टस्य वशादुपैति ॥

महाभा. / उद्योग / 32 / 19

(499)

कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः ।

मूर्ध्नि वा सर्वलोकानां शीर्यते वन एव वा ॥

नीतिशतक / 15

(500)

कुसुमान्यपि गात्रसंगमात् प्रभवन्त्यायुरपोहितुं यदि ।

न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः ॥

रघुवंश / 8 / 44

(501)

कूपोदकं वटच्छाया,

श्यामा स्त्री चेष्टकालयः ।

शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥

चाणक्यशतक

(502)

कृतं मे दक्षिणे हस्ते,

जयो मे सव्य आहितः ।

गोजिदभूयासमश्वजिद्,

धनञ्जयो,

हिरण्यजित् ॥

अथर्व. / 7 / 50 / 8

(503)

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।

छन्नं संतिष्ठते वैरं,

गूढोऽ

ग्निरिव दारुषु ॥

महाभा. / शान्ति. / 139 / 44

(504)

कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।

बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥

पञ्च. / मित्रसम्प्राप्ति / 5

(505)

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।

तान् मृतानपि क्रव्यादाः कृतघ्रान् नोपभुञ्जते ॥

वा. रामायण / किष्किन्धा / 31 / 73

(506)

कृते प्रतिकृतिं कुर्यात्,

हिंसने प्रतिहिंसनम् ।

तत्र दोषो न पतति,

दुष्टे दौष्टयं समाचरेत् ॥

चाणक्यनीति / 17 / 2

(507)

कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।

प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥

पञ्च. / मित्रभेद / 22

(508)

कृपणोऽ

प्यकुलीनोऽ

पि सज्जनैर्वर्जितः सदा ।

सेव्यते स नरो लोके यस्य स्याद् वित्तसंचयः ॥

पञ्चतन्त्र/ मित्रसम्प्राप्ति / 132

(509)

कृषितो नास्ति दुर्भिक्षं,

जपतो नास्ति पातकम् ।

मौनतः कलहो नास्ति,

नास्ति जागरतो भयम् ॥

नीतिशास्त्र / 46

(510)

कृषेर्वृष्टिसमायोगात्,

काले स्युः फलसिद्धयः ।

सधर्मं पौरुषं कुर्यात्,

नालसो न च दैववान् ॥

अग्निपुराण / 89 / 4

(511)

केतकीकुसुमं भृङ्ग,

पीडयमानोऽ

पि सेवते ।

दोषाः किं नाम कुर्वन्ति,

गुणापहृतचेतसः ॥

(512)

केतुं कृण्वन्नकेतवे,

पेशो मर्या अपेशसे ।

समुषद्भिरजायथाः ॥

ऋ. / 1 / 6 / 3

(513)

केनामृतामिदं सृष्टं मित्रमित्यक्षरद्वयम् ।

आपदां च परित्राणं शोकसन्तापभेषजम् ॥

पञ्च. / मित्रसम्प्राप्ति / 61

(514)

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः,

न स्नानं न विलेपनं न कुसुमं नालङकृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते,

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥

नीतिशतक / 19

(515)

केशः काशस्तबक - विकासः,

कायः प्रकटितकरभविलासः ।

चक्षुर्दग्ध - वराटककल्पं,

त्यजति न चेतः काममनल्पम् ॥

(516)

कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।

गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥

(517)

कोकिलानां स्वरो रूपम्,

लज्जा रूपं कुलस्त्रियः ।

विद्यायाः पटुता रूपं,

रूपं मूर्खरप मौनता ॥

चाणक्य - राजनीतिशास्त्र

(518)

कोऽ

तिभारः समर्थानां,

किं दूरं व्यवसायिनाम् ।

को विदेशः सविद्यानाम्,

कः परः प्रियवादिनाम् ॥

पञ्च. / मित्रसम्प्राप्ति / 57

(519)

को धर्मो भूतदया,

किं सौख्यमरोगिता जन्तोः ।

कः स्नेहः सदभावः,

किं पाण्डित्यं परिच्छेदः ॥

(520)

कोऽ

र्थान् प्राप्य न गर्वितो,

विषयिणः कस्यापदोऽ

स्तं गताः,

स्त्रीभिः कस्य न खण्डितं भुवि मनः,

को नाम राज्यप्रियः ।

कः कालस्य न गोचरत्वमगमत्,

कोऽ

र्थी गतो गौरवम्,

को वा दुर्जन-दुर्गुणेषु पतितः क्षेमेण यातः पथि ॥

चाणक्यनीति / 16 / 4

(521)

को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।

तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्रिरति ।

शार्ङ्गधरपद्धति

(522)

कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः,

पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।

काष्ठदग्निरहेः फणादपि मणिर्गोपित्ततो रोचना,

प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति,

किं जन्मना ॥

पञ्च. / मित्रभेद / 99

(523)

क्रमेलकं निन्दति कोमलेच्छुः,

क्रमेलकः कण्टलम्पटस्तम् ।

प्रीतौ तयोरिष्टभुजोः सभायां,

मध्यस्थता नैकतरोपहासः ॥

नैषधीय - चरित / 6 / 106

(524)

क्रुद्धः पापं न कुर्यात्,

क्रुद्धो हन्याद् गुरूनपि ।

क्रुद्धः परुषया वाचा,

नरः साधूनधिक्षिपेत् ॥

वा. रामा. / सुन्दरका. / 55 / 4

(525)

क्रूरो लुब्धऽ

लसोऽ

सत्यः प्रमादी भीरुरस्थिरः ।

मूढो युद्दावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥

पञ्चतन्त्र / काकोलुकीय / 25

(526)

क्रोधो वैवस्वतो राजा,

तृष्णा वैतरणी नदी ।

विद्या कामदुहा धेनुः,

सन्तोषो नन्दनं वनम् ॥

चाणक्यनीति / 8 / 14

(527)

क्रोधो मूलमनर्थानां,

क्रोधः संसारबन्धनम् ।

धर्मक्षयकरः क्रोदस्तस्मात् क्रोधं विवर्जयेत् ॥

(528)

क्रोधोहर्षश्च दर्पश्च,

ह्रीः स्तम्भो मान्यमानिता ।

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 17

(529)

क्वचिद्धर्मः क्वचिन्मैत्री क्वचिदर्थः क्वचिद्यशः ।

कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥

(530)

क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः,

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।

क्चचित्कन्थाधारी क्वचिदपि च दिव्याम्बधरो,

मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥

नीतिशतक / 82

(531)

क्व दोषोऽ

त्र मया लभ्य इति सञ्चिन्त्य चेतसा ।

खलः काव्येषु साधूनां श्रवणाय प्रवर्त्तते ॥

(532)

क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।

सन्त्यज्याम्भोजकिञ्जल्कं हंसाः प्राश्नन्ति शैवलम् ॥

(533)

क्षणे रुष्टाः क्षणे तुष्टाः,

रुष्टास्तुष्टाः क्षणे - क्षणे ।

अव्यवस्थितचित्तानां,

प्रसादोऽ

पि भयङ्करः ॥

(534)

क्षतात् किल त्रायत इत्युदग्रः,

क्षत्रस्य शब्दो भुवनेषु रूढः ।

राज्येन किं तद्विपरीतवृत्तेः,

प्राणैरुपक्रोशमलीमसैर्वा ॥

रघुवंश / 2 / 53

(535)

क्षते प्रहारा निपतन्त्यभीक्ष्णम्,

धनक्षये दीव्यति जाठराग्निः ।

आपत्सु वैराणि समुल्लसन्ति,

छिद्रेष्वनर्था बहुलीभवन्ति ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 180

(536)

क्षमा दानं,

क्षमा सत्यं,

क्षमा यज्ञाश्च पुत्रिकाः ।

क्षमा यशः,

क्षमा धर्मः,

क्षमायां विष्ठितं जगत् ॥

वाल्मीकिरामायण / बालकाण्ड / 33 / 8-9

(537)

क्षमा शस्त्रं करे यस्य,

दुर्जनः किं करिष्यति ।

अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ॥

(538)

क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते ।

अनुकूलः शुचिर्दक्षो राजन् भृत्योऽ

पि दुर्लभः ॥

भोजप्रबन्ध / 93

(539)

क्षान्तितुल्यं तपो नास्ति,

सन्तोषान्न सुखं परम् ।

नास्ति तृष्णासमो व्याधिर्न च धर्मो दयापरः ॥

(540)

क्षान्तिश्चेत् कवचेन किं,

किमरिभिः क्रोधोऽ

स्ति चेद्देहिनाम् ।

ज्ञातिश्चेदनलेन किं,

यदि सुहृद् दिव्यौषधैः किं फलम् ॥

किं सर्पैर्यदि दुर्जनाः,

किमु धनैर्विद्यानवद्या यदि ।

व्रीाडा चेत् किमु भूषणैः,

सुकविता यद्यस्ति राज्येन किम् ॥

(541)

क्षिपसि शुकं वृषदंशकवदने,

मृगमर्पयसि मृगादनरदने ।

वितरसि तुरगं महिष-विषाणे,

निदधच्चेतो भोगविताने ॥

(542)

क्षिप्रं विजानाति चिरं श्रृणोति,

विज्ञाय चार्थं भजते न कामात् ।

नासम्पृष्टो ह्यपयुङक्ते परार्थे,

तत्प्रज्ञानं प्रथमं पण्डितस्य ॥

महाभा. / उद्योग / 33 / 22

(543)

क्षीयन्ते सर्वदानानि,

यज्ञहोमबलिक्रियाः ।

न क्षीयेते पात्रदानमभयं यत्तु दोहिनाम् ॥

चाणक्यनीति / 16 / 14

(544)

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽ

खिलाः ।

क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ॥

गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदाम् ।

युक्तं तेन जलेन शाम्यति,

सतां मैत्री पुनस्त्वीदृशी ॥

नीतिशतक / 72

(545)

क्षुधासमा नास्ति शरीर-वेदना,

चिन्तासमा नास्ति शरीरशोषणा ।

विद्यासमा नास्ति शरीरभूषणा,

वृत्त्या समा नास्ति शरीरपोषणा ॥

(546)

खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।

प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥

पञ्चतन्त्र / काकोलूकीय / 16

(547)

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।

दशाननोऽ

हरत् सीतां,

बन्धनं च महोदधेः ॥

(548)

खलः सर्षपमात्राणि परच्छिद्राणि पशयति ।

आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥

(549)

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानहमुखभङगो वा दूरादेव विसर्जनम् ॥

चाणक्यनीति / 15 / 3

(550)

खलालापाः सोढाः कथमपि तदाराधनपरैः,

निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि,

त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥

वैराग्यशतक / 6

(551)

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके,

गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः ।

तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः,

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥

नीतिशतक / 84

(552)

ख्याता नराधिपतयः कविसंश्रयेण,

राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।

राज्ञः समोस्ति न कवेः परमोपकारी,

राज्ञो न चास्ति कविना सदृशः सहायः ॥

(553)

ख्यातिं गमयति सुजनः,

सुकविर्विदधाति केवलं काव्यम् ।

पुष्णाति कमलम्भो,

लक्ष्मया तु रविर्नियोजयति ॥

(554)

ख्यापनेनानुतापेन तपसाऽ

ध्यनेन च ।

पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥

मनु. 11 / 227

(555)

गङ्गतीरे हिमगिरिशिला-बद्धपट्नासनस्य,

ब्रह्नध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः,

कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥

वैराग्यशतक / 37

(556)

गच्छन् पिपीलको याति योजनानां शतान्यपि ।

अगच्छन् वैनतेयोऽ

पि पदमेकं न गच्छति ॥

(557)

गण्डस्थलेषु मदवारिषु बद्धरागमत्तभ्रमद

भ्रमरपादतलाहतोऽ

पि ।

कोपं न गच्छति नितान्तबलोऽ

पि नागः,

तुल्ये बले तु बलवान् परिकोपमेति ॥

पञ्च. / मित्रभेद / 130

(558)

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।

अर्थेन तु ये हीना वृद्धास्ते यौवनेऽ

पि स्युः ॥

पञ्च. / मित्रभेद / 10

(559)

गतेऽ

पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।

इह चेत्स्यान्न फलदा,

फलदा साऽ

न्यजन्मनि ॥

(560)

गते शोको न कर्त्तव्यो भविष्यं नैव चिन्तयेत् ।

वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥

चाणक्यनीति. / 13 / 2

(561)

गतोदके सेतुबन्धो न कल्याणि विधीयते ।

उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥

वा. रामायण / अयोध्या / 9 / 5

(562)

गन्धः सुवर्णे फलमिक्षुदण्डे,

नाकारि पुष्पं खलु चन्दनस्य ।

विद्वान् धनी भूपतिर्दीर्घजीवी,

धातः . पुरा कोऽ

पि न बुद्धिदोऽ

भूत् ॥

चाणक्यनीति / 9 / 3

(563)

गर्जति शरदि न वर्षति,

वर्षति वर्षासु निःस्वनो मेघः ।

नीचो वदति न कुरुते,

न वदति सुजनः करोत्येव ॥

नीतिद्विषष्टिका / अनुबन्ध / 29

(564)

गर्जसि मेघ न यच्छसि तोयम्,

चातक-पक्षी व्याकुलितोऽ

हम् ।

दैवादिहैव यदि दक्षिणवातः,

क्व त्वं क्वाहं क्व च जलपातः ॥

(565)

गाङ्गमम्बु सितामम्बु यामुनं ,

कज्जलाभमुभयत्र मज्जतः ।

राजहंस तव सैव शुभ्रता,

चीयते न च नापजीयते ॥

(566)

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः,

दृष्टिर्नश्यति वर्धते बधिरता,

वक्त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शूश्रूषते,

हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽ

प्यमित्रायते ॥

वैराग्यशतक / 97

(567)

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहः ।

जरया पुरुषो जीर्णः,

किं हि कृत्वा प्रभावयेत् ॥

वा. रामायण / अयोध्या. / 105 / 23

(568)

गायन्ति देवाः किल गीतकानि,

धन्यास्तु ते भारतभूमिभागे ।

स्वर्गापवर्गास्पदमार्गभूते,

भवन्ति भूयः पुरुषाः सुरत्वात् ॥

विष्णुपुराण / 2 / 3 / 24

(569)

गावो गन्धेन पश्यन्ति,

वेदैः पशयन्ति वै द्विजाः ।

चारैः पश्यन्ति राजानः,

चक्षुर्भ्यामितरे जनाः ॥

पञ्चतन्त्र / काकोलुकीय / 63

(570)

गुणदोषकृतं जन्तुः,

स्वकर्म -फलहेतुकम् ।

अव्यग्रस्तदवाप्नोति,

सर्वं प्रेत्य शुभाशुभम् ॥

वा. रामा. / किष्किन्धा. / 21 / 2

(571)

गुणदोष-समाहारे,

दोषान् गृहणन्त्यसाधवः ।

मुक्ताफलानि सन्त्यज्य,

काका मांसमिव द्विपात् ॥

पट्नपुराण / 1 / 36

(572)

गुणप्रवालं,

विनयप्रशाखम्,

विश्रम्भमूलं महनीयपुष्पम् ।

तं साधुवृक्षं स्वगुणैः फलाढ्यम्,

सुहृदविहङ्गाः सुखमाश्रयन्ति ॥

(573)

गुणाः सर्वत्र पूज्यन्ते,

न महत्योऽ

पि सम्पदः ।

पूर्णेन्दुः किं तथा वन्द्यो,

निष्कलङ्को यथा कृशः ॥

चाणक्यनीति / 16 / 6

(574)

गुणवत्तरपात्रेणच्छाद्यन्ते गुणिनां गुणाः ।

रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥

पञ्च. / मित्रभेद / 33

(575)

गुणवान् वा परजनः,

स्वजनो निर्गुणोऽ

पि वा ।

निर्गुणः स्वजनः श्रेयान्,

यः परः पर एव सः ॥

वा. रा. / युद्धकाण्ड / 88 / 15

(576)

गुणवान् सुचिरस्थायी,

दैवेनापि न सह्यते ।

तिष्ठत्येकां निशां चन्द्रः,

श्रीमान् सम्पूर्णमण्डलः ॥

(577)

गुणाः गुणज्ञेषु गुणा भवन्ति,

ते निर्गुणं प्राप्य भवन्ति दोषाः ।

आस्वाद्यतोयाः प्रभवन्ति नद्यः,

समुद्रमासाद्य भवन्त्यपेयाः ॥

(578)

गुणानामन्तरं प्रायः,

तज्ज्ञो जानाति नेतरः ।

मालिकामल्लिकामोदं,

घ्राणं वेत्ति न लोचनम् ॥

(579)

गुणा यत्र न पूज्यन्ते,

गुणिनां तत्र का कथा ।

नग्नक्षपणके देशे,

रजकः किं करिष्यति ॥

चाणक्यराजनीति -शास्त्र

(580)

गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य ।

तेनाम्बा यदि सुतिनी,

वद वन्ध्या कीदृशी भवति ॥

पञ्चतन्त्र / कथामुख / 6

(581)

गुणेषु क्रियतां यत्नः,

किमाटोपैः प्रयोजनम् ।

विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ।

(582)

गुणैरुत्तमतां यान्ति,

नोच्चैरासनसंस्थिताः ।

प्रासादशिखरस्थोऽ

पि,

किं काको गरुडायते ॥

चाणक्यनीति / 16 / 6

(583)

गुरुपत्नी राजपत्नी,

ज्येष्ठपत्नी तथैव च ।

पत्नी-माता स्वमाता च,

पञ्चैता मातरः स्मृताः ॥

नराभरण / 2 / 8

(584)

गुरुरग्निर्द्विजातीनां,

वर्णानां ब्राह्नणो गुरुः ।

पतिरेव गुरुः स्त्रीणां,

सर्वस्याभ्यागतो गुरुः ॥

चाणक्यनीति / 5 / 1 /

(585)

गुरोरप्यवलिप्तस्य,

कार्याकार्यमजानतः ।

उत्पथप्रतिपन्नस्य,

परित्यागो विधीयते ॥

पञ्च. / मित्रभेद / 25

(586)

गुह्यं मन्त्रं श्रुतवतः,

सुसहायस्य चानघ ।

परीक्ष्यकारिणो ह्यर्थास्तिष्ठन्तीह युधिष्ठिर ॥

महाभा. / 112 / 20

(587)

गूढमैथुनकारित्वं काले काले च संग्रहम् ।

अप्रमत्तनमविश्वासमिति शिक्षेच्च वायसात् ॥

चाणक्यनीति / 6 / 19

(588)

गृहनुत्सृज्य यो राजन्,

मोक्षमेवाभिपद्यते ।

लोकास्तेजोमयास्तस्य,

कल्पन्ते शाश्वती समाः ॥

महाभा. / शान्ति. / 160 / 29

(589)

गृहासक्तस्य नो विद्या,

न दया मांसभोजिनः ।

द्रव्यलुब्धस्य नो सत्यम्,

न स्त्रैणस्य पवित्रता ॥

चाणक्यनीति / 11 / 5

(590)

गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।

प्राप्तविद्या गुरुं शिष्याः,

दग्धारण्यं मृगास्तथा ॥

चाणक्यनीति / 2 / 18

(591)

गोघ्ने च सुरापे च,

चौरे भग्नव्रते तथा ।

निस्कृतिर्विहिता सद्भिः,

कृतघ्ने नास्ति निष्कृतिः ॥

वा. रामायण / किष्किन्धा / 34 / 12

(592)

ग्रहाणां चरितं स्वप्नो निमित्तान्युपवाचिकम् ।

फलन्ति काकतालीयं,

तेभ्यः प्राज्ञा न बिभ्यति ॥

वेणीसंहार / 2 / 15

(593)

ग्रासादपि तदर्धं च,

कस्मान्न दीयतेऽ

र्थिषु ।

इच्छनुरूपो विभवः,

कदा कस्य भविष्यति ॥

पञ्च. / मित्रसम्प्राप्ति / 72

(594)

ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः,

श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ॥

चरक / सूत्रस्थान / 21 / 44

(595)

ग्रीष्मे चादानरूक्षाणां,

वर्धमाने च मारुते ।

रात्रीणां चातिसंक्षेपाद,

दिवास्वप्नः प्रशस्यते ॥

चरक / सूत्रस्थान / 21 / 43

(596)

घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।

पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥

पञ्च. / मित्रभेद / 135

(597)

चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।

स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥

मनु. / 2 / 138

(598)

चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा,

ज्ञानस्यैतान्यायतनानि जन्तोः ।

तानि प्रीतान्येव तृष्णाक्षयान्ते,

तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥

महाभा. / उद्योग / 32 / 25

(599)

चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।

स्वेद्यमामज्वरं प्राज्ञः कोऽ

म्भसा परिषिञ्चति ॥

शिशुपालवध / 2 / 54

(600)

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।

चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥

(601)

चरन्वै मधु विन्दति,

चरन् स्वादुमुदुम्बरम् ।

सूर्यस्य पश्य श्रेमाणं,

यो न तन्द्रयते चरन् ॥

ऐतरेय ब्राह्नण

(602)

चलचित्तस्य वै पुंसो,

वृद्धाननुपसेवतः ।

परिप्लवमतेर्नित्यमध्रुवो मित्रसङग्रहः ॥

महाभा. / उद्योगपर्व / 36 / 39

(603)

चलानि हीमानि षडिन्द्रियाणि,

तेषां यद्यद् वर्धते यत्र यत्र ।

ततस्ततः स्रवते बुद्धिरस्य,

छिद्रोदकुम्भादिव नित्यमम्भः ॥

महाभा. / उद्योगपर्व / 36 / 48

(604)

चला लक्ष्मीश्चलाः प्राणाश्चले जीवनमन्दिरे ।

चलाचले च संसारे धर्म एको हि निश्चलः ॥

चाणक्यनीति / 5 / 20

(605)

चामीकरस्य सौरभ्यम्,

अम्लानिर्मालतीस्रजाम् ।

श्रोतुर्निर्मत्सरत्वं च निर्माणगोचरं विधेः ॥

श्री कण्ठचरित / 25 / 1

(606)

चिता-चिन्ता द्वयोर्मध्ये,

चिन्ता ह्येव गरीयसी ।

चिता दहति निर्जीवं,

चिन्ता चैव सजीवकम् ॥

(607)

चित्तं विशोधयेत् तस्मात् किमन्यैः बाह्यशोधनैः ।

भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥

स्कन्दपुराण / म. कौ. / 42 / 63-63

(608)

चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।

न कूपखननं युक्तं प्रदीप्ते वह्रिना गृहे ॥

शार्ङ्गधर-पद्धति

(609)

चिन्ता-ज्वरो मनुष्याणां क्षुधां निद्रां बलं हरेत् ।

रूपमुत्साहबुद्धी श्रीं जीवितं च न संशयः ॥

स्कन्दपुराण

(610)

चेतः-प्रसादजननं विबुधोत्तमानाम्,

आन्दि सर्वरसयुक्तमतिप्रसन्नम् ।

काव्यं खलस्य न करोति हृदि प्रतिष्ठाम्,

पीयूषपानमिव वक्त्रविवर्त्ति राहोः ॥

(611)

चौराः प्रमत्ते जीवन्ति,

व्याधितेषु चिकित्सकाः ।

राजा विवदमानेषु,

नित्यं मूर्खेषु पण्डिताः ॥

(612)

छाया-सुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः,

कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।

विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः,

सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽ

परः ॥

पञ्च. / मित्रसम्प्राप्ति / 79

(613)

छित्त्वाऽ

धर्ममयं पाशं यदा धर्मेऽ

भिरज्यते ।

दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते ॥

महाभारत / शान्तिपर्व / 298 / 4

(614)

छित्त्वा पाशमापस्य कूटरचनां भडक्त्वा बलाद्वागरुराम,

पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।

व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः,

कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥

पञ्च. / मित्रसम्प्राप्ति / 87

(615)

छिन्दन्ति क्षमया क्रोधं,

कामं संकल्पवर्जनात् ।

सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥

छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥

महाभारत/ शान्तिपर्व / 301 / 56-57

(616)

छिन्नोऽ

पि चन्दनतरुर्न जहाति गन्धम्,

वृद्धोऽ

पि वारणपतिर्न जहाति लीलाम् ।

यन्त्रार्पितो मधुरतां न जहाति चेक्षुः,

क्षीणोऽ

पि न त्यजति शीलगुणान् कुलीनः ॥

चाणक्यनीति / 15 / 18

(617)

छिन्नोऽ

पि रोहति तरुः क्षीणोऽ

प्युपचीयते पुनश्चन्द्रः ।

इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥

नीतिशतक / 82

(618)

छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।

एतानि दष्टमात्राणाम्,

आयुषः प्रतिपत्तयः ॥

मालविकाग्निनमित्र / 4 / 4

(619)

जनिता चोपनेता च,

यस्तु विद्यां प्रयच्छति ।

अन्नदाता भयत्राता,

पञ्चैते पितरः स्मृताः ॥

चामक्यनीति / 5 / 22

(620)

जन्म-जन्मनि चाभ्यस्तं,

दानमध्ययनं तपः ।

तेनैवाभ्यासयोगेन,

देही चाभ्यस्यते पुनः ॥

चाणक्यनीति / 16 / 19

(621)

जन्ममृत्यु-जरा-व्याधिवेदनाभिरुपद्रुतम् ।

संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥

हितोपदेश / सन्धि. / 88

(622)

जन्मेदं वन्ध्यतां नीतम्,

भवभोगोपलिप्सया ।

काचमूल्येन विक्रीतो,

हन्त चिन्तामणिर्मया ॥

(623)

जयन्ति ते सुकृतिनो,

रससिद्धाः कवीश्वराः ।

नास्ति येषां यशःकाये,

जरामरणजं भयम् ॥

नीतिशतक / 23

(624)

जरां कृच्छ्रेण लभते,

चिरं जीवत्यनामयः ।

तस्मात् संशोधनं काले,

युक्तियुक्तं पिबेन्नरः ॥

चरक / सूत्रस्थान / 16 / 19

(625)

जरा रूपं हरति धैर्यमाशा,

मृत्युः प्राणान् धर्मचर्यामसूया ।

कामो ह्रियं वृत्तमनार्यसेवा,

क्रोधः श्रियं सर्वमेवाभिमानः ॥

(626)

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

चाणक्यनीति / 12 / 22

(627)

जले तैलं खले गुह्यं पात्रे दानं मनागपि ।

प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥

चाणक्यनीति / 14 / 4

(628)

जहाति मृत्युं च जरां भयं च,

न क्षुत्पिपासे मनसोऽ

प्रियाणि ।

न कर्त्तव्यं विद्यते तत्र किञ्चित्

अन्यत्र वै चेन्द्रयप्रीणनाद्धि ॥

महाभा. / उद्योग / 27 / 13

(629)

जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,

मानोन्नतिं दिशति पापमपाकरोति ।

चेतः प्रसादयति दक्षु तनोति कीर्तिम्,

किं किं न साधयति कल्पलतेव विद्या ॥

नीतिशतक / 22

(630)

जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् ।

महाबलोऽ

पि तेनैव वृद्धिं प्राप्य स हन्यते ॥

पञ्च. / मित्रभेद / 170

(631)

जातस्य हि ध्रुवो मृत्युः,

ध्रुवं जन्म मृतस्य च ।

तस्मापरिहार्येऽ

र्थे,

न त्वं शोचितुमर्हसि ॥

महाभा. / भीष्मपर्व / 26 / 27

(632)

जानीयात् प्रेषणे भृत्यान् बान्दवान् व्यसनागमे ।

मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥

चाणक्यनीति / 1 /11

(633)

जिह्वाया अग्रे मधु मे,

जिह्वामूले मधूलकम् ।

ममेदह क्रतावसो,

मम चित्तमुपायसि ॥

अथर्व. / 1 /34 / 2

(634)

जीवन्तं मृतवन्मन्ये,

देहिनं धर्मवर्जितम् ।

मृतो धर्मोण संयुक्तो,

दीर्घजीवी न संसयः ॥

चाणक्यनीति / 13 / 10

(635)

जीवन्तु म शत्रुगणाः सदैव,

येषां प्रसादात् सुविचक्षणोऽ

हम् ।

यदा यदाऽ

हं स्खलितो भवामि,

तदा तदा मां प्रतिबोधयन्ति ॥

(636)

जीवन्तोऽ

पि मृताः पञ्च,

श्रूयन्ते किल भारत ।

दरिद्रो व्याधितो मूर्खः,

प्रवासी नित्यसेवकः ॥

पञ्च. / मित्रभेद / 210

(637)

जीवितं च शरीरेण,

जात्यैव सह जायते ।

उभे सह विवर्तेते,

उभे सह विनश्यतः ॥

महाभा. / शान्ति / 174 / 22

(638)

ज्ञातीनां वक्तुकामानां,

कटुकानि लघूनि च ।

गिरा त्वं हृदयं वाचं,

शमयस्व मनांसि च ॥

महाभा. शान्तिपर्व / 81 / 22

(639)

ज्ञानं सतां मानमदादिनाशनम्,

केषाञ्चिदेतन्मदमानकारणम् ।

स्थानं विमुक्तं यमिनां विमुक्तये,

कामातुराणामपि कामकारणम् ॥

वैराग्यशतक / 8

(640)

ज्ञान-विज्ञान-तृप्तात्मा,

कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी,

समलोष्ठात्मकाञ्चनः ॥

महाभा. / भीष्मपर्व / 30 / 8

(641)

ज्ञानारामस्य बुद्धस्य,

सर्वभूताविरोधिनः ।

नावृत्तिभयमस्तीह,

परलोकभयं कुतः ॥

महाभा. शान्ति. / 160 / 33

(642)

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं,

प्रकाशयति तत्परम् ॥

महाभारत. / भीष्मप. / 29 / 6

(643)

ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान् ।

लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥

महाभारत / शान्तिपर्व / 329 / 52-53

(644)

ज्यायस्वन्तश्चित्तनो मा वि यौष्ट,

सं राधयन्तः सधुराश्चरन्तः ।

अन्यो अन्यस्मै वल्गु वदन्त एत,

सध्रीचीनान् वः समनस्कृणोमि ॥

अतर्व. / 3 / 30 / 5

(645)

तं दुर्दर्शं गूढमनुप्रविष्टं,

गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं,

मत्वा धीरो हर्षशोकौ जहाति ॥

कठोपनिषद् / द्वितीयवल्ली / 12

(646)

तक्षकस्य विषं दन्ते,

मक्षिका-शिरसि विषम् ।

वृश्चिकस्य विषं पुच्छे,

सर्वंगे दुर्जनस्य च ॥

(

वृद्धचाणक्य)

(647)

तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।

एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥

(

योगवासिष्ठ)

(648)

तत्कर्म यन्न बन्धाय,

सा विद्या या विमुक्तये ।

आयासायापरं कर्म,

विद्यान्या शिल्पनैपुणम् ॥

विष्णुपुराण / 1 / 19 / 41

(649)

तत्त्वज्ञः सर्वभूतानां,

योगज्ञः सर्वकर्मणाम् ।

उपायज्ञो मनुष्याणां,

नरः पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 32

(650)

तत्त्वज्ञस्य तृणं शास्त्रं,

वीरस्य समरं तृणम् ।

विरक्तस्य तृणं नारी,

निःस्पृहस्य नृपस्तृणम् ॥

नराभरण / 12

(651)

तथाऽ

तिव्ययशीलैश्च,

परिवादरतैश्शठैः ।

बुधो मैत्रीं न कुर्वीत,

नैकः पन्थानमाश्रयेत् ॥

विष्णुपुराण / 3 / 12 / 7

(652)

तथा हि वीराः पुरुषा न ते मताः,

जयन्ति ये साश्वरथद्विपानरीन् ।

यथा मता वीरतरा मनीषिणो,

जयन्ति लोलानि षडिन्द्रियाणि ये ॥

(653)

तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।

तदेव शुक्रं तद्ब्रह्न ता आपः स प्रजापतिः ॥

यजु. / 32 / 1

(654)

तदगृहं यत्र वसतिस्तदभोज्यं येन जीवति ।

यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥

(

मार्कण्डेयपुराण)

(655)

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।

विष्णोर्यत् परमं पदम्

ऋ. / 1 / 22 / 2

(656)

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम्

ऋ. / 1 / 22 / 20

(657)

तनूपाऽ

अग्नेऽ

सि तन्वं मे पाह्यायुर्दाऽ

अग्नेऽ

सि

आयुर्मे देहि वर्च्चोदाऽ

अग्नेऽ

सि वर्च्चो मे देहि ।

अग्ने यन्मे तन्वाऽ

ऊनं तन्म आपृण ॥

यजु. / 3 / 17

(658)

तन्तुं तन्वन् रजसो भानुन्विहि,

ज्योतिष्मतः पथो रक्ष धिया कृतान् ।

अनुल्वणं वयत जोगुवामपो

मनुर्भव जनया दैव्यं जनम् ॥

ऋ. / 10 / 53 / 6

(659)

तपः स्वधर्मवर्त्तित्वं,

मनसो दमनं दमः ।

क्षमा द्वन्द्वसहिष्णुत्वं,

ह्रीरकार्यनिवर्तनम् ॥

महाभा. / वनपर्व / 313 / 88

(660)

तपसा प्राप्यते सत्त्वं,

सत्त्वात् सम्प्राप्यते मनः ।

मनसा प्राप्यते त्वात्मा,

ह्यात्माऽऽ

पत्त्या निवर्त्तते ॥

मैत्रायणी उपनिषद् / 4 / 3

(661)

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।

तेन सर्वानवाप्नोति,

यान् कामान् मनसेच्छति ॥

महाभा. / शान्तिपर्व / 232 / 22

(662)

तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।

तपोमध्यं बुधैः प्रोक्तं,

तपोऽ

न्तं वेददर्शिभिः ॥

मनु. / 11 / 234

(663)

तमीश्वराणां परमं महेश्वरं,

तं दैवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्,

विदाम देवं भुवनेशमीडयम् ॥

श्वेताश्वतर उपनि. / 8 / 7

(664)

तरत्स मन्दी धावति धारा सुतस्यान्धसः ।

तरत्स मन्दी धावति ॥

ऋ. / 9 / 58 / 1

(665)

तरसा ये न शक्यन्ते,

शस्त्रैः सुनिशितैरपि ।

साम्ना तेऽ

पि निगृह्यन्ते,

गजा इव करेणुभिः ॥

महाभा. / शान्ति / 139 / 39

(666)

तर्कोऽ

प्रतिष्ठः श्रुतयोविभिन्नाः,

नासौर्मुनिर्यस्य मतं न भिन्नम् ।

धर्मस्य तत्त्वं निहितं गुहायां,

महाजनो येन गतः स पन्थाः ॥

(667)

तस्मादयतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।

यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥

विष्णुपुराण. / 1 / 19 / 46

(668)

तस्मान्न गोऽ

श्ववत्कश्चिज्जातिभेदोऽ

स्ति देहिनाम् ।

कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् ॥

(669)

तानीन्द्रियाण्यविकलानि तदेव कर्म,

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव,

त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥

नीतिशतक / 36

(670)

तापं हन्ति सुखं सूते,

जीवयत्युज्ज्वलं यशः ।

अमृतस्य प्रकारोऽ

यं,

दुर्लभः साधुसङगमः ॥

(671)

तावत्प्रीतिर्भवेल्लोके,

यावद्दानं प्रदीयते ।

वत्सः क्षीरक्षयं दृष्ट्वा,

परित्यजति मातरम् ॥

पञ्च. / मित्रसम्प्राप्ति / 52

(672)

तावदस्खलितं यावत्,

सुखं याति समे पथि ।

स्खलिते च समुत्पन्ने,

विषमं च पदे पदे ॥

पंच. / मित्रसम्प्राप्ति / 175

(673)

तावद्रथेन गन्तव्यं,

यावद्रथपथि स्थितः ।

स्थित्वा रथपथिस्थाानं,

रथमुत्सृज्य गच्छति ॥

अमृतानदोपनिषद्. / 3

(674)

तावन्महत्त्वं पाण्डित्यं,

कुलीनत्वं विवेकिता ।

यावज्ज्वलति नाङ्गेषु,

हतः पञ्चेषु-पावकः ॥

श्रृङ्गारशतक / 6

(675)

तीक्ष्णादुदविजते मृदौ परिभव-त्रासान्न सन्तिष्ठते,

मूर्खान् द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि ।

शूरेभ्योऽ

प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो,

श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ॥

मुद्राराक्षस / 2 / 5

(676)

तीर्थानि तोयपूर्णानि,

देवान् काष्ठादिनिर्मितान् ।

योगिनो न प्रपूज्यन्ते,

खलु स्वात्ययकारणात् ॥

जाबालदर्शनोपनिषद् / 4 / 52

(677)

तीर्थे दाने जपे यज्ञे,

काष्ठे पाषाणके सदा ।

शिवं पश्यति मूढात्मा,

शिवे देहे प्रतिष्ठिते ॥

जाबालदर्शनोपनिषद् / 4 / 57

(678)

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।

अर्धराज्यहरं भृत्यं,

यो न हन्यात्स हन्यते ॥

पञ्च. / मित्रभेद / 192

(679)

तृणादपि लघुस्तूलः,

तूलादपि च याचकः ।

वायुना कििं न नीतोऽ

सौ,

मामयं याचयेदिति ॥

(680)

तृणानि नोन्मूलयति प्रभञ्जनोमृदूनि

तानि प्रणतानि सर्वतः ।

स्वभाव एवोन्नतचेतसामयं,

महान् महत्स्वेव करोति विक्रमम् ॥

पञ्च. / मित्रभेद / 129

(681)

तृणानि भूमिरुदकं,

वाक् चतुर्थी च सूनृता ।

एतान्यपि सतां गेहे,

नोच्छद्यन्ते कदाचन ॥

महाभा. / उद्योग / 33 / 116

(682)

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः,

सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्जनान् ।

मान्यान् मानय विद्विषोऽ

प्यनुनय,

प्रख्यापय स्वान् गुणान्,

कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां लक्षणम् ॥

नीतिशतक / 73

(683)

तृष्णो देवि . नमस्तुभ्यं यया वित्तान्विता अपि ।

अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥

पञ्चतंत्र / अपरीक्षितकारक / 74

(684)

ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।

आगच्छन्ति गृहे येषां,

कार्यार्थं सुहृदो जनाः ॥

पञ्च. / मित्रभेद / 206

(685)

तेनाधीतं श्रुतं तेन,

तेन सर्वमनुष्ठितम् ।

येनाशाः पृष्ठतः कृत्वा,

नैराश्यमवलम्बितम् ॥

हितोपदेश / 1 / 132

(686)

ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।

यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्त्तिताः ॥

(687)

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।

भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥

(688)

त्यजेत्क्षुधार्ता महिला स्वपुत्रं ,

खादेत्क्षुधार्ता भुजगी स्वमण्डम् ।

बुभुक्षितः किं न करोति पापं,

क्षीणा नरा निष्करुणा भवन्ति ॥

हितोपदेश / 4 / 60

(689)

त्यजेदेकं कुलस्यार्थे,

ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थ,

आत्मार्थे पृथिवीं त्यजेत् ॥

पञ्च. / मित्रभेद / 307

(690)

त्यागभोगविहीनेन,

धनेन धनिनो यदि ।

भवानः किं न तेनैव,

धनेन धनिनो वयम् ॥

(691)

त्याज्यं न धैर्यं विधुरेऽ

पि काले,

धैर्यात् कदाचित् स्थितिमाप्नुयात् सः ।

याते समुद्रेऽ

पि च पोतभङ्गे,

सांयात्रिको वाञ्छति तर्तुमेव ॥

पञ्चतन्त्र /

(692)

त्रिविधं नरकस्येदं,

द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥

महाभा. / उद्योग. / 33 / 70

(693)

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽ

मृतात् ॥

ऋ. / 1 / 3 / 10

(694)

त्वमेव चातकाधारोऽ

सीति कस्य न गोचरः ।

किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥

नीतिशतक / 46

(695)

त्वं हि नः पिता वसो,

त्वं माता शतक्रतो बभूविथ ।

अधा ते सुम्नमीमहे ॥

ऋ. / 8 / 98 / 11

(696)

दंष्ट्राविरहितः सर्पो,

मदहीनो यथा गजः ।

स्थानहीनस्तथा राजा,

गम्यः स्यात् सर्वजन्तुषु ॥

पञ्चत. / काकोलुकीय / 47

(697)

दंष्ट्रिणश्शृङ्गिणश्चैव,

प्राज्ञो दूरेण वर्जयेत् ।

अवश्यायं च राजेन्द्र,

पुरो वातातपौ तथा ॥

विष्णुपुराण / 3 / 12 / 18

(698)

दक्षः श्रियमधिगच्छति,

पथ्याशीः कल्यतां सुखमरोगी ।

उद्युक्तो विद्यान्तं,

धर्मार्थयशांसि च विनीतः ॥

हितोपदेश / विग्रह / 113

(699)

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदर्बुधाः ॥

महाभारत / शान्तिपर्व / 15 / 2

(700)

ददाति प्रतिगृहणाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ॥

पञ्च. / मित्रसम्प्राप्ति / 50

(701)

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।

दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥

महाभा. / शान्ति. / 160 / 10

(702)

दमेन हि सायुक्तो महान्तं धर्ममश्नुते ।

सुखं दान्तः प्रस्वपिति,

सुखं च प्रतिबुध्यते ॥

महाभा./ शान्तिपर्व / 160 / 12

(703)

दया धर्मस्य मूलं हि,

द्रोहः पापस्य कारणम् ।

तावद्दया न त्यक्तव्या,

यावत्प्राणाः शरीरके ॥

(704)

दरिद्रता धीरतया विराजते,

कुरूपता शीलतया विराजते ।

कुभोजनं चोष्णतया विराजते,

कुवस्त्रता शुभ्रतया विराजते ॥

(

वृद्धचाणक्य)

(705)

दर्शने स्पर्शने वाऽ

पि श्रवणे भाषणेऽ

पि वा ।

यत्र द्रवत्यन्तरङगं स स्नेह इति कथ्यते ॥

प्रसङगाभरण / 26

(706)

दर्शितानि कलत्राणि गृहे भुक्तमशङ्किकतम् ।

कथितानि रहस्यानि सौहृदं किमतः परम् ॥

(707)

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।

तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥

मनु. / 6 / 7

(708)

दाक्षिण्यं स्वजने दया परिजने शाठयं सदा दुर्जने ।

प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ॥

शौर्यं शत्रुजने क्षमा गुरुजने नारीजनेऽ

धृष्टता ।

ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥

नीतिशतक / 21

(709)

दाक्ष्यं ह्यमर्षः शौर्यं च,

शीघ्रत्वमिति तेजसः ।

गुणाः क्रोधाभिभूतेन,

न शक्याः प्राप्तुमञ्जसा ॥

महाभा. / वनपर्व / 29 / 20

(710)

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।

पश्येह मधुकरीणां सञ्चितमर्थं महन्त्यन्ये ॥

पञ्चतन्त्र / 2 / 153

(711)

दातव्यमिति यद्दानं,

दीयतेऽ

नुपकारिणे ।

देशे काले च पात्रे च,

तद्दानं सात्त्विकं स्मृतम् ॥

महाभा. / भीष्मपर्व / 41 / 20

(712)

दाता लघुरपि सेव्यो भवति,

न कृपणो महानपि समृद्धया ।

कूपोऽ

न्तः स्वादुजलः प्रीत्यै लोकस्य,

न समुद्रः ॥

पञ्च. / मित्रसम्प्राप्ति / 74

(713)

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।

अभ्यासेन न लभ्येरन् चत्वारः सहजा गुणाः ॥

(

वृद्धचाणक्य )

(714)

दानं दरिद्रस्य विभोः क्षमित्वं,

यूनस्तपो ज्ञानवतश्च मौनम् ।

इच्छानिवृत्तिश्च सुखोचितानां,

दया च भूतेषु दिवं नयन्ति ॥

(715)

दानं धर्मश्च विद्या च,

रूपं शीलं कुलं तथा ।

सुखमायुर्यशश्चैव,

नव गोप्यानि यत्नतः ॥

(

चाणक्यनीतिशास्त्र )

(716)

दानं प्रियवाक्सहितं ज्ञानगर्वं क्षमान्वितं शौर्यम् ।

द्रविणं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥

हितोपदेश / 1 / 156

(717)

दानं भोगो नाशस्तिसो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥

नीतिशतक / 39

(718)

दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ।

तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्रिकम् ॥

स्कन्दपुराण ( मा० को 5 / 11 )

(719)

दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।

एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥

महाभा. / शान्तिपर्व / 235 / 7

(720)

दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।

व्रतौपवासौ मौनं च स्नानं च नियमा दश ॥

(721)

दानार्थितो मधुकरा यदि कर्णतालैर्दूरीकृताः

करिवरेण मदान्धबुदध्या ।

तस्यैव गण्डयुगमण्डनहानिरेषा,

भृङ्गाः पुनर्विकचपदमवने चरन्ति ॥

(722)

दानेन तुल्यो निधिरस्ति नान्यो,

लोभाच्च नान्योऽ

स्ति रिपुः पृथिव्याम् ।

विभूषणं शीलसमं न चान्यत्,

सन्तोषतुल्यं धनमस्ति नान्यत् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 155

(723)

दानेन पाणिर्न तु कङ्कणेन,

स्नानेन शुद्धिर्न तु चन्दनेन ।

मानेन तृप्तिर्न तु भोजनेन,

ज्ञानेन मुक्तिर्न तु मण्डनेन ॥

चाणक्यनीति / 17 / 12

(724)

दानेन प्राप्यते स्वर्गः,

श्रीर्दानेनैव लभ्यते ।

दानेन शत्रूञ्जयति,

व्याधिर्दानेन नश्यति ॥

(725)

दानेन लभ्यते विद्या,

पत्नी दानेन प्राप्यते ।

धर्मार्थकाममोक्षाणां,

दानं हि साधनं परम् ॥

(726)

दारिद्रयं यौवने यस्य शैशवे मातृहीनता ।

वार्धक्यं पुत्रहीनत्वं जीवितं तस्य निष्फलम् ॥

कवितामृतकूप / 6

(727)

दारिद्रयरोग-दुःखानि बन्धनव्यसनानि च ।

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥

पञ्च. / काकोलूकीय / 152

(728)

दारिद्रयात् पुरुषस्य बान्धवजनो वाकये न संतिष्ठते,

सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फरीभवन्त्यापदः ।

सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,

पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ॥

मृच्छकटिक

(729)

दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।

अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥

मृच्छकटिकम् / 1 / 11

(730)

दारेषु किञ्चित्स्वजनेषु किञ्चिद्,

गोप्यं वयस्येषु सुतेषु किञ्चिद् ।

युक्तं न वा युक्तमिति विचिन्त्य,

वदेद्विपश्चन्महतोऽ

नुरोधात् ॥

पञ्च. / मित्रभेद / 15

(731)

दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम् ।

आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ॥

भावप्रकाश / पूर्वखण्ड / 13

(732)

दिवा पश्यति नोलूकः,

काको नक्तं न पश्यति ।

अपूर्वः कोऽ

पि कामान्धो,

दिवानक्तं न पश्यति ॥

(733)

दिवा स्वापं न कुर्वीत,

यतोऽ

सौ स्यात्कफावहः ।

ग्रीष्मवर्ज्येषु कालेषु,

दिवास्वप्नो निषिध्यते ॥

भावप्रकाशा / पूर्वखण्ड / 215

(734)

दिव्यं यूतफलं प्राप्य,

गर्वं नायाति कोकिलः ।

पीत्वा कर्दमपानीयं,

भेको बकबकायते ॥

नराभरण / 68

(735)

दीपाः स्थितं वस्तु विभावयन्ति,

कुलप्रदीपास्तु भवन्ति केचित् ।

चिरव्यतीतानपि पूर्वजान् ये,

प्रकाशयन्ति स्वगुणप्रकर्षात् ॥

(736)

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।

यदन्तं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥

(

वृद्धचाणक्य )

(737)

दीर्घं वैरमसूया च असत्यं ब्रह्नदूषणम् ।

पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥

वसिष्ठस्मृति / 6 / 23

(738)

दीर्घ-प्रयासेन कृतं हि वस्तु,

निमेषमात्रेण भजेद् विनाशम् ।

कर्तुं कुलालस्य तु वर्षमेकं,

भेत्तुं हि दण्डस्य मूहूर्तमात्रम् ॥

सूक्तिमुक्तावली / 84

(739)

दुःखितानीह भूतानि,

दृष्ट्वा स्याद् यो न दुःखितः ।

केवलात्महितेच्छेस्तु,

को नृशंसतरस्ततः ॥

महाभा. / अनुशासन पर्व / 50 / 13

(740)

दुःखितोऽ

पि चरेद्धर्मं यत्र कुत्राश्रमे रतः ।

समः सर्वेषु भूतेषु न लिङगं धर्मकारणम् ॥

हितोपदेश / 1 / 81

(741)

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः,

स्थितधीर्मुनिरुच्यते ॥

महाभा. / भीष्मप. / 26 / 56

(742)

दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥

वाल्मीकि रामायण / अयोध्या. / 116 / 22

(743)

दुराचारो हि पुरुषो,

लोके भवति निन्दितः ।

दुःखभागी च सततं,

व्याधितोऽ

ल्पायुरेव च ॥

मनु. / 4 / 157

(744)

दुरधीता विषं विद्या,

अजीर्णे भोजनं विषम् ।

विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥

(

चाणक्यशतक )

(745)

दुर्जनः परिहर्तव्यो विद्यायाऽ

लडकृतोऽ

पि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङकरः ॥

नीतिशतक / 53

(746)

दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।

मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥

(747)

दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः ।

बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥

हितोपदेश / 4 / 12

(748)

दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।

दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥

(749)

दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः ।

सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥

चाणक्यनीति / 3 / 4

(750)

दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि ।

अकालकुसुमानीव भयं संजनयन्ति हि ॥

(751)

दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।

प्राप्नोत्यमिताँल्लोकान् वर्णसंस्थां करोति यः ॥

विष्णुपुराण / 3 / 8 / 29

(752)

दुष्टा भार्या शठं मित्रं,

भृत्यश्चोत्तरदायकः ।

ससर्पे च गृहे वासो,

मृत्युरेव न संशयः ॥

चाणक्यनीति / 1 / 5

(753)

दूरस्थोऽ

पि न दूरस्थो,

यो यस्य मनसि स्थितः ।

यो यस्य हृदये नास्ति,

समीपस्थोऽ

पि दूरतः ॥

चाणक्यनीति / 14 / 8

(754)

दुर्लभं भारते वर्षे,

जन्म तस्मान्मनुष्यता ।

मानुषे दुर्लभं चापि,

स्व-स्वधर्मे प्रवर्तिता ॥

पदमपुराण / 80 / 3

(755)

दुष्कराण्यपि कार्यणि,

सिध्यन्ति प्रोद्यमेन वै ।

शिलापि तनुतां याति,

प्रपातेनार्णसो मुहुः ॥

बुद्धचरित / 26 / 63

(756)

दृढं विमृश्य कर्तृणां,

सदा वदनमुज्ज्वलम् ।

निन्दापङकावृतं चापि,

कार्ये साहसकारिणाम् ॥

नीतिकल्पतरु / 6 / 45

(757)

दृढं सतां संगतं चापि नित्यम्,

ब्रूह्याच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।

महार्थवत् सत्पुरुषेण संगतम्,

तस्मात् सन्तं न जिघांसेत धीरः ॥

महाभा. / उद्योग / 10 / 24

(758)

दृते दृहं मा,

मित्रस्य मा ।

चक्षुषा सर्वाणि भूतानि समीक्षन्ताम ।

मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।

मित्रस्य चक्षुषा समीक्षामहे ॥

यजु. / 36 / 18

(759)

दृते दृहं मा । ज्योक् ते संदृशि जीव्यासम् । ज्योक्

ते संदृशि जीव्यासम् ॥

यजु. / 32 / 19

(760)

दृष्टिपूतं न्यसेत्पादं,

वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद्वाचं,

मनःपूतं समाचरेत् ॥

मनुस्मृति / 6 / 46

(761)

दृष्टवापि दृश्यते दृश्यं,

श्रुत्वापि श्रूयते पुनः ।

सत्यं न साधुवृत्तस्य,

दृश्यते पुनरुक्तता ॥

(762)

दृष्टवा विमिश्रां सुखदुःखतां मे,

राज्यं दास्यं च मतं समानम् ।

नित्यं हसत्येव हि नैव राजा,

न चापि संतप्यत एव दासः ॥

(763)

देव-गो-ब्राह्नणान् सिद्धान् वृद्धाचार्यंस्तथाऽ

र्चयेत् ।

द्विकालं च नयेत् सन्ध्यामग्नीनुपचरेत्तथा ॥

विष्णुपुराण / 3 / 12

(764)

देवानां भद्रा सुमतिर्ऋजूयतां,

देवानां रातिरभि नो

निवर्तताम् । देवानां सख्यमुपसेदिमा वयम् । देवा

न आयुः प्रतिरन्तु जीवसे ॥

ऋ. / 1 / 89 / 1

(765)

देवीं वाचमजनयन्त देवास्तां

विश्वरूपाः पशवो वदन्ति ।

सा नो मन्द्रेषमूर्जं दुहाना

धेनुर्वागस्मानुप सुष्टुतैतु ॥

ऋ. / 8 / 100 / 11

(766)

देवे तीर्थे द्विजे मन्त्रे,

दैवज्ञे भैषज्ये गुरौ ।

यादृशी भावना यस्य,

सिद्धिर्भवति ताद्दशी ॥

(

पंचतन्त्र )

(767)

देवैर्गिरः केऽ

पि कृतार्थयन्ति,

ताः कुण्ठयन्त्येव पुनर्विमूढाः ।

या विप्रुषः शुक्तिमुखेषु दैव्यास्ता

एव मुक्ता न तु चातकेषु ॥

(768)

देवो देवानामसि मित्रो अदभुतो,

वसुर्वसूनामसि चारुरध्वरे ।

शर्मन्त्स्याम एव सप्रथस्तमेऽ

ग्ने,

सख्ये मा रिषामा वयं तव ॥

ऋ. / 1 / 94 / 13

(769)

देशकालौ समासाद्य,

विक्रमेत विचक्षणः ।

देशकाल-व्यतीतो हि,

विक्रमो निष्फलो भवेत् ॥

शान्तिपर्व. / 140 / 28

(770)

देशान्तरेषु बहुविधभाषा-वेशादि येन न ज्ञानम् ।

भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥

पञ्च. / मित्रभेद / 349

(771)

देहप्रवृत्तिर्या काचिद्,

वर्त्तते परपीडया ।

स्त्रीभोग-स्तेय-हिंसाद्या,

तस्या वेगान् विधारयेत् ॥

चरक / सूत्रस्थान / 7 / 29

(772)

देहि मे ददामि ते,

नि मे धेहि,

नि ते दधे ।

निहारं च हरासि मे,

निहारं न हराणि ते स्वाहा ॥

यजु. / 3 / 50

(773)

देहे पातिनि का रक्षा,

यशो रक्ष्यमपातवत् ।

नरः पतितकायोऽ

पि,

यशःकायेन जीवति ॥

भोजप्रबन्ध / 53

(774)

दोषभीतेरनारम्भस्तत्कापुरुषलक्षण् ।

कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ॥

हितोपदेश / सुहृदभेद / 57

(775)

दोषानपि गुणीकर्तुं,

दोषीकर्तुं गुणानपि ।

शक्तो वादी न तत्तथ्यं,

दोषा दोषा गुणा गुणाः ॥

(776)

दौर्गत्यं देहिनां दुःखमपमानकरं परम् ।

येन स्वैरपि मन्यन्ते,

जीवन्तोऽ

पि मृता इव ॥

पञ्च. / मित्रसम्प्राप्ति / 100

(777)

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्,

विप्रोऽ

नध्ययनात् कलं कुतनयाच्छीलं खलोपासनात् ।

ह्रीर्मद्यादनवेक्षणादपि दृषिः स्नेहः प्रवासाश्रयात्,

मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात्प्रमादाद्धनम् ॥

नीतिशतक / 38

(778)

द्रव्यनाशे तथोत्पत्तौ,

पालने च सदा नृणाम् ।

भवन्त्यनेकदुःखानि,

तथैवेष्टविपत्तिषु ॥

विष्णुपुराण / 6 / 5 / 54

(779)

द्रव्ययज्ञैर्यक्ष्यमाणं,

दृष्ट्वा भूतानि बिभ्यति ।

एष माऽ

करुणो हन्यादतज्ज्ञोऽ

सुतृप् ध्रुवम् ॥

श्रीमदभागवत / 7 / 5 / 10

(780)

द्राक्षा म्लानमुखी जााता,

शर्करा चाश्मतां गता ।

सुभाषित-रसस्याग्रे,

सुधा भीता दिवं गता ॥

(781)

द्वन्द्वो द्विगुरपि चाहं,

मदगेहे नित्यमव्ययीभावः ।

तत्पुरुष कर्मधारय,

येनाहं स्यां बहुव्रीहिः ॥

(782)

द्वाविमावम्भसि क्षेप्यौ,

गाढं बध्वा गले शिलाम् ।

धनिनं चाप्रदातारं,

दरिद्रञ्चातपस्विनम् ॥

(783)

द्वाविमौ कण्टकौ तीक्ष्णौ,

शरीरपरिशोषिणौ ।

यश्चाधनः कामयते,

यश्च कुप्यत्यनीशवरः ॥

महाभारत / उद्योग / 33 / 62

(784)

द्वाविमौ पुरुषौ लोके,

स्वर्गस्योपरि तिष्ठतः ।

प्रभुश्च क्षमया युक्तो,

दरिद्रश्च प्रदानवान् ॥

(785)

द्वाविमौ पुरुषौ लोके,

सूर्यमण्डलभेदिनौ ।

परिव्राडयोगयुक्तश्च,

रणे चाभिमुखो हतः ॥

(786)

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्र्नन्नन्यः अभिचाकशीति ॥

ऋ. / 1 / 164 / 20

(787)

द्विषदभिः शत्रुभिः कश्चित्कदाचित्पीडयते न वा ।

इन्द्रियैर्बाध्यते सर्वः,

सर्वत्र च सदैव च ॥

सौन्दरनन्द / 13 / 32

(788)

द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।

अब्रुवन् परुषं किञ्चिदसतोऽ

नर्चयंस्तथा ॥

महाभारत / उद्योग / 33 / 61

(789)

धनं लभेत दानेन,

मौनेनाज्ञां विशांम्पते ।

उपभोगांश्च तपसा,

ब्रह्नचर्येण जीवितम् ॥

(

महाभरत )

(790)

धनधान्यप्रयोगेषु,

तथा विद्यागमेषु च ।

आहारे च व्यहारे,

त्यक्तलज्जः सुखी भवेत् ॥

चाणक्यशतक / 35

(791)

धनस्य यस्य राजतो न चौरतोऽ

पि वा भयम् ।

मृतं च यन्न मुञ्चति त्वमर्जयस्व तद्धनम् ॥

(792)

धनानि जीवितं चैव,

परार्थे प्राज्ञ उत्सृजेत् ।

सन्निमित्ते वरं त्यागो,

विनाशे नियते सति ॥

(793)

धनानि भूमौ पशवश्च गोष्ठे,

नारी गृहद्वारि जनाः श्मशाने ।

देहश्चितायां परलोकमार्गे,

धर्मानुगो गच्छति जीव एकः ॥

(794)

धन्यानां गिरि कन्दरे निवसतां,

ज्योतिः परं पश्यताम्,

आनन्दाश्रुकणान् पिबन्ति शकुनाः निश्शंकमङ्केशयाः ।

अस्माकं तु मनोरथोपरचित - प्रासाद - वापी - तट

क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥

वैराग्यशतक. / 90

(795)

धन्यानामुत्तमं दाक्ष्यं,

धनानामुत्तमं श्रुतम् ।

लाभानां श्रेय आरोग्यं,

सुखानां तुष्टिरुत्तमा ॥

महाभारत व० प० / 313 / 74

(796)

धन्या पतिव्रता नारी,

मान्या पूज्या विशेषतः ।

पावनी सर्वलोकानां,

सर्वपापौघनाशिनी ॥

शिवपुराण/ 3 / 54 / 8

(797)

धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते,

धनैरापदो मानवा निस्तरन्ति ।

धनेभ्यो न कश्चित् सुहृद्विद्यतेऽ

न्यो,

धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥

कवितामृतकूप / 47

(798)

धर्मं कृत्वा कर्मणां तात मुख्यम्,

महाप्रतापः सवितेव भाति ।

हीनो हि धर्मेण महीमपीमाम्,

लब्ध्वा नरः सीदति पापबुद्धिः ॥

महाभा. / उद्योग / 27 / 6

(799)

धर्मः पिता क्षमा माता,

दया भार्या गुणाः सुताः ।

कुटुम्बं सुधियस्तस्य,

ह्योतदन्ये तु विभ्रमाः ॥

उदभटश्लोक

(800)

धर्मज्ञं च कृतज्ञं च,

तुष्टप्रकृतिमेव च ।

अनुरक्तं स्थिरारम्भं,

लघुमित्रं प्रशस्यते ॥

(801)

धर्मार्थं नार्थकामार्थमायुर्वेदो महर्षिभिः ।

प्रकाशितो धर्मपरैरिच्छदभिः स्तानमक्षरम् ॥

चरक / सूत्रस्थान

(802)

धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित्,

तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः ।

लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो,

दग्धानां किल वह्रिना हितकरः सेकोऽ

पि तस्योदभवः ॥

पञ्च. / मित्रभेद / 322

(803)

धर्मार्थं यस्य वित्तेहा,

वरं तस्य निरीहता ।

प्रक्षालनाद्धि पङ्कस्य,

दूरादस्पर्शनं वरम् ॥

महाभारत

(804)

धर्मार्थकाममोक्षाणां,

यस्यैकोऽ

पि न विद्यते ।

अजागलस्तनस्येव,

तस्य जन्म निर्थकम् ॥

चाणक्यनीति / 3 / 20

(805)

धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् ।

अनुमोदामहे ब्रह्नचर्यमेकान्तनिर्मलम् ॥

(

अष्टांगहृदय )

(806)

धिक् तस्य जन्म यः पित्रा,

लोके विज्ञायते नरः ।

यः पुत्रात् ख्यातिमभ्येति,

तस्य जन्म सुजन्मनः ॥

(807)

धीरस्सदा रचयते हि परोपकारं,

वाक्यं कठोरमपि तस्य दयार्द्रगर्भम् ।

निर्वान्त-तोयनिवहैर्जलदैर्विसृष्टावर्षोपला

दधति शीतलवारिगर्भम् ॥

सूक्तिमुक्तावली / 125

(808)

धृतिः क्षमा दमोनस्तेयं,

शौचमिन्द्रियनिग्रहः ।

धीर्विद्या सत्यमक्रोधो,

दशकं धर्मलक्षणम् ॥

मनु. / 6 / 92

(809)

धृतिर्दाक्ष्यं संयमो बुद्दिरात्मा,

धैर्यं शौर्यं देश-कालाप्रमादः ।

अल्पस्य वा बहुनो वा विवृद्धौ,

धनस्यैतान्यष्ट समिन्धनानि ॥

महाभारत / शान्तिपर्व / 120 / 37

(810 )

न करोति यतः पातं,

पित्रोः शोकमहोदधौ ।

अपत्यत्वमपत्यस्य,

तद्वदन्ति सुमेधसः ॥

पट्नपुराण / 31 / 153

(811)

न कर्मणां विप्रणाशोऽ

स्त्यमुत्र,

पुण्यानामथवा पापकानाम् ।

पूर्वं कर्तुर्गच्छति पुण्यपापम्,

पश्चात् त्वेनमनुयात्येव कर्ता ॥

महाभा. / उद्योग / 27 / 10

(812)

न कश्चित्कस्यचिन्मित्रं,

न कश्चित् कस्यचिद्रिपुः ।

व्यवहारेण जायन्ते,

मित्राणि रिपवस्तथा ॥

हितोपदेश / मित्रलाभ / 72

(813)

न कश्चित्कस्यचिन्मित्रं,

न कश्चित् कस्यचिद्रिपुः ।

अर्थतस्तु निबध्यन्ते,

मित्राणि रिपवस्तथा ॥

महाभा. / शान्ति. / 138 / 110

(814)

न कश्चिदपि जानाति,

किं कस्य श्वो भविष्यति ।

अतः श्वः-करणीयानि,

कुर्यादद्यैव बुद्धिमान् ॥

(815)

न कश्चिदात्मनः शत्रुं,

नात्मानं कस्यचिद्रिपुम् ।

प्रकाशयेन्नापमानं,

न च निःस्नेहतां प्रभोः ॥

भावप्रकाश / दिनचर्यादिप्रकरण / 253

(816)

नक्रः स्वस्थानमासाद्य,

गजेन्द्रमपि कर्षति ।

स्वस्थानात् परिभ्रष्टः,

शुनाऽ

पि परिभूयते ॥

पञ्चतन्त्र / काकोलूकीय / 44

(817)

न गच्छेत्पूज्ययोर्मध्ये,

दम्पत्योरन्तरेण च ।

रिपोरन्नं न भुञ्जीत,

गणिकान्नमपि क्वचित् ॥

भावप्रकाश / दिनचर्या / 268

(818)

न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।

यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥

(819)

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।

गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥

पञ्चतन्त्र / काकोलूकीय / 143

(820)

न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् ।

यथा पदन्तीह बुधाः प्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥

पञ्च. / मित्रभेद / 234

(821)

न च शत्रुरवज्ञेयो,

दुर्बलोऽ

पि बलीयसा ।

अल्पोऽ

पि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥

महाभारत / शान्तिपर्व / 58 / 17

(822)

न च हसति नाभ्यसूयति,

न परान् परिभवति नानृतं वदति ।

नाक्षिप्य कथां कथयति,

लक्षणमेतत् कुलीनस् ॥

नीतिद्विषष्टिका / 75

(823)

न चैष धर्मो वन एव सिद्धः,

पुरेऽ

पि सिद्धिर्नियता यतीनाम् ।

बुद्धिश्च यत्नश्च निमित्तमत्र,

वनं च लिङ्गं च हि भीरुचिह्रम् ॥

(824)

न चौरहार्यं,

न च राजहार्यम्,

न भ्रातृ भाज्यं न च भारकारि ।

व्यये कृते वर्धत एव नित्यम्,

विद्याधनं सर्वधनप्रधानम् ॥

(825)

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव,

भूय एवाभिवर्धते ॥

महाभारत / आदिपर्व / 75 / 50

(826)

न जात्या ब्राह्नणश्चात्र,

क्षत्रियो वैश्य एव न ।

न शूद्रो न च वै म्लेच्छो,

भेदिता गुणकर्मभिः ॥

शुक्रनीति / 1 / 38

(827)

न तच्छस्त्रैर्न नागेर्न्द्रर्न हयैर्न पदातिभिः ।

कार्यं संसिद्धिमभ्येति,

यथा बुद्धया प्रसाधितम् ॥

पञ्च. / मित्रभेद / 131

(828)

न तज्जलं यन्न सुचारुपङ्कजं,

न पङ्कजं तद् यदलीनषटपदम् ।

न षटपदोऽ

सौ न जुुगुञ्ज यः कलं,

न गुञ्जितं तन्न जहार यन्मनः ॥

(829)

न तत्र सूर्यो भाति न चन्द्र-तारकम्,

नेमा विद्युतो भान्ति कुतोऽ

यमग्निः ।

तमेव भान्तनुमाति सर्वम्,

तस्य भासा सर्वमिदं विभाति ॥

प्रश्नोपनिषद् / 2 / 15

(830)

न तस्य बीजं रोहति रोहकाले,

न तस्य वर्षं वर्षति वर्षकाले ।

भीतं प्रपन्नं प्रददाति शत्रवे,

न स त्रातारं लभते त्राणमिच्छन् ॥

महाभा. / उद्योग / 12 / 19

(831)

न त्वेव मन्ये पुरुषस्य कर्म,

संवर्तते सुप्रयुक्तं यथावत् ।

मातुः पितुः कर्मणाभिप्रसूतः,

संवर्धते विधिवद् भोजनेन ॥

महाभा. / उद्योग / 32 / 26

(832)

न दद्यादामिषं श्राद्धे,

न चाद्याद्धर्मतत्त्ववित् ।

मुन्यन्नैः स्यात् परा प्रीतिर्यथा न स्यात् पशुहिंसया ॥

श्रीमदभागवत / 7 / 15 / 3

(833)

न देवा यष्टिमादाय,

रक्षन्ति पशुपालवत् ।

यं हि रक्षितुमिच्छन्ति,

धिया संयोजयन्ति तम् ॥

चाणयक्तराजनीति / 6 / 37

(834)

न देशो मनुजैर्हीनो,

न मनुष्या निरामयाः ।

ततः सर्वत्र वैद्यानां,

सुसिद्धा एव वृत्तयः ॥

भावप्रकाश / दैनिकचर्या

(835)

न दैवमपि सञ्चिन्त्य,

त्यजेदुद्योगमात्मनः ।

अनुद्योगेन तैलानि,

तिलेभ्यो नाप्तुमर्हति ॥

हितोपदेश / प्रस्तावना / 32

(836)

न धर्मशास्त्रं पठतीति कारणं,

न चापि वेदाध्ययनं दुरात्मनः ।

स्वभाव एवात्र तथातिरिच्यते,

यथा प्रकृत्या मधुरं गवां पयः ॥

हितोपदेश / 1 / 17

(837)

न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेऽ

न्तरात्मा ।

स वेत्ति गन्धांश्च रसान् श्रतीश्च,

स्पर्शं च रूपं च गुणाश्च येऽ

न्ये ॥

महाभा. / शान्ति. /187 / 19

(838)

न पश्यति जन्मान्धः,

कामान्धो नैव पश्यति ।

न पश्यति मदोन्मत्तो,

ह्यर्थी दोषान्न पश्यति ॥

(

वृद्धचाणक्य )

(839)

न पिता नात्मजो नात्मा,

न माता न सखीजनः ।

इह प्रेत्य च नारीणां,

पतिरेको गतिः सदा ॥

वाल्मीकि-रामायण / 2 / 175

(840)

न भवति,

भवति च न चिरं,

भवति चिरं चेत्,

फले विसंवदति ।

मन्युः सत्पुरुषाणां,

तुल्य-स्नेहेन नीचानाम् ॥

(841)

न भूतपूर्वो न च केन दृष्टो,

हेम्नः कुरङ्गो न कदापि वार्ता ।

तथापि तृष्णा रघुन्दनस्य,

विनाशकाले विपरीतबुद्धिः ॥

(842)

न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् ।

न तस्य विश्वसेत्प्राज्ञो,

यदीच्छेच्छियमात्मनः ॥

पञ्च. / मित्रभेद / 205

(843)

नरस्याभरणं रूपं,

रूपस्याभरणं गुणः ।

गुणस्याभरणं ज्ञानं,

ज्ञानस्याभरणं क्षमा ॥

नराभरण / 2

(844)

न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् ।

परीक्ष्य हितमश्र्नीयाद्,

देहो ह्याहारसंभवः ॥

(

चरक )

(845)

न राज्ञा मृदुना भाव्यं,

मृदुर्हि परिभूयते,

न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ।

काले मृदुर्यो भवति,

काले भवति दारुणः,

राजा लोकद्वयापेक्षी,

तस्य लोकद्वयं भवेत् ॥

मत्स्यपुराण / 220 / 22, 24

(846)

न रात्रौ दधि भुञ्जीत,

न च निर्लवणं तथा ।

नामुदगसूपं नाक्षैद्रं,

न चाप्यघृतशर्करम् ॥

भावप्रकाश / दिनचर्या प्र. / 256

(847)

नवं वस्त्रं,

नवं छत्रं,

नव्या स्त्री,

नूतनं गृहम् ।

सर्वत्र नूतनं शस्तं,

सेवकान्ने पुरातने ॥

(

नीतिप्रदीप )

(848)

न वध्यन्ते ह्यविश्वस्ता,

बलिभिर्दुर्बला अपि ।

विश्वस्तास्त्वेव वध्यन्ते,

बलवन्तोऽ

पि दुर्बलैः ॥

पञ्च. / मित्रभेद / 119

(849)

नवनीतोपमा वाणी,

करुणाकोमलं मनः ।

धर्मबीजप्रसूतानामेतत् प्रत्यक्षलक्षणम् ॥

(850)

न वा उ देवाः क्षुधमिद्वधं

ददुरुताशितमुपगच्छन्ति मृत्यवः ।

उतो रयिः पृणतो

नोपदस्यत्युतापृणन्मर्डितारं न विन्दते ॥

ऋ. / 10 / 117 / 1

(851)

न वाच्यः परिवादोऽ

यं,

न श्रोतव्यः कथञ्चन ।

कर्णावपि पिधातव्यौ,

प्रस्थेयं चान्यतो भवेत् ॥

महाभारत,

शान्तिपर्व / 132 / 12

(852)

न वित्तं दर्शयेत्प्राज्ञः,

कस्यचित्स्वल्पमप्यहो ।

मुनेरपि यतस्तस्य,

दर्शनाच्चलते मनः ॥

पञ्च. / मित्रभेद / 352

(853)

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।

कोपाग्निः शाम्यते राजंस्तोयाग्निरिव सागरे ॥

महाभा. / शान्ति. / 139 / 45

(854)

न विश्वसेत् कुमित्रे च,

मित्रे चापि न विश्वसेत् ।

कदाचित् कुपितं मित्रं,

सर्वं गुह्यं प्रकाशयेत् ॥

चाणक्यनीतिदर्पण / 2 / 6

(855)

न विश्वसेदविश्वस्ते,

विश्वस्तेऽ

पि न विश्वसेत् ।

विश्वासादभयमुत्पन्नं,

मूलान्यपि निकृन्तति ॥

पञ्च. / मित्रसम्प्राप्ति / 45

(856)

न वेगान् धारयेद्धीमान्,

जातान् मूत्रपुरीषयोः ।

न रेतसो न वातस्य,

न वम्याः क्षवथोर्न च ॥

नोदगारस्य न जृम्भाया,

न वेगान् क्षुत्पिपासयोः ।

न बाष्णस्य न निद्राया,

निःश्वासस्य श्रमेण च ॥

चरक / सूत्रस्थान / 7 / 3-4

(857)

न वेेगितोऽ

न्यकार्यः स्यान्न वेगान्नीरयेदबलात् ।

काम-शोक-भय-क्रोधान्,

मनोवेगान् विधारयेत् ॥

भावप्रकाश / दिनचर्या / 21

(858)

नवे वयसि यः शान्त,

स शान्त इित कथ्यते ।

धातुषु क्षीयमाणेषु,

शमः कस्य न जायते ॥

( 859)

नवोऽ

र्थो जातिरग्राम्या,

श्लेषोऽ

क्लष्टः स्फुटो रसः ।

विकटाक्षरबन्धश्च,

कृत्स्नमेकत्र दुष्करम् ॥

(860)

नष्टं द्रव्यं प्राप्यते ह्युद्यमेन,

नष्टा विद्या प्राप्यतेऽ

भ्यासयुक्त्या ।

नष्टारोग्यं सूपचारैः सुसाध्यं,

नष्टा वेला या गता सा गतैव ॥

(861)

नष्टं मृतमतिक्रान्तं,

नानुशोचन्ति पण्डिताः ।

पण्डितानां च मूर्खाणां विशेषोऽ

यं यतः स्मृतः ॥

पञ्च. / मित्रभेद / 284

(862)

न संशयमनारुह्य,

नरो भद्राणि पश्यति ।

संशयं पुनरारुह्य,

यदि जीवति पश्यति ॥

महाभा. / शान्ति. / 140 / 34

(1)

अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।

तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥

(2)

अकर्मशीलं च महाशनं च,

लोक-द्विष्टं बहुमायं नृशंसम् ।

अदेशकालज्ञमनिष्ट वेषम्,

एतान् गृहे न प्रतिवासयेत् ॥

महाभा/उद्योग,/37/35

(3)

अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।

त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥

ऋ./10/22/8

(4)

अकामो धीरो अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चिदूनः ।

तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥

अथर्व,/10/8/44

(5)

अकालेऽ

तिप्रसङ्गाच्च,

न च निद्रा निषेवितााा ।

सुखायुषा परा कुर्यात्कालरात्रिरिवापरा ॥

चरक. / सूत्रस्थान /36

(6)

अकिञ्चनाश्च दृश्यन्ते,

पुरुषाश्चिरजीविनः ।

समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥

महाभाः /शा. प. /28 /22

(7)

अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽ

पि संस्थिते ।

न च कृत्यं परित्याज्यम्,

एष धर्मः सनातनः ॥

(8)

अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।

अनुत्सृज्य सतां मार्गं,

यत्स्वल्पमपि तद् बहु ॥

(9)

अक्रन् कर्म कर्मकृतः,

सह वाचा मयोभुवा ।

देवेभ्यः कर्म कृत्वाऽ

स्तं प्रेत सचाभुवः ॥

यजु. /3 /47

(10)

अक्रोधना धर्मपराः,

सत्यनित्या दमे रताः ।

तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥

महाभा, /

अनु./22/33

(11)

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।

आदघ्रास उपकक्षास उ त्वे,

ह्रदा इव स्नात्वा उ त्वे ददृशिरे ॥

ऋग्. /10 /71 /7

(12)

अक्षरस्यापि चैकस्य पदार्धस्य पदस्य वा ।

दातारं विस्मरन् पापी,

किं पुनर्धर्मदेशिनम् ॥

हरिवंशपु. /21 /15 / 6

(13)

अक्षासं इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।

कुमारदेष्णा जयतः पुनर्हणो मध्वः संपृक्ताः कितवस्य बर्हणाः ॥

ऋ /10 /34 / 7

(14)

अक्षैर्मा दीव्यः कृषिमित्कृषस्व,

वित्ते रमस्व बहु मन्यमानः ।

तत्र गावः कितव तत्र जाया,

तन्मे विचष्टे सवितायमर्यः ॥

ऋ. /10 / 34 / 13

(15)

अगाधे विमले शुद्धे,

सत्यतोये श्रुतिह्रदे ।

स्नातव्यं मानसे तीर्थे,

सत्यमालम्ब्य शाश्वतम् ॥

महाभा. /अनुशा. / 2 /9

(16)

अग्निहोत्रफला वेदाः,

शीलवृत्त-फलं श्रुतम् ।

रति-पुत्रफला दाराः,

दत्तभुक्तफलं धनम् ॥

(17)

अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।

दर्शेन चार्धमासान्ते,

पौर्णमासेन चैव हि ॥

मनु. / 4 / 25

(18)

अग्ने तपस्तप्यामहे,

उपतप्यामहे तपः ।

श्रुतानि शृण्वन्तो,

वयमायुष्मन्तः समेधसः ॥

अथर्व /7 / 61 /2

(19)

अग्ने त्वं सुजागृहि वयं सु मन्दिषीमहि ।

रक्षा णो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ॥

यजु. /4 /14

(20)

अग्ने व्रतपते व्रतं चरिष्यामि,

तच्छकेयम्,

तन्मे राध्यताम् ।

इदमहमनृतात् सत्यमुपैमि ॥

यजु. /1 / 5

(21)

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥

मनु. / 3 /76

(22)

अङ्गं गलितं पलितं मुण्डम्,

दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डम्,

तदपि न मुञ्चत्याशा पिण्डम् ॥

चर्पटपञ्जरिका / 6

(23)

अङ्गारसदृशी नारी,

घृतकुम्भसमः पुमान् ।

तस्मान्नारीषु संसर्गं दूरतः परिवर्जयते ॥

लिङ्गपुराण / 8 / 23

(24)

अचोद्यमानानि यथा,

पुष्पाणि फलानि च ।

स्वं कालं नातिवर्त्तन्ते,

तथा कर्म पुरा कृतम् ॥

महाभा. / शान्ति. / 181 / 12

(25)

अच्छेद्योऽ

यमदाह्योऽ

यमक्लेद्योऽ

शोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोनयं सनातनः ॥

महाभा. / भूष्म. / 26 / 24

(26)

अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।

गृहीत इव केशेषु,

मृत्युना धर्ममाचरेत् ॥

हितोपदेश / मित्रलाभ / 3

(27)

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।

यतस्तौ स्वल्पदुःखाय,

यावज्जीवं जडो दहेत् ॥

पञ्चत. / कथामुख / 4

(28)

अजानन् माहात्म्यं पततु शलभो दीपदहने,

स मीनोऽ

प्यज्ञानाद् बडिशयुतमशनातु पिशितम् ।

विजानन्तोऽ

प्येते वयमिह विपज्जालजटिलान्,

न मुञ्चामः कामानहह । गहनो मोहमहिमा ॥

वैरग्यशतक / 19

(29)

अजीर्णे भेषजं वारि,

जीर्णे वारि बलप्रदम् ।

भोजने चामृतं वारि,

भोजनान्ते विषप्रदम् ॥

(30)

अज्ञः सुखमाराध्यः,

सुकतरमाराध्यते विशेषज्ञः ।

ज्ञान-लवदुर्विदग्धं,

ब्रह्नापि नरं न रञ्जयति ॥

नीतिशतक / 2

(31)

अञ्जनस्य क्षयं दृष्ट्वा,

वल्मीकस्य च सञ्चयम् ।

अवन्ध्यं दिवसं कुर्यात्,

दानाध्ययन-कर्मभिः ॥

(32)

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।

हेम्नः कठिनस्यापि द्रवणोपायोऽ

स्ति न तृणानाम् ॥

(33)

अतिथिर्यस्य भग्नाशो,

गृहात्प्रतिनिवर्त्तते ।

स दत्त्वा दुष्कृतं तस्मै,

पुण्यमादाय गच्छति ॥

महाभा. / शा. / 191 / 12

(34)

अतिथीनन्नपानेेन,

भृत्यानत्यशनेन च ।

सम्भोज्य शेषश्नीमस्तस्मान्मृत्युभयं न नः ॥

(35)

अतिदानाद् बलिर्बद्धो,

नष्टो मानात् सुयोधनः ।

विनष्टो रावणो लौल्याद्,

अति सर्वत्र वर्जयेत् ॥

(36)

अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।

अथा पितन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥

ऋ. / 10 / 14 / 10

(37)

अतिपरिचयादवज्ञा भवति विशिष्टेऽ

पि वस्तुनि प्रायः ।

लोकः प्रयागवासी कूपस्नानं सदाचरति ॥

(38)

अतिमानोऽ

तिवादश्च,

तथाऽ

त्यागो नराधिप ।

क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥

एत एवासयस्तीक्ष्णः,

कृन्तन्त्यायूंषि देहिनाम् ।

एतानि मानवान् घ्रन्ति,

न मृत्युर्भद्रमस्तु ते ॥

महाभा. / उद्योगपर्व / 37 / 10 - 11

(39)

अतिवाहितमतिगहनं,

विनापवादेन यौवनं येन ।

दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥

(40)

अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ।

अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥

(41)

अत्यम्बुपानान्न विपच्यतेऽ

न्नम्,

निरम्बुपानाच्च स एव दोषः ।

तस्मान्नरो वह्रिविवर्धनाय,

मुहुर्मुहुर्वारि पिबेद् भूरि ॥

क्षेमकुतूहल

(42)

अत्यम्बुपानाद्विषमाशनाच्च,

सन्धारणात् स्वप्नविपर्ययाच्च ।

कालेऽ

पि सात्म्यं लघु चापि भुक्तम्,

अन्नं न पाकं भजते नरस्य ॥

(43)

अत्यन्तवैराग्यवतः समाधिः,

समाहितस्यैव दृढः प्रबोधः ।

प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः ,

मुक्तात्मनो नित्यसुखानुभूतिः ॥

विवेकचूडामणि - 376

(44)

अदान्तः पुरुषः क्लेशमभूक्ष्णं प्रतिपद्यते ।

अनर्थांश्च बहूनन्यान्,

प्रसृजत्यातात्मदोषजान् ॥

(45)

अदान्तो ब्राह्नणोऽ

साधुर्निस्तेजाः क्षत्रियो मृतः ।

अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥

महाभा. / सौप्तिकपर्व / 320

(46)

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं,

तत्तामसमुदाहृतम् ॥

महाभारत / भीष्मप. / 22

(47)

अद्भिर्गात्राणि शुध्यन्ति,

मनः सत्येन शुध्यति ।

विद्यातपोभ्यां भूतात्मा,

बुद्धिर्ज्ञानेन शुध्यति ॥

मनु. / 5 / 109

(48)

अद्भिः शुध्यन्ति गात्राणि,

बद्धिर्ज्ञानेन शुद्धयति ।

अहिसया च भूतात्मा,

मनः सत्येन शुद्धति ॥

बौधायन / धर्मसूत्र / 1 /5 /1

(49)

अद्यापि नोज्झति हरः किल कालकूटम्,

कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।

अम्भोनिधिर्वहति दुृःसहवाडवाग्निम्,

अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

(50)

अद्यैव कुरु तच्छ्रेयो,

मात त्वां कालोऽ

तिगान्महान् ।

को हि जाानाति कस्याद्य,

मृत्युकालो भविष्यति ॥

महाभा. / शान्तिप. / 277 / 14

(51)

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।

अनुग्रहश्च दानं च,

शीलमेतद् विदुर्बुधाः ॥

(52)

अधः पश्यस्व मोपरि सन्तरां पादकौ हर ।

मा ते कशप्लकौ दृशन्,

स्त्री हि ब्रह्ना बभूविथ ॥

ऋ. / 8 . 33 / 19

(53)

अधर्मं धर्ममिति या,

मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश्च,

बुद्धिः सा पार्थ तामसी ॥

महाभा. / भीष्मप. / 42 / 32

(54)

अधर्मं नात्र पश्यन्ति,

धर्मतत्त्वार्थदर्शिनः ।

यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि ॥

महाभा. / कर्णपर्व / 31 / 63

(55)

अधर्मस्तु महांस्तात,

भवेत्तस्य महीपतेः ।

यो हरेद् बलिषडभागं,

न च रक्षति पुत्रवत् ॥

वा. रामा. / 3 / 6 / 11

(56)

अधर्मेणैधते तावत्,

ततो भद्राणि पश्यति ।

ततः सपत्न्नाञ्जयति,

समूलस्तु विनश्यति ॥

मनु / 4 / 174

(57)

अध्यापिता ये गुरुन्नाद्रियन्ते,

विप्रा वाचा मनसा कर्मणा वा ।

यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥

निरुक्त / 2 / 4

(58)

अनन्तपारं किल शब्दशास्त्रम्,

स्वल्पं तथायुर्बहवश्च विघ्राः ।

(59)

अनन्तशास्त्रं बहु वेदितव्यम् ,

अल्पश्च कालो बहवश्च विघ्राः ।

यत्सारभूतं तदुपासितव्यम्,

हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥

नराभरण / 994

(60)

अनभ्यासाच्च वेदानाम्,

आचारस्य च वर्जनात् ।

आलस्यादन्नदोषाच्च,

मृत्युर्विप्रान् जिघांसति ॥

(61)

अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।

अनिग्रहेण चाक्षाणां,

जायते व्यसनं नृणाम् ॥

काव्यालंकार

(62)

अनभ्यासे विषं विद्या,

अजीर्णे भोजनं विषम् ।

विषं सभा दरिद्रस्य,

वृद्धस्य तरुणी विषम् ॥

हितोपदेश / प्र. / 22

(63)

अनर्थकं विप्रवासं गृहेभ्यः,

पापैः सन्धिं परदाराभिमर्शम् ।

दम्भं स्तैन्यं पैशुनं मद्यपानम्,

न सेवते यः स सुखी सदैव ॥

महाभा. / उद्योगपर्व / 33 / 113

(64)

अनागतविधाता प्रत्युत्पन्नमतिश्च यः ।

द्वावेव सुखमेधेते,

दीर्घसूत्री विनश्यति ॥

महाभा. / शान्तिप. / 936 / 9

(65)

अनादेयं नाददीत,

परिक्षीणोऽ

पि पार्थिवः ।

आदेयं न समृद्धोऽ

पि सूक्ष्ममप्यर्थमुत्सृजेत् ॥

(66)

अन्नाद् भवन्ति भूतानि,

पर्जन्यादन्नसम्भवः ।

यज्ञाद् भवति पर्जन्यो,

यज्ञः कर्मसमुदभवः ॥

महाभा. / भीष्मप. /27 / 14

(67)

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं,

तस्मात्तत् परिवर्जयेत् ॥

महाभा. / भीष्मपर्व / 41 / 8

(68)

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।

अनर्थाः क्षिप्रमायान्ति,

वाग्दुष्टं क्रोधनं तथा ॥

महाभा. / उद्योगपर्व / 38 / 35

(69)

अनाहूतः प्रविशति,

ह्यपृष्टो बहु भाषते ।

अविश्वस्ते विश्वसिति,

मूढचेता नराधमः ॥

महाभा. / उद्यो. / 33 / 36

(70)

अनित्यानि शरीराणि,

विभवो नैव शाश्वतः ।

नित्यं सन्निहितो मृत्युृः,

कर्त्तव्यो धर्मसञ्चयः ॥

पञ्चतन्त्र / काकोलूकीयम् / 92

(71)

अनिर्वेदः श्रियो मूलं,

लाभस्य च शुभस्य च ।

महान् भवत्यनिर्विण्णः,

सुखं चानन्त्यमश्नुते ॥

महाभा. / उद्योग / 39 / 57

(72)

अनिर्वेदं च दाक्ष्यं च,

मनसश्चापराजयम् ।

कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥

महाभा. / वनपर्व / 313 / 116

(73)

अनुमन्ता विशसिता,

निहन्ता क्रयविक्रयी ।

संस्कर्त्ता चोपहर्त्ता च,

खादकश्चेति घातकाः ॥

मनु. / 5 / 5

(74)

अनुगन्तुं सतां वर्त्म,

कृत्स्नं यदि न शक्यते ।

स्वल्पमप्यनुगन्तव्यं,

मार्गस्थो नावसीदति ॥

(75)

अनुव्रतः पितुः पुत्रो,

मात्रा भवतु सम्मनाः ।

जाया पत्ये मधुमतीं,

वाचं वदतु शन्तिवाम् ॥

अथर्व. / 3 / 30 / 2

(76)

अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।

ये देवयानाः पितृयाणाश्च लोकाः,

सर्वान् पथो अनृणा आ क्षियेम ॥

अथर्व. / 6 /117 / 3

(77)

अनेकदोषदुष्टोऽ

पि,

कायः कस्य न वल्लभः ।

कुर्वन्नपि व्यलीकानि,

यः प्रियः प्रिय एव सः ॥

पञ्चतन्त्र / मित्रभेद / 186

(78)

अनेकसंशयोच्छेदि,

परोक्षार्थस्य दर्शकम् ।

सर्वस्य लोचनं शास्त्रं,

यस्य नास्त्यन्ध एव सः ॥

हितो. / प्र. / 10

(79)

अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।

यत्पादितं तृणेनापि स्वमङ्गं परिदूयते ॥

(80)

अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।

देवस्य पश्य काव्यं न ममार न जीर्यति ॥

अथर्व / 10 / 8 / 32

(81)

अन्तवन्त इमे देहाः,

नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽ

प्रमेयस्य,

तस्माद् युध्यस्व भारत ॥

महाभा. / भीष्म / 26 / 18

(82)

अन्धीकरोमि भुवनं बधिरीकरोमि,

धीरं सचेतनमचेतनतां नयामि ।

कृत्यं न पश्यति न येन हितं श्रृणोति,

धीमानधीतमपि न प्रतिसन्दधाति ॥

प्रबोध. / 2 / 29

(83)

अन्नेन धार्यते देहः,

कुलं शीलेन धार्यते ।

प्राणा मित्रेण धार्यन्ते,

क्रोधः सत्येन धार्यते ॥

पट्नपुराण

(84)

अन्यदीये तृणे रत्ने मौक्तिकेऽ

पि च ।

मनसो विनिवृत्तिर्या,

तदस्तेयं विदुर्बुधाः ॥

जाबालयोग / 1 / 11

(85)

अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।

तथा परिवदन्नन्यान्,

तुष्टो भवति दुर्जनः ॥

कवितामृतकूप / 80

(86)

अन्ये जायां परिमृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥

ऋ. / 10 / 34 / 4

(87)

अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् ।

दहन्तमप्यौर्वमग्निं सन्तर्पयति वारिधिः ॥

(88)

अपत्यं धर्मकार्याणि,

शुश्रूषा रतिरुत्तमा ।

दाराधीनस्तथा स्वर्गः,

पितृणामात्मनश्च ह ॥

मनु. / 9 / 28

(89)

अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।

आत्मवत् वर्तनं यत् स्यात्,

सा दया परिकीर्तिता ॥

भविष्यपुराण / 1 / 2 / 158

(90)

अपहृत्यार्त्तिमार्त्तानां,

सुखं यदुपजायते ।

तस्य स्वर्गोऽ

पवर्गो वा,

कलां नार्हति षोडशीम् ॥

महाभा. / अनुशासन / 50 / 20

(91)

अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।

मृडा सुक्षत्र मृडय ॥ ऋ. / 7 / 89 / 4

(92)

अपां समीपे नियतो,

नैत्यकं विधिमास्थितः ।

सावित्रीमप्यधीयीत,

गत्वारण्यं समाहितः ॥

मन. / 2 / 104

(93)

अपूजिताश्च यत्रैताः,

सर्वास्तत्राफलाः क्रियाः ।

तदा चैतत् कुलं नास्ति,

यदा शोचन्ति जामयः ॥

महाभा. / अनुशासन / 46 / 6

(94)

अपूज्या यत्र पूज्यन्ते,

पूज्यानामवमानना ।

त्रीणि तत्र प्रवर्तन्ते,

दुर्भिक्षं मरणं भयम् ॥

पञ्चतन्त्र / काकोलूकीय / 183

(95)

अपूर्वः कोऽ

पि कोशोऽ

यं विद्यते तव भारति ।

व्ययतो वृद्धिमायाति,

क्षयमायाति सञ्चयात् ॥

(96)

अपेक्षन्ते न च स्नेहम्,

न पात्रं न दशान्तरम् ।

सदा लोकहिते युक्ता,

रत्नदीपा इवोत्तमाः ॥

(97)

अप्रणोद्योऽ

तिथिः सायं,

सूर्योढो गृहमेधिना ।

काले प्राप्तस्त्वकाले वा,

नास्यानश्नन् गृहे वसेत् ॥

मनु. / 3 / 105

(98)

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।

लभते बुद्धयवज्ञानमवमानं च भारत ॥

महाभा. / उद्योग / 39 / 2

(99)

अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः ।

परपरिवादनिवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ॥

नीतिशतक / 106

(100)

अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।

असद्भिः सम्प्रयोगश्च,

तद्दुःखं चिरजीविनाम् ॥

महाभा. / वनपर्व / 193 / 18

(101)

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।

अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥

अथर्व. / 19 / 15 / 5

(102)

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् ।

अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥

अथर्व. / 19 / 15 / 6

(103)

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि तस्य वर्द्धन्ते,

आयुर्विद्या यशो बलम् ॥

मनु. 2/ 122

(104)

अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।

विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥

सुभाषितावलि

(105)

अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः ।

किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥

हितोपदेश

(106)

अभ्यूर्णौति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।

प्रेमन्धः ख्यन् निःश्रोणो भूत् ॥

ऋ. / 8 79 / 2

(107)

अमित्रं कुरुते मित्रम्,

मित्रं द्वेष्टि हिनस्ति च ।

शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥

पञ्चतन्त्र / काकोलूकीय / 196

(108)

अमीषां प्राणानां तुलितबिसनीपत्रपयसाम्,

कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।

यदाढयानामग्रे द्रविणमदनिःशङ्कमनसाम्,

कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥

वै. शतक / 32

(109)

अमृतं शिशिरे वह्रिरमृतं प्रियदर्शनम् ।

अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥

पञ्चतन्त्र / मित्रभेद / 135

(110)

अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् ।

विषस्येवोद्विजेन्नित्यं,

सम्मानस्य विचक्षणः ॥

महाभा. / शान्ति . / 229 / 2

(111)

अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽ

प्यरक्षितः ।

पैशुन्याद् भिद्यते स्नेहो,

भिद्यते वाग्भिरातुरः ॥

पञ्चतन्त्र / मित्रभेद / 107

(112)

अम्भोजिनी - वनविहार - विलासमेव,

हंसस्य हन्ति नितरां कुपितो विधाता ।

न त्वस्य दुग्धजलभेदविौ प्रसिद्धाम्,

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥

नीतिशतक / 17

(113)

अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।

नराणां यत्र हूयन्ते यौवनानि धानानि च ॥

मृच्छकटिक

(114)

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥

पञ्चतन्त्र / अपरीक्षितकारकम् / 35

(115)

अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।

अयं मे विश्यवभेषजोऽ

यं शिवाभिमर्शनः ॥

ऋ. / 10 / 60 / 12

(116)

अया पवस्व धारया,

यया सूर्यमरोचयः ।

हिन्वानो मानुषीरपः ॥ ऋ. / 9 / 63 / 7

(117)

अयि मलयज. महिमाऽ

यं कस्य गिरामस्तु विषयस्ते ।

उदगिरतो यदगरलं फणिनः पुष्णासि परिमलोदगारैः ॥

भामिनीविलास / 1 / 10

(118)

अरक्षितं तिष्ठति दैवरक्षितम्,

सुरक्षितं दैवहतं विनश्यति ।

जीवत्यनाथोऽ

पिवने विसर्जितः,

कृतप्रयत्नोऽ

पि गृहे विनश्यति ॥

पञ्चतन्त्र / मित्रभेद / 273

(119)

अरक्षितारं नृपतिं ब्राह्नणं चातपस्विनम् ।

धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यधः ॥

शुक्रनीति / 1 / 120

(120)

अरणीमन्थने जातु यो विरन्तुं न चेष्टते ।

स एव लभते वह्रिमेवं सिद्धेरपि प्रथा ॥

बुद्धिचरितम् / 26 / 64

(121)

अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।

दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥

ऋ. / 1 / 29 / 2

(122)

अरविन्दमशोकं च चूतं च नवल्लिका ।

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥

(123)

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।

वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥

चाणक्यशतक / 34

(124)

अर्थसिद्धिं परामिच्छन्,

धर्ममेवादितश्चरेत् ।

न हि धर्मादपेत्यर्थः,

स्वर्गलोकादिवामृतम् ॥

महाभा. / उद्योग / 37 / 48

(125)

अर्थहीनोऽ

पि मधुरः,

शब्दो लोकप्रियङकरः ।

वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥

सभारञ्जनशतक / 24

(126)

अर्थागमो नित्यमरोगिता च ,

प्रिया च भार्या प्रियवादिनी च ।

वश्यश्च पुत्रोऽ

र्थकरी च विद्या,

षड् जीवलोकस्य सुखानि राजन् ॥

महाभा. / उद्योग. / 33 / 82

(127)

अर्थातुराणां न गुरुर्न बन्धुः,

कामातुराणां न भयं न लज्जा ।

चिन्तातुराणां न सुखं न निद्रा,

क्षुधातुराणां न बलं न तेजः ॥

चाणक्यराजनीतिशास्त्र

(128)

अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।

नाशे दुःखं व्यये दुःखं धिगर्थान् कष्टसंश्रयान् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 15

(129)

अर्थाः पादरजोनिभा,

गिरिनदी-वेगोपमं यौवनम् ।

आयुष्यं जलबिन्दुलोलचपलं,

फेनोपमं जीवनम् ॥

धर्मं यो न करोति निन्दितमतिः,

स्वर्गर्गलोदघाटनम् ।

पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥

हितोपदेश / मित्रलाभ / 153

(130)

अर्थार्थी जीवलोकोऽ

यं श्मशानमपि सेवते ।

त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥

पञ्चतन्त्र / मित्रभेद / 9

(131)

अर्थार्थी यानि कष्टानि मूढोऽ

यं सहते जनः ।

शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 116

(132)

अर्थेन किं कृपणहस्तगतेन तेन,

रूपेण किं गुणपराक्रमवर्जितेन ।

ज्ञानेन किं बहुजनैः कृतमत्सरेण,

मित्रेण किं व्यसनकालपराङमुखेन ॥

नराभरण / 14

(133)

अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।

व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा ॥

वा. रामायण / 6 / 83 / 33

(134)

अर्थभ्यो हि निष्ठेभ्यः संवृत्तेभ्यस्ततस्ततः ।

क्रियाः सर्वाः प्रवर्त्तन्ते,

पर्वतेभ्यः इवापगाः ॥

वा. रामायण/ 6 / 83 / 32

(135)

अर्थेभ्यो हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।

प्रवर्त्तन्ते क्रियाः सर्वाः,

पर्वतेभ्य इवापगाः ॥

पञ्चतन्त्र / मित्रभेद / 6

(136)

अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।

न तपः सञचितं किञ्चिदगतं च सकलं वयः ॥

काव्यादर्श / 2 / 161

(137)

अलब्धं चैव लिप्सेत,

लब्धं रक्षेदवेक्षया ।

रक्षितं वर्धयेत् सम्यक्,

वृद्धं तीर्थेषु निक्षिपेत् ॥

हितोपदेश / 2 / 8

(138)

अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।

अलभ्येषु मनस्तापः,

सञ्चितार्थो विनश्यति ॥

कवितामृतकूप / 60

(139)

अलुब्धाः शुचयो वैद्या,

ह्रीमन्तः सत्यवादिनः ।

स्वकर्मनिरता ये च,

तेभ्यो दत्तं महाफलम् ॥

महाभा./ अनुशासन / 22 / 35

(140)

अल्पं वा बहु वा यस्य,

श्रुतस्योपकरोति यः ।

तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥

मनु. / 2 / 149

(141)

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।

तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥

हितोपदेश / 1 / 36

(142)

अवन्ध्यकोपस्य विहन्तुरापदो भवन्ति वश्याः स्वयमेव देहिनः ।

अमर्षशून्यस्य जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥

किरातार्जुनीय / 1 / 33

(143)

अवलिप्तेषु मूर्खेषु,

रौद्रसाहसिकेषु च ।

तथैवापेतधर्मेषु,

न मैत्रीमाचरेद् बुधः ॥

महाभा. / उद्योग / 39 / 49

(144)

अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।

दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥

हितोप. / मित्र. / 18

(145)

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

नाऽ

भूक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥

अत्रिस्मृतिः

(146)

अवश्यमेव लभते,

फलं पापस्य कर्मणः ।

भर्त्तः. पर्यागते काले,

कर्त्ता नास्त्यत्र संशयः ॥

वाल्मीकिरा. / युद्धकाण्ड / 25

(147)

अवश्यं यातारश्चिरतमुषित्वाऽ

पि विषयाः ।

वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥

व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः ।

स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥

वैराग्यशतक / 16

(148)

अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।

क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥

(149)

अविज्ञाय फलं यो हि कर्मण्येवानुधावति ।

स शोचेत्फलवेलायां यथा किंशुकलेवकः ॥

वा. रामायण / 63 / 9

(150)

अविद्यानाशिनी विद्या,

भावना भावनाशिनी ।

दारिद्रयनाशनं दानम्,

शीलंं दुर्गतिनाशनम् ॥

(151)

अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः ।

गच्छन्नभिमुखो नाशं याति वह्रौ पतङ्गवत् ॥

पञ्चतन्त्र / मित्रभेद / 18

(152)

अवृत्तिभयमन्त्यानां मध्यानां मरणाद् भयम् ।

उत्तमानां तु सत्त्वानामवमानात् परं भयम् ॥

(153)

अव्यसश्च व्यचस्श्च बिलं विष्यामि मायया ।

ताभ्यामुदधृत्य वेदमथ कर्माणित कृण्महे ॥

अथर्व / 19 / 68 / 1

(154)

अव्रतानाममन्त्राणां,

जातिमात्रोपजीविनाम् ।

सहस्त्रशः समेतानां,

परिषत्त्वं न विद्यते ॥

मनु. / 12 / 114

(155)

अशक्तैः बलिनः शत्रोः कर्त्तव्यं प्रपलायनम् ।

श्रयितव्योऽ

थवा दुर्गो नान्या तेषां गतिर्भवेत् ॥

पञ्चतन्त्र / मित्रभेद / 269

(156)

अशठमलोलमजिह्यं त्यागिनमनुरागिणं विशेषज्ञम् ।

यदि नाश्रयति नरं श्रीः,

श्रीरेव वञ्चिता तत्र ॥

श्री हर्षदेव

(157)

अश्नीयात्तन्मना भूत्वा,

पूर्वन्तु मधुरं रसम् ।

मध्येऽ

म्ललवणौ,

पश्चात् कटुतिक्तकषायकम् ॥

चरक / विमान-स्थान / 1 / 31

(158)

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।

पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥

पञ्चतन्त्र / मित्रभेद / 115

(159)

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥

(160)

अश्रद्धा परमं पापं,

श्रद्धा पापप्रमोचनी ।

जहाति पापं श्रद्धावान् ,

सर्पो जीर्णमिव त्वचाम् ॥

महाभा. / शान्ति. / 264 / 15

(161)

अष्टौ गुणाः पुरुषं दीपयन्ति,

प्रज्ञा कौल्यं च दमः श्रुतं च ।

पराक्रमश्चाबहुभाषिता च,

दानं यथाशक्ति कृतज्ञता च ॥

महाभा. / उद्योग / 35 / 52

(162)

असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।

दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥

पञ्चतन्त्र / मित्रभेद / 195

(163)

असतो मा सदगमय,

तमसो मा ज्योतिर्गमय ।

मृत्योर्माऽ

मृतं गमय ॥

बृहदारण्यकोपनिषद् / 1 /

ब्राह्नण 3

(164)

असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।

श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥

योगशास्त्र / 2 / 57

(165)

असत्यवचनाद् वैरविषादाप्रत्ययादयः ।

प्रदुष्यन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥

(166)

असम्भवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय ।

प्रायः समापन्न-विपत्तिकाले धियोऽ

पि पुंसां मलिनाः भवन्ति ॥

हितोपदेश / 1 / 28

(167)

असहायः समर्थोऽ

पि,

तेजस्वी किं करिष्यति ।

निवाते ज्वलितोऽ

प्यग्निः,

स्वयमेव प्रशाम्यति ॥

पञ्चतन्त्र / काकोलूकीयम् / 55

(168)

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।

सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥

लिखति यदि गृहीत्वा शारदा सर्वकालम् ।

तदपि तव गुणानामीश पारं न याति ॥

पुष्पदन्त-शिवमहिम्नः स्तोत्र / 32

(169)

असुर्या नाम ते लोका,

अन्धेन तमसाऽऽ

वृताः ।

तांस्ते प्रेत्यापिगच्छन्ति,

ये के चात्महनो जनाः ॥

यजु. / 40 / 3

(170)

असूयैकपदं मृत्युरतिवादः श्रियो वधः ।

अशुश्रूषा त्वारा श्लाघा,

विद्यायाः शत्रवस्त्रयः ॥

महाभा. / उद्योग / 40 / 4

(171)

अस्तीत्येव कृषिं कुर्यात्,

अस्ति नास्तीति वाणिज्यम् ।

नास्तीत्येव ऋणं दद्यान्नाहमस्मीति साहसम् ॥

नराभरण / 80

(172)

अस्मिन् महामोहमये कटाहे,

सूर्याग्निना रात्रि-दिवेन्धनेन ।

मासर्त्तुदर्वीपरिघट्टनेन,

भूतानि कालः पचतीति वार्त्ता ॥

महाभा. / वनपर्व / 313 / 88

(173)

अहन्यहनि भूतानि,

गच्छन्तीह यमालयम् ।

शेषाः स्थावरमिच्छन्ति,

किमाश्चर्यमतः परम् ॥

महाभा. / वनपर्व / 313 / 116

(174)

अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं

सूर्य इवाजनि ॥

ऋ. / 8 / 6 / 10

(175)

अहिंसा निर्मलं धर्मं सेवन्ते ये विपशिचतः ।

तेषामेवोर्ध्वगमनं,

यान्ति तिर्यगधोऽ

न्यथा ॥

पट्नपुराण / 4 / 41

(176)

अहिंसा सत्यमस्तेयं शौयमिन्द्रियनिग्रहः ।

एतं सामासिकं धर्मं चातुर्विर्ण्येऽ

ब्रवीन्मनुः ॥

मनु. / 10 / 63

(177)

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।

वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥

अग्निपुराण / 237 / 10

(178)

अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।

भूतप्रियहितेहा च धर्मोऽ

यं सार्ववर्णिकृः ॥

श्रीमदभागवत / 11 / 17 / 21

(179)

अहो खलभुजङ्गस्य विपरीतो वधक्रमः ।

कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥

पञ्चतन्त्र / मित्रभेद / 250

(180)

अहो सुसदृशी वृत्तिर्मर्दलस्य खलस्य च ।

यावन्मुखगतं पिण्डं तावन्मधुरभाषणम् ॥

नीतिशास्त्र / 152

(181)

अहौ वा हारे वा कुसुमशयने वा दृषदि वा,

मणौ वा लोष्ठे वा बलवति रिपौ वा सुह्यदि वा ।

तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः,

कदा पुण्येऽ

रण्ये शिव शिव शिवेति प्रलपतः ॥

(182)

आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।

नेत्रवक्त्रविकारैश्च लक्ष्यतेऽ

न्तर्गतं मनः ॥

पञ्चतन्त्र / मित्रभेद / 42

(183)

आक्रान्तं मरणेन जन्म,

जरसा विद्युच्चलं यौवनम् ,

सन्तोषो धनलिप्सया,

शमसुखं प्रौढाङ्गनाविभ्रमैः ।

लोके मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः,

अस्थैर्येण विभूतयोऽ

प्युपहता ग्रस्तं न किं केन वा ॥

वैराग्यशतक / 91

(184)

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।

आक्रोष्टारं निर्दहति,

सुकृतं चास्य विन्दति ॥

महाभारत / उद्योग / 36 / 5

(185)

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान ।

वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥

महाभा. / उद्योग / 34 / 70

(186)

आखेटकं वृथाक्लेशं,

मूर्खं व्यसनसंस्थितम् ।

आलापयति यो मूढः,

स गच्छति पराभवम् ॥

(187)

आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।

शब्दब्रह्नागममयं परं ब्रह्न विवेकजम् ॥

विष्णुपुराण / 6 / 5 / 6

(188)

आगारदाही मित्रघ्नः,

शाकुनिर्ग्रामयाजकः ।

रुदिरान्धे पतन्त्येते ,

सोमं विक्रीणेत च यः ॥

विष्णुपुराण / 2 / 6 / 23

(189)

आचारः कुलमाख्याति,

वपुराख्याति भोजनम् ।

वचनं श्रुतमाख्याति,

स्नेहमाख्याति लोचनम् ॥

शिवपुराण

(190)

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्त एव च ।

तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥

मनु. / 1 / 108

(191)

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥

मनु. / 1 / 109

(192)

आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।

आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥

मनु. / 4 / 156

(193)

आचारो भूतिजनन आचारः कीर्तिवर्दनः ।

आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥

(194)

आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽ

नुजीविनाम् ।

पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ॥

प्रबन्ध-चिन्तामणि / 14

(195)

आढयानां मांसपरमं मध्यानां गोरसोत्तमम् ।

तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥

महाभा. / उद्योग / 34 / 49

(196)

आढयो वापि दरिद्रो वा,

दुःखितः सुखितोऽ

पि वा ।

निर्दोषश्च सदोषश्च,

वयस्यः परमा गतिः ॥

वाल्मीकि / किन्किन्धा / 8 / 8

(197)

आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।

यमर्था नापकर्षन्ति स वै पण्डित उच्यते ॥

महा. / उद्योग / 33 / 17

(198)

आत्मनाऽ

त्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतः ।

आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

महाभा. / उद्योग / 34 / 65

(199)

आत्मनो मुखदोषेण,

बध्यन्ते शुकसारिकाः ।

बकास्तत्र न बध्यन्ते,

मौनं सर्वार्थसाधनम् ॥

पञ्चतन्त्र / लब्धप्रणाश / 37

(200)

आत्मनो बलमविज्ञाय धर्मार्थपरिवर्जितम् ।

अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥

महाभा / उद्योग / 33 / 38

(201)

आत्मन्यनात्मभावेन,

व्यवहारविवर्जितम् ।

यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥

जाबालोपनिषद्. / 1 / 12

(202)

आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।

कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥

(203)

आत्मा नदी संयमपुण्यतीर्था,

सत्योदका शीलतटा दयोर्मिः ।

तत्राभिषेकं कुरु पाण्डुपुत्र . न वारिणा शुध्यति चान्तरात्मा ॥

(204)

आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत् ।

ततोऽ

मात्यानमित्रांश्च न मोघं विजिगीषते ॥

महाभा. / उद्योग / 33 / 57

(205)

आत्मैव ह्यात्मनः साक्षी,

गतिरात्मा तथात्मनः ।

मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥

मनु. / 8 / 84

(206)

आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।

विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥

ऋ. / 10 / 173 / 1

(207)

आदरेण यथा स्तैति,

धनवन्तं धनेच्छया ।

तथा चेद् विश्वकर्त्तारं,

को न मुच्येत् बन्धनात् ॥

(208)

आदरात् संगृहीतेन शत्रुणा शत्रुमुद्घरेत् ।

पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥

(209)

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्,

व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।

दृष्ट्वा जन्म-जरा-विपत्तिमरणं त्रासश्च नोत्पद्यते,

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥

वैराग्यशतक. / 7

(210)

आदिमध्यनिधनेषु सौहार्दं सज्जने भवति नेतरे जने ।

छेद-ताडन-निघर्ष-तापनैर्नान्यभावमुपयाति काञ्चनम् ॥

(211)

आदौ तु मोक्षो ज्ञानेन,

द्वितीयो रागसंक्षयात् ।

कृच्छ्रत्रयात् तृतीयस्तु,

व्याख्यातं मोक्षलक्षणम् ॥

(212)

आदौ न वा प्रणयिनां प्रणयो विधेयो,

दत्तोऽ

थवा प्रतिदिनं परिपोषणीयः ।

उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां,

भूमौ स्थितस्य पतनादभयमेव नास्ति ॥

पञ्चतन्त्र / मित्रभेद / 190

(213)

आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।

सामसाध्यानि कार्यणि,

विक्रियां यान्ति न क्वचित् ॥

पञ्चतन्त्र / मित्रभेद / 330

(214)

आधत्त पितरो गर्भं कुमारं पुष्करस्त्रजम् ।

यथेह पुरुषोऽ

सत् ॥ यजु. / 2 / 33

(215)

आधि-व्याधिपरीताय,

ह्यद्य श्वो वा विनाशिने ।

को हि नाम शरीराय,

धर्मापेतं समाचरेत् ॥

कामन्दकनीतिसार / 3 / 9

(216)

आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।

किं तस्य साधनैरन्यैः किङकराः सर्वपार्थिवाः ॥

वाल्मीकिरामा. / 6 / 111 / 66

(217)

आ देवानामुपवेतु शंसो विश्वेभिस्तुरैरवसे यजत्राः ।

तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥

ऋ. / 10 / 31 / 1

(218)

आ नो भद्राः क्रतवो यन्तु विश्वतोऽ

दब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सदमिदवृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥

ऋ. 1 / 89 / 1

(219)

आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।

तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥

ऋ. / 10 / 110 / 8

(220)

आपत्काले तु सम्प्राप्ते,

यन्मित्रं मित्रमेव तत् ।

वृद्धिकाले तु सम्प्राप्ते,

दुर्जनोऽ

पि सुहृदभवेत् ॥

पञ्चतन्त्र / सुहृदभेद / 10

(221)

आपदर्थे धनं रक्षेद्,

दारान् रक्षेद्धनैरपि ।

आत्मानं सततं रक्षेद्,

दारैरपि धनैरपि ॥

पञ्चतन्त्र/मित्रभेद/308/

महाभा./उद्योग /37 / 18

(222)

आपदामापतन्तीनां हितोऽ

प्यायाति हेतुताम् ।

मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥

हितोपदेश

(223)

आपदां कथितः पन्था इन्द्रियाणामसंयमः ।

तज्जयः सम्पदां मार्गोो,

येनेष्टं तेन गम्यताम् ॥

(224)

आपादि येनापकृतं येन च हसितं विषमासु दशासु ।

अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥

पञ्चतन्त्र / मित्रभेद / 280

(225)

आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।

कल्यामवचनं ब्रूयादपृष्टोऽ

पि हितो नरः ॥

हितोपदेश

(226)

आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोऽ

मलाः ।

न तरत्यापदं कश्चिद् योऽ

त्र मित्रविवर्जितः ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 169

(227)

आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।

विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥

ऋ. / 10 / 17 / 10

(228)

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।

अतीते कार्यशेषज्ञो नरोऽ

र्थैर्न प्रहीयते ॥

महाभा. / उद्योग / 39 / 54

(229)

आयुः कल्लोललोलं,

कतिपयदिवस-स्थायिनी यौवनश्रीः,

अर्थाः सङ्कल्पकल्पाः घनसमयतडिद्विभ्रमा भोगपूगाः ।

कण्ठाश्लेषोगूढं तदपि च न चिरं,

यत्प्रियाभिः प्रणीतम्,

ब्रह्नण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥

वैराग्यशतक. / 74

(230)

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्,

तस्यार्ध्दस्य परस्य चार्ध्दमपरं बालत्ववृद्धत्वयोः ।

शेषं व्याधिवियोगदुः खसहितं सेवादिभिर्नीयते,

जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥

वैराग्यशतक / 94

(231)

आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधसमागभाः ।

दानमानापमानाश्च सदा गोप्या मनीषिभिः ॥

नीतिशास्त्र. / 14

(232)

आयुषः क्षणमेकोऽ

पि न लभ्यः स्वर्णकोटिभिः ।

स वृथा नीयते येन,

तस्मै नृपशवे नमः ॥

(233)

आयुष्प्रदान्यामयनाशनानि,

बलाग्निवर्णस्वरवर्धकानि ।

मेध्यानि चैतानि रसायनानि,

मेध्या विशेषेण च शंखपुष्पी ॥

चरक / चिकित्सा - स्थान / 1 (3) / 3/ 1

(234)

आरभन्तेऽ

ल्पमेवाज्ञाः कामं व्यग्राः भवन्ति च ।

महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥

हितोपदेश / विग्रह / 122

(235)

आरम्भगुर्वी क्षयिणी क्रमेण ,

लध्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्वार्द्धपरार्द्धभिन्ना,

धायेव मैत्री खलसज्जनानाम् ॥

पञ्चतन्त्र/ मित्रसम्प्राप्ति / 40

(236)

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।

स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥

दामोदरगुप्त

(237)

आरोग्यमानृण्यमविप्रवासः,

सदभिर्मनुष्यैः सह सम्प्रयोगः ।

स्वप्रत्यया वृत्तिरभीतवासः,

षडजीवलोकस्य सुखानि राजन् ॥

महाभारत / उद्योग / 33 / 89

(238)

आरोप्यते शिला-शैले यत्नेन महता यथा ।

निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥

(239)

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥

महाभा. / उद्योग / 33 / 25

(240)

आर्षं धर्मोपदेशं च,

वेदशास्त्राविरोधिना ।

यस्तर्केणानुसन्धत्ते,

स धर्मं वेद नेतरः ॥

मनु. / 12 / 106

(241)

आलस्यं हि मनुष्यणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥

नीतिशतक / 8 / 1

(242)

आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः,

पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।

एते तस्मिन्निवृत्ताः पुनरितककुप्-प्रान्त-पर्यस्तबिम्बे,

प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥

मुद्राराक्षस. / 4 / 21

(243)

आवेपते भ्रमति रोदिति मोहमेति,

कान्तं विलोकयति कूजति दीनदीनम् ।

अस्ते हि भानुमति गच्छति चक्रवाकी,

हा. जीवितेऽ

पि मरणं प्रिय-विप्रयोगः ॥

(244)

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला,

रागग्राहवती वितर्क-विहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तराऽ

तिगहना प्रोत्तुङ्गचिन्तातटी,

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥

वैराग्यशतक. / 40

(245)

आशा हि परमं दुःखं,

नैराश्यं परमं सुखम् ।

यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥

सांख्य / विज्ञानभिक्षु - भाष्य

(246)

आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः ।

एकतश्च त्रयो राजन् . गृहस्थाश्रम एकतः ॥

महाभारत / शान्ति / 121 / 12

(247)

आसनाच्छयनाच्चैव संजल्पात् सहभोजनात् ।

पुंसां संक्रमते पापं,

घटाद् घटमिवोदकम् ॥

चाणक्यराजनीति

(248)

आस्तां तावदिदं प्रसूतिसमये दुर्वारशूलव्यथा,

नैरुच्ये तनुशोषणं मलमयी शय्या च सांवत्सरी ।

एकस्यापि न कष्टभार-भरण-क्लेशस्य यस्याः क्षमो

दातुं निष्कृतिमुन्नतोऽ

पि तनयस्तस्यै जनन्यै नमः ॥

(249)

आहारनिद्राः भयमैथुनानि सामान्यमेदतद् पशुभिर्नराणाम् ।

धर्मो हि तेषामधिको विशेषो,

धर्मेण हीनाः पशुभिः समानाः ॥

हितोपदेश / कथामुख / 25

(250)

आहारस्य परं धाम,

शुक्रं तद्रक्ष्यमात्मनः ।

क्षयोह्यस्य बहून् रोगान्,

मरणं वा नियच्छति ॥

चरक / निदानस्थान / 6 / 10

(251)

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।

यः स्त्रग्व्यपि द्विजोऽ

धीते,

स्वाध्यायं शक्तितोऽ

न्वहम् ॥

मनु. / 2 16

(252)

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।

तद्वत्सज्जनमैत्री,

विपरीतानां तु विपरीता ॥

पञ्च. / मित्रसम्प्रा.

(253)

इच्छति शती सहस्रं,

सहस्री लक्षमीहते ।

लक्षाधिपस्तथा राज्यम्,

राज्यस्थः स्वर्गमीहते ॥

पञ्च. / अपरीक्षितकारक / 75

(254)

इच्छन्ति त्वा सोम्यासः सखायः ।

सुन्वन्ति सोमं दधति प्रयांसि ।

तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥

यजु. / 34 / 18

(255)

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।

यन्ति प्रमादमतन्द्राः ॥

ऋ. 8 / 2 / 18

(256)

इच्छेच्चोद्विपुलां मैत्रीं,

त्रीणि तत्र न कारयेत् ।

वाग्वादमर्थसम्बन्धं,

तत्पत्नीपरिभाषणम् ॥

(257)

इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।

अलोभ इति मार्गोऽ

यं धर्मस्याष्टविधः स्मृतः ॥

महाभारत / उद्योग / 35 / 56

(258)

इड एह्यदित एहि काम्या एत ।

मयि वः कामधरणं भूयात् ॥

यजु. / 3 / 27

(259)

इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽ

दिते सरस्वति महि विश्रुति ।

एता ते अध्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥

यजु. / 8 / 43

(260)

इदञ्च त्वां सर्वपरं ब्रवीमि,

पण्यं पदं तात महाविशिष्टम् ।

न जातु कामान्न भयान्न लोभाद्,

धर्मं जह्येज्जीवितस्यापि हेतोः ॥

महाभा. / उद्योग / 40 / 12

(261)

इदन्त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व ।

संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥

ऋ. / 10 / 56 / 1

(262)

इदं मे ब्रह्न च क्षत्रं चोभे श्रियमश्नुताम् ।

मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥

यजु. / 32 / 16

(263)

इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत ।

मयोभुवः वृष्टयः सन्तस्मे सपिप्पला ओषधीर्देवगोपाः ॥

ऋ. / 7 / 101 / 5

(264)

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।

समूढमस्य पांसुरे ॥

ऋ. / 1 / 22 / 17

(265)

इदं श्रेष्ठं ज्योतिषां ज्येतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।

यथा प्रसूता सवितुः सवाय एवा रात्र्युषसे योनिमारैक् ॥

ऋ. / 1 / 113 / 1

(266)

इदं हिरण्यं बिभृहि यत् ते पिताऽ

बिभः पुरा ।

स्वर्गं यतः पितुर्हस्तं निर्मृडढि दक्षिणम् ॥

अथर्व. / 18 / 4 / 56

(267)

इदमापः प्रवहत यत्किञ्च दुरितं मयि ।

यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥

ऋ. / 1 / 23 /22

(268)

इदं मे ज्योतिरमृतं हिरण्यं ,

पक्वं क्षेत्रात् कामदुघा म एषा ।

इदं धनं निदधे ब्राह्नणेषु,

कृण्वे पन्थां पितृषु यः स्वर्गः ॥

अथर्व. / 11 / 1 / 28

(269)

इन्दुं रिहन्ति महिषा अदब्धा पदे रेभन्ति कवयो न गृध्राः ।

हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥

ऋ. / 9 / 97 / 57

(270)

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।

एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥

ऋ. 1 / 164 / 46

(271)

इनद्रं वर्धन्तु नो गिर इन्द्र सुतास इन्दवः ।

इन्द्रे हविष्मतीर्विशो अराणिषुः ॥

ऋ. / 8 / 13 / 16

(272)

इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।

अपघ्नन्तो अराव्णः ॥

ऋ. / 9 / 63 / 5

(273)

इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।

चन्द्रस्याग्ने पृथिव्याश्च तेजो वृत्तं नृपश्चरेत् ॥

मनु. / 9 / 303

(274)

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।

जेता शत्रून् विचर्षणिः ॥

ऋ. / 2 / 41 / 12

(275)

इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा ।

शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्येतिरशीमहि ॥

ऋ. / 7 / 32 / 26

(276)

इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।

विग्रीवासो मूरदेवा ऋदन्तु,

मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥

ऋ. / 7 / 104 / 24

(277)

इन्द्र त्रिधातु शरणं त्रिवरूथम् स्वस्तिमत् ।

छर्दिर्यच्छ मघवदभ्यश्च मह्नं च यावया दिद्युमेभ्यः ॥

अथर्व. / 20 / 83 / 1

(278)

इन्द्रमिदगाथिनो बृहदिन्द्रमर्केभिरर्किणः ।

इन्द्रं वाणीरनूषत ॥

ऋ. / 1 / 7 / 1

(279)

इन्द्र वाजेषु नोऽ

व सहस्रप्रधनेषु च ।

उग्र उग्राभिरुतिभिः ॥

ऋ. / 1 / 7 / 4

(280)

इन्द्र शुद्धो न आ गहि शुद्धो शुद्धाभिरूतिभिः ।

शुद्धो रयिं नि धारय शुद्धो ममद्धिः सोम्यः ॥

ऋ. / 8 / 95 / 8

(281)

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।

पोषं रयीणामरिष्टिं तनूनां स्वाट्नानं वाचः सुदिनत्वमह्राम् ॥

ऋ. / 2 / 21 / 6

(282)

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥

कठोपनिषद / 6 / 6

(283)

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।

सन्नियम्य तु तान्येव,

ततः सिद्धिं नियच्छति ॥

मनु. / 2 / 93

(284)

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।

संयमे यत्नमातिष्ठेद्,

विद्वान् यन्तेव वाजिनाम् ॥

मनु. / 2 / 88

(285)

इन्द्रियाणां हि चरतां यन्मनोऽ

नु विधीयते ।

तदस्य हरति प्रज्ञां,

वायुर्नावमिवाम्भसि ॥

महाभा. / भीष्म. / 26 / 67

(286)

इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते ।

अत्यर्थं पुनरुत्सर्गः सादयेद् देवतामपि ॥

महभा. / उद्योग / 39 / 5

(287)

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।

वर्जयित्वा तु रसनं,

तन्निरन्नस्य वर्धते ॥

भागवतपु. / 11 / 8 / 20

(288)

इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।

आहृत्य यो निगृहणाति,

प्रत्याहारः स उच्यते ॥

अग्निपुराण/ द्वि. भाग/ 184 / 20

(289)

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।

इन्द्र तानि त आ वृणे ॥

ऋ. / 3 / 37 / 9

(290)

इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।

निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥

अग्निपुराण / द्वि. खंड / 184 / 16

(291)

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।

अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥

मनु. / 4 / 16

(292)

इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।

चर्कृत्य ईडयो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥

अर्थव. / 6 / 98 / 1

(293)

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।

जघान नवतीर्नव ॥

ऋ. / 1 /84 / 13

(294)

इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि,

वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।

अग्ने सपत्नदम्भनमदब्धासोऽ

अदाभ्यम्,

चित्रावसो स्वस्ति ते पारमशीय ॥

यजु. / 3 / 18

(295)

इमं गोष्ठं पशवः संस्रवन्तु बृहस्पतिरानयतु प्रजानन् ।

सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नियच्छ ॥

अथर्व. / 2 / 26 / 2

(296)

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।

शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥

यजु. / 35 / 15

(297)

इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।

गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥

यजु. / 13 / 48

(298)

इमं मा हिंसीर्द्विपादं पशुं सहस्राक्षो मेधाय चीयमानः ।

मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ॥

यजु. / 13 / 47

(299)

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं परुष्ण्या ।

असिक्न्या मरुदवृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया ॥

ऋ. / 10 / 75 / 5

(300)

इमं हि सर्व-वर्णानां पश्यन्तो धर्ममुत्तमम् ।

यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥

मनु. / 9 / 6

(301)

इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् ।

त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥

यजु. / 13 / 50

(302)

इमां धियं शिक्षमाणस्य देव,

क्रतुं दक्षं वरुण सं शिशाधि ।

ययाति विश्वा दुरिता तरेम,

सुतर्माणमधानावं रुहेम ॥

ऋ. / 8 / 42 / 3

(303)

इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।

श्रुणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥

ऋ. / 2 / 27 / 1

(304)

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु ।

अनश्रवोऽ

नमीवाः सुरत्ना आरोहन्तु जनयो योनिमग्रे ॥

ऋ. / 10 / 18 / 7

(305)

इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्नणासो न सुते करासः ।

त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥

ऋ. / 10 / 71 / 9

(306)

इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥

ऋ. / 10 / 129 / 7

(307)

इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा ।

सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥

मालविकाग्निमित्रम् / 4 / 5

(308)

इह क्षेत्रे क्रियते पार्थ कार्यम्,

न वै किञ्चित् क्रियते प्रेत्य कर्म ।

कृतं त्वया पारलौक्यं च कर्म,

पुण्यं महत् सद्भिरतिप्रशस्तम् ॥

महाभा. / उद्योग / 27 / 12

(309)

इह गावः प्रजायेध्वमिहाश्वा इह पूरुषाः ।

इहो समस्रदक्षिणोऽ

पि पूषा निषीदति ॥

अथर्व. /20 / 127 / 12

(310)

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।

भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृताः भवन्ति ॥

केनोपनिषत् / 3 / 5

(311)

इह पुष्टिरिह रस इह सहस्रसातमा भव ।

पशून् यमिनि पोषय ॥

अथर्व. / 3 /28 / 4

(312)

इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा ।

उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।

रायस्पोषमस्मासु दीधरत् स्वाहा ॥

यजु. / 8 / 51

(313)

इह लोके धनिनां ,

परोऽ

पि स्वजनायते ।

स्वजनोऽ

पि दरिद्राणां सर्वदा दुर्जनायते ॥

पञ्च. / मित्र. / 5

(314)

इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते,

त्यजाति तु यदा मार्गं मोहात्तदा गुरुरङ्कशः ।

विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशः,

परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङमुखाः ॥

मुद्राराक्षस / 3 / 6

(315)

इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।

इह वाऽ

मुत्र चैकस्य नामुत्रैकस्य नो इह ॥

महाभा. / वनपर्व / 183 / 88

(316)

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।

क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वगृहे ॥

ऋ. / 10 / 85 / 42

(317)

ईर्ष्या मादोऽ

तिवादश्च संज्ञानाशोऽ

भ्यसूयता ।

तस्मात् प्राज्ञो न माद्येत,

सदा ह्येतत् विगर्हितम् ॥

महाभा. / उद्योग / 45 / 11

(318)

ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।

अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥

अर्थर्व. / 6 / 18 / 1

(319)

ईर्ष्यी घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः ।

परभाग्योपजीवी च षडेते नित्यदुः खिताः ॥

महाभारत / उद्योग / प्रजागर / 33 / 90

(320)

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।

अपो याचामि भेषजम् ॥

ऋ. / 10 / 9 / 5

(321)

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥

यजु. / 40 / 1

(322)

ईश्वरः सर्वभूतानां हृद्देशेऽ

र्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानीव मायया ॥

महाभा. / भीष्मपर्व / 42 / 61

(323)

ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।

दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥

पञ्च. / मित्रसम्प्राप्तिः / 73

(324)

उक्तो भवति यः पूर्वम्,

गुणवानििति संसदि ।

न तस्य दोषो वक्तव्यः,

प्रतिज्ञाभङ्गभीरुणा ॥

पञ्च. / मित्रभेद / 374

(325)

उचितमनुचितं वा कुर्वता कार्यमादौ,

परिणतिरवधार्या यत्नतः पण्डितेन ।

अतिरभसकृतानां कर्मणामाविपत्तेर्भवति

हृदयदाही शल्यतुल्यो विपाकः ॥

भोजप्रबन्ध / 24

(326)

उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।

अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥

ऋ. / 10 / 71 / 5

(327)

उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् ।

उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ॥

ऋ. / 10 /71 / 4

(328)

उत देवा अवहितं,

देवा उन्नयथा पुनः ।

उतागः चक्रुशं देवा देवा जीवयथा पुनः ॥

ऋ. / 10 / 137 / 1

(329)

उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।

ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥

महाभा. / उद्योग / 31 / 2

(330)

उत सन्तमसन्तं वा,

बालं वृद्धं च संजय ।

उताबलं बलीयांसम्,

धाता प्रकुरुते वशे ॥

महाभा. / उद्योग / 31 / 1

(331)

उत्क्राम महते सौभगायास्मादास्थानात् द्रविणोदा वाजिन् ।

वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥

यजु. /11 / 21

(332)

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो ।

निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तेषिताः ॥

मन्त्राराधन-तत्परेण मनसा नीताः श्मशाने निशाः ।

प्राप्तः काणवराटकोऽ

पि न मया,

तृष्णोऽ

धुना मुञ्च माम् ॥

श्रृंगारशतक / 4

(333)

उत्तमस्यापि वर्णस्य नीोचोऽ

पि गृहमागतः ।

पूजनीयो यथायोग्यं,

सर्वदेवमयोऽ

तिथिः ॥

हितोपदेश/ मित्रलाभ

(334)

उत्तमा तत्त्वचिन्तैव,

मध्यमा शास्त्रचिन्तनम् ।

अधमा मन्त्रचिन्ता च,

तीर्थभ्रान्त्यधमाधमा ॥

मैत्रेय्युपनिषद् / अ. 2 / 2

(335)

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।

अधमांस्तु न सेवेत,

य इच्छेद् भूतिमात्मनः ॥

महाभा. / उद्योग / 36 / 20

(336)

उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।

वर्षं तदभारतं नाम भारती यत्र सन्ततिः ॥

विष्णुपुराण. / 2 / 3

(337)

उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।

सुवृष्टिगुणसम्पन्नाद्बीजमिवापरम् ॥

पञ्चत. / मित्रभेद / 60

(338)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।

क्षुरस्य धारा निशिता दुरत्यया,

दुर्गं पथस्तत् कवयो वदन्ति ॥

कठोप. / चथी वल्ली / 14

(339)

उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।

संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥

अथर्व. / 11 / 9 / 2

(340)

उत्तिष्ठ ब्रह्नणस्पते देवयन्तस्त्वेमहे ।

उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ॥

ऋ. / 1 / 40

(341)

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।

समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥

शिशुपालवध / 2 / 10

(342)

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।

स्मीक्ष्य च समारम्भो विद्घि मूलं भवस्य तु ॥

महाभा. / उद्योग / 39 / 68

(343)

उत्पादक-ब्रह्नदात्रोः गरीयान् ब्रह्नदः पिता ।

ब्रह्न-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

मनु. / 2 / 146

(344)

उत्पाद्य पुत्राननृणांश्च कृत्वा,

वृत्तिं च तेभ्योऽ

नुविधाय काञ्चित् ।

स्थाने कुमाीरीः प्रतिपाद्य सर्वाः ,

अरण्यसंस्थोऽ

थ मुनिर्बुभूषेत् ॥

महाभा. / उद्योग / 37 / 39

(345)

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।

राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥

पञ्च. / अपरीक्षितकारक / 37

(346)

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।

उत्साहमात्रमाश्रित्य,

प्रतिलप्स्याम जानकीम् ॥

वा. रामा. / किष्किन्धा / 122

(347)

उत्साहसम्पन्नमदीर्घसूत्रम्,

क्रियाविधिज्ञं विषयेष्वसक्तम् ।

शूरं कृतज्ञं दृढसौहृदं च,

लक्ष्मीः स्वयं याति निवासन्हेतोः ॥

पञ्च. / मित्रसम्प्राप्ति / 119

(348)

उत्साहो बलवानार्य . नास्त्युत्साहात् परं बलम् ।

सोत्साहस्य हि लोकेषु,

न किञ्चिदपि दुर्लभम् ॥

वाल्मीकिरामा. / किष्किन्धा / 1 / 121

(349)

उदयति यदि भानुः पश्चिमे दिग्विभागे,

प्रचलति यदि मेरुः शीततां याति वह्रिः ।

विकसति यदि पट्नं पर्वताग्रे शिलायाम्,

न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥

(350)

उदीरितोऽ

र्थः पशुनाऽ

पि गृह्यते,

हयाश्च नागाश्च वगन्ति चोदिताः ।

अनुक्तमप्यूहति पण्डितो जनः,

परेङ्गितज्ञानफला हि बुद्धयः ॥

पञ्चतन्त्र. / मित्रभेद / 41

(351)

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।

दृशे विश्वाय सूर्यम् ॥

ऋ. / 1 / 50 / 1

(352)

उद्धरेदात्मनात्मानं मज्जमानं यथाऽ

म्भसि ।

भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ॥

अग्निपु. / द्विय खण्ड / 184 / 21

(353)

उद्यमेन हि सिध्यन्ति,

कार्यणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य,

प्रविशन्ति मुखे मृगाः ॥

पञ्च. / मित्रसम्प्राप्ति / 129

(354)

उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं करेमि ।

आ हि रोहेममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥

अथर्व. / 8 / 1 / 6

(355)

उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या,

यत्ने कृते यदि न सिध्यति,

कोऽ

त्रदोषः ॥

पञ्च. / मित्रभेद / 149

(356)

उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।

देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

ऋ. / 1 / 50 / 10

(357)

उपकर्त्राऽ

रिणा सन्धिर्न मित्रेणापकारिणा ।

उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥

शिशुपालवध / 2 / 37

(358)

उपकाराच्च लोोकानां निमित्तान्मृगपक्षिणाम् ।

भयाल्लोभाच्च मूर्खाणां,

मैत्री स्याद्दर्शनात् सताम् ॥

पञ्च. / मित्रसम्प्राप्तिः / 37

(359)

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।

अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥

पञ्च. / मित्रभेद / 191

(360)

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।

व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥

विष्णु -पुराण / 3 / 11 / 104

(361)

उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् ।

नमो भरन्त एमसि ॥

ऋ. / 1 / 1 / 7

(362)

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥

पञ्च. / मित्रभेद / 340

(363)

उपनीय गुरुः शिष्यं,

शिक्षयेच्छौचमादितः ।

आचारमग्निकार्यं च,

सन्ध्योपासनमेव च ॥

मनु. / 2 69

(364)

उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।

तस्माद् दूरेण स त्याज्यो,

न्यायं वा कीर्तियेदृतम् ॥

पञ्च. / काकोलूकीय / 106

(365)

उपस्थितस्य कारस्य प्रतिवादो न विद्यते ।

अपि निर्मुक्तदेहस्य,

कामरक्तस्य किं पुनः ॥

महाभा. / उद्योग / 39 / 44

(366)

उपह्वरे गिरीणां सङ्गमे च नदीनाम ।

धिया विप्रो अजायत ॥

ऋ. / 8 / 6 / 28

(367)

उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः ।

उपायज्ञोऽ

ल्पकायोऽ

पि न शूरैः परिभूयते ॥

पञ्च. / मित्रभेद / 152

(368)

उपार्जितानाामर्थानां त्याग एव हि रक्षणम् ।

तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥

पञ्च. / मित्रसाम्प्राप्ति / 144

(369)

उपेक्षितः क्षीणबलोऽ

पि शत्रुः,

प्रमाददोषात् पुरुषैर्मदान्धैः ।

साध्योऽ

पि भूत्वा प्रथमं ततोऽ

सावसाध्यतां व्याधिरिव प्रयाति ॥

पञ्च. / मित्रभेद / 179

(370)

उभे सत्ये क्षत्रियैतस्य विद्धि,

मोहान्मृत्युः सम्मतोऽ

यं कवीनाम् ।

प्रमादं वै मृत्युमहं ब्रवीमि,

तथाऽ

प्रमादममृतत्वमेव ॥

महाभा./ उद्योग / 42 / 4

(371)

उलूकयातुं शुशलूकयातुं जहि श्वयातुमुत कोकयातुम् ।

सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥

ऋ. / 7 / 104 / 22

(372)

ऊर्ध्वं प्राणा ह्युत्क्रामान्ति,

यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्याम्,

पुनस्तान् प्रतिपद्यते ॥

मनु. / 2 / 120

(373)

ऊर्ध्वस्तिष्ठा न ऊतयेऽ

स्मिन् वाजे शतक्रतो ।

समन्येषु ब्रवावहै ॥

ऋ. / 1 / 30 / 6

(374)

ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।

कृधी न ऊर्ध्वान् चरथाय जीवसे विदा देवेषु नो दुवः ॥

ऋ. / 1 / 36 / 14

(375)

ऋग्यजुस्साम-संज्ञेयं त्रयी वर्णावृतिर्द्विज ।

एतामुज्झति यो मोहात् स नग्नः पातकी द्विजः ॥

विष्णुपुराण / 3 / 17 / 5

(376)

ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये ।

चक्षुः श्रोत्रं प्रपद्ये वागौजः सहौजो मयि प्राणापानौ ॥

यजु. / 36 / 1

(377)

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।

यस्तन्न वेद किमृचा करिष्यति,

य इत्तद विदुस्त इमे समासते ॥

ऋ. / 1 / 164 / 39

(378)

ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।

व्याधिशेषं च निःशेषं कृत्वा प्राज्ञोन सीदति ॥

पञ्ज. / काकोलूकीय / 218

(379)

ऋतस्य दातारमनुत्तमस्य,

विधिं निधीनामपि लब्धविद्याः ।

ये नाद्रियन्ते गुरुमर्चनीयम्,

पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥

महाभारत

(380)

ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजनानि

हन्ति । ऋतस्य श्लोको बधिराततर्द कर्णा बुधानः शुचमान आयोः ॥

ऋ. 4 / 23 / 8

(381)

ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।

अनादिनिधना नित्या,

वागुत्सृष्टा स्वयमभुवा ॥

महाभा. / शान्ति / 232 / 24

(382)

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।

प्रभवो नातिगन्तव्यः स्त्रीणां दुश्चरितस्य च ।

महाभा./ उद्योग / 72

(383)

एकं प्रसूयते माता,

द्वितीयं वाक्प्रसूयते ।

वाग्जातमधिकं प्रोचुः,

सौदर्यादपि बन्धुवत् ॥

पञ्च. / लब्धप्रणाश / 6

(384)

एकं विषरसो हन्ति शास्त्रेणैकश्च वध्यते ।

सराष्ट्रं सप्रजं हन्ति,

राजनां मन्त्रविप्लवः ॥

महाभा. / उद्योग. / 33 / 45

(385)

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥

महाभा. / उद्योग. / 33 / 43

(386)

एकः पापानि कुरुते,

फलं भुङक्ते महाजतः ।

भोक्तारो विप्रमुच्यन्ते,

कर्ता दोषेण लिप्यते ॥

महाभा. / उद्योग. / 33 / 42

(387)

एकः सम्पन्नमश्नाति,

वस्ते वासश्च शोभनम् ।

योऽ

संविभज्य भृत्येभ्यः,

को नृशंसतरस्ततः ॥

महाभा. / उद्योग / 33 / 41

(388)

एकः स्वादु न भुञ्जीत,

एकश्चार्थान्न चिन्तयेत् ।

एको न गच्छेदध्वानम्,

नैकः सुप्तेषु जागृयात् ॥

महाभा. / उद्योग / 33 / 46

(389)

एक एव चरेन्नत्यं सिद्ध्यर्थमसहायकः ।

सिद्धिमेकस्यापश्यन्हि न जहाति न हीयते ॥

नारपरिव्राजकोपनिषद् / 53

(390)

एक एव सुहृद्धर्मो निधनेऽ

प्यनुयाति यः ।

शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥

हितोपदेश. / 1 / 66

(391)

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।

युगान्त इव भास्वन्तो बहवोऽ

त्र विपत्तये ॥

पञ्च. / काकोलूकीय / 76

(392)

एकमेव व्रतं श्लाघ्यं ब्रह्नचर्यं जगत्त्रये ।

यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥

ज्ञानार्णव

(393)

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।

फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥

महाभा. / उद्योग / 4 / 3

(394)

एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।

बहूनां भवति क्षेमं,

तस्य पुण्यप्रदो वधः ॥

विष्णुपुराण / 1 / 13 / 74

(395)

एकस्य कर्म संवीक्ष्य करोत्यन्योऽ

पि गर्हितम् ।

गतानुगतिको लोकः,

न लोकः पारमार्थिकः ॥

पञ्च. / मित्रभेद / 294

(396)

एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।

तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥

पञ्च. / काकोलुकीय / 160

(397)

एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।

सोऽ

पि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥

पञ्च. / अपरीक्षितकारक / 13

(398)

एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।

क्रियते भास्करेणेव परिस्फुरिततेजसा ॥

नीतिशतक / 99

(399)

एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।

हृदि वाचि तथाऽ

न्येषां वल्गु वल्गन्ति सूक्तयः ॥

पञ्च. / मित्रभेद / 62

(400)

एको देवः केशवो वा शिवो वा,

एकं मित्रं भूपतिर्वा यतिर्वा ।

एको वासः पत्तने वा वने वा,

एका नारी सन्दुरी वा दरी वा ॥

नीतिसतक / 65

(401)

एको धर्मः परं श्रेयः,

क्षमैका शान्तिरुत्तमा ।

विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥

महाभा. / उद्योग / 33 / 52

(402)

एकोऽ

प्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।

राजानां राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥

वा. / रामायण / अयोध्या. / 100 / 24

(403)

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।

तमात्मस्थं येऽ

नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥

कठ उप. / पाँचवीं वल्ली / 12

(404)

एतज्ज्ञेयं नित्यमेवात्मसंस्थ,

वेदितव्यं हि किञ्चित् ।

भोक्ता भोग्यं प्रेरितारं च मत्वा,

सर्वं प्रोक्तं त्रिविधं ब्रह्न ह्येतत् ॥

श्वेताश्वतर उप. / अध्याय -1 / 12

(405)

एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।

स्निग्धैर्मुधैर्विदग्धैश्च यदयन्त्रितमास्यते ॥

(406)

एतेन ब्रह्नचर्येण देवा देवत्वमाप्नुवन् ।

ऋषयश्च महाभागा ब्रह्नलोकं मनीषिणः ॥

महाभा. / उद्योग / 44 / 20

(407)

एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये,

सामान्यास्तु परार्थमुद्यमभृताः स्वार्थविरोधेन ये ।

तेऽ

मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,

ये निघ्नन्ति निरर्थकं परहितं,

ते के न जानीमहे ॥

नीतिशतक / 7

(408)

एवं जरा हन्ति च निर्विशेषं,

स्मृतिं च रूपं च पराक्रमं च ।

न चैव संवेगमुपैति लोकः,

प्रत्यक्षतोऽ

पीदृशमीक्षमाणः ॥

(409)

एवं पुनर्ब्रह्नचर्याप्रसक्तो,

हित्वा धर्मं यः करोत्यधर्मम् ।

अश्रद्दधत् परलोकाय मूढो,

हित्वा देहं तप्यते प्रेत्य मन्दः ॥

महाभा. / उद्योग / 27 / 9

(410)

एष सर्वेषु भूतेषु गूढोऽऽ

त्मा न प्रकाशते ।

दृश्यते त्वग्रयया बुद्धया सूक्ष्मदर्शिभिः ॥

कठोपनिषद् / चतुर्थवल्ली / 12

(411)

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।

अल्पामप्यापदां प्राप्य दुष्यन्ति प्रजहत्यपि ॥

वा. रामायण / 2 / 34 / 39

(412)

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।

इत्थमाशा-ग्रहग्रस्तैः क्रीडन्ति धनिनोऽ

र्थिभिः ॥

(413)

ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।

नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥

मनु. / 8 / 344

(414)

ऐश्वर्यशालिनमहो महताऽऽ

श्रयेण,

सर्वे जनाः सरभसं स्वयमाश्रयन्ते ।

रत्नप्रसूतिरिति खल्वखिलाः स्रवन्त्यः,

पाथोनिधिं समुपयान्ति बहोश्च दूरात् ॥

सूक्तिमुक्तावली/ 5

(415)

ऐश्वर्यस्य विभूषणं सुजनता,

शौर्यस्य वाक्संयमो,

ज्ञानस्योपशमः,

श्रुतस्य विनयो,

वित्तस्य पात्रे व्ययः ।

अक्रोधस्तपसः,

क्षमा प्रभवितुर्धर्मस्य निर्व्याजता,

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥

नीतिशतक / 78

(416)

ऐश्वर्यादनपेतमीश्वरमयं लोकोऽ

र्थतः सेवते,

ये गच्छन्त्यु तं विपत्तिषु पुनः ते तत्प्रतिष्ठाशयाः ।

भर्तुर्ये प्रलयेऽ

पि पूर्वसुकृतासङ्गेन निःसङ्गया,

भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥

मुद्राराक्षस / 1 / 14

(417)

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बदध्वा कृतान्तः परिकर्षति ॥

वा. रामायण / सुन्दरका. / 37 / 3

(418)

ओजश्च मे सहश्च आत्मा च मे तनूश्च मे शर्म च मे

वर्म च मेऽ

ङ्गानि च मेऽ

स्थीनि च मे परुूँषि च मे शरीराणि

च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥

यजु. / 18 / 3

(419)

ओषधयः समवदन्त सोमेन सह राज्ञा ।

यस्मै कृणोति ब्राह्नस्तं राजन् पारयमसि ॥

यजु. / 12 / 96

(420)

ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः ।

अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥

यजु. / 12 / 77

(421)

ओषधीरितिमातरस्तद्वो देवीरुपब्रुवे ।

सनेयमश्वं गां वास आत्मानं तव पूरुष ॥

यजु. / 12 / 18

(422)

और्वं भृगुवच्छुचिमप्नवानवदा हुवे ।

अग्नं समुद्रवाससम् ॥

साम. / 18

(423)

कः कं शक्तो रक्षितुं मृत्युकाले,

रज्जुच्छेदे के घटं धारयन्ति ।

एवं लोकस्तुल्यधर्मो वनानाम्,

काले काले छिद्यते रुह्यते च ॥

स्वप्नवासषदत्तम्. / 5 / 10

(424)

कः कस्य पुरुषो बन्धः,

किमाप्यं कस्य केनचित् ।

यदेको जायते जन्तुरेक एव विनश्यति ॥

वाल्मीकि रा. / अयोध्याका. / 108 / 3

(425)

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।

को वाऽ

हं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

चाणक्यनीति / 4 / 18

(426)

कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।

हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥

विष्णुपराण / 1 / 18 / 3

(427)

कः प्रसूते पुरोवातं,

कः प्रेरयति वारिदम्,

प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ।

कालः करोति कार्यणि,

काल एव विहन्ति च,

करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥

सभारञ्जनशतक / 63-64

(428)

कटु क्वणन्तो महदायकाः खलाः,

तुदन्त्यलं बन्धनश्रृङ्खला इव ।

मनस्तु साधुध्वनिभिः पदे-पदे,

हरन्ति सन्तो मणिनूपुरा इव ॥

कादम्बरी मु. / 6

(429)

कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।

या गुणौ पुस्तके विद्या तया मूढः प्रतार्यते ॥

भोजप्रबन्ध / 4

(430)

कतिपयदिवसस्थायिनी मदकारिणि यौवने दरात्मानः ।

विदधति तथापराधं जन्मैव यथा वृथा भवति ॥

भोज-प्रबन्ध. / 39

(431)

कदा क्षत्रश्रियं नरमा वरुणं करामहे ।

मृडीकायोरुचक्षसम् ॥

ऋ. / 1 /25 / 5

(432)

कनकभूषणसंग्रहणोचितो,

यदि मणिस्त्रपुणि प्रतिबध्यते ।

न स विरौति न चापि च शोभते,

भवति योजयितुर्वचनीयता ॥

पञ्च. / मित्रभेद / 77

(433)

कनकमपि रहस्यवेक्ष्य बुद्ध्या,

तृणमिव यस्समवैति परस्वम् ।

भवति च भगवत्यनन्तचेताः,

पुरुषवरं तमवेहि विष्णुभक्तम् ॥

श्रीविष्णुपुराण / 3 / 7 / 22

(434)

कर्म चैव हि सर्वेषां करणानां प्रयोजनम् ।

श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥

वा. रा. / युद्धका. / 64 / 7

(435)

कर्मणा जायते सर्वं कर्मैव गतिसादनम् ।

तस्मात् सर्वप्रयत्नेन,

साधु कर्म समाचरेत् ॥

विष्णुपुराण / 1 / 18 / 32

(436)

कर्मायत्तम् फलं पुंसाम्,

बुद्धिः कर्मानुसारिणी ।

तथापि सुधियाऽऽ

चार्याः सुविचार्यैव कुर्वते ॥

चाणक्यनीति / 13 / 18

(437)

कवयः किं न पश्यन्ति,

किं न कुर्वन्ति योषितः ।

मद्यपाः किं न जल्पन्ति,

किं न खादन्ति वायसाः ॥

चाणक्यनीति / 10 / 14

(438)

कवित्वं न श्रृणोत्येव,

कृपणः कीर्तिवर्जितः ।

नपुंसकः किं कुरुते,

पुरःस्थित-मृगीदृशा ॥

भोजप्रबन्ध / 130

(439)

कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।

विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥

(440)

कश्चित्तरति काष्ठेन सुगभीरां महानदीम् ।

स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥

महाभा. / शान्तिपर्व / 138 / 62

(441)

कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।

कष्टात् कष्टतरञ्चैव परगेह-निवासनम् ॥

चाणक्यनीति / 2 / 8

(442)

कस्य दोषः कुले नास्ति,

व्याधिना को न पीडितः ।

व्यसनं केन न प्राप्तम्,

कस्य सौख्यं निरन्तरम् ॥

चाणक्यनीति / 3 / 1

(443)

कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥

मेघदूत / उत्तरमेघ / 46

(444)

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये तात. काकः काकः पिकः पिकः ॥

(445)

काकः पट्नवने रतिं न कुरुते,

हंसो न कूपोदके,

मूर्कः पण्डितसङ्गमे न रमते,

दासो न सिंहासने ।

कुस्त्री सज्जनसङ्गमे न रमते,

नीचं जनं सेवते,

या यस्य प्रकृतिः स्वभावजनिता,

केनापि न त्यज्यते ॥

(446)

काकाः किं किं न कुर्वन्ति,

कोङ्कारं यत्र तत्र वा ।

शुक एव परं वक्ति,

नृपहस्तोपलालितः ॥

भोजप्रबन्ध / 192

(447)

का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।

भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ॥

(448)

काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् ।

तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥

हितोपदेश / प्रस्तावना / 41

(449)

काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।

न तेषां सन्निधौ भृत्यो नाममात्रोऽ

पि तिष्ठति ॥

पञ्च. / मित्रभेद / 79

(450)

कान्ताकटाक्षविशिखा न दहन्ति यस्य,

चित्तं न निर्दहति कोपकृशानुतापः ।

कर्षन्ति भूरि विषयाश्च न लोभपाशैर्लोकत्रयं

जयति कृत्स्नमिदं स धीरः ॥

नीतिशतक / 108

(451)

कान्तावियोगः स्वजनापमानः ,

ऋणस्य शेषः कुजनसय् सेवा ।

दरिद्रभावो विषमा सभा च,

विनाग्रिमेते प्रदहन्ति कायम् ॥

चाणक्य / 2 / 14

(452)

कान्तोऽ

सि नित्यमधुरोऽ

सि रसाकुलोऽ

सि,

किं चासि पञ्चशरकार्मुकमद्वितीयम् ।

इक्षो तवास्ति सकलं परमेकमूनम्,

यत्सेवितो भजसि नीरसतां क्रमेण ॥

भोजप्रबन्ध / 234

(453)

कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।

तांस्तु सर्वान् परित्यज्य परिव्राट् निर्ममो भवेत् ॥

श्रीविष्णुपुराण / 3 / 9 / 30

(454)

काम-क्रोधग्राहवतीं पञ्चोन्द्रियजलां नदीम् ।

नावं धृतिमयीं कृत्वा जन्मदुर्गाणइ सन्तर ॥

महाभा. / उद्योग. / 4 / 23

(455)

कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।

प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥

चाणक्यनीति / 4 / 5

(456)

कामाभिभूता हि न यान्ति शर्म,

त्रिविष्टपे किं बत मर्त्यलोके ।

कामैः सतृष्ण हि नास्ति

तृप्तिर्यथेन्धनैर्वातसखस्य वह्रेः ॥

(457)

कामार्थौ लिप्समास्तु,

धर्ममेवादितश्चरेत् ।

न हि धर्माद् भवेत् किञ्चिद् दुष्प्राप्यमिति मे मतिः ॥

(458)

कायः सन्निहितापायः सम्पदः क्षणभङ्गुराः ।

समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 179

(459)

कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।

अर्थार्थी जीवलोकोऽ

यं न कश्चित् कस्यचित् प्रियः ॥

(460)

कार्त्स्न्यन निर्वर्णयितुं च रूपम्,

इच्छन्ति तत्पूर्वसमागमानाम् ।

न च प्रियेष्वायतलोचनानाम्,

समग्रपातीनि विलोचनानि ॥

मालविकाग्निमित्रम् / 4 / 8

(461)

कार्ये कर्माणि निर्वृत्ते यो बहून्यपि सादयेत् ।

पूर्वकार्याविरोधेन स कार्यं कार्त्तुमर्हति ॥

वा. रामायण / सुन्दर का. / 41 / 5

(462)

कालः पचति भूतानि,

कालः संहरते प्रजाः ।

कालः सुप्तेषु जागर्ति,

कालो हि दुरतिक्रमः ॥

चाणक्यनीति / 6 / 7

(463)

कालक्रमेण जगतः परिवर्तमाना ।

चक्रारपङ्क्तिरिव गच्छति भाग्य-पङ्किः ॥

स्वप्नवासवदत्तम् / 1 / 4

(464)

कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।

परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥

महाभा. / शा. पर्व. / 140 / 29

(465)

काले तपः काले ज्येष्ठं काले ब्रह्न समाहितम् ।

कालो ह सर्वस्येश्वरो,

यः पिताऽऽ

सीत् प्रजापतेः ॥

अथर्व. / 19 / 53 / 8

(466)

काले प्राप्तं महारत्नं यो न गृहणात्यबुद्धिमान् ।

अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥

अमरुक

(467)

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।

तमारोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥

अथर्ववेद / 19 / 53 / 1

(468)

कालो भवाय भूतानामभवाय च पाण्डव ।

कालमूलमिदं ज्ञात्वा,

भव स्थैर्यपरोऽ

र्जुन ॥

विष्णुपुराण / 5 / 38 / 55

(469)

किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ।

अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥

पञ्च. / मित्रभेद / 344

(470)

किं कवेस्तस्य किं काण्डेन धनुष्मतः ।

परस्य हृदये लग्नं नाघूर्णयति यच्छिरः ॥

(471)

किं कुलेन विशालेन विद्याहीने च देहिनाम् ।

दुष्कुलं चापि विदुषो देवैरपि हि पूज्यते ॥

चाणक्यनीति / 8 / 19

(472)

किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।

भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥

मृच्छकटिक

(473)

किञ्चित् परस्वं न हरेन्नाल्पमप्रियं वदेत् ।

प्रियं च नानृतं ब्रूयान्नान्यदोषान्नुदीरयेत् ॥

विष्णुपुराण / 3 / 12 / 4

(474)

किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।

सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥

पञ्च. / मित्रसम्प्राप्ति / 60

(475)

किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः ।

वरमेकः कुलालम्बी,

यत्र विश्राम्यते कुलम् ॥

चाणक्यनीति / 3 / 17

(476)

किं तया क्रियते धेन्वा,

या न सूते न दुग्धदा ।

कोऽ

र्थः पुत्रेण जातेन,

यो न विद्वान्न भक्तिमान् ॥

पञ्चतनत्र / कथामुख / 5

(477)

किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।

धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥

वा. रामायण / किष्किन्धा / 25 / 8

(478)

किं तेन हेमागिरिणा रजताद्रिणा वा,

यत्राश्रिताश्च तरवस्तरवस्त एव ।

मन्यामहे मलयमेव यदाश्रयेण,

कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥

नीतिशतक / 75

(479)

किं दुःसहं साधूनां,

विदुषां किमपेक्षितम् ।

किमकार्यं कदर्याणाम्,

दुस्त्यजं किं धृतात्मानाम् ॥

श्रीमदभागवत / 10 / 1 / 58

(480)

किं मधुना किं विधुना किं सुधया किं च वसुधयाऽ

खिलया ।

यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम् ॥

(481)

किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।

सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥

अग्निपुराण / 87 ( 1 ) / 9

(482)

किंशुके किं शुकः कुर्यात् फलितोऽ

पि बुभुक्षितः ।

अदातरि समृद्धेऽ

पि किं कुर्युरुपजीविनः ॥

(483)

किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्,

किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।

किन्त्वङ्गीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते,

निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥

मुद्राराक्षस / 2 / 18

(484)

कीटोऽ

पि सुमनःसङ्गादारोहति सतां शिरः ।

अश्मापि याति देवत्वं महदभिः सुप्रतिष्ठितः ॥

(485)

कुग्रामवासः कुलहीननसेवा,

कुभोजनं क्रोधमुखी च भार्या ।

पुत्रश्च मूर्खो विधवा च कन्या,

विनाग्निं ते नः प्रदहन्ति कायम् ॥

चाणक्यनीति / 3 / 8

(486)

कुचैलिनं दन्तमलोपधारिणम्,

बह्वाशिनं निष्ठुरभाषिणं च ।

सूर्योदये चास्तमिते शयानम्,

विमुञ्चति श्रीर्यदि चक्रपाणिः ॥

चाणक्यनीति / 15 / 4

(487)

कुटुम्बचिन्ताकुलितस्य पुंसः,

श्रुतञ्च शीलञ्च गुणाश्च सर्वे ।

अपक्वकुम्भे निहिता इवापः,

प्रयान्ति देेहेन समं विनाशम् ॥

पट्नपुराण / 2 / 26 / 158

(488)

कुतो निद्रा दरिद्रस्य,

परप्रेष्यकस्य च ।

परनारी-प्रसक्तस्य,

परद्रव्यहरस्य च ॥

(489)

कुपितोऽ

पि गुणायैव गुणवान् भवति ध्रुवम् ।

स्वभावमधुरं क्षीरं मथितं तु रसोत्तरम् ॥

नराभरण / 30

(490)

कुभोज्येन दिनं नष्टं,

कुकलत्रेण शर्वरी ।

कुपुत्रेण कुलं नष्टं,

तन्नष्टं यन्न दीयते ॥

शार्ङ्गधरपद्धति

(491)

कुमुदवनपश्रि श्रीमदम्भोजषण्डम्,

त्यजति मुदमुलूकः प्रीतिमांशचक्रवाकः ।

उदयमहिमरश्मिर्याति शीतांशुरस्तम्,

हतविधिनिहतानां ही विचित्रो विपाकः ॥

भोजप्रबन्ध / 279

(492)

कुरङ्ग - मातङ्ग - पतङ्ग - पृङ्ग -,

मीना हताः पञ्चभिरेव पञ्च ।

एकः प्रमादी स कथं न हन्यते,

यः सेवते पञ्चभिरेव पञ्च ॥

गरुडपुराण

(493)

कुराजराज्येन कुतः प्रजासुखम्,

कुमित्रमित्रेण कुतोऽ

भिनिर्वृतिः ।

कुदारदारैश्च कुतो गृहे रतिः,

कुशिष्यमध्यापयतः कुतो यशः ॥

चाणक्यनीति / 6 / 14

(494)

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।

एवं त्वयि नान्यथेतोऽ

स्ति,

न कर्म लिप्यते नरे ॥

यतु. / 40 / 2

(495)

कुलं च शीलं च सनाथता च,

विद्या च वित्तं च वपुर्वयश्च ।

एतान् गुणान् सप्त विचिन्त्य देया,

कन्या बुधैः शेषमचिन्तनीयम् ॥

पञ्चतन्त्र / काकोलुकीय / 188

(496)

कुलं वृत्तं श्रुतं शौर्यं सर्वमेतन्न गण्यते ।

दुर्वृत्ते वा सुवृत्ते वा,

जनो दातरि रज्यति ॥

(497)

कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः ।

यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः ॥

(498)

कुले जातो बलवान् यो यशस्वी,

बहुश्रुतः सुखजीवी यतात्मा ।

धर्माधर्मौ ग्रथितौ यो बिभर्त्ति,

स ह्यस्य दिष्टस्य वशादुपैति ॥

महाभा. / उद्योग / 32 / 19

(499)

कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः ।

मूर्ध्नि वा सर्वलोकानां शीर्यते वन एव वा ॥

नीतिशतक / 15

(500)

कुसुमान्यपि गात्रसंगमात् प्रभवन्त्यायुरपोहितुं यदि ।

न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः ॥

रघुवंश / 8 / 44

(501)

कूपोदकं वटच्छाया,

श्यामा स्त्री चेष्टकालयः ।

शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥

चाणक्यशतक

(502)

कृतं मे दक्षिणे हस्ते,

जयो मे सव्य आहितः ।

गोजिदभूयासमश्वजिद्,

धनञ्जयो,

हिरण्यजित् ॥

अथर्व. / 7 / 50 / 8

(503)

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।

छन्नं संतिष्ठते वैरं,

गूढोऽ

ग्निरिव दारुषु ॥

महाभा. / शान्ति. / 139 / 44

(504)

कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।

बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥

पञ्च. / मित्रसम्प्राप्ति / 5

(505)

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।

तान् मृतानपि क्रव्यादाः कृतघ्रान् नोपभुञ्जते ॥

वा. रामायण / किष्किन्धा / 31 / 73

(506)

कृते प्रतिकृतिं कुर्यात्,

हिंसने प्रतिहिंसनम् ।

तत्र दोषो न पतति,

दुष्टे दौष्टयं समाचरेत् ॥

चाणक्यनीति / 17 / 2

(507)

कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।

प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥

पञ्च. / मित्रभेद / 22

(508)

कृपणोऽ

प्यकुलीनोऽ

पि सज्जनैर्वर्जितः सदा ।

सेव्यते स नरो लोके यस्य स्याद् वित्तसंचयः ॥

पञ्चतन्त्र/ मित्रसम्प्राप्ति / 132

(509)

कृषितो नास्ति दुर्भिक्षं,

जपतो नास्ति पातकम् ।

मौनतः कलहो नास्ति,

नास्ति जागरतो भयम् ॥

नीतिशास्त्र / 46

(510)

कृषेर्वृष्टिसमायोगात्,

काले स्युः फलसिद्धयः ।

सधर्मं पौरुषं कुर्यात्,

नालसो न च दैववान् ॥

अग्निपुराण / 89 / 4

(511)

केतकीकुसुमं भृङ्ग,

पीडयमानोऽ

पि सेवते ।

दोषाः किं नाम कुर्वन्ति,

गुणापहृतचेतसः ॥

(512)

केतुं कृण्वन्नकेतवे,

पेशो मर्या अपेशसे ।

समुषद्भिरजायथाः ॥

ऋ. / 1 / 6 / 3

(513)

केनामृतामिदं सृष्टं मित्रमित्यक्षरद्वयम् ।

आपदां च परित्राणं शोकसन्तापभेषजम् ॥

पञ्च. / मित्रसम्प्राप्ति / 61

(514)

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः,

न स्नानं न विलेपनं न कुसुमं नालङकृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते,

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥

नीतिशतक / 19

(515)

केशः काशस्तबक - विकासः,

कायः प्रकटितकरभविलासः ।

चक्षुर्दग्ध - वराटककल्पं,

त्यजति न चेतः काममनल्पम् ॥

(516)

कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।

गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥

(517)

कोकिलानां स्वरो रूपम्,

लज्जा रूपं कुलस्त्रियः ।

विद्यायाः पटुता रूपं,

रूपं मूर्खरप मौनता ॥

चाणक्य - राजनीतिशास्त्र

(518)

कोऽ

तिभारः समर्थानां,

किं दूरं व्यवसायिनाम् ।

को विदेशः सविद्यानाम्,

कः परः प्रियवादिनाम् ॥

पञ्च. / मित्रसम्प्राप्ति / 57

(519)

को धर्मो भूतदया,

किं सौख्यमरोगिता जन्तोः ।

कः स्नेहः सदभावः,

किं पाण्डित्यं परिच्छेदः ॥

(520)

कोऽ

र्थान् प्राप्य न गर्वितो,

विषयिणः कस्यापदोऽ

स्तं गताः,

स्त्रीभिः कस्य न खण्डितं भुवि मनः,

को नाम राज्यप्रियः ।

कः कालस्य न गोचरत्वमगमत्,

कोऽ

र्थी गतो गौरवम्,

को वा दुर्जन-दुर्गुणेषु पतितः क्षेमेण यातः पथि ॥

चाणक्यनीति / 16 / 4

(521)

को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।

तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्रिरति ।

शार्ङ्गधरपद्धति

(522)

कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः,

पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।

काष्ठदग्निरहेः फणादपि मणिर्गोपित्ततो रोचना,

प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति,

किं जन्मना ॥

पञ्च. / मित्रभेद / 99

(523)

क्रमेलकं निन्दति कोमलेच्छुः,

क्रमेलकः कण्टलम्पटस्तम् ।

प्रीतौ तयोरिष्टभुजोः सभायां,

मध्यस्थता नैकतरोपहासः ॥

नैषधीय - चरित / 6 / 106

(524)

क्रुद्धः पापं न कुर्यात्,

क्रुद्धो हन्याद् गुरूनपि ।

क्रुद्धः परुषया वाचा,

नरः साधूनधिक्षिपेत् ॥

वा. रामा. / सुन्दरका. / 55 / 4

(525)

क्रूरो लुब्धऽ

लसोऽ

सत्यः प्रमादी भीरुरस्थिरः ।

मूढो युद्दावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥

पञ्चतन्त्र / काकोलुकीय / 25

(526)

क्रोधो वैवस्वतो राजा,

तृष्णा वैतरणी नदी ।

विद्या कामदुहा धेनुः,

सन्तोषो नन्दनं वनम् ॥

चाणक्यनीति / 8 / 14

(527)

क्रोधो मूलमनर्थानां,

क्रोधः संसारबन्धनम् ।

धर्मक्षयकरः क्रोदस्तस्मात् क्रोधं विवर्जयेत् ॥

(528)

क्रोधोहर्षश्च दर्पश्च,

ह्रीः स्तम्भो मान्यमानिता ।

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 17

(529)

क्वचिद्धर्मः क्वचिन्मैत्री क्वचिदर्थः क्वचिद्यशः ।

कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥

(530)

क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः,

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।

क्चचित्कन्थाधारी क्वचिदपि च दिव्याम्बधरो,

मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥

नीतिशतक / 82

(531)

क्व दोषोऽ

त्र मया लभ्य इति सञ्चिन्त्य चेतसा ।

खलः काव्येषु साधूनां श्रवणाय प्रवर्त्तते ॥

(532)

क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।

सन्त्यज्याम्भोजकिञ्जल्कं हंसाः प्राश्नन्ति शैवलम् ॥

(533)

क्षणे रुष्टाः क्षणे तुष्टाः,

रुष्टास्तुष्टाः क्षणे - क्षणे ।

अव्यवस्थितचित्तानां,

प्रसादोऽ

पि भयङ्करः ॥

(534)

क्षतात् किल त्रायत इत्युदग्रः,

क्षत्रस्य शब्दो भुवनेषु रूढः ।

राज्येन किं तद्विपरीतवृत्तेः,

प्राणैरुपक्रोशमलीमसैर्वा ॥

रघुवंश / 2 / 53

(535)

क्षते प्रहारा निपतन्त्यभीक्ष्णम्,

धनक्षये दीव्यति जाठराग्निः ।

आपत्सु वैराणि समुल्लसन्ति,

छिद्रेष्वनर्था बहुलीभवन्ति ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 180

(536)

क्षमा दानं,

क्षमा सत्यं,

क्षमा यज्ञाश्च पुत्रिकाः ।

क्षमा यशः,

क्षमा धर्मः,

क्षमायां विष्ठितं जगत् ॥

वाल्मीकिरामायण / बालकाण्ड / 33 / 8-9

(537)

क्षमा शस्त्रं करे यस्य,

दुर्जनः किं करिष्यति ।

अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ॥

(538)

क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते ।

अनुकूलः शुचिर्दक्षो राजन् भृत्योऽ

पि दुर्लभः ॥

भोजप्रबन्ध / 93

(539)

क्षान्तितुल्यं तपो नास्ति,

सन्तोषान्न सुखं परम् ।

नास्ति तृष्णासमो व्याधिर्न च धर्मो दयापरः ॥

(540)

क्षान्तिश्चेत् कवचेन किं,

किमरिभिः क्रोधोऽ

स्ति चेद्देहिनाम् ।

ज्ञातिश्चेदनलेन किं,

यदि सुहृद् दिव्यौषधैः किं फलम् ॥

किं सर्पैर्यदि दुर्जनाः,

किमु धनैर्विद्यानवद्या यदि ।

व्रीाडा चेत् किमु भूषणैः,

सुकविता यद्यस्ति राज्येन किम् ॥

(541)

क्षिपसि शुकं वृषदंशकवदने,

मृगमर्पयसि मृगादनरदने ।

वितरसि तुरगं महिष-विषाणे,

निदधच्चेतो भोगविताने ॥

(542)

क्षिप्रं विजानाति चिरं श्रृणोति,

विज्ञाय चार्थं भजते न कामात् ।

नासम्पृष्टो ह्यपयुङक्ते परार्थे,

तत्प्रज्ञानं प्रथमं पण्डितस्य ॥

महाभा. / उद्योग / 33 / 22

(543)

क्षीयन्ते सर्वदानानि,

यज्ञहोमबलिक्रियाः ।

न क्षीयेते पात्रदानमभयं यत्तु दोहिनाम् ॥

चाणक्यनीति / 16 / 14

(544)

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽ

खिलाः ।

क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ॥

गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदाम् ।

युक्तं तेन जलेन शाम्यति,

सतां मैत्री पुनस्त्वीदृशी ॥

नीतिशतक / 72

(545)

क्षुधासमा नास्ति शरीर-वेदना,

चिन्तासमा नास्ति शरीरशोषणा ।

विद्यासमा नास्ति शरीरभूषणा,

वृत्त्या समा नास्ति शरीरपोषणा ॥

(546)

खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।

प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥

पञ्चतन्त्र / काकोलूकीय / 16

(547)

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।

दशाननोऽ

हरत् सीतां,

बन्धनं च महोदधेः ॥

(548)

खलः सर्षपमात्राणि परच्छिद्राणि पशयति ।

आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥

(549)

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानहमुखभङगो वा दूरादेव विसर्जनम् ॥

चाणक्यनीति / 15 / 3

(550)

खलालापाः सोढाः कथमपि तदाराधनपरैः,

निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि,

त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥

वैराग्यशतक / 6

(551)

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके,

गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः ।

तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः,

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥

नीतिशतक / 84

(552)

ख्याता नराधिपतयः कविसंश्रयेण,

राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।

राज्ञः समोस्ति न कवेः परमोपकारी,

राज्ञो न चास्ति कविना सदृशः सहायः ॥

(553)

ख्यातिं गमयति सुजनः,

सुकविर्विदधाति केवलं काव्यम् ।

पुष्णाति कमलम्भो,

लक्ष्मया तु रविर्नियोजयति ॥

(554)

ख्यापनेनानुतापेन तपसाऽ

ध्यनेन च ।

पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥

मनु. 11 / 227

(555)

गङ्गतीरे हिमगिरिशिला-बद्धपट्नासनस्य,

ब्रह्नध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः,

कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥

वैराग्यशतक / 37

(556)

गच्छन् पिपीलको याति योजनानां शतान्यपि ।

अगच्छन् वैनतेयोऽ

पि पदमेकं न गच्छति ॥

(557)

गण्डस्थलेषु मदवारिषु बद्धरागमत्तभ्रमद

भ्रमरपादतलाहतोऽ

पि ।

कोपं न गच्छति नितान्तबलोऽ

पि नागः,

तुल्ये बले तु बलवान् परिकोपमेति ॥

पञ्च. / मित्रभेद / 130

(558)

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।

अर्थेन तु ये हीना वृद्धास्ते यौवनेऽ

पि स्युः ॥

पञ्च. / मित्रभेद / 10

(559)

गतेऽ

पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।

इह चेत्स्यान्न फलदा,

फलदा साऽ

न्यजन्मनि ॥

(560)

गते शोको न कर्त्तव्यो भविष्यं नैव चिन्तयेत् ।

वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥

चाणक्यनीति. / 13 / 2

(561)

गतोदके सेतुबन्धो न कल्याणि विधीयते ।

उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥

वा. रामायण / अयोध्या / 9 / 5

(562)

गन्धः सुवर्णे फलमिक्षुदण्डे,

नाकारि पुष्पं खलु चन्दनस्य ।

विद्वान् धनी भूपतिर्दीर्घजीवी,

धातः . पुरा कोऽ

पि न बुद्धिदोऽ

भूत् ॥

चाणक्यनीति / 9 / 3

(563)

गर्जति शरदि न वर्षति,

वर्षति वर्षासु निःस्वनो मेघः ।

नीचो वदति न कुरुते,

न वदति सुजनः करोत्येव ॥

नीतिद्विषष्टिका / अनुबन्ध / 29

(564)

गर्जसि मेघ न यच्छसि तोयम्,

चातक-पक्षी व्याकुलितोऽ

हम् ।

दैवादिहैव यदि दक्षिणवातः,

क्व त्वं क्वाहं क्व च जलपातः ॥

(565)

गाङ्गमम्बु सितामम्बु यामुनं ,

कज्जलाभमुभयत्र मज्जतः ।

राजहंस तव सैव शुभ्रता,

चीयते न च नापजीयते ॥

(566)

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः,

दृष्टिर्नश्यति वर्धते बधिरता,

वक्त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शूश्रूषते,

हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽ

प्यमित्रायते ॥

वैराग्यशतक / 97

(567)

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहः ।

जरया पुरुषो जीर्णः,

किं हि कृत्वा प्रभावयेत् ॥

वा. रामायण / अयोध्या. / 105 / 23

(568)

गायन्ति देवाः किल गीतकानि,

धन्यास्तु ते भारतभूमिभागे ।

स्वर्गापवर्गास्पदमार्गभूते,

भवन्ति भूयः पुरुषाः सुरत्वात् ॥

विष्णुपुराण / 2 / 3 / 24

(569)

गावो गन्धेन पश्यन्ति,

वेदैः पशयन्ति वै द्विजाः ।

चारैः पश्यन्ति राजानः,

चक्षुर्भ्यामितरे जनाः ॥

पञ्चतन्त्र / काकोलुकीय / 63

(570)

गुणदोषकृतं जन्तुः,

स्वकर्म -फलहेतुकम् ।

अव्यग्रस्तदवाप्नोति,

सर्वं प्रेत्य शुभाशुभम् ॥

वा. रामा. / किष्किन्धा. / 21 / 2

(571)

गुणदोष-समाहारे,

दोषान् गृहणन्त्यसाधवः ।

मुक्ताफलानि सन्त्यज्य,

काका मांसमिव द्विपात् ॥

पट्नपुराण / 1 / 36

(572)

गुणप्रवालं,

विनयप्रशाखम्,

विश्रम्भमूलं महनीयपुष्पम् ।

तं साधुवृक्षं स्वगुणैः फलाढ्यम्,

सुहृदविहङ्गाः सुखमाश्रयन्ति ॥

(573)

गुणाः सर्वत्र पूज्यन्ते,

न महत्योऽ

पि सम्पदः ।

पूर्णेन्दुः किं तथा वन्द्यो,

निष्कलङ्को यथा कृशः ॥

चाणक्यनीति / 16 / 6

(574)

गुणवत्तरपात्रेणच्छाद्यन्ते गुणिनां गुणाः ।

रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥

पञ्च. / मित्रभेद / 33

(575)

गुणवान् वा परजनः,

स्वजनो निर्गुणोऽ

पि वा ।

निर्गुणः स्वजनः श्रेयान्,

यः परः पर एव सः ॥

वा. रा. / युद्धकाण्ड / 88 / 15

(576)

गुणवान् सुचिरस्थायी,

दैवेनापि न सह्यते ।

तिष्ठत्येकां निशां चन्द्रः,

श्रीमान् सम्पूर्णमण्डलः ॥

(577)

गुणाः गुणज्ञेषु गुणा भवन्ति,

ते निर्गुणं प्राप्य भवन्ति दोषाः ।

आस्वाद्यतोयाः प्रभवन्ति नद्यः,

समुद्रमासाद्य भवन्त्यपेयाः ॥

(578)

गुणानामन्तरं प्रायः,

तज्ज्ञो जानाति नेतरः ।

मालिकामल्लिकामोदं,

घ्राणं वेत्ति न लोचनम् ॥

(579)

गुणा यत्र न पूज्यन्ते,

गुणिनां तत्र का कथा ।

नग्नक्षपणके देशे,

रजकः किं करिष्यति ॥

चाणक्यराजनीति -शास्त्र

(580)

गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य ।

तेनाम्बा यदि सुतिनी,

वद वन्ध्या कीदृशी भवति ॥

पञ्चतन्त्र / कथामुख / 6

(581)

गुणेषु क्रियतां यत्नः,

किमाटोपैः प्रयोजनम् ।

विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ।

(582)

गुणैरुत्तमतां यान्ति,

नोच्चैरासनसंस्थिताः ।

प्रासादशिखरस्थोऽ

पि,

किं काको गरुडायते ॥

चाणक्यनीति / 16 / 6

(583)

गुरुपत्नी राजपत्नी,

ज्येष्ठपत्नी तथैव च ।

पत्नी-माता स्वमाता च,

पञ्चैता मातरः स्मृताः ॥

नराभरण / 2 / 8

(584)

गुरुरग्निर्द्विजातीनां,

वर्णानां ब्राह्नणो गुरुः ।

पतिरेव गुरुः स्त्रीणां,

सर्वस्याभ्यागतो गुरुः ॥

चाणक्यनीति / 5 / 1 /

(585)

गुरोरप्यवलिप्तस्य,

कार्याकार्यमजानतः ।

उत्पथप्रतिपन्नस्य,

परित्यागो विधीयते ॥

पञ्च. / मित्रभेद / 25

(586)

गुह्यं मन्त्रं श्रुतवतः,

सुसहायस्य चानघ ।

परीक्ष्यकारिणो ह्यर्थास्तिष्ठन्तीह युधिष्ठिर ॥

महाभा. / 112 / 20

(587)

गूढमैथुनकारित्वं काले काले च संग्रहम् ।

अप्रमत्तनमविश्वासमिति शिक्षेच्च वायसात् ॥

चाणक्यनीति / 6 / 19

(588)

गृहनुत्सृज्य यो राजन्,

मोक्षमेवाभिपद्यते ।

लोकास्तेजोमयास्तस्य,

कल्पन्ते शाश्वती समाः ॥

महाभा. / शान्ति. / 160 / 29

(589)

गृहासक्तस्य नो विद्या,

न दया मांसभोजिनः ।

द्रव्यलुब्धस्य नो सत्यम्,

न स्त्रैणस्य पवित्रता ॥

चाणक्यनीति / 11 / 5

(590)

गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।

प्राप्तविद्या गुरुं शिष्याः,

दग्धारण्यं मृगास्तथा ॥

चाणक्यनीति / 2 / 18

(591)

गोघ्ने च सुरापे च,

चौरे भग्नव्रते तथा ।

निस्कृतिर्विहिता सद्भिः,

कृतघ्ने नास्ति निष्कृतिः ॥

वा. रामायण / किष्किन्धा / 34 / 12

(592)

ग्रहाणां चरितं स्वप्नो निमित्तान्युपवाचिकम् ।

फलन्ति काकतालीयं,

तेभ्यः प्राज्ञा न बिभ्यति ॥

वेणीसंहार / 2 / 15

(593)

ग्रासादपि तदर्धं च,

कस्मान्न दीयतेऽ

र्थिषु ।

इच्छनुरूपो विभवः,

कदा कस्य भविष्यति ॥

पञ्च. / मित्रसम्प्राप्ति / 72

(594)

ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः,

श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ॥

चरक / सूत्रस्थान / 21 / 44

(595)

ग्रीष्मे चादानरूक्षाणां,

वर्धमाने च मारुते ।

रात्रीणां चातिसंक्षेपाद,

दिवास्वप्नः प्रशस्यते ॥

चरक / सूत्रस्थान / 21 / 43

(596)

घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।

पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥

पञ्च. / मित्रभेद / 135

(597)

चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।

स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥

मनु. / 2 / 138

(598)

चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा,

ज्ञानस्यैतान्यायतनानि जन्तोः ।

तानि प्रीतान्येव तृष्णाक्षयान्ते,

तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥

महाभा. / उद्योग / 32 / 25

(599)

चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।

स्वेद्यमामज्वरं प्राज्ञः कोऽ

म्भसा परिषिञ्चति ॥

शिशुपालवध / 2 / 54

(600)

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।

चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥

(601)

चरन्वै मधु विन्दति,

चरन् स्वादुमुदुम्बरम् ।

सूर्यस्य पश्य श्रेमाणं,

यो न तन्द्रयते चरन् ॥

ऐतरेय ब्राह्नण

(602)

चलचित्तस्य वै पुंसो,

वृद्धाननुपसेवतः ।

परिप्लवमतेर्नित्यमध्रुवो मित्रसङग्रहः ॥

महाभा. / उद्योगपर्व / 36 / 39

(603)

चलानि हीमानि षडिन्द्रियाणि,

तेषां यद्यद् वर्धते यत्र यत्र ।

ततस्ततः स्रवते बुद्धिरस्य,

छिद्रोदकुम्भादिव नित्यमम्भः ॥

महाभा. / उद्योगपर्व / 36 / 48

(604)

चला लक्ष्मीश्चलाः प्राणाश्चले जीवनमन्दिरे ।

चलाचले च संसारे धर्म एको हि निश्चलः ॥

चाणक्यनीति / 5 / 20

(605)

चामीकरस्य सौरभ्यम्,

अम्लानिर्मालतीस्रजाम् ।

श्रोतुर्निर्मत्सरत्वं च निर्माणगोचरं विधेः ॥

श्री कण्ठचरित / 25 / 1

(606)

चिता-चिन्ता द्वयोर्मध्ये,

चिन्ता ह्येव गरीयसी ।

चिता दहति निर्जीवं,

चिन्ता चैव सजीवकम् ॥

(607)

चित्तं विशोधयेत् तस्मात् किमन्यैः बाह्यशोधनैः ।

भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥

स्कन्दपुराण / म. कौ. / 42 / 63-63

(608)

चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।

न कूपखननं युक्तं प्रदीप्ते वह्रिना गृहे ॥

शार्ङ्गधर-पद्धति

(609)

चिन्ता-ज्वरो मनुष्याणां क्षुधां निद्रां बलं हरेत् ।

रूपमुत्साहबुद्धी श्रीं जीवितं च न संशयः ॥

स्कन्दपुराण

(610)

चेतः-प्रसादजननं विबुधोत्तमानाम्,

आन्दि सर्वरसयुक्तमतिप्रसन्नम् ।

काव्यं खलस्य न करोति हृदि प्रतिष्ठाम्,

पीयूषपानमिव वक्त्रविवर्त्ति राहोः ॥

(611)

चौराः प्रमत्ते जीवन्ति,

व्याधितेषु चिकित्सकाः ।

राजा विवदमानेषु,

नित्यं मूर्खेषु पण्डिताः ॥

(612)

छाया-सुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः,

कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।

विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः,

सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽ

परः ॥

पञ्च. / मित्रसम्प्राप्ति / 79

(613)

छित्त्वाऽ

धर्ममयं पाशं यदा धर्मेऽ

भिरज्यते ।

दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते ॥

महाभारत / शान्तिपर्व / 298 / 4

(614)

छित्त्वा पाशमापस्य कूटरचनां भडक्त्वा बलाद्वागरुराम,

पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।

व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः,

कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥

पञ्च. / मित्रसम्प्राप्ति / 87

(615)

छिन्दन्ति क्षमया क्रोधं,

कामं संकल्पवर्जनात् ।

सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥

छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥

महाभारत/ शान्तिपर्व / 301 / 56-57

(616)

छिन्नोऽ

पि चन्दनतरुर्न जहाति गन्धम्,

वृद्धोऽ

पि वारणपतिर्न जहाति लीलाम् ।

यन्त्रार्पितो मधुरतां न जहाति चेक्षुः,

क्षीणोऽ

पि न त्यजति शीलगुणान् कुलीनः ॥

चाणक्यनीति / 15 / 18

(617)

छिन्नोऽ

पि रोहति तरुः क्षीणोऽ

प्युपचीयते पुनश्चन्द्रः ।

इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥

नीतिशतक / 82

(618)

छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।

एतानि दष्टमात्राणाम्,

आयुषः प्रतिपत्तयः ॥

मालविकाग्निनमित्र / 4 / 4

(619)

जनिता चोपनेता च,

यस्तु विद्यां प्रयच्छति ।

अन्नदाता भयत्राता,

पञ्चैते पितरः स्मृताः ॥

चामक्यनीति / 5 / 22

(620)

जन्म-जन्मनि चाभ्यस्तं,

दानमध्ययनं तपः ।

तेनैवाभ्यासयोगेन,

देही चाभ्यस्यते पुनः ॥

चाणक्यनीति / 16 / 19

(621)

जन्ममृत्यु-जरा-व्याधिवेदनाभिरुपद्रुतम् ।

संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥

हितोपदेश / सन्धि. / 88

(622)

जन्मेदं वन्ध्यतां नीतम्,

भवभोगोपलिप्सया ।

काचमूल्येन विक्रीतो,

हन्त चिन्तामणिर्मया ॥

(623)

जयन्ति ते सुकृतिनो,

रससिद्धाः कवीश्वराः ।

नास्ति येषां यशःकाये,

जरामरणजं भयम् ॥

नीतिशतक / 23

(624)

जरां कृच्छ्रेण लभते,

चिरं जीवत्यनामयः ।

तस्मात् संशोधनं काले,

युक्तियुक्तं पिबेन्नरः ॥

चरक / सूत्रस्थान / 16 / 19

(625)

जरा रूपं हरति धैर्यमाशा,

मृत्युः प्राणान् धर्मचर्यामसूया ।

कामो ह्रियं वृत्तमनार्यसेवा,

क्रोधः श्रियं सर्वमेवाभिमानः ॥

(626)

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

चाणक्यनीति / 12 / 22

(627)

जले तैलं खले गुह्यं पात्रे दानं मनागपि ।

प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥

चाणक्यनीति / 14 / 4

(628)

जहाति मृत्युं च जरां भयं च,

न क्षुत्पिपासे मनसोऽ

प्रियाणि ।

न कर्त्तव्यं विद्यते तत्र किञ्चित्

अन्यत्र वै चेन्द्रयप्रीणनाद्धि ॥

महाभा. / उद्योग / 27 / 13

(629)

जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,

मानोन्नतिं दिशति पापमपाकरोति ।

चेतः प्रसादयति दक्षु तनोति कीर्तिम्,

किं किं न साधयति कल्पलतेव विद्या ॥

नीतिशतक / 22

(630)

जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् ।

महाबलोऽ

पि तेनैव वृद्धिं प्राप्य स हन्यते ॥

पञ्च. / मित्रभेद / 170

(631)

जातस्य हि ध्रुवो मृत्युः,

ध्रुवं जन्म मृतस्य च ।

तस्मापरिहार्येऽ

र्थे,

न त्वं शोचितुमर्हसि ॥

महाभा. / भीष्मपर्व / 26 / 27

(632)

जानीयात् प्रेषणे भृत्यान् बान्दवान् व्यसनागमे ।

मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥

चाणक्यनीति / 1 /11

(633)

जिह्वाया अग्रे मधु मे,

जिह्वामूले मधूलकम् ।

ममेदह क्रतावसो,

मम चित्तमुपायसि ॥

अथर्व. / 1 /34 / 2

(634)

जीवन्तं मृतवन्मन्ये,

देहिनं धर्मवर्जितम् ।

मृतो धर्मोण संयुक्तो,

दीर्घजीवी न संसयः ॥

चाणक्यनीति / 13 / 10

(635)

जीवन्तु म शत्रुगणाः सदैव,

येषां प्रसादात् सुविचक्षणोऽ

हम् ।

यदा यदाऽ

हं स्खलितो भवामि,

तदा तदा मां प्रतिबोधयन्ति ॥

(636)

जीवन्तोऽ

पि मृताः पञ्च,

श्रूयन्ते किल भारत ।

दरिद्रो व्याधितो मूर्खः,

प्रवासी नित्यसेवकः ॥

पञ्च. / मित्रभेद / 210

(637)

जीवितं च शरीरेण,

जात्यैव सह जायते ।

उभे सह विवर्तेते,

उभे सह विनश्यतः ॥

महाभा. / शान्ति / 174 / 22

(638)

ज्ञातीनां वक्तुकामानां,

कटुकानि लघूनि च ।

गिरा त्वं हृदयं वाचं,

शमयस्व मनांसि च ॥

महाभा. शान्तिपर्व / 81 / 22

(639)

ज्ञानं सतां मानमदादिनाशनम्,

केषाञ्चिदेतन्मदमानकारणम् ।

स्थानं विमुक्तं यमिनां विमुक्तये,

कामातुराणामपि कामकारणम् ॥

वैराग्यशतक / 8

(640)

ज्ञान-विज्ञान-तृप्तात्मा,

कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी,

समलोष्ठात्मकाञ्चनः ॥

महाभा. / भीष्मपर्व / 30 / 8

(641)

ज्ञानारामस्य बुद्धस्य,

सर्वभूताविरोधिनः ।

नावृत्तिभयमस्तीह,

परलोकभयं कुतः ॥

महाभा. शान्ति. / 160 / 33

(642)

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं,

प्रकाशयति तत्परम् ॥

महाभारत. / भीष्मप. / 29 / 6

(643)

ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान् ।

लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥

महाभारत / शान्तिपर्व / 329 / 52-53

(644)

ज्यायस्वन्तश्चित्तनो मा वि यौष्ट,

सं राधयन्तः सधुराश्चरन्तः ।

अन्यो अन्यस्मै वल्गु वदन्त एत,

सध्रीचीनान् वः समनस्कृणोमि ॥

अतर्व. / 3 / 30 / 5

(645)

तं दुर्दर्शं गूढमनुप्रविष्टं,

गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं,

मत्वा धीरो हर्षशोकौ जहाति ॥

कठोपनिषद् / द्वितीयवल्ली / 12

(646)

तक्षकस्य विषं दन्ते,

मक्षिका-शिरसि विषम् ।

वृश्चिकस्य विषं पुच्छे,

सर्वंगे दुर्जनस्य च ॥

(

वृद्धचाणक्य)

(647)

तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।

एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥

(

योगवासिष्ठ)

(648)

तत्कर्म यन्न बन्धाय,

सा विद्या या विमुक्तये ।

आयासायापरं कर्म,

विद्यान्या शिल्पनैपुणम् ॥

विष्णुपुराण / 1 / 19 / 41

(649)

तत्त्वज्ञः सर्वभूतानां,

योगज्ञः सर्वकर्मणाम् ।

उपायज्ञो मनुष्याणां,

नरः पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 32

(650)

तत्त्वज्ञस्य तृणं शास्त्रं,

वीरस्य समरं तृणम् ।

विरक्तस्य तृणं नारी,

निःस्पृहस्य नृपस्तृणम् ॥

नराभरण / 12

(651)

तथाऽ

तिव्ययशीलैश्च,

परिवादरतैश्शठैः ।

बुधो मैत्रीं न कुर्वीत,

नैकः पन्थानमाश्रयेत् ॥

विष्णुपुराण / 3 / 12 / 7

(652)

तथा हि वीराः पुरुषा न ते मताः,

जयन्ति ये साश्वरथद्विपानरीन् ।

यथा मता वीरतरा मनीषिणो,

जयन्ति लोलानि षडिन्द्रियाणि ये ॥

(653)

तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।

तदेव शुक्रं तद्ब्रह्न ता आपः स प्रजापतिः ॥

यजु. / 32 / 1

(654)

तदगृहं यत्र वसतिस्तदभोज्यं येन जीवति ।

यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥

(

मार्कण्डेयपुराण)

(655)

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।

विष्णोर्यत् परमं पदम्

ऋ. / 1 / 22 / 2

(656)

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम्

ऋ. / 1 / 22 / 20

(657)

तनूपाऽ

अग्नेऽ

सि तन्वं मे पाह्यायुर्दाऽ

अग्नेऽ

सि

आयुर्मे देहि वर्च्चोदाऽ

अग्नेऽ

सि वर्च्चो मे देहि ।

अग्ने यन्मे तन्वाऽ

ऊनं तन्म आपृण ॥

यजु. / 3 / 17

(658)

तन्तुं तन्वन् रजसो भानुन्विहि,

ज्योतिष्मतः पथो रक्ष धिया कृतान् ।

अनुल्वणं वयत जोगुवामपो

मनुर्भव जनया दैव्यं जनम् ॥

ऋ. / 10 / 53 / 6

(659)

तपः स्वधर्मवर्त्तित्वं,

मनसो दमनं दमः ।

क्षमा द्वन्द्वसहिष्णुत्वं,

ह्रीरकार्यनिवर्तनम् ॥

महाभा. / वनपर्व / 313 / 88

(660)

तपसा प्राप्यते सत्त्वं,

सत्त्वात् सम्प्राप्यते मनः ।

मनसा प्राप्यते त्वात्मा,

ह्यात्माऽऽ

पत्त्या निवर्त्तते ॥

मैत्रायणी उपनिषद् / 4 / 3

(661)

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।

तेन सर्वानवाप्नोति,

यान् कामान् मनसेच्छति ॥

महाभा. / शान्तिपर्व / 232 / 22

(662)

तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।

तपोमध्यं बुधैः प्रोक्तं,

तपोऽ

न्तं वेददर्शिभिः ॥

मनु. / 11 / 234

(663)

तमीश्वराणां परमं महेश्वरं,

तं दैवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्,

विदाम देवं भुवनेशमीडयम् ॥

श्वेताश्वतर उपनि. / 8 / 7

(664)

तरत्स मन्दी धावति धारा सुतस्यान्धसः ।

तरत्स मन्दी धावति ॥

ऋ. / 9 / 58 / 1

(665)

तरसा ये न शक्यन्ते,

शस्त्रैः सुनिशितैरपि ।

साम्ना तेऽ

पि निगृह्यन्ते,

गजा इव करेणुभिः ॥

महाभा. / शान्ति / 139 / 39

(666)

तर्कोऽ

प्रतिष्ठः श्रुतयोविभिन्नाः,

नासौर्मुनिर्यस्य मतं न भिन्नम् ।

धर्मस्य तत्त्वं निहितं गुहायां,

महाजनो येन गतः स पन्थाः ॥

(667)

तस्मादयतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।

यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥

विष्णुपुराण. / 1 / 19 / 46

(668)

तस्मान्न गोऽ

श्ववत्कश्चिज्जातिभेदोऽ

स्ति देहिनाम् ।

कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् ॥

(669)

तानीन्द्रियाण्यविकलानि तदेव कर्म,

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव,

त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥

नीतिशतक / 36

(670)

तापं हन्ति सुखं सूते,

जीवयत्युज्ज्वलं यशः ।

अमृतस्य प्रकारोऽ

यं,

दुर्लभः साधुसङगमः ॥

(671)

तावत्प्रीतिर्भवेल्लोके,

यावद्दानं प्रदीयते ।

वत्सः क्षीरक्षयं दृष्ट्वा,

परित्यजति मातरम् ॥

पञ्च. / मित्रसम्प्राप्ति / 52

(672)

तावदस्खलितं यावत्,

सुखं याति समे पथि ।

स्खलिते च समुत्पन्ने,

विषमं च पदे पदे ॥

पंच. / मित्रसम्प्राप्ति / 175

(673)

तावद्रथेन गन्तव्यं,

यावद्रथपथि स्थितः ।

स्थित्वा रथपथिस्थाानं,

रथमुत्सृज्य गच्छति ॥

अमृतानदोपनिषद्. / 3

(674)

तावन्महत्त्वं पाण्डित्यं,

कुलीनत्वं विवेकिता ।

यावज्ज्वलति नाङ्गेषु,

हतः पञ्चेषु-पावकः ॥

श्रृङ्गारशतक / 6

(675)

तीक्ष्णादुदविजते मृदौ परिभव-त्रासान्न सन्तिष्ठते,

मूर्खान् द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि ।

शूरेभ्योऽ

प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो,

श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ॥

मुद्राराक्षस / 2 / 5

(676)

तीर्थानि तोयपूर्णानि,

देवान् काष्ठादिनिर्मितान् ।

योगिनो न प्रपूज्यन्ते,

खलु स्वात्ययकारणात् ॥

जाबालदर्शनोपनिषद् / 4 / 52

(677)

तीर्थे दाने जपे यज्ञे,

काष्ठे पाषाणके सदा ।

शिवं पश्यति मूढात्मा,

शिवे देहे प्रतिष्ठिते ॥

जाबालदर्शनोपनिषद् / 4 / 57

(678)

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।

अर्धराज्यहरं भृत्यं,

यो न हन्यात्स हन्यते ॥

पञ्च. / मित्रभेद / 192

(679)

तृणादपि लघुस्तूलः,

तूलादपि च याचकः ।

वायुना कििं न नीतोऽ

सौ,

मामयं याचयेदिति ॥

(680)

तृणानि नोन्मूलयति प्रभञ्जनोमृदूनि

तानि प्रणतानि सर्वतः ।

स्वभाव एवोन्नतचेतसामयं,

महान् महत्स्वेव करोति विक्रमम् ॥

पञ्च. / मित्रभेद / 129

(681)

तृणानि भूमिरुदकं,

वाक् चतुर्थी च सूनृता ।

एतान्यपि सतां गेहे,

नोच्छद्यन्ते कदाचन ॥

महाभा. / उद्योग / 33 / 116

(682)

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः,

सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्जनान् ।

मान्यान् मानय विद्विषोऽ

प्यनुनय,

प्रख्यापय स्वान् गुणान्,

कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां लक्षणम् ॥

नीतिशतक / 73

(683)

तृष्णो देवि . नमस्तुभ्यं यया वित्तान्विता अपि ।

अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥

पञ्चतंत्र / अपरीक्षितकारक / 74

(684)

ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।

आगच्छन्ति गृहे येषां,

कार्यार्थं सुहृदो जनाः ॥

पञ्च. / मित्रभेद / 206

(685)

तेनाधीतं श्रुतं तेन,

तेन सर्वमनुष्ठितम् ।

येनाशाः पृष्ठतः कृत्वा,

नैराश्यमवलम्बितम् ॥

हितोपदेश / 1 / 132

(686)

ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।

यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्त्तिताः ॥

(687)

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।

भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥

(688)

त्यजेत्क्षुधार्ता महिला स्वपुत्रं ,

खादेत्क्षुधार्ता भुजगी स्वमण्डम् ।

बुभुक्षितः किं न करोति पापं,

क्षीणा नरा निष्करुणा भवन्ति ॥

हितोपदेश / 4 / 60

(689)

त्यजेदेकं कुलस्यार्थे,

ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थ,

आत्मार्थे पृथिवीं त्यजेत् ॥

पञ्च. / मित्रभेद / 307

(690)

त्यागभोगविहीनेन,

धनेन धनिनो यदि ।

भवानः किं न तेनैव,

धनेन धनिनो वयम् ॥

(691)

त्याज्यं न धैर्यं विधुरेऽ

पि काले,

धैर्यात् कदाचित् स्थितिमाप्नुयात् सः ।

याते समुद्रेऽ

पि च पोतभङ्गे,

सांयात्रिको वाञ्छति तर्तुमेव ॥

पञ्चतन्त्र /

(692)

त्रिविधं नरकस्येदं,

द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥

महाभा. / उद्योग. / 33 / 70

(693)

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽ

मृतात् ॥

ऋ. / 1 / 3 / 10

(694)

त्वमेव चातकाधारोऽ

सीति कस्य न गोचरः ।

किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥

नीतिशतक / 46

(695)

त्वं हि नः पिता वसो,

त्वं माता शतक्रतो बभूविथ ।

अधा ते सुम्नमीमहे ॥

ऋ. / 8 / 98 / 11

(696)

दंष्ट्राविरहितः सर्पो,

मदहीनो यथा गजः ।

स्थानहीनस्तथा राजा,

गम्यः स्यात् सर्वजन्तुषु ॥

पञ्चत. / काकोलुकीय / 47

(697)

दंष्ट्रिणश्शृङ्गिणश्चैव,

प्राज्ञो दूरेण वर्जयेत् ।

अवश्यायं च राजेन्द्र,

पुरो वातातपौ तथा ॥

विष्णुपुराण / 3 / 12 / 18

(698)

दक्षः श्रियमधिगच्छति,

पथ्याशीः कल्यतां सुखमरोगी ।

उद्युक्तो विद्यान्तं,

धर्मार्थयशांसि च विनीतः ॥

हितोपदेश / विग्रह / 113

(699)

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदर्बुधाः ॥

महाभारत / शान्तिपर्व / 15 / 2

(700)

ददाति प्रतिगृहणाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ॥

पञ्च. / मित्रसम्प्राप्ति / 50

(701)

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।

दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥

महाभा. / शान्ति. / 160 / 10

(702)

दमेन हि सायुक्तो महान्तं धर्ममश्नुते ।

सुखं दान्तः प्रस्वपिति,

सुखं च प्रतिबुध्यते ॥

महाभा./ शान्तिपर्व / 160 / 12

(703)

दया धर्मस्य मूलं हि,

द्रोहः पापस्य कारणम् ।

तावद्दया न त्यक्तव्या,

यावत्प्राणाः शरीरके ॥

(704)

दरिद्रता धीरतया विराजते,

कुरूपता शीलतया विराजते ।

कुभोजनं चोष्णतया विराजते,

कुवस्त्रता शुभ्रतया विराजते ॥

(

वृद्धचाणक्य)

(705)

दर्शने स्पर्शने वाऽ

पि श्रवणे भाषणेऽ

पि वा ।

यत्र द्रवत्यन्तरङगं स स्नेह इति कथ्यते ॥

प्रसङगाभरण / 26

(706)

दर्शितानि कलत्राणि गृहे भुक्तमशङ्किकतम् ।

कथितानि रहस्यानि सौहृदं किमतः परम् ॥

(707)

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।

तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥

मनु. / 6 / 7

(708)

दाक्षिण्यं स्वजने दया परिजने शाठयं सदा दुर्जने ।

प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ॥

शौर्यं शत्रुजने क्षमा गुरुजने नारीजनेऽ

धृष्टता ।

ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥

नीतिशतक / 21

(709)

दाक्ष्यं ह्यमर्षः शौर्यं च,

शीघ्रत्वमिति तेजसः ।

गुणाः क्रोधाभिभूतेन,

न शक्याः प्राप्तुमञ्जसा ॥

महाभा. / वनपर्व / 29 / 20

(710)

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।

पश्येह मधुकरीणां सञ्चितमर्थं महन्त्यन्ये ॥

पञ्चतन्त्र / 2 / 153

(711)

दातव्यमिति यद्दानं,

दीयतेऽ

नुपकारिणे ।

देशे काले च पात्रे च,

तद्दानं सात्त्विकं स्मृतम् ॥

महाभा. / भीष्मपर्व / 41 / 20

(712)

दाता लघुरपि सेव्यो भवति,

न कृपणो महानपि समृद्धया ।

कूपोऽ

न्तः स्वादुजलः प्रीत्यै लोकस्य,

न समुद्रः ॥

पञ्च. / मित्रसम्प्राप्ति / 74

(713)

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।

अभ्यासेन न लभ्येरन् चत्वारः सहजा गुणाः ॥

(

वृद्धचाणक्य )

(714)

दानं दरिद्रस्य विभोः क्षमित्वं,

यूनस्तपो ज्ञानवतश्च मौनम् ।

इच्छानिवृत्तिश्च सुखोचितानां,

दया च भूतेषु दिवं नयन्ति ॥

(715)

दानं धर्मश्च विद्या च,

रूपं शीलं कुलं तथा ।

सुखमायुर्यशश्चैव,

नव गोप्यानि यत्नतः ॥

(

चाणक्यनीतिशास्त्र )

(716)

दानं प्रियवाक्सहितं ज्ञानगर्वं क्षमान्वितं शौर्यम् ।

द्रविणं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥

हितोपदेश / 1 / 156

(717)

दानं भोगो नाशस्तिसो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥

नीतिशतक / 39

(718)

दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ।

तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्रिकम् ॥

स्कन्दपुराण ( मा० को 5 / 11 )

(719)

दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।

एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥

महाभा. / शान्तिपर्व / 235 / 7

(720)

दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।

व्रतौपवासौ मौनं च स्नानं च नियमा दश ॥

(721)

दानार्थितो मधुकरा यदि कर्णतालैर्दूरीकृताः

करिवरेण मदान्धबुदध्या ।

तस्यैव गण्डयुगमण्डनहानिरेषा,

भृङ्गाः पुनर्विकचपदमवने चरन्ति ॥

(722)

दानेन तुल्यो निधिरस्ति नान्यो,

लोभाच्च नान्योऽ

स्ति रिपुः पृथिव्याम् ।

विभूषणं शीलसमं न चान्यत्,

सन्तोषतुल्यं धनमस्ति नान्यत् ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 155

(723)

दानेन पाणिर्न तु कङ्कणेन,

स्नानेन शुद्धिर्न तु चन्दनेन ।

मानेन तृप्तिर्न तु भोजनेन,

ज्ञानेन मुक्तिर्न तु मण्डनेन ॥

चाणक्यनीति / 17 / 12

(724)

दानेन प्राप्यते स्वर्गः,

श्रीर्दानेनैव लभ्यते ।

दानेन शत्रूञ्जयति,

व्याधिर्दानेन नश्यति ॥

(725)

दानेन लभ्यते विद्या,

पत्नी दानेन प्राप्यते ।

धर्मार्थकाममोक्षाणां,

दानं हि साधनं परम् ॥

(726)

दारिद्रयं यौवने यस्य शैशवे मातृहीनता ।

वार्धक्यं पुत्रहीनत्वं जीवितं तस्य निष्फलम् ॥

कवितामृतकूप / 6

(727)

दारिद्रयरोग-दुःखानि बन्धनव्यसनानि च ।

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥

पञ्च. / काकोलूकीय / 152

(728)

दारिद्रयात् पुरुषस्य बान्धवजनो वाकये न संतिष्ठते,

सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फरीभवन्त्यापदः ।

सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,

पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ॥

मृच्छकटिक

(729)

दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।

अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥

मृच्छकटिकम् / 1 / 11

(730)

दारेषु किञ्चित्स्वजनेषु किञ्चिद्,

गोप्यं वयस्येषु सुतेषु किञ्चिद् ।

युक्तं न वा युक्तमिति विचिन्त्य,

वदेद्विपश्चन्महतोऽ

नुरोधात् ॥

पञ्च. / मित्रभेद / 15

(731)

दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम् ।

आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ॥

भावप्रकाश / पूर्वखण्ड / 13

(732)

दिवा पश्यति नोलूकः,

काको नक्तं न पश्यति ।

अपूर्वः कोऽ

पि कामान्धो,

दिवानक्तं न पश्यति ॥

(733)

दिवा स्वापं न कुर्वीत,

यतोऽ

सौ स्यात्कफावहः ।

ग्रीष्मवर्ज्येषु कालेषु,

दिवास्वप्नो निषिध्यते ॥

भावप्रकाशा / पूर्वखण्ड / 215

(734)

दिव्यं यूतफलं प्राप्य,

गर्वं नायाति कोकिलः ।

पीत्वा कर्दमपानीयं,

भेको बकबकायते ॥

नराभरण / 68

(735)

दीपाः स्थितं वस्तु विभावयन्ति,

कुलप्रदीपास्तु भवन्ति केचित् ।

चिरव्यतीतानपि पूर्वजान् ये,

प्रकाशयन्ति स्वगुणप्रकर्षात् ॥

(736)

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।

यदन्तं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥

(

वृद्धचाणक्य )

(737)

दीर्घं वैरमसूया च असत्यं ब्रह्नदूषणम् ।

पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥

वसिष्ठस्मृति / 6 / 23

(738)

दीर्घ-प्रयासेन कृतं हि वस्तु,

निमेषमात्रेण भजेद् विनाशम् ।

कर्तुं कुलालस्य तु वर्षमेकं,

भेत्तुं हि दण्डस्य मूहूर्तमात्रम् ॥

सूक्तिमुक्तावली / 84

(739)

दुःखितानीह भूतानि,

दृष्ट्वा स्याद् यो न दुःखितः ।

केवलात्महितेच्छेस्तु,

को नृशंसतरस्ततः ॥

महाभा. / अनुशासन पर्व / 50 / 13

(740)

दुःखितोऽ

पि चरेद्धर्मं यत्र कुत्राश्रमे रतः ।

समः सर्वेषु भूतेषु न लिङगं धर्मकारणम् ॥

हितोपदेश / 1 / 81

(741)

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः,

स्थितधीर्मुनिरुच्यते ॥

महाभा. / भीष्मप. / 26 / 56

(742)

दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥

वाल्मीकि रामायण / अयोध्या. / 116 / 22

(743)

दुराचारो हि पुरुषो,

लोके भवति निन्दितः ।

दुःखभागी च सततं,

व्याधितोऽ

ल्पायुरेव च ॥

मनु. / 4 / 157

(744)

दुरधीता विषं विद्या,

अजीर्णे भोजनं विषम् ।

विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥

(

चाणक्यशतक )

(745)

दुर्जनः परिहर्तव्यो विद्यायाऽ

लडकृतोऽ

पि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङकरः ॥

नीतिशतक / 53

(746)

दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।

मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥

(747)

दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः ।

बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥

हितोपदेश / 4 / 12

(748)

दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।

दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥

(749)

दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः ।

सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥

चाणक्यनीति / 3 / 4

(750)

दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि ।

अकालकुसुमानीव भयं संजनयन्ति हि ॥

(751)

दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।

प्राप्नोत्यमिताँल्लोकान् वर्णसंस्थां करोति यः ॥

विष्णुपुराण / 3 / 8 / 29

(752)

दुष्टा भार्या शठं मित्रं,

भृत्यश्चोत्तरदायकः ।

ससर्पे च गृहे वासो,

मृत्युरेव न संशयः ॥

चाणक्यनीति / 1 / 5

(753)

दूरस्थोऽ

पि न दूरस्थो,

यो यस्य मनसि स्थितः ।

यो यस्य हृदये नास्ति,

समीपस्थोऽ

पि दूरतः ॥

चाणक्यनीति / 14 / 8

(754)

दुर्लभं भारते वर्षे,

जन्म तस्मान्मनुष्यता ।

मानुषे दुर्लभं चापि,

स्व-स्वधर्मे प्रवर्तिता ॥

पदमपुराण / 80 / 3

(755)

दुष्कराण्यपि कार्यणि,

सिध्यन्ति प्रोद्यमेन वै ।

शिलापि तनुतां याति,

प्रपातेनार्णसो मुहुः ॥

बुद्धचरित / 26 / 63

(756)

दृढं विमृश्य कर्तृणां,

सदा वदनमुज्ज्वलम् ।

निन्दापङकावृतं चापि,

कार्ये साहसकारिणाम् ॥

नीतिकल्पतरु / 6 / 45

(757)

दृढं सतां संगतं चापि नित्यम्,

ब्रूह्याच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।

महार्थवत् सत्पुरुषेण संगतम्,

तस्मात् सन्तं न जिघांसेत धीरः ॥

महाभा. / उद्योग / 10 / 24

(758)

दृते दृहं मा,

मित्रस्य मा ।

चक्षुषा सर्वाणि भूतानि समीक्षन्ताम ।

मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।

मित्रस्य चक्षुषा समीक्षामहे ॥

यजु. / 36 / 18

(759)

दृते दृहं मा । ज्योक् ते संदृशि जीव्यासम् । ज्योक्

ते संदृशि जीव्यासम् ॥

यजु. / 32 / 19

(760)

दृष्टिपूतं न्यसेत्पादं,

वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद्वाचं,

मनःपूतं समाचरेत् ॥

मनुस्मृति / 6 / 46

(761)

दृष्टवापि दृश्यते दृश्यं,

श्रुत्वापि श्रूयते पुनः ।

सत्यं न साधुवृत्तस्य,

दृश्यते पुनरुक्तता ॥

(762)

दृष्टवा विमिश्रां सुखदुःखतां मे,

राज्यं दास्यं च मतं समानम् ।

नित्यं हसत्येव हि नैव राजा,

न चापि संतप्यत एव दासः ॥

(763)

देव-गो-ब्राह्नणान् सिद्धान् वृद्धाचार्यंस्तथाऽ

र्चयेत् ।

द्विकालं च नयेत् सन्ध्यामग्नीनुपचरेत्तथा ॥

विष्णुपुराण / 3 / 12

(764)

देवानां भद्रा सुमतिर्ऋजूयतां,

देवानां रातिरभि नो

निवर्तताम् । देवानां सख्यमुपसेदिमा वयम् । देवा

न आयुः प्रतिरन्तु जीवसे ॥

ऋ. / 1 / 89 / 1

(765)

देवीं वाचमजनयन्त देवास्तां

विश्वरूपाः पशवो वदन्ति ।

सा नो मन्द्रेषमूर्जं दुहाना

धेनुर्वागस्मानुप सुष्टुतैतु ॥

ऋ. / 8 / 100 / 11

(766)

देवे तीर्थे द्विजे मन्त्रे,

दैवज्ञे भैषज्ये गुरौ ।

यादृशी भावना यस्य,

सिद्धिर्भवति ताद्दशी ॥

(

पंचतन्त्र )

(767)

देवैर्गिरः केऽ

पि कृतार्थयन्ति,

ताः कुण्ठयन्त्येव पुनर्विमूढाः ।

या विप्रुषः शुक्तिमुखेषु दैव्यास्ता

एव मुक्ता न तु चातकेषु ॥

(768)

देवो देवानामसि मित्रो अदभुतो,

वसुर्वसूनामसि चारुरध्वरे ।

शर्मन्त्स्याम एव सप्रथस्तमेऽ

ग्ने,

सख्ये मा रिषामा वयं तव ॥

ऋ. / 1 / 94 / 13

(769)

देशकालौ समासाद्य,

विक्रमेत विचक्षणः ।

देशकाल-व्यतीतो हि,

विक्रमो निष्फलो भवेत् ॥

शान्तिपर्व. / 140 / 28

(770)

देशान्तरेषु बहुविधभाषा-वेशादि येन न ज्ञानम् ।

भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥

पञ्च. / मित्रभेद / 349

(771)

देहप्रवृत्तिर्या काचिद्,

वर्त्तते परपीडया ।

स्त्रीभोग-स्तेय-हिंसाद्या,

तस्या वेगान् विधारयेत् ॥

चरक / सूत्रस्थान / 7 / 29

(772)

देहि मे ददामि ते,

नि मे धेहि,

नि ते दधे ।

निहारं च हरासि मे,

निहारं न हराणि ते स्वाहा ॥

यजु. / 3 / 50

(773)

देहे पातिनि का रक्षा,

यशो रक्ष्यमपातवत् ।

नरः पतितकायोऽ

पि,

यशःकायेन जीवति ॥

भोजप्रबन्ध / 53

(774)

दोषभीतेरनारम्भस्तत्कापुरुषलक्षण् ।

कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ॥

हितोपदेश / सुहृदभेद / 57

(775)

दोषानपि गुणीकर्तुं,

दोषीकर्तुं गुणानपि ।

शक्तो वादी न तत्तथ्यं,

दोषा दोषा गुणा गुणाः ॥

(776)

दौर्गत्यं देहिनां दुःखमपमानकरं परम् ।

येन स्वैरपि मन्यन्ते,

जीवन्तोऽ

पि मृता इव ॥

पञ्च. / मित्रसम्प्राप्ति / 100

(777)

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्,

विप्रोऽ

नध्ययनात् कलं कुतनयाच्छीलं खलोपासनात् ।

ह्रीर्मद्यादनवेक्षणादपि दृषिः स्नेहः प्रवासाश्रयात्,

मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात्प्रमादाद्धनम् ॥

नीतिशतक / 38

(778)

द्रव्यनाशे तथोत्पत्तौ,

पालने च सदा नृणाम् ।

भवन्त्यनेकदुःखानि,

तथैवेष्टविपत्तिषु ॥

विष्णुपुराण / 6 / 5 / 54

(779)

द्रव्ययज्ञैर्यक्ष्यमाणं,

दृष्ट्वा भूतानि बिभ्यति ।

एष माऽ

करुणो हन्यादतज्ज्ञोऽ

सुतृप् ध्रुवम् ॥

श्रीमदभागवत / 7 / 5 / 10

(780)

द्राक्षा म्लानमुखी जााता,

शर्करा चाश्मतां गता ।

सुभाषित-रसस्याग्रे,

सुधा भीता दिवं गता ॥

(781)

द्वन्द्वो द्विगुरपि चाहं,

मदगेहे नित्यमव्ययीभावः ।

तत्पुरुष कर्मधारय,

येनाहं स्यां बहुव्रीहिः ॥

(782)

द्वाविमावम्भसि क्षेप्यौ,

गाढं बध्वा गले शिलाम् ।

धनिनं चाप्रदातारं,

दरिद्रञ्चातपस्विनम् ॥

(783)

द्वाविमौ कण्टकौ तीक्ष्णौ,

शरीरपरिशोषिणौ ।

यश्चाधनः कामयते,

यश्च कुप्यत्यनीशवरः ॥

महाभारत / उद्योग / 33 / 62

(784)

द्वाविमौ पुरुषौ लोके,

स्वर्गस्योपरि तिष्ठतः ।

प्रभुश्च क्षमया युक्तो,

दरिद्रश्च प्रदानवान् ॥

(785)

द्वाविमौ पुरुषौ लोके,

सूर्यमण्डलभेदिनौ ।

परिव्राडयोगयुक्तश्च,

रणे चाभिमुखो हतः ॥

(786)

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्र्नन्नन्यः अभिचाकशीति ॥

ऋ. / 1 / 164 / 20

(787)

द्विषदभिः शत्रुभिः कश्चित्कदाचित्पीडयते न वा ।

इन्द्रियैर्बाध्यते सर्वः,

सर्वत्र च सदैव च ॥

सौन्दरनन्द / 13 / 32

(788)

द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।

अब्रुवन् परुषं किञ्चिदसतोऽ

नर्चयंस्तथा ॥

महाभारत / उद्योग / 33 / 61

(789)

धनं लभेत दानेन,

मौनेनाज्ञां विशांम्पते ।

उपभोगांश्च तपसा,

ब्रह्नचर्येण जीवितम् ॥

(

महाभरत )

(790)

धनधान्यप्रयोगेषु,

तथा विद्यागमेषु च ।

आहारे च व्यहारे,

त्यक्तलज्जः सुखी भवेत् ॥

चाणक्यशतक / 35

(791)

धनस्य यस्य राजतो न चौरतोऽ

पि वा भयम् ।

मृतं च यन्न मुञ्चति त्वमर्जयस्व तद्धनम् ॥

(792)

धनानि जीवितं चैव,

परार्थे प्राज्ञ उत्सृजेत् ।

सन्निमित्ते वरं त्यागो,

विनाशे नियते सति ॥

(793)

धनानि भूमौ पशवश्च गोष्ठे,

नारी गृहद्वारि जनाः श्मशाने ।

देहश्चितायां परलोकमार्गे,

धर्मानुगो गच्छति जीव एकः ॥

(794)

धन्यानां गिरि कन्दरे निवसतां,

ज्योतिः परं पश्यताम्,

आनन्दाश्रुकणान् पिबन्ति शकुनाः निश्शंकमङ्केशयाः ।

अस्माकं तु मनोरथोपरचित - प्रासाद - वापी - तट

क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥

वैराग्यशतक. / 90

(795)

धन्यानामुत्तमं दाक्ष्यं,

धनानामुत्तमं श्रुतम् ।

लाभानां श्रेय आरोग्यं,

सुखानां तुष्टिरुत्तमा ॥

महाभारत व० प० / 313 / 74

(796)

धन्या पतिव्रता नारी,

मान्या पूज्या विशेषतः ।

पावनी सर्वलोकानां,

सर्वपापौघनाशिनी ॥

शिवपुराण/ 3 / 54 / 8

(797)

धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते,

धनैरापदो मानवा निस्तरन्ति ।

धनेभ्यो न कश्चित् सुहृद्विद्यतेऽ

न्यो,

धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥

कवितामृतकूप / 47

(798)

धर्मं कृत्वा कर्मणां तात मुख्यम्,

महाप्रतापः सवितेव भाति ।

हीनो हि धर्मेण महीमपीमाम्,

लब्ध्वा नरः सीदति पापबुद्धिः ॥

महाभा. / उद्योग / 27 / 6

(799)

धर्मः पिता क्षमा माता,

दया भार्या गुणाः सुताः ।

कुटुम्बं सुधियस्तस्य,

ह्योतदन्ये तु विभ्रमाः ॥

उदभटश्लोक

(800)

धर्मज्ञं च कृतज्ञं च,

तुष्टप्रकृतिमेव च ।

अनुरक्तं स्थिरारम्भं,

लघुमित्रं प्रशस्यते ॥

(801)

धर्मार्थं नार्थकामार्थमायुर्वेदो महर्षिभिः ।

प्रकाशितो धर्मपरैरिच्छदभिः स्तानमक्षरम् ॥

चरक / सूत्रस्थान

(802)

धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित्,

तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः ।

लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो,

दग्धानां किल वह्रिना हितकरः सेकोऽ

पि तस्योदभवः ॥

पञ्च. / मित्रभेद / 322

(803)

धर्मार्थं यस्य वित्तेहा,

वरं तस्य निरीहता ।

प्रक्षालनाद्धि पङ्कस्य,

दूरादस्पर्शनं वरम् ॥

महाभारत

(804)

धर्मार्थकाममोक्षाणां,

यस्यैकोऽ

पि न विद्यते ।

अजागलस्तनस्येव,

तस्य जन्म निर्थकम् ॥

चाणक्यनीति / 3 / 20

(805)

धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् ।

अनुमोदामहे ब्रह्नचर्यमेकान्तनिर्मलम् ॥

(

अष्टांगहृदय )

(806)

धिक् तस्य जन्म यः पित्रा,

लोके विज्ञायते नरः ।

यः पुत्रात् ख्यातिमभ्येति,

तस्य जन्म सुजन्मनः ॥

(807)

धीरस्सदा रचयते हि परोपकारं,

वाक्यं कठोरमपि तस्य दयार्द्रगर्भम् ।

निर्वान्त-तोयनिवहैर्जलदैर्विसृष्टावर्षोपला

दधति शीतलवारिगर्भम् ॥

सूक्तिमुक्तावली / 125

(808)

धृतिः क्षमा दमोनस्तेयं,

शौचमिन्द्रियनिग्रहः ।

धीर्विद्या सत्यमक्रोधो,

दशकं धर्मलक्षणम् ॥

मनु. / 6 / 92

(809)

धृतिर्दाक्ष्यं संयमो बुद्दिरात्मा,

धैर्यं शौर्यं देश-कालाप्रमादः ।

अल्पस्य वा बहुनो वा विवृद्धौ,

धनस्यैतान्यष्ट समिन्धनानि ॥

महाभारत / शान्तिपर्व / 120 / 37

(810 )

न करोति यतः पातं,

पित्रोः शोकमहोदधौ ।

अपत्यत्वमपत्यस्य,

तद्वदन्ति सुमेधसः ॥

पट्नपुराण / 31 / 153

(811)

न कर्मणां विप्रणाशोऽ

स्त्यमुत्र,

पुण्यानामथवा पापकानाम् ।

पूर्वं कर्तुर्गच्छति पुण्यपापम्,

पश्चात् त्वेनमनुयात्येव कर्ता ॥

महाभा. / उद्योग / 27 / 10

(812)

न कश्चित्कस्यचिन्मित्रं,

न कश्चित् कस्यचिद्रिपुः ।

व्यवहारेण जायन्ते,

मित्राणि रिपवस्तथा ॥

हितोपदेश / मित्रलाभ / 72

(813)

न कश्चित्कस्यचिन्मित्रं,

न कश्चित् कस्यचिद्रिपुः ।

अर्थतस्तु निबध्यन्ते,

मित्राणि रिपवस्तथा ॥

महाभा. / शान्ति. / 138 / 110

(814)

न कश्चिदपि जानाति,

किं कस्य श्वो भविष्यति ।

अतः श्वः-करणीयानि,

कुर्यादद्यैव बुद्धिमान् ॥

(815)

न कश्चिदात्मनः शत्रुं,

नात्मानं कस्यचिद्रिपुम् ।

प्रकाशयेन्नापमानं,

न च निःस्नेहतां प्रभोः ॥

भावप्रकाश / दिनचर्यादिप्रकरण / 253

(816)

नक्रः स्वस्थानमासाद्य,

गजेन्द्रमपि कर्षति ।

स्वस्थानात् परिभ्रष्टः,

शुनाऽ

पि परिभूयते ॥

पञ्चतन्त्र / काकोलूकीय / 44

(817)

न गच्छेत्पूज्ययोर्मध्ये,

दम्पत्योरन्तरेण च ।

रिपोरन्नं न भुञ्जीत,

गणिकान्नमपि क्वचित् ॥

भावप्रकाश / दिनचर्या / 268

(818)

न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।

यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥

(819)

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।

गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥

पञ्चतन्त्र / काकोलूकीय / 143

(820)

न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् ।

यथा पदन्तीह बुधाः प्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥

पञ्च. / मित्रभेद / 234

(821)

न च शत्रुरवज्ञेयो,

दुर्बलोऽ

पि बलीयसा ।

अल्पोऽ

पि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥

महाभारत / शान्तिपर्व / 58 / 17

(822)

न च हसति नाभ्यसूयति,

न परान् परिभवति नानृतं वदति ।

नाक्षिप्य कथां कथयति,

लक्षणमेतत् कुलीनस् ॥

नीतिद्विषष्टिका / 75

(823)

न चैष धर्मो वन एव सिद्धः,

पुरेऽ

पि सिद्धिर्नियता यतीनाम् ।

बुद्धिश्च यत्नश्च निमित्तमत्र,

वनं च लिङ्गं च हि भीरुचिह्रम् ॥

(824)

न चौरहार्यं,

न च राजहार्यम्,

न भ्रातृ भाज्यं न च भारकारि ।

व्यये कृते वर्धत एव नित्यम्,

विद्याधनं सर्वधनप्रधानम् ॥

(825)

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव,

भूय एवाभिवर्धते ॥

महाभारत / आदिपर्व / 75 / 50

(826)

न जात्या ब्राह्नणश्चात्र,

क्षत्रियो वैश्य एव न ।

न शूद्रो न च वै म्लेच्छो,

भेदिता गुणकर्मभिः ॥

शुक्रनीति / 1 / 38

(827)

न तच्छस्त्रैर्न नागेर्न्द्रर्न हयैर्न पदातिभिः ।

कार्यं संसिद्धिमभ्येति,

यथा बुद्धया प्रसाधितम् ॥

पञ्च. / मित्रभेद / 131

(828)

न तज्जलं यन्न सुचारुपङ्कजं,

न पङ्कजं तद् यदलीनषटपदम् ।

न षटपदोऽ

सौ न जुुगुञ्ज यः कलं,

न गुञ्जितं तन्न जहार यन्मनः ॥

(829)

न तत्र सूर्यो भाति न चन्द्र-तारकम्,

नेमा विद्युतो भान्ति कुतोऽ

यमग्निः ।

तमेव भान्तनुमाति सर्वम्,

तस्य भासा सर्वमिदं विभाति ॥

प्रश्नोपनिषद् / 2 / 15

(830)

न तस्य बीजं रोहति रोहकाले,

न तस्य वर्षं वर्षति वर्षकाले ।

भीतं प्रपन्नं प्रददाति शत्रवे,

न स त्रातारं लभते त्राणमिच्छन् ॥

महाभा. / उद्योग / 12 / 19

(831)

न त्वेव मन्ये पुरुषस्य कर्म,

संवर्तते सुप्रयुक्तं यथावत् ।

मातुः पितुः कर्मणाभिप्रसूतः,

संवर्धते विधिवद् भोजनेन ॥

महाभा. / उद्योग / 32 / 26

(832)

न दद्यादामिषं श्राद्धे,

न चाद्याद्धर्मतत्त्ववित् ।

मुन्यन्नैः स्यात् परा प्रीतिर्यथा न स्यात् पशुहिंसया ॥

श्रीमदभागवत / 7 / 15 / 3

(833)

न देवा यष्टिमादाय,

रक्षन्ति पशुपालवत् ।

यं हि रक्षितुमिच्छन्ति,

धिया संयोजयन्ति तम् ॥

चाणयक्तराजनीति / 6 / 37

(834)

न देशो मनुजैर्हीनो,

न मनुष्या निरामयाः ।

ततः सर्वत्र वैद्यानां,

सुसिद्धा एव वृत्तयः ॥

भावप्रकाश / दैनिकचर्या

(835)

न दैवमपि सञ्चिन्त्य,

त्यजेदुद्योगमात्मनः ।

अनुद्योगेन तैलानि,

तिलेभ्यो नाप्तुमर्हति ॥

हितोपदेश / प्रस्तावना / 32

(836)

न धर्मशास्त्रं पठतीति कारणं,

न चापि वेदाध्ययनं दुरात्मनः ।

स्वभाव एवात्र तथातिरिच्यते,

यथा प्रकृत्या मधुरं गवां पयः ॥

हितोपदेश / 1 / 17

(837)

न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेऽ

न्तरात्मा ।

स वेत्ति गन्धांश्च रसान् श्रतीश्च,

स्पर्शं च रूपं च गुणाश्च येऽ

न्ये ॥

महाभा. / शान्ति. /187 / 19

(838)

न पश्यति जन्मान्धः,

कामान्धो नैव पश्यति ।

न पश्यति मदोन्मत्तो,

ह्यर्थी दोषान्न पश्यति ॥

(

वृद्धचाणक्य )

(839)

न पिता नात्मजो नात्मा,

न माता न सखीजनः ।

इह प्रेत्य च नारीणां,

पतिरेको गतिः सदा ॥

वाल्मीकि-रामायण / 2 / 175

(840)

न भवति,

भवति च न चिरं,

भवति चिरं चेत्,

फले विसंवदति ।

मन्युः सत्पुरुषाणां,

तुल्य-स्नेहेन नीचानाम् ॥

(841)

न भूतपूर्वो न च केन दृष्टो,

हेम्नः कुरङ्गो न कदापि वार्ता ।

तथापि तृष्णा रघुन्दनस्य,

विनाशकाले विपरीतबुद्धिः ॥

(842)

न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् ।

न तस्य विश्वसेत्प्राज्ञो,

यदीच्छेच्छियमात्मनः ॥

पञ्च. / मित्रभेद / 205

(843)

नरस्याभरणं रूपं,

रूपस्याभरणं गुणः ।

गुणस्याभरणं ज्ञानं,

ज्ञानस्याभरणं क्षमा ॥

नराभरण / 2

(844)

न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् ।

परीक्ष्य हितमश्र्नीयाद्,

देहो ह्याहारसंभवः ॥

(

चरक )

(845)

न राज्ञा मृदुना भाव्यं,

मृदुर्हि परिभूयते,

न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ।

काले मृदुर्यो भवति,

काले भवति दारुणः,

राजा लोकद्वयापेक्षी,

तस्य लोकद्वयं भवेत् ॥

मत्स्यपुराण / 220 / 22, 24

(846)

न रात्रौ दधि भुञ्जीत,

न च निर्लवणं तथा ।

नामुदगसूपं नाक्षैद्रं,

न चाप्यघृतशर्करम् ॥

भावप्रकाश / दिनचर्या प्र. / 256

(847)

नवं वस्त्रं,

नवं छत्रं,

नव्या स्त्री,

नूतनं गृहम् ।

सर्वत्र नूतनं शस्तं,

सेवकान्ने पुरातने ॥

(

नीतिप्रदीप )

(848)

न वध्यन्ते ह्यविश्वस्ता,

बलिभिर्दुर्बला अपि ।

विश्वस्तास्त्वेव वध्यन्ते,

बलवन्तोऽ

पि दुर्बलैः ॥

पञ्च. / मित्रभेद / 119

(849)

नवनीतोपमा वाणी,

करुणाकोमलं मनः ।

धर्मबीजप्रसूतानामेतत् प्रत्यक्षलक्षणम् ॥

(850)

न वा उ देवाः क्षुधमिद्वधं

ददुरुताशितमुपगच्छन्ति मृत्यवः ।

उतो रयिः पृणतो

नोपदस्यत्युतापृणन्मर्डितारं न विन्दते ॥

ऋ. / 10 / 117 / 1

(851)

न वाच्यः परिवादोऽ

यं,

न श्रोतव्यः कथञ्चन ।

कर्णावपि पिधातव्यौ,

प्रस्थेयं चान्यतो भवेत् ॥

महाभारत,

शान्तिपर्व / 132 / 12

(852)

न वित्तं दर्शयेत्प्राज्ञः,

कस्यचित्स्वल्पमप्यहो ।

मुनेरपि यतस्तस्य,

दर्शनाच्चलते मनः ॥

पञ्च. / मित्रभेद / 352

(853)

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।

कोपाग्निः शाम्यते राजंस्तोयाग्निरिव सागरे ॥

महाभा. / शान्ति. / 139 / 45

(854)

न विश्वसेत् कुमित्रे च,

मित्रे चापि न विश्वसेत् ।

कदाचित् कुपितं मित्रं,

सर्वं गुह्यं प्रकाशयेत् ॥

चाणक्यनीतिदर्पण / 2 / 6

(855)

न विश्वसेदविश्वस्ते,

विश्वस्तेऽ

पि न विश्वसेत् ।

विश्वासादभयमुत्पन्नं,

मूलान्यपि निकृन्तति ॥

पञ्च. / मित्रसम्प्राप्ति / 45

(856)

न वेगान् धारयेद्धीमान्,

जातान् मूत्रपुरीषयोः ।

न रेतसो न वातस्य,

न वम्याः क्षवथोर्न च ॥

नोदगारस्य न जृम्भाया,

न वेगान् क्षुत्पिपासयोः ।

न बाष्णस्य न निद्राया,

निःश्वासस्य श्रमेण च ॥

चरक / सूत्रस्थान / 7 / 3-4

(857)

न वेेगितोऽ

न्यकार्यः स्यान्न वेगान्नीरयेदबलात् ।

काम-शोक-भय-क्रोधान्,

मनोवेगान् विधारयेत् ॥

भावप्रकाश / दिनचर्या / 21

(858)

नवे वयसि यः शान्त,

स शान्त इित कथ्यते ।

धातुषु क्षीयमाणेषु,

शमः कस्य न जायते ॥

( 859)

नवोऽ

र्थो जातिरग्राम्या,

श्लेषोऽ

क्लष्टः स्फुटो रसः ।

विकटाक्षरबन्धश्च,

कृत्स्नमेकत्र दुष्करम् ॥

(860)

नष्टं द्रव्यं प्राप्यते ह्युद्यमेन,

नष्टा विद्या प्राप्यतेऽ

भ्यासयुक्त्या ।

नष्टारोग्यं सूपचारैः सुसाध्यं,

नष्टा वेला या गता सा गतैव ॥

(861)

नष्टं मृतमतिक्रान्तं,

नानुशोचन्ति पण्डिताः ।

पण्डितानां च मूर्खाणां विशेषोऽ

यं यतः स्मृतः ॥

पञ्च. / मित्रभेद / 284

(862)

न संशयमनारुह्य,

नरो भद्राणि पश्यति ।

संशयं पुनरारुह्य,

यदि जीवति पश्यति ॥

महाभा. / शान्ति. / 140 / 34

(863)

न स सखा यो न ददाति सख्ये,

सचाभुवे सचमानाय पित्वः ।

अपास्मात्प्रेयान्न तदोको अस्ति,

पृणन्तमन्यरणं चिदिच्छेत् ॥

ऋ. / 10 / 117 / 4

(864)

न सा विद्या न तद्दानं,

न तच्छिल्पं न सा कला ।

न तत्स्थैर्यं हि धनिनां,

याचकैर्यन्न गीयते ॥

पञ्च / मित्रभेद / 4

(865)

न स्नानमाचरेद् भुक्त्वा,

नातुरो न महानिशि ।

न वासोभिः सहाजस्त्रं,

नाविज्ञाते जलाशये ॥

(866)

न स्वल्पस्य कृते भूरि,

नाशयेन्मतिमान्नरः ।

एतदेवात्र पाण्डित्यं,

यत्स्वल्पाद् भूरिरक्षणम् ॥

पञ्च. / मित्रभेद / 19

(867)

न हि कश्चित् कृते कार्ये,

कर्तारं समवेक्षते ।

तस्मात् सर्वाणि कार्याणि,

सावशेषाणि कारयेत् ॥

(868)

न हि खल्वनुपायेन,

कश्चिदर्थोऽ

भिसिध्यति ।

सूत्रजालैर्यथा मत्स्यान्,

बध्नन्ति जलजीविनः ॥

महाभारत / शान्तिपर्व / 203 / 99

(869)

न हि तद्विद्यते किंचिद्,

यदर्थेन न सिध्यति ।

यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥

पञ्च. / मित्रभेद / 2

(870)

नहि प्रतिज्ञां कुर्वन्ति,

वितथां सत्यवादिनः ।

लक्षणं हि महत्त्वस्य,

प्रतिज्ञा-परिपालनम् ॥

(871)

न हि बुद्धिगुणेनैव,

सुहृदामर्थदर्शनम् ।

कार्यसिद्धिपथः सूक्ष्मः,

स्नेहेनाप्युपलभ्यते ॥

मालविकाग्निमित्र / 4 / 6

(872)

न हि भवति वियोगः स्नेह-विच्छेदहेतु

र्जगति गुणनिधीनां सज्जनाानां कदाचित् ।

घन-तिमिर-निबद्धो दूरसंस्थोऽ

पि चन्द्रः,

किमु कुमुद-वनानां प्रेम-भङ्गं करोति ॥

(873)

नहि वक्ता मृदुवक्ता विमृश्यवक्ता न चापि बहुवक्ता ।

ऋतवक्ता गुणवक्ता हितवक्ता दुर्लभः पुरुषः ॥

नीतिद्विषष्टिका / 1 / 6

(874)

नहि सुखमन्विच्छन्,

पीडयेत् कृपणं जनम् ।

कृपणः पीडयमानः स्वमृत्युना हन्ति पार्थिवम् ॥

शुक्रनीति / 1 / 160

(875)

न हृष्यत्यात्मसम्माने,

नावमानेन तप्यते ।

गाङ्गो ह्रद इवाक्षोभ्यो,

यः स पण्डित उच्यते ॥

महााभा. / उद्योग / 33 / 26

(876)

न ह्योकः साधको हेतुः,

स्वल्पस्यापीह कर्मणः ।

यो ह्यर्थं बहुधा वेद,

स समर्थोऽ

र्थसाधने ॥

वाल्मीकि-रामायण / 5 / 41 / 6

(877)

नाकृष्य स्थापयेत्क्रोडे,

न क्षिप्रं शयने क्षिपेत् ।

रोदयेन्नैव क्वचित्कार्ये,

विधिमावश्यकं विना ॥

भावप्रकाश / बालप्रकरण / 38

(878)

नाच्छादयति कौपीनं,

न दंशमशकापहम् ।

शुनः पुच्छमिव व्यर्थं,

पाण्डित्यं धर्मवर्जितम् ॥

पञ्चतन्त्र / काकोलूकीय / 94

(879)

नात्यनं सरलैर्भाव्यं,

गत्वा पश्य वनस्थलीम् ।

छिद्यन्ते सरलास्तत्र,

कुब्जास्तिष्ठन्ति पादपाः ॥

चाणक्यनीति / 7 / 12

(880)

नानृतात् पातकं किञ्चित्,

न सत्यात् सुकृतं परम् ।

विवेकान्न परो बन्धुरिति वेदविदो विदुः ॥

(881)

नान्तर्विचिन्तयति किञ्चिदपि

प्रतीपम्आकोपितोऽ

पि सुजनः पिशुनेन पापम् ।

अर्कद्विषोऽ

पि हि मुखे

पतिताग्रभागास्तारपतेरमृतमेव कराः क्षिपन्ति ॥

(882)

नाप्राप्यमभिवाञ्छन्ति,

नष्टं नेच्छन्ति शोचितुम् ।

आपत्सु च न मुह्यन्ति,

नराः पण्डित-बुद्धयः ॥

महाभा. / उद्योग / 33 / 23

(883)

नाभक्ष्यं भक्षयेत्प्राज्ञः,

प्राणैः कण्ठगतैरपि ।

विशेषात्तदपि स्तोकं,

लोकद्वयविनाशकम् ॥

पञ्च. / मित्रभेद / 240

(884)

नाभित्त्वा परमर्माणि,

नाकृत्वा कर्म दुष्करम् ।

नाहत्वा मत्स्यघातीव,

प्राप्नोति महतीं श्रियम् ॥

शुकसप्तति पृष्ठ-60

(885)

नाभिषेको न संस्कारः,

सिंहसय क्रियते वने ।

विक्रमार्जितसत्त्वस्य,

स्वमेव मृगेन्द्रता ॥

(886)

नाभ्युत्थानक्रिया यत्र,

नालापो मधुराक्षरम् ।

गुणदोषकथा नैव,

स स्वर्गोऽ

पि न गम्यताम् ॥

नराभरण / 41

(887)

नायमात्मा प्रवचनेन लभ्योः,

न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम् ॥

कठोपनिषद् / वल्ली 2 / 23

(888)

नारिकेल-समाकरा,

दृश्यन्ते हि सुहृज्जनाः ।

अन्ये बदरिकाकारा,

बहिरेव मनोहराः ॥

(889)

नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् ।

बुद्धया तु बुद्धयेदात्मानं,

न चाबुद्धिषु विश्वसेत् ॥

महाभा. / शान्ति / 120 / 3

(890)

नामम्बते दैष्टिकतां,

न निषीदति पौरुषे ।

शब्दार्थौ सत्कविरिव,

द्वयं विद्वानपेक्षते ॥

शिशुपालवध / 2 / 86

(891)

नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ।

न च लोकरवाद् भीता,

न च शश्वत्प्रतीक्षिणः ॥

(892)

नालोकः क्रियते सूर्ये,

भूः प्रतीपं न धार्यते ।

नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥

(893)

नासंवृतं मुखं कुर्यात्,

सभायां च विचक्षणः ।

कासं हासं तथोदगारं,

जृम्भणं क्षवथुं तथा ॥

भावप्रकाश / दिनचर्या - प्रकरण / 262

(894)

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।

नास्ति क्रोधसमो वह्रिर्नास्ति ज्ञानात्परं सुखम् ॥

वृद्धचाणक्य

(895)

नास्ति जात्या रिपुर्नाम,

मित्रं चापि न विद्यते ।

सामर्थ्यादेव जायन्ते,

मित्राणि रिपवस्तथा ॥

(896)

नास्थाने जातु वप्तव्यं,

विद्याबीजं मनीषिणा ।

दूरे तिष्ठतुं तदवृद्धिर्यतो मूलेऽ

पि संशयः ॥

नीतिकल्पतरु / 36 / 1

(897)

निंस्त्रिशं हृदयं कृत्वा,

वाणीं क्षुरसमोपमाम् ।

विकल्पोऽ

त्र न कर्त्तव्यो,

हन्यात्तत्रापकारिणम् ॥

पञ्च. / मित्रभेद / 318

(898)

निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु,

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा,

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥

नीतिशतक / 79

(899)

निबन्धनी ह्यर्थतृष्णेह पार्थ,

तामिच्छतां बाध्यते धर्म एव ।

धर्मं तु यः प्रवृणीते स बुद्धः,

कामे गृध्नो हीयतेऽ

र्थानुरोधात् ॥

महाभा. / उद्योग / 27 / 5

(900)

निमित्तमुद्दिश्य हि यः प्रकुप्यति,

ध्रुवं स तस्यापगमे प्रशाम्यति ।

अकारणद्वेषपरो हि यो भवेत्,

कथं नरस्तं परितोषयिष्यति ॥

पञ्च. / मित्रभेद / 227

(901)

निम्नेन तोयं हरितेन गावः,

सान्त्वेन बाला विनयेन सन्तः ।

अर्थेन नारी तपसा च देवाः,

सर्वो हि लोको ह्रियते प्रियेण ॥

(902)

निम्ब . त्वदीयकटुता यदि दाहहन्त्री,

गायन्तु मूढमनुजास्तव दोषगाथाः ।

तप्तास्त एव तपनोपमपित्ततापैर्गास्यन्ति

मित्रवर . तावकगीतकानि ॥

(903)

निर्गुणमप्यनुरक्तं प्रायो,

न समाश्रितं जहति सन्तः ।

समवृद्धिक्षयभाजं,

वहति शशाङ्कः कलङ्कमपि ॥

(904)

निर्गुणेष्वपि सत्त्वेषु,

दयां कुर्वन्ति साधवः ।

न हि संहरते ज्योत्स्नां,

चन्द्रश्चाण्डालवेश्मनः ॥

(905)

निर्वनो वध्यते व्याघ्रो,

निर्व्याघ्रं छिद्यते वनम् ।

तस्माद् व्याघ्रो वनं रक्षेत्,

वनं व्याघ्रं च पालयेत् ॥

महाभा. / उद्योग / 29 / 55

(906)

निर्वाणदीपे किमु तैलदानं,

चौरे गते वा किमु सावधानम् ।

वयो-गते किं वनिता-विलासः,

पयो-गते किं खलु सेतुबन्धः ॥

(

नीतिप्रदीप )

(907)

निर्विण्णे निर्विण्णा मुदिते मुदिता,

समाकुलाऽऽ

कुलिते ।

प्रतिबिम्बसमा कान्ता,

संक्रुद्धे केवलं भीता ॥

कुट्टिनीमत / 441

(908)

निर्विषेणामपि सर्पेण,

कर्त्तव्या महती फणा ।

विषणस्तु मा वास्तु,

फटाटोपो भयङ्करः ॥

पञ्चतन्त्र / काकोलूकीय / 83

(909)

निश्चित्य यः प्रक्रमते,

नान्तर्वसति कर्मणः ।

अवन्ध्यकालो वश्यात्मा,

स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 24

(910)

निषेवते प्रशस्तानि,

निन्दितानि न सेवते ।

अनास्तिकः श्रद्दधान,

एतत् पण्डितलक्षणम् ॥

महाभा. / उद्योग / 33 / 16

(911)

निस्सारस्य पदार्थस्य,

प्रायेणाडम्बरो महान् ।

नहि स्वर्णे ध्वनिस्तादृक्,

यादृक् कंसे प्रजायते ॥

(912)

नेच्छेदबलवता,

युद्धं,

न भारं शिरसा वहेत् ।

गात्रं न वादयेत् केशान् हस्तेन धुनुयान्न च ॥

भावप्रकाश / दिनचर्या / 267

(913)

नैतादृशः परो धर्मो,

नृणां सदधर्ममिचछताम् ।

न्यासो दण्डस्य भूतेषु,

मनोवाक्कायजस्य यः ॥

श्रीमदभागवत / 7 / 15 / 8

(914)

नैनं छिन्दन्ति शस्त्राणि,

नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो,

न शोषयति मारुतः ॥

महाभा. / भीष्म. / 26 / 23

(915)

नैर्गुण्यमेव साधीयो,

धिगस्तु गुणगौरवम् ।

शाखिनोऽ

न्ये विराजन्ते,

खण्डयन्ते चन्दनद्रुमाः ॥

भामिनीविलास / 1 / 86

(916)

नोदन्वानर्थितामेति,

न चाम्भोभिर्न पूर्यते ।

आत्मा तु पात्रतां नेयः,

पात्रमायान्ति सम्पदः ॥

(917)

नोपरक्तं न चोद्यन्तं,

नास्तं यातं दिवाकरम् ।

सर्वथा न समीक्षेत,

न जले प्रतिबिम्बितम् ॥

भावप्रकाश / दिनचर्या / 265

(918)

पञ्च यत्र न विद्यन्ते,

न कुर्यात्तत्र संसथितम् ।

लोकयात्रा,

भयं,

लज्जा,

दाक्षिण्यं,

धर्मशीलता ॥

चाणक्यनीति / 2 / 108

(919)

पतिवाक्यमनादृत्य,

स्वेच्छया वर्त्तते तु या ।

सा नरी सततं घोरे,

पतत्याचन्द्रतारकम् ॥

स्कन्दपुराण वै० ख० वै० स० / 26 / 82

(920)

पतिव्रता पतिप्राणा,

पत्युः प्रियहिते रता ।

यस्य स्यादीदृशी भार्या,

धन्यः स पुरुषो भुवि ॥

पञ्चतन्त्र / काकोलूकीय / 142

(921)

पतिहीना तु या नारी,

न सा शक्ष्यति जीवितुम् ।

काममेवंविधं राम,

त्वया मम निदर्शितम् ॥

वा० रामायण / अयोध्या काण्ड / 29 / 7

(922)

पत्रं नैव यद करीरविटपे दोषो वसन्तस्य किम् ?

नोलूकोऽ

प्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ?

धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् ?

यत्पूर्वं विधिना ललाट-लिखितं तन्मर्जितुं कः क्षमः ??

नितिशतक / 86

(923)

पथ्ये सति गदार्त्तस्य,

किमौषध-निषेवणैः ।

पथ्येऽ

सति गदार्त्तस्य,

किमौषध-निषेवणैः ॥

(924)

पट्नाकरं दिनकरो विकचीकरोति,

चन्द्रो विकासयति कैरव-चक्रवालम् ।

नाभ्यर्थितो जलधरोऽ

पि जलं ददाति,

सन्तः स्वयं परहितेषु कृताभियोग / 70

(925)

पन्था देयो ब्राह्नणाय,

गवे राज्ञे ह्यचक्षुषे ।

वृद्धाय भारतप्ताय,

गर्भिण्यै दुर्बलाय च ॥

बौधायन धर्मसूत्र / 2 / 3 / 30

(926)

पदद्वयस्य संधानं,

कर्तुमप्रतिभाः खलाः ।

ताथापि परकाव्येषु,

दुष्करेष्वप्यसंभ्रमाः ॥

(927)

पयःपानं भुजडगानां,

केवलं विषवर्धनम् ।

उपदेषो हि मूर्खाणां,

प्रकोपाय न शान्तये ॥

हितोपदेश / 3 / 4

(928)

परं क्षिपति दोषेण,

वर्तमानः स्वयं तथा ।

यश्च क्रुध्यत्यनीशानः,

स च मूढतमो नरः ॥

महाभा. / उद्योग. / 33 / 37

(929)

परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।

समुत्सारणमाधीनां,

विद्धि साधुसमागमम् ॥

(930)

परकार्य-विहन्ता,

च दाम्भिकः स्वार्थसाधकः ।

छली द्वेषी मृदुक्रूरो,

विप्रो मार्जार उच्यते ॥

चाणक्यनीति / 11 / 15

(931)

परदुःखं समाकर्ण्य,

स्वभावसरलो जनः ।

उपकारासमर्थत्वात्,

प्राप्नोति हृदये व्यथाम् ॥

(932)

पराङमुखेऽ

पि दैवेऽ

त्र,

कृत्यं कार्यं विपश्चिता ।

आत्मदोषविनाशाय,

स्वचित्तस्तम्भनाय च ॥

पञ्च. / मित्रभेद / 312

(933)

परान्नं परवस्त्रं च,

परशय्यां परस्त्रियम् ।

परवादं परद्रवंय,

दूरतः परिवर्जयेत् ॥

(

चाणक्यराजनीति)

(934)

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये,

स पश्चात् सम्पूर्णो गणयति धरित्रीं तृणसमाम् ।

अतश्चानैकान्त्याद् गुरुलघुतयार्थेषु धनिनामवस्था

वस्तूनि प्रथयति च सङ्कोचयति च ॥

नीतिशतक / 41

(935)

परिवर्तिनि संसारे,

मृतः को वा न जायते ।

स जातो येन जातेन,

याति वंशः समुन्नतिम् ॥

नीतिशतक / 31

(936)

परिवर्ज्या भुजङगीव,

वनिताऽ

न्यस्य दूरतः ।

सा हि लोभवशा पापा,

पुरुषस्य विनाशिका ॥

पट्नपुराण / 14 / 191

(937)

परीक्षका यत्र न सन्ति देशे,

नार्घन्ति रत्नानि समुद्रजानि ।

आभीरदेशे किल चन्द्रकान्तं,

त्रिभिर्वराटैर्विपणन्ति गोपाः ॥

पञ्च. / मित्रभेद / 80

(938)

परोक्षे कार्यहन्तारं,

प्रत्यक्षे प्रियवादिनाम् ।

वर्जयेत्तादृशं मित्रं,

विषकुम्भं पयोमुखम् ॥

हितोपदेश / मित्रलाभ / 77

(939)

परोपदेशे पाण्डित्यं,

सर्वेषां सुकरं नृणाम् ।

धर्मे स्वीयमनुष्ठानं,

कस्यचित्तु महात्मनः ॥

हितोपदेश / 1 / 107

(940)

पश्यन्ति मां दशदिशो वनदेवताश्च,

चन्द्रश्च दीप्त-किरणश्च दिवाकरोऽ

यम् ।

धर्मानिलौ च गगनं च तथान्तरात्मा,

भूमिस्तथा सुकृतदुष्कृत -साक्षिभूता ॥

(941)

पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् ।

यत्पिषतामपि नृणां पिष्टोऽ

पि तनोषि परिमलैः पुष्टिम् ॥

भामिनीविलास / 1 / 11

(942)

पाणिमदभ्यः स्पृहास्माकं,

यथा तव धनस्य वै ।

न पाणिलाभादधिको,

लाभः कश्चन विद्यते ॥

महाभा / शान्ति. / 180 / 12

(943)

पाणिमन्तो बलवन्तो,

धनवन्तो न संशयः ।

मनुष्या मानुषैरेव,

दासत्वमुपपादिताः ॥

महाभा. / शान्ति. / 180 / 34

(944)

पातितोऽ

पि कराघातैरुत्पतत्येव कन्दुकः ।

प्रायेण हि सुवृत्ताानामस्थायिन्यो विपत्तयः ॥

(945)

पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।

तथापि तन्वनार्यः पतति मृत्पिण्डपतनं यथा ॥

(946)

पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।

जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदसय् ॥

मालविकाग्निनमित्र / 1 / 6

(947)

पादाभ्यां न स्पृशेदग्निं,

गुरुं ब्राह्नणमेव च ।

नैव गाञ्च कुमारीं च,

न वृद्धं न शिशुं तथा ॥

चामक्यनीति / 7 / 6

(948)

पादाहतं यदुत्थाय,

मूर्धानमधिरोहति ।

स्वस्थादेवापमानेऽ

पि,

देहिनस्तद्वरं रजः ॥

शिशुपालवध / 2 / 46

(949)

पादाहतोऽ

पि दृढदण्डसमाहतोऽ

पि,

यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।

कोऽ

प्येष एव पिशुनोऽ

ग्रमनुष्यधर्मः,

कर्णे परं स्पृशति हन्ति परं समूलम् ॥

पञ्च. / मित्रभेद / 250

(950)

पानमक्षस्तथा नार्यो,

मृगया गीतवादितम् ।

एतानि युक्त्या सेवेत,

प्रसङ्गो ह्यत्र दोषवान् ॥

महाभारत शा० पः / 140 / 26

(951)

पापान्निवारयति योजयते हिताय,

गुह्यं निगूहति गुणान् प्रकटीकरोति ।

आपदगतं च न जहाति ददाति काले,

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥

नीतिशतक / 69

(952)

पावका नः सरस्वती वाजेभिर्वाजिनीवती ।

यज्ञं वष्टु धियावसुः ॥ ऋ. / 1 / 3 / 10

(953)

पिबन्ति नद्यः स्वयमेव नाम्भः,

स्वयं न खादन्ति फलानि वृक्षाः ।

नादन्ति सस्यं खलु वारिवाहाः,

परोपकाराय सतां विभूतयः ॥

(954)

पिण्डे पिण्डे मतिर्भिन्ना,

कुण्डे कुण्डे नवं पयः ।

जातौ जातौ नवाचारा,

नवा वाणी मुखे मुखे ॥

(955)

पितरं चाप्यवज्ञाय मातरं च नराधिप ।

गुरुं च भरत-श्रेष्ठ नरकं प्रतिपद्यते ॥

(956)

पिता विवेकः सुमतिर्जनत्री,

स्वसाऽ

प्यहिंसा दयिता दयैव ।

धर्मः सहायः करुणा कुमारी,

सूनुस्तथा दीनजनोपकारः ॥

चाणक्यराजनीतिशास्त्र / 8 / 153

(957)

पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः ।

दूरस्था अपि जायन्ते सहस्त्रश्रोत्रचक्षुषः ॥

नर्ममाला / 51

(958)

पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः ।

पिठरं ज्वलदतिमात्रं निजपार्श्वानेव दहतितराम् ॥

पञ्च. / मित्रभेद / 274

(959)

पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः ।

नीतिज्ञाः शीलसम्पन्नाः भवन्ति कुलपूजिताः ॥

चाणक्यनीति / 2 / 10

(960)

पुनरेहि वाचस्पते देवेन मनसा मह ।

वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥

अथर्व. / 1 / 1 / 2

(961)

पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।

एतत्सर्वं पुनर्लभ्यं,

न शरीरं पुनः पुनः ॥

चाणक्यनीति / 14 / 2

(962)

पुनाति त्रायते चायं पितरं येन शोकतः ।

एतत्पुत्रस्य पुत्रत्वं प्रवदन्ति मनीषिणः ॥

पट्नपुराण / 31 / 126

(963)

पुरः फलायामाशायां जनः कामं विडम्बते ।

आसन्ने ही घनारम्भे द्विगुणं रौति चातकः ॥

विदग्धमाधव / 14 / 18

(964)

पुराणमित्येव न साधु सर्वम्,

न चापि काव्यं नवमित्यवद्यम् ।

सन्तः परीक्ष्यान्यतरद् भजन्ते,

मूढः परप्रत्ययनेयबुद्धिः ॥

मालवाग्निमित्रम् / 1 / 2

(965)

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।

आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥

वा० रामायण / अयोध्याकाण्ड / 111 / 2

(966)

पुलाका इव धान्येषु पूतिका इव पक्षिषु ।

मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥

महाभा. / शान्ति / 181 / 7

(967)

पुष्पं दृष्टवा फलं दृष्टवा दृष्टवा यौषितयौवनम् ।

त्रीणि रत्नानि दृष्टवैव कस्य नोच्चलते मनः ॥

(968)

पुष्पे गन्धं,

तिले तैलं,

काष्ठे वह्रिं पयोघृतम् ।

इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥

चाणक्यनीति / 7 / 21

(969)

पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥

(970)

पृणीयादिन्नाधमानाय तव्यान्,

द्राघीयांसमनुपश्येत पन्थाम् ।

ओ हि वर्त्तन्ते रथ्येव चक्रान्यमन्यमुप

तिष्ठन्त रायः ॥

ऋ. / 10 / 117 / 5

(971)

पृथिवी रत्नसम्पूर्णां हिरण्यं पशवः स्त्रियः ।

नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत ॥

महाभारत,

आदिपर्व / 75 / 5

(972)

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥

उदभटश्लोक

(973)

पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।

स्वामिनं सर्वभावेन परलोकममायया ॥

हितोपदेश / सुहृदभेद / 34

(974)

प्रजहाति यदा कामान्,

पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः,

स्थितप्रज्ञस्तदोच्यते ॥

महाभारत / भीष्मपर्व / 26 / 55

(975)

प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।

अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्त्रमपि ॥

(976)

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।

अनागतसुखाशा च नैव बुद्धिमतां नयः ॥

(977)

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः,

प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।

अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः,

सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥

नीतिशतक / 60

(978)

प्रमदा मदिरा लक्ष्मीर्विज्ञेया त्रिविधा सुरा ।

दृष्टवैवोन्मादयत्येका पीता चान्यातिसंचयात् ॥

(

सुभाषित-रत्नभाण्डागार )

(979)

प्रमीयते चास्य प्रजा ह्यकाले,

सदा विवासं पितरोऽ

स्य कुर्वते ।

भीतं प्रपन्नं ददाति यःशत्रवे,

सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥

महाभा. / उद्योग / 12 / 21

(980)

प्रयोगः शमयेद् व्याधिं योऽ

न्यमन्यमुदीयेत् ।

नासौ विशुद्ध,

शुद्धस्तु शमयेद्यो न कोपयेत् ॥

(981)

प्रवाता वान्ति पयन्ति

विद्युतउदोषधीर्जिहते पिन्वते स्वः ।

इरा विश्वस्मै भुवनाय जायते,

यत्पर्जन्यः पृथिविं रेतसावति ॥

ऋ. / 5 / 83 / 4

(982)

प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् ।

आशुग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 28

(983)

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।

भवन्ति कस्यचित् पुण्यैर्मूखे वाोचो गृहे स्त्रियः ॥

(984)

प्रसादे सर्वदुःखाानां हानिरस्योपजायते ।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥

महाभारत / भीष्मपर्व / 26 / 65

(985)

प्रस्तुतस्य विरोधेन ग्राम्यस्सर्वोऽ

प्युपक्रमः ।

वीणायां वाद्यमानायां वेदोदगारो न युज्यते ॥

नलचम्पू / 6 / 46

(986)

प्राकपादयोः पतति खादति पृष्ठमाांसंकर्णे

कलं किमपि रौति शनैर्विचित्रम् ।

छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः,

सर्वं खलस्य चरितं मशकः करोति ॥

(

हितोपदेश )

(987)

प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाऽ

शुभम् ।

अपृष्टोऽ

पि हितं ब्रूयाद्यस्य नेच्छेत् पराभवम् ॥

पञ्च. / मित्रभेद / 183

(988)

प्रियमेवाभिधातव्यं नित्यं सस्तु द्विषत्सु वा ।

शिखीव केकां मधुरां वाचं ब्रूते जनप्रियः ॥

शुक्रनीति / 1 / 168

(989)

प्रियाप्रिये सुखदुःखे च राजन्,

निन्दाप्रशंसे च भजन्त एव ।

परस्त्वेनं गर्हयतेऽ

पराधे,

प्रशंसते साधुवृत्तं तमेव ॥

महाभा. / उद्योग / 32 / 27

(990)

प्रत्यक्षं गुणवादी यः परोक्षे चास्ति निन्दकः ।

स मानवः श्ववल्लोके नष्टलोकपरावरः ॥

महाभा. / शान्तिपर्व / 114 / 12

(991)

प्राणाघातान्निवृत्ति,

परधनहरणे संयमः सत्यवाक्यम्,

काले शक्त्या प्रदानां,

युवतिजनकथा-मूकभावः परेषाम् ।

तृष्णा-स्त्रेतोविभङ्गो,

गुरुषु च विनयः सर्वभूतानुकम्पा,

सामान्यं सर्वशास्त्रेष्वनुपहतविधिः,

श्रेयसामेष पन्थाः ॥

नीतिशतक / 25

(992)

प्राता रत्नं प्रातरित्वा दधाति,

तं चिकित्वान् प्रतिगृह्या निधत्ते ।

तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सूवीरः ॥

ऋ. / 1 / 125 / 1

(993)

प्राप्ताः श्रियः सकलकामदुघास्ततः किं,

जत्तं पदं शिरसि विद्विषतां ततः किम् ।

सम्मानिताः प्रणयिनो विभवैस्ततः किं,

कल्पं स्थितं तनुभृता तनुबिस्ततः किम् ॥

वैराग्यशतक / 65

(994)

प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् ।

केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥

पञ्च. / मित्रसम्प्राप्ति / 181

(995)

प्राप्य चलानधिकाराञ्छत्रुषु मित्रेषु बन्धुवर्गेषु ।

नोपकृतं नोपकृतं नोपकृतं किं कृतं तेन ॥

अब्दुलरहीत खानेखानी

(996)

प्रायो दुरन्तपर्यन्ताः सम्पदोऽ

पि दुरात्मनाम् ।

भवन्ति हि सुखोदर्का विपदोऽ

पि महात्मनाम् ॥

प्रसन्नराघव / 5 / 49

(997)

प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णयम् ।

विना शास्त्रेण यो ब्रूयात्तं विद्याद् ब्रट्नघातकम् ॥

(

नारदस्मृति )

(998)

प्रारभ्यते न खलु विघ्नभयेन नीचैः,

प्रारभ्य विघ्नविहताः विरमन्ति मध्याः ।

विध्नैः पुनः पुनरपि प्रतिहन्यमानाः,

प्रारभ्य चोत्तमजना न परित्यजन्ति ॥

नीतिशतक / 26

(999)

प्रियवाक्य-प्रदानेन सर्वे तुष्यति जन्तवः ।

तस्मात्तदेव वक्तव्यं,

वचने का दरिद्रता ॥

चाणक्यनीति / 16 / 17

(1000)

बद्धो हि को यो विषयानुरागी,

का वा विमुक्तिर्विषये विरक्तिः ।

को वाऽ

स्ति घोरो नरकः स्वदेहः,

तृष्णाक्षयः मोक्षपदं किमस्ति ॥

शांकरप्रश्नोत्तरी

( 1001)

बन्धनानि खलु सन्ति बहूनि,

प्रेमरज्जुकृतबन्धनमन्यत् ।

दारुभेदनिपुणोऽ

पि षडंघ्रिः,

निष्क्रियो भवति पङ्कजकोशे ॥

चाणक्यनीति / 15 / 17

(1002)

बन्धाय विषयैः संगः,

मुक्त्यै निर्विषयं मनः ।

मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ॥

चाणक्यनीति / 13 / 12

(1003)

बन्धुरिव भवति पूर्वं मित्रमिव शत्रुरिव चान्ते ।

कृकलास इव दुरात्मा त्रीन् वर्णान् दर्शयति नीचः ॥

नीतिद्विषष्टिका / 82

(1004)

बलवन्तं रिपुं दृष्ट्वा नैवात्मानं प्रकोपयेत् ।

बलवद्भिश्च कर्त्तव्या शरच्चन्द्रप्रकाशता ॥

पञ्च. / मित्रभेद / 257

(1005)

बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।

प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥

पञ्चतन्त्र / काकोलूकीय / 22

(1006)

बलिभिर्मुखमाक्रान्तं पलितैः रञ्जितं शिरः ।

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥

(1007)

बलं विद्या तु विप्राणां,

राज्ञां सैन्यबलं तथा ।

बलं वित्तञ्च वैश्यानां,

शूद्राणां च कनिष्ठता ॥

चाणक्यनीति / 2 / 16

(1008)

बहुरक्षितबहुशिक्षितोऽ

पि नीचजनो भजति नैव सन्मार्गम् ।

पुच्छमिव शुनो नालिकाधृतमपि सरलं यथा न स्यात् ॥

आभरणकशतक / 28

(1009)

बहूनामप्यसाराणां समवायो हि दुर्जयः ।

तृणैरावेष्टयते रज्जुर्येन नागोऽ

पि बध्यते ॥

पञ्च. / मित्रभेद / 282

(1010)

बह्वपि स्वेच्छया कामं प्रकीर्णमित्यभिधीयते ।

अनुज्झितार्थ-सम्बन्धः प्रबन्धो दुरुदाहरः ॥

शिशुपातवध / 2 / 73

(1011)

बालमङ्कं सुखं दध्यान्न चैनं तर्जयेत्क्वचित् ।

सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ॥

भावप्रकाश / बालप्रकरण / 37

(1012)

बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।

तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥

पञ्च. / मित्रभेद / 278

(1013)

बुद्धिं लुम्पति यद् द्रव्यं मदकारि तदुच्यते ।

तमोगुण-प्रधानञ्च यथा मद्यं सुरादिकम् ॥

भावप्रकाश / मिश्रप्रकरण / 232

(1014)

बुद्धिर्दीप्ता बलवन्तं हिनस्ति,

बलं बुद्धया पाल्यते वर्धमानम् ।

शत्रुर्बुद्धया सीदते वर्धमानो,

बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम् ॥

महाभा. / शान्ति. / 120 / 42

(1015)

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।

सा मध्यैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥

(1016)

बुभुक्षितैर्व्याकरणं न भुज्यते,

पिपासितैः काव्यरसो न पीयते ।

नच्छन्दसा केनचिदुदधृतं कुलं,

हिरण्यमेवार्जय,

निष्फलाः कलाः ॥

(

औचित्यविचारचर्चा )

(1017)

बुभुक्षितो न योऽ

श्नाति तस्याहरेन्धनक्षयात् ।

मन्दीभवति कायाग्निर्यथा चाग्निरिनिन्धनः ॥

भावप्रकाश / दिनचर्या / 112

(1018)

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।

तानि जङ्घाजघन्यानि भार-प्रत्यवराणि च ॥

महाभा. / शान्तिपर्व / 112 / 18

(1019)

बृहस्पतिर्नो परिपातु पश्चाद्,

उतोत्तरस्मादधरादघायोः

इन्द्रः पुरस्तादुत मध्यतो नः,

सखा सखिभ्यो वरिवः कृणोतु ॥

ऋ. / 10 / 42 / 11

(1020)

बृहस्पतेरपि प्राज्ञो न विश्वासं व्रजेन्नरः ।

य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥

पञ्च. / मित्रभेद / 120

(1021)

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।

अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥

वैराग्यशतक / 2

(1022)

ब्रह्नाघ्ने च सुरापे च गोघ्ने भग्नव्रते तथा ।

निष्कृतिर्विहिता सदभिः कृतघ्ने नास्ति निष्कृतिः ॥

वा. रामायण / किष्किन्धा. / 34 / 12

(1023)

ब्रह्नचर्येण तपसा देवा मृत्युमुपाघ्नत ।

इन्द्रो ब्रह्नचर्येण देवेभ्यः स्वराभरत ॥

अथर्व. / 11 / 5 / 19

(1024)

ब्राह्ने मुहूर्त्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।

कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥

मनु. / 4 / 92

(1025)

भद्रं कर्णेभिः श्रृणुयाम देवाभद्रं

पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि

देवहितं यदायुः ॥

ऋ. 89 / 2

(1026)

भद्रमिच्छन्त ऋषयः,

स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।

ततो राष्ट्रं बलमोजश्च जातम्,

तदस्मै देवा उप संनमन्तु ॥

अथर्व. / 19 / 41 / 1

(1027)

भ्रमन् सम्पूज्यते राजा,

भ्रमन् सम्पूज्यते द्विजः ।

भ्रमन् सम्पूज्यते योगी,

स्त्री भ्रमती विनश्यति ॥

चाणक्यनीति / 6 / 4

(1028)

भवन्ति नम्रास्तरवः फलोदगमैः

नवाम्बुभिर्भूरिविलम्बिनो घनाः ।

अनुद्धताः सत्पुरुषाः समृद्धिभिः,

स्वभाव एवैष परोपकारिणाम् ॥

(1029)

भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो,

विदग्धालापानां वयमपि कवीनामनुचराः ।

तथाऽ

प्येतदभूमौ नहि परहितात्पुण्यमधिकम्,

न चास्मिन्त्संसारे कुवलयदृशोरन्यमपरम् ॥

श्रृङ्गारशतक. / 52

(1030)

भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ ।

अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥

वा. रामायण / अयोध्या . /28 / 5

(1031)

भार्या ममेयमिति निर्भरलालिता चेत्,

भर्तारमुद्धतधियैव तिरस्करोति ।

दीपो ममायमिति निर्भरचुम्बितश्चेत्,

क्षिप्रं दहत्यतितरां मुखरोमजालम् ॥

सूक्तिमुक्तावली / 45

(1032)

भार्यावियोगः सुजनापवादः,

ऋणस्य शेषं कृपणस्य सेवा ।

दारिद्रयकाले प्रियदर्शनं च,

विनाग्निना पञ्च दहन्ति कायम् ॥

नीतिशास्त्र /18

(1033)

भावशुद्धिर्मनुष्याणां विज्ञेया सर्वकर्मसु ।

अन्यथा चुम्ब्यते कान्ता भावेन दुहिताऽ

न्यथा ॥

(1034)

भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके,

साक्षादन्यैरपकृतमपि प्रीतये चोपयाति ।

दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणाम्,

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥

पञ्च. / मित्रभेद / 229

(1035)

भास्वानाक्रमते क्रमेण भगवानस्तं पुनर्गच्छति ।

प्रातस्सायमिमं क्रमं प्रतिदिनं बध्नो निबध्नाति यत् ॥

चन्द्रोऽ

यं परितो भुवं भ्रमति यद् वृद्धिक्षयौ दर्शयन् ।

नक्षत्रालिरियं यदेति नियमानां को नियन्तैव सः ॥

प्रकृति- सौन्दर्यम् / 1 /6

(1036)

भिक्षाशनं तदपि नीरसमेकवारं,

शय्या च भूः परिजनो निजदेहमात्रम् ।

वस्त्रं च जीर्णशत-खण्डमयी च कन्था,

हा हा तथापि विषया न परित्यजन्ति ॥

वैराग्यशतक / 17

(1037)

भीतेभ्यश्चाभ्यं देय. व्याधितेभ्यस्तथौषधम् ।

देया विद्यार्थिने विद्या,

देयमन्नं क्षुधातुरे ॥

(

काशीखण्ड )

(1038)

भीमं वनं भवति तस्य पुरं प्रधानं,

सर्वो जनः सुजनतामुपयाति तस्य ।

कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा,

यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

नीतिशतक / 94

(1039)

भुक्ता मृणालपटलीर्भवता निपीतान्यम्बूनि

यत्र नलिनानि निषेवितानि ।

रे राजहसं. वद तस्य सरोवरस्य,

कृत्येन केन भवितासि कृतोपकारः ॥

(1040)

भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते ।

अन्नसंघातशैथिल्यं ग्रीवा-जानुकटीषु च ॥

भावप्रकाश / दिनचर्या / 196

(1041)

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।

बुद्धिमत्सु नराः श्रेष्ठाः,

नरेष्वपि द्विजातयः ॥

महाभा. / उद्योग / 6 / 1

(1042)

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।

विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥

वा. रामायण / सुन्दर काण्ड / 2 / 39

(1043)

भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् ।

नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥

पञ्च. / मित्रभेद य 170

(1044)

भोगा न भुक्ता वयमेव भुक्तास्तपो

न तप्तं वयमेव तप्ताः ।

कालो न यातो वयमेव यातास्तृष्णा

न जीर्णा वयमेव जीर्णाः ॥

वैराग्यशतक / 12

(1045)

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालादभयम्,

मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।

शास्त्रे वादिभयं,

गुणे खलभयं,

कााये कृतान्तादभयम्,

सर्वं वस्तु भयान्वितं भुवि नृणां नैवराग्यमेवाभयम् ॥

वैराग्यशतक / 31

(1046)

भोजनान्ते पिबेत्तक्रम्,

वासरान्ते पिबेत्पयः ।

निशान्ते च पिबेद्वारि,

त्रिभी रोगो न जायते ॥

(1047)

मक्षिका व्रणमिच्छन्ति,

धनमिच्छन्ति पार्थिवाः ।

नीचाः कलहमिच्छन्ति,

शान्तिमिच्छन्ति साधवः ॥

(

चाणक्यनीति-शास्त्र )

(1048)

मज्जमानमकार्येषु पुरुषं विषयेषु वै ।

निवारयति यो राजन्. स मित्रं रिपुरन्यथा ॥

महाभारत /

(1049)

मत्तेभकुम्भदलने भुवि सन्ति शूराः,

केचित्प्रमत्तमृगराजवधेऽ

पि दक्षाः ।

किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य,

कन्दर्पदर्पदलने विरलाः मनुष्याः ॥

श्रृंगारशतक / 58

(1050)

मदोन्मत्तस्य भूपस्य,

कुञ्जरस्य च गच्छतः ।

उन्मार्गं वाच्यतां यान्ति,

महामात्राः समीपगाः ॥

पञ्चतन्त्र / मित्रभेद / 146

(1051)

मधुमन्मे निक्रमणं,

मधुमन्मे परायणम् ।

वाचा वदामि मधुमत्,

भूयासं मधुसन्दृशः ॥

अथर्व. / 1/ 34 / 3

(1052)

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वीर्नः सन्त्वोषधीः ॥

ऋग्. / 1 / 90 / 6

(1053)

मनःप्रसादः श्रद्धा च तथा करणपाटवम् ।

सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् ॥

कामन्दकीयनीतिसार / 15 / 82

(1054)

मनःशौचं,

कर्मशौचं,

कुलशौचं तथैव च ।

शरीरशौचं,

वाक्यशौचं,

शौचं पञ्चविधं स्मृतम् ॥

(

महाभारत )

(1055)

मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् ।

मन्त्रेण रक्षयेद् गूढं,

कार्ये चापि नियोजयेत् ॥

चाणक्यनीति / 2 / 7

(1056)

मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः

प्रीणयन्तः ।

परगुण-परमाणून् पर्वतीकृत्य नित्यम्,

निजहूदि विकसन्तः सन्ति सन्तः कियन्तः ॥

नीतिशतक / 74

(1057)

मनसि स्वजात्यानां योऽ

निष्टानि प्रचिन्तयेत् ।

भवन्ति तस्य तान्येव इह लोके परत्र च ॥

पञ्च. / मित्रभेद / 243

(1058)

मनस्वी म्रियते कामं,

कार्पण्यं न तु गच्छति ।

अपि निर्वाणमायाति नानलो याति शीतताम् ॥

हितोपदेश. / 1 / 45

(1059)

मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।

मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ॥

नीतिशास्त्र / 2 / 26

(1060)

मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी ।

क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥

शिशुपालवध / 2 / 43

(1061)

मनीषिणः सन्ति न ते हितैषिणो,

हितैषिणः सन्ति न ते मनीषिणः ।

सुहृच्च विद्वानपि दुर्लभो नृणाां,

यथौषधं स्वादु हितं च दुर्लभम् ॥

भोजप्रबन्ध / 58

(1062)

मनुष्यशालावृकमप्रशान्तम्,

जनापवादे सततं निविष्टम् ।

मात्तङ्गमुन्मत्तमिवोन्नदन्तं,

त्यजेत तं श्वानमिवातिरौद्रम् ॥

महाभारत / शान्तिपर्व / 114 / 17

(1063)

मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके ।

कर्मणि व्यज्यते प्रज्ञा,

स्वस्थे को वा न पण्डितः ॥

पञ्च. / मित्रभेद / 134

(1064)

मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।

चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥

शिशुपालवध / 2 / 30

(1065)

मन्दोऽ

प्यमन्दामेति संसर्गेण विपशिचतः ।

पङ्कच्छिदः पयस्येव निकषेणाविलं पयः ॥

मालविकाग्निमित्र / 2 / 7

(1066)

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।

क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

रघुवंश / 8 / 87

(1067)

महत्त्वमेतन्महतां नयालङ्कारधारिणाम् ।

न मुञ्चन्ति यदारब्धं कृच्छेऽ

पि व्यसनोदये ॥

पञ्चतन्त्र / कोकोलूकीय / 216

(1068)

माहजनस्य सम्पर्कः कस्य नोन्नतिकारकः ।

पट्नपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥

पञ्चतन्त्र / काकोलूकीय / 59

(1069)

महानदीप्रतारणं महापुरुषविग्रहम् ।

महाजनविरोधं च दूरतः परिवर्जयेत् ॥

चाणक्यनीति / 3 / 160

(1070)

महान्त एव महतामर्थं साधयितुं क्षमाः ।

ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ॥

पञ्चतन्त्र / अपरीक्षित / 33

(1071)

मही रम्या शय्या विपुलमुपधानं भुजलता,

वितानञ्चाकाशो व्यजनमनुकूलोऽ

यमनिलः ।

स्फुरददीपश्चन्द्रो विरतिवनिता-सङ्गमुदितः,

सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥

वैराग्यशतक / 71

(1072)

मांसभक्ष्यैः सुरापानैर्मूर्खैश्चात्र नवार्जितैः ।

पशुभिः पुरुषाकारैर्भाराक्रान्तास्ति मेदिनी ॥

चाणक्यनीति / 8 / 22

(1073)

मा जीवन् यः परावज्ञादुःखदग्धोऽ

पि जीवति ।

तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥

शिशुपालवध / 2 / 45

(1074)

माता यस्य गृहे नास्ति भार्या च प्रियवादिनी ।

अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥

(1075)

माता शत्रुः पिता वैरी,

येन बालो न पाठितः ।

न शोभते सभामध्ये,

हंसमध्ये वको यथा ॥

चाणक्यनीति / 2 / 11

(1076)

मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।

अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥

नराभरण / 265

(1077)

मातृवत्परदाराणि परद्रव्याणि लोष्ठवत् ।

आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥

पञ्च. / मित्रभेद / 354

(1078)

मातेव रक्षति पितेव हिते नियुङक्ते,

कान्तेव चाभिरमयत्यपनीय खेदम् ।

कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं,

किं किं न साधयति कल्पलतेव विद्या ॥

भोजप्रबन्ध / 5

(1079)

मात्रा स्वसा दुहित्रा वा,

न विविक्तासनो भवेत् ।

बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥

मनुस्मृति / 2 / 215

(1080)

मान्धाता क्व गतस्त्रिलोकविजयी,

राजा क्व सत्यव्रतो,

देवानां नृपतः गतः क्व नहुषस्सच्छास्त्रवान् केशवः ।

मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः,

कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥

पञ्चतन्त्र / काकोलुकीय 232

(1081)

मान्यः कुलीनः कुलजात्कलावान्,

विद्वान् कलाज्ञाद् विदुषः सुशीलः ।

धनी सुशीलाद्धनिनोऽ

पि दाता,

दातुर्जिता कीर्तिरयाचकेन ॥

चतुर्वर्गसङग्रह / 1 / 26

(1082)

मा प्र गाम पथो वयंं मा यज्ञादिन्द्र सोमिनः ।

मान्तः स्थुर्नो अरातयः ॥

ऋ. / 10 / 57 / 1

(1083)

मा भ्राता भ्रातरं द्रिक्षन्,

मा स्वसारमुत स्वसा ।

सम्यञ्चः सव्रता भूत्वा,

वाचं वदत भद्रया ॥

अथर्व. / 3 / 30 / 3

(1084)

मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये ।

यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः ॥

पञ्चतन्त्र / काकोलूकीय / 29

(1085)

मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।

ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥

महाभा. / शान्तिपर्व / 113 / 11

(1086)

मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।

सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिना नृपः ॥

मार्कण्डेयपुराण / 24 / 25

(1087)

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।

अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥

वा. रामायण / अरण्यकाण्ड / 39 / 30

(1088)

मित्रं च शत्रुतामेति कस्मिंश्चित् कालपर्यये ।

शत्रुश्च मित्रतामेति,

स्वार्थो हि बलवत्तरः ॥

महाभा. / शान्ति / 138 / 142

(1089)

मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ।

ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥

पञ्च. / मित्रभेद / 372

(1090)

मित्रवान् साधयत्यर्थान् दुःसाध्यानपि वै यतः ।

तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥

पञ्च. / मित्रसम्प्राप्ति / 28

(1091)

मुक्तिमिच्छसि चेत्तात,

विषयान् विषवत्त्यज ।

क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥

चाणक्यनीति / 9 / 1

(1092)

मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् ।

नालापयेद्विवेकज्ञो यदीच्छेत् सिद्धिमात्मनः ॥

पञ्च. / मित्रभेद / 338

(1093)

मुहूर्त्तमपि जीवेच्च नरः शूक्लेन कर्मणा ।

न कल्पमपि दुष्टेन लोकद्वयविरोधिना ॥

चाणक्यनीति / 13 / 1

(1094)

मूर्खस्तु परिहर्त्तव्यः प्रत्यक्षो द्विपदः पशुः ।

भिनत्ति वाक्यशूलेन अदृश्यं कण्टकं यथा ॥

चाणक्यनीति / 3 / 7

(1095)

मूर्खाः यत्र न पूज्यन्ते,

धान्यं यत्र ससञ्चितम् ।

दम्पत्योः कलहो नास्ति,

तत्र श्रीः स्वयमागता ॥

चाणक्यनीति / 3 / 21

(1096)

मूर्थाणां पण्डिताः द्वेष्या निर्धनानां महाधनाः ।

व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥

पञ्च. / मित्रभेद / 368

(1097)

मृगा मृगैः सङ्गमनुव्रजन्ति,

गावश्च गोभिस्तुरगास्तुरङ्गैः ।

मूर्खाश्च मूर्खैः,

सुधियः सुधीभिः,

समानशीलव्यसनेषु सख्यम् ॥

पञ्च. / मित्रभेद / 226

(1098)

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।

मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते ॥

महाभारत वन प० / 301 / 6

(1099)

मृत्योः पदं योपयन्त एत,

द्राघीय आयुः प्रतरं दधानाः ।

आप्यायमानाः प्रजया धनेन,

शुद्धाः पूता भवत यज्ञियासः ॥

ऋग् वे० / 10 / 18 / 2

(1100)

मृत्योर्बिभेषि किं बाल. न स भीतं विमुञ्चति ।

अद्य वाऽ

ब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥

पञ्च. / मित्रभेद / 370

(1101)

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।

जितमर्थं विजानीयादबुधो मार्दवे सति ।

महाभा. / उद्योग / 4 / 6

(1102)

मृदुनाऽ

पि सुवृत्तेन सुमिष्टेनापि हारिणा ।

मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥

पञ्च. / मित्रभेद / 215

(1103)

मृदुनाप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।

मा तिक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥

माहाभरत,

शान्तिपर्व / 103 / 34

(1104)

मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति

गिरेरपि स्थलानि ।

उपजापविदां च कर्णजापैः,

किमु चेतांसि मृदूनि मानवानाम् ॥

पञ्च. / मित्रभेद / 247

(1105)

मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः ।

मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥

यजु. / 32 / 15

(1106)

मेधामहं प्रथमां ब्रह्नण्वतीं,

ब्रह्नजूतामृषिष्टुताम् ।

प्रपीतां ब्रह्नचारिभिर्देवानामवसे हुवे ॥

अथर्व. / 6 / 108 / 2

(1107)

मैत्री सदभिः समं कुर्यात्,

स्नेहं सत्सु तु सर्वथा ।

सत्सङ्गं साधुभिः कुर्यात्,

असत्सङ्गं परित्यजेत् ॥

भावप्र. / दिनचर्या / 249

(1108)

मोक्षसाधनमप्येष तपो दूषयति क्षणात् ।

चतुर्वर्गरिपुः क्रोधः क्रोधः स्वपरनाशकः ॥

हरिवंशपुरण / 61 / 63

(1109)

मोघमन्नं विन्दति चाप्यचेताः,

स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः ।

भीतं प्रपन्नं प्रददाति यो वै,

न तस्य हव्यं प्रगृहणन्ति देवाः ॥

महाभा. / उद्योग. / 12 / 20

(1110)

मोघमन्नं विन्दते अप्रचेताः,

सत्यं ब्रवीमि वध इत्स तस्य ।

नार्यमणं पुष्यति नो सखायम्,

केवलाघो भवति कवलादी ॥

ऋ. / 10 / 117 / 6

(1111)

मौनान्मूकः प्रवचनपटुर्वाचको जल्पको वा,

धृष्टः पार्श्व वसति च तदा दूरतश्चाप्रगल्भः ।

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः,

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥

नीतिशतक / 54

(1112)

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।

न तस्य निष्कृतिः शक्या,

कर्तुं वर्षशतैरपि ॥

मनु. / 2 / 227

(1113)

यः कश्चिदप्यसम्बद्धो,

मित्रभावेन वर्त्तते ।

स एव बन्धुस्तन्मित्रं,

सा गतिस्तत्परायणम् ॥

महाभा. / उद्योगपर्व / 33 / 38

(1114)

यः पश्चात् पूर्वकार्याणि कर्तुमभिचिकीर्षति ।

पूर्वं चापरकार्यणि स न वेद नयानयौ ॥

वा. रामा. / युद्धकाण्ड / 32

(1115)

यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्वहितान् गुरून् ।

न तस्य जायते विघ्नं कस्मिंश्चिदपि कर्मणि ॥

पञ्च. / लब्धप्रणाश / 48

(1116)

यः प्रीणयेत् सुचरितैः पितरं स पुत्रो,

यदभर्तुरेव हितमिच्छति तत्कलत्रम् ।

तन्मिमापदि सुखे च समक्रियं

यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥

नीतिशतक / 64

(1117)

यः समुत्पतितं क्रोधं,

निगृहणाति हयं यथा ।

स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥

महाभा. / आदिपर्व / 79 / 2

(1118)

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।

देवयानि विजानीहि,

तेन सर्वमिदं जितम् ॥

महाभा. / आदिपर्व / 79 / 3

(1119)

यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।

स स्वपक्षे क्षये जाते पश्चात् तैरेव हन्यते ॥

वा. रामा. / युद्धकाण्ड / 16

(1120)

य आतृणत्त्यवितथेन कर्णावदुःखं,

कुर्वन्नमृतं सम्प्रच्छन् ।

तं मन्येत पितरं मातरं च,

तस्मै न द्रुह्येत् कतमच्चनाह ॥

निरुक्त / 2 / 4

(1121)

यच्च कामसुखं लोके,

यच्च दिव्यं महत्सुखम् ।

तृष्णाक्षयसुखस्यैते,

नार्हतः षोडशीं कलाम् ॥

महाभा. / शान्तिपर्व / 267 / 6

(1122)

यज्जाग्रतो दूरमुदैति दैवं,

तदु सुप्तस्य तथैवेति दूरङ्गमम् ।

ज्योतिषां ज्योतिरेकं,

तन्मे मनः शिवसङ्कल्पमस्तु ॥

यजु. / 34 / 1

(1123)

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥

भग. गीता / 18 / 5

(1124)

यज्ञशिष्टामृतभुजो यान्ति ब्रह्न सनातनम् ।

नायं लोकोऽ

स्त्ययज्ञस्य कुतोऽ

न्यः कुरुसत्तम ॥

भग. गीता / 4 / 3

(1125)

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्पषैः ।

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥

भग. गीता / 3 / 13

(1126)

यज्ञार्थात् कर्मणोऽ

न्यत्र लोकोऽ

यं कर्मबन्धनः ।

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥

भग. गीता / 3 / 9

(1127)

यतो यतः समीहसे ततो नो अभयं कुरु ।

शन्नः कुरु प्रजाभ्योऽ

भयं नः पशुभ्यः ॥

यजु. / 36 / 22

(1128)

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥

भग. गीता / 6 / 26

(1129)

यत्र देशेऽ

थवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः ।

तस्मिन् विभवहीनो यो वसेत्स पुरुषाधमः ॥

पञ्च. / मित्रभेद / 362

(1130)

यत्र न स्यात्फलं भूरि,

यत्र च स्यात्पराभवः ।

न तत्र मतिमान् युद्धं,

समुत्पाद्य समाचेत् ॥

पञ्च. / मित्रभेद / 171

(1131)

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

यत्रैतास्तु न पूज्यन्ते,

सर्वास्तत्राफलाः क्रियाः ॥

मनु. / 3 / 56

(1132)

यत्रापि कुत्रापि गता भवन्ति,

हंसा महीमण्डनमण्डनानि ।

हानिस्तु तेषां हि सरोवराणाम्,

येषां मरालैः सह विप्रयोगः ॥

(1133)

यत्रासते मतिमन्तो मनस्विनः,

शक्रो विष्णुर्यत्र सरस्वती च ।

वसन्ति भूतानि च यत्र नित्यम्,

तस्माद् विद्वान् नावमन्येत देहम् ॥

महाभा. / शान्ति . / 120 / 46

(1134)

यत्रोत्साहसमारम्भो यत्रालस्यविहीनता ।

नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥

पञ्च. / मित्रसम्प्राप्ति / 136

(1135)

यथा खनित्वा खनित्रेण भूतले वारि विन्दति ।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥

चाणक्यनीति / 13 / 17

(1136)

यथाऽऽ

गारं दृढस्थूणं जीर्णं भूत्वोपसीदति ।

तथाऽ

वसीदन्ति नरा जरामृत्युवशं गताः ॥

वा. रामा. / अयोध्या. / 105 / 18

(1137)

यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा ।

सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥

पञ्च. / मित्रभेद / 166

(1138)

यथा चतुर्भिः कनकं परीक्ष्यते,

निघर्षणच्छेदन - तापताडनैः ।

तथा चतुर्भिः पुरुषः परीक्ष्यते,

त्यागेन शीलेन गुणेन कर्मणा ॥

चाणक्यनीति / 5 / 2

(1139)

यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।

एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥

पञ्च. / मित्रसम्प्राप्ति / 125

(1140)

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।

तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥

महाभा. / शान्ति / 181 / 16

(1141)

यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।

दूषयत्यात्मनो देहं तथाऽ

नार्येषु सौहृदम् ॥

वा. रामा. / युद्धकाण्ड / 16 / 15

(1142)

यथा फलानां पक्वानां नान्यत्र पतनादभयम् ।

एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ॥

वा. रामा. / अयोध्या. / 105 / 17

(1143)

यथा बीजाडकुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।

फलप्रदो भवेत्काले,

तद्वल्लोकः सुरक्षितः ॥

पञ्च. / मित्रभेद / 167

(1144)

यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि ।

रसमत्र न विन्देत तथाऽ

नार्येषु सौहृदम् ॥

वा. रामा. / युद्धकाण्ड / 16 / 14

(1145)

यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।

आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥

पञ्च. / मित्रभेद / 353

(1146)

यथा यथा हि पुरुषः,

शास्त्रं समधिगच्छति ।

तथा तथा विजानाति,

विज्ञानं चास्य रोचते ॥

मनु. / 4 / 2

(1147)

यथार्थकथनं यच्च सर्वलोकसुखप्रदम् ।

तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः ॥

(1148)

यथा वायुं समाश्रित्य,

वर्त्तन्ते सर्वजन्तवः ।

तथा गृहस्थमाश्रित्य,

वर्त्तन्ते सर्व आश्रमाः ॥

मनु. / 3 / 77

(1149)

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।

न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥

महाभा. / उद्योग / 33 / 21

(1150)

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथाऽऽ

त्मा नोपलिप्यते ॥

भग. गीता. / 13 / 32

(1151)

यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।

एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥

पञ्च. / लब्धप्रणाश / 27

(1152)

यथा ह्यनुदका नद्यो यथा वाऽ

प्यतृणं वनम् ।

अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥

वा. रामा. / अयोध्या. / 67 / 29

(1153)

यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।

तथोद्यम-परित्यक्तं,

न फलं कर्मणः स्मृतम् ॥

पञ्च. / मित्रसम्प्राप्ति / 126

(1154)

यदक्षरं वेदविदो वदन्ति,

विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्नचर्यं चरन्ति,

तत्ते पदं संग्रहेण प्रवक्ष्ये ॥

भग. गीता / 8 / 11

(1155)

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।

अपत्रपेत वा येन,

न तत् कुर्यात् कथञ्चन ॥

महाभा. / शान्ति. / 124 / 67

(1156)

यदपसरति मेषः कारणं तत्प्रहर्त्तुम्,

मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः ।

हृदयनिहितवैरा गूढमन्त्रोपचाराः,

किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥

पञ्चतन्त्र. / काकोलूकीय / 41

(1157)

यदसत्यं वदेन्मर्त्यो,

यद्वाऽ

सेव्यं च सेवते ।

यदगच्छति विदेशं च,

तत्सर्वमुदरार्थतः ॥

पञ्च. / मित्रभेद / 200

(1158)

यदा किञ्चिज्ज्ञोऽ

हं द्विप इव मदान्धः समभवम्,

तदा सर्वज्ञोऽ

स्मीत्यभवदवलिप्तं मम मनः ।

यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतम्,

तदा मूर्खोऽ

स्मीति ज्वर इव मदो मे व्यपगतः ॥

नीतिशतक / 7

(1159)

यदाचरति कल्याणि. शुभं वा यदि वाऽ

शुभम् ।

तदेव लभते भद्रे. कर्त्ता कर्मजमात्मनः ॥

वा. रामा. / अयोध्या. / का.

(1160)

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥

श्वेताश्वतरोपनिषद् / 6 / 20

(1161)

यदा संहरते चायं कूर्मोंऽ

ङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

महाभा. / भीष्मपर्व / 26 / 58

(1162)

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसंकल्प-संन्यासी योगारूढस्तदोच्यते ॥

भग. गीता / 6 / 4

(1163)

यदि स्याच्छीतलो वह्रिः शीतांशुर्दहनात्मकः ।

न स्वभावोऽ

त्र मर्त्यानां शक्यते कर्तुमन्यथा ॥

पञ्च. / मित्रभेद / 202

(1164)

यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।

परापवादसस्येभ्यो गां चरन्तीं निवारय ॥

चाणक्यनीति / 14 / 13

(1165)

यद्धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनम्,

तत्प्राप्नोति मरुस्थलेऽ

पि नितरां मेरौ ततो नाधिकम् ।

तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः,

कूपे पश्य पयोनिधावपि घटो गृहणाति तुल्यं जलम् ॥

नीतिशतक / 45

(1166)

यदृच्छयाप्युपनतं सकृत्सज्जनसंगतम् ।

भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥

पञ्च. / मित्रभेद / 137

(1167)

यद् दुरापं भवेत्किंचित् तत् सर्वं तपसो भवेत् ।

ऐश्वर्यमृषयः प्राप्तस्तपसैव न संशयः ॥

महाभा. / शान्ति. / 161 / 5

(1168)

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥

भग. गीता / 3 / 21

(1169)

यद्यप्यशीला नृपते,

प्राप्नवन्ति श्रियं क्वचित् ।

न भुञ्जते चिरं तात. समूलाश्च न सन्ति ते ॥

महाभा. / शान्ति. / 124 / 69

(1170)

यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा,

कालापेक्षी हृदनिहितं बुद्धिमान् कर्म कुर्यात् ।

किं गाण्डीव-स्फुरदुरुघनास्फालनक्रूरपाणि-

र्नासील्लीलानटन-विलसन-मेखलीसव्यसाची ॥

पञ्चतन्त्र / काकोलूकीय / 202

(1171)

यमर्थसिद्धिः परमा न मोहयेत्,

तथैव काले व्यसनं न मोहयेत् ।

सुखं च दुःखं च तथैव मध्यमं,

निषेवते यः स धुरन्धरो नरः ॥

महाभा. / शान्तिप. / 226 / 16

(1172)

यमेव विद्याः शुचिमप्रमत्तं,

मेधाविनं ब्रह्नचर्योपपन्नम् ।

यस्ते न द्रुह्येत् कतमच्चनाह,

तस्मै मा ब्रूयाः निधिपाय ब्रह्नन् ॥

निरुक्त. / 2 / 4

(1173)

ययोरेव समं वित्तं,

ययोरेव समं कुलम् ।

तयोर्मैत्री विवाहश्च,

न तु पुष्टविपुष्टयोः ॥

पञ्च. / मित्रभेद / 225

(1174)

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायता ।

यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥

अथर्व. / 6 / 39 / 3

(1175)

यशोऽ

धिगन्तुं सुखलिप्सया वा,

मनुष्यसंख्यामतिवर्तितुं वा ।

निरुत्सुकानामभियोगभाजाम्,

समुत्सुकेवाङ्कमुपैति सिद्धिः ॥

सा. द. / परि. / 1

(1176)

यशो यशस्विनां शुद्धं,

श्लाघ्या ये गुणिनां गुणाः ।

लोभः स्वल्पोऽ

पि तान् हन्ति,

श्वित्रो रूपमिवेप्सितम् ॥

श्रीमदभागवत / 11 / 23 / 16

(1177)

यस्तु राजा स्थितोऽ

धर्मे मित्राणामुपकारिणाम् ।

मिथ्या प्रतिज्ञां कुरुते,

को नृशंसतरस्ततः ॥

वा. रामा. / किष्किन्धा / 34 / 8

(1178)

यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृद् ।

कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥

पञ्च. / अपरीक्षितकारक / 79

(1179)

यस्मात् त्रयोऽ

प्याश्रमिणो,

ज्ञानेनान्नेन चान्वहम् ।

गृहस्थेनैव धार्यन्ते,

तस्माज्ज्येष्ठाश्रमो गृही ॥

मनु. / 3 / 78

(1180)

यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः ।

चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥

वा. रामा. / अरण्य. / 33 / 10

(1181)

यस्मिञ्जीवति जीवन्ति बहवः सोऽ

त्र जीवतु ।

वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥

पञ्च. / मित्रभेद / 22

(1182)

यस्मिन् देशे च काले च वयसा सादृशेन च ।

कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥

पञ्च. / मित्रसम्प्राप्ति / 82

(1183)

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।

कृतमेवास्य जानन्ति,

स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 18

(1184)

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 19

(1185)

यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम् ।

देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् ॥

भावप्रकाश / दिनचर्या / 10

(1186)

यस्य धर्म-विहीनानि दिनान्यायान्ति यान्ति च ।

स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥

पञ्चतन्त्र. / काकोलूकीय / 93

(1187)

यस्य न ज्ञायते वीर्यं,

न कुलं न विचेष्टितम् ।

न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥

पञ्च. / मित्रसम्प्राप्ति / 62

(1188)

यस्य नास्ति स्वयं प्रज्ञा,

शास्त्रं तस्य करोति किम् ।

लोचनाभ्यां विहीनस्य,

दर्पणः किं करिष्यति ॥

चाणक्यनीति / 10 / 8

(1189)

यस्य प्रसादे पट्नास्ते,

विजयश्च पराक्रमे ।

मृत्युश्च वसति क्रोधे,

सर्वतेजमयो हि सः ॥

(1190)

यस्य मित्रेण सम्बाषा,

सम्भाषा,

यस्य मित्रेण संस्थितिः ।

यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥

हितोपदेश / मित्रलाभ / 39

(1191)

यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।

अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥

पञ्च. / मित्रभेद / 70

(1192)

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।

कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥

महाभा. / उद्योग / 33 / 20

(1193)

यस्यार्स्थास्तस्य मित्राणि,

यस्यार्थास्तस्य बान्धवाः ।

यस्यार्थाः स पुमांल्लोके,

यस्यार्थाः स च पण्डितः ॥

पञ्च. / मित्रभेद / 3

(1194)

यां मेधां देवगणाः पितरश्चोपासते ।

तया मामद्य मेधयाऽ

ग्ने मेधाविनं कुरु स्वाहा ॥

यजु. / 32 / 14

(1195)

या चेयं जगतो माता सर्वलोकनमस्कृता ।

अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर ॥

वा. रामा. / अरण्य. / 66 / 10

(1196)

याते मय्यचिरान्निदाघमिहिरज्वालाशतैःशीर्णताम्,

गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।

इत्थं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते,

धन्यं जीवनमस्य मार्गसरसो,

धिग्वारिधीनां जनुः ॥

(1197)

या निशा सर्वभूतानां,

तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि,

सा निशा पश्यतो मुनेः ॥

श्रीमदभगवदगीता / 2 / 69

(1198)

यावत्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।

पश्चाद्धावति जर्जरदेहे,

वार्त्तां पृच्छति कोऽ

पि न गेहे ॥

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ॥

चर्पटपञ्चरिका / 3

(1199)

यावत्स्वस्थमिदं शरीरमखिलं यावज्जरा दूरतो,

यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्,

उद्दीप्ते भवने तु कूपखनन-प्रत्युद्यमः कीदृशः ॥

वैराग्यशतक / 82

(1200)

यावत्स्वस्थो ह्ययं देहो,

यावन्मृत्युश्च दूरतः ।

तावदात्महितं कुर्यात्,

प्राणान्ते किं करिष्यति ॥

चाणक्यनीति / 4 / 4

(1201)

या वेदबाह्याः स्मृतयो,

याश्च काश्च कुदृष्टयः ।

सर्वास्ताः निष्फलाः प्रेत्य,

तमोनिष्ठा हि ताः स्मृताः ॥

मनु. / 12 / 94

(1202)

युक्तं सभायां खलु मर्कटाानाम्,

शाखासु स्थिरणं मृदुलासनानि ।

सुभाषितं चीत्कृतिरातिथेेयी,

दन्तैर्नखाग्रैश्च विपाटितानि ॥

(1203)

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुृःखहा ॥

भग. गीता / 6 / 17

(1204)

यूयं वयं वयं यूयमितयासीन्मतिरावयोः ।

किं जातमधुना मित्र. यूयं यूयं वयं वयम् ॥

वैराग्यशतक / 59

(1205)

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।

ये संग्रामाः समितयस्तेषु यारु वदेम ते ॥

अथर्व. / 12 / 1 /56

(1206)

येन केनाप्युपायेन शुभेनाप्यशुभेन वा ।

उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥

पञ्च. / मित्रभेद / 310

(1207)

ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः ।

ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ॥

वा. रामा. / अरण्य. / 33 / 6

(1208)

येन येन यथा यद्यत् पुरा कर्म समीहितम् ।

तत्तदेकतरो भुङक्ते नित्यं विहितमात्मना ॥

महाभा. / शान्ति. / 181 / 10

(1209)

येषां चाराश्च कोशश्च नयश्च जयतां वर ।

अस्वाधीना नरेन्द्राणां प्राकृतैस्तैः जनैः समाः ॥

वा. रामा. / अरण्य. / 33 / 9

(1210)

येषां न विद्या न तपो न दानम्,

ज्ञानं न शीलं न गुणो न धर्मः ।

ते मर्त्यलोके भुवि भारभूता,

मनुष्यरूपेण मृगाश्चरन्ति ॥

नीतिशतक / 12

(1211)

यो जागार तमृचः कामयन्ते,

यो जागार तमु सामानि यन्ति ।

यो जागार तमयं सोम आह,

तवाहमस्मि सख्ये न्योकाः ॥

ऋग् / 5 / 44 / 14

(1212)

योऽ

त्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।

एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते ॥

हितोपदेश / मित्रलाभ / 66

(1213)

यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।

तस्य तेजोमया लोका भवन्ति ब्रह्नवादिनः ॥

मनु. / 6 / 39

(1214)

यो ध्रुवाणि परित्यज्य,

अध्रुवाणि निषेवते ।

ध्रुवाणि तस्य नश्यन्ति,

अध्रुवं नष्टमेव च ॥

पञ्च. / मित्रसम्प्राप्ति / 134

(1215)

यो न वेत्ति गुणान् यस्य,

न तं सेवेत पण्डितः ।

न हि तस्मात्फलं किञ्चित्,

सुकृष्टादूषरादिव ॥

पञ्च. / मित्रभेद / 45

(1216)

यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।

भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥

वा. रामा. / युद्धकाण्ड / 1 / 8

(1217)

यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।

स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्राह्नणे नमः ॥

अथर्व / 10 / 8 / 1

(1218)

योऽ

मित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः ।

स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥

पञ्च. / लब्धप्रणाश / 22

(1219)

यो विषादं प्रसहते विक्रमे समुपस्थिते ।

तेजसा तस्य हीनस्य पुरुषार्थो न सिद्धयति ॥

वा. रामा. / किष्किन्धा / 64 / 10

(1220)

योऽ

हिंसकानि भूतानि,

हिनस्त्यात्मसुखेच्छया ।

सजीवंश्च मृतश्चैव,

न क्वचित् सुखमेधते ॥

मनु. / 5 / 45

(1221)

यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।

कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥

वा. रामा. / युद्दकाण्ड / 1 / 7

(1222)

यो हि मित्रेषु कालज्ञः सततं साधु वर्त्तते ।

तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ॥

वा. रामा. / किष्किन्धा / 10

(1223)

यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।

आदित्यचन्द्रौ ग्रहमभ्युपेतो महाबलौ ॥

वा. रामा. / अरण्य. / 66 / 11

(1224)

यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।

एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥

(1225)

रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।

असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम।

(1226)

रङ्कं करोति राजानं,

राजानं रङ्कमेव च ।

धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥

चाणक्यनीति / 10 / 5

(1227)

रत्नैर्महाब्धेस्तुतषुर्न देवाः,

न भेजिरे भीमविषेण भीतिम् ।

सुधां विना न प्रययुर्विरामं,

न निश्चितार्थाद्विरमन्ति धीराः ॥

नीतिशतक / 79

(1228)

रथस्यैकं चक्रं भुजगयमिता सप्त तुरगाः,

निरालम्बो मार्गश्चरणविकलः सारथिरपि ।

रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः,

क्रिया-सिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

भोजप्रबन्ध / 169

(1229)

रमणीयोऽ

पि देशः सुभिक्षः क्षेम एव च ।

कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥

सौन्दरनन्द / 15 / 48

(1230)

रविनिशाकरयोर्ग्रहपीजनम्,

गजभुजङ्गविहङ्गमबन्धनम् ।

मतिमतां च विलोक्य दरिद्रताम्,

विधिरहो बलवानिति मे मतिः ॥

पञ्च. / मित्रसम्प्राप्ति / 22

(1231)

रसायनं तु तज्ज्ञेयं यज्जराव्याधिनाशनम् ।

यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु ॥

भावप्रकाश / मिश्रप्रकरण / 229

(1232)

रसायनमयी शीता परमानन्ददायिनी ।

नान्दयति कं नाम साधुसंगतिचन्द्रिका ॥

(1233)

रसायनानां विधिवच्चोपयोगः प्रशस्यते ।

शस्यते देहवृत्तिश्च,

भेषजैः पूर्वमुदधृतैः ॥

चरक / विमानस्थान / 3 / 18

(1234)

रहस्यभेदो याच्ञा च,

नैष्ठुर्यं चलचित्तता ।

क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥

हितोपदेश / मित्रलाभ / 98

(1235)

राजन् दुधुक्षसि यदि क्षितिधेनुुमेताम्,

तेनाद्य वत्समिवलोकममुं पुषाण ।

तस्मिंश्च सम्यगनिशं परिपुष्यमाणे,

नानाफलं फलति कल्पलतेव भूमिः ॥

नीतिशतक / 42

(1236)

राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।

पत्नी-माता स्वमाता च पञ्चैताः मातरः स्मृताः ॥

चाणक्यनीति / 5 / 23

(1237)

राजा घृणी ब्राह्नणः सर्वभक्षः,

स्त्री चावशा दुष्प्रकृतिः सहायः ।

प्रेष्यः प्रतीपोऽ

धिकृतः प्रमादी,

त्याज्या इमे यश्च कृतं न वेत्ति ॥

हितोपदेश / सुहृदभेद / 182

(1238)

राजा तुष्टो हि भृत्यानां मानमात्रं प्रयच्छति ।

ते तु सम्मानितस्तस्य प्राणैरप्युपकुर्वते ॥

भोजप्रबन्ध / 17

(1239)

राजा राष्ट्रं यथाऽऽ

पत्सु द्रव्यौधैरपि रक्षति ।

राष्ट्रेण राजा व्यसने रक्षितव्यस्तथा भवेत् ॥

महाभा. / शान्ति. / 130 / 31

(1240)

राज्ञि धर्मिणी धर्मिष्ठाः,

पापे पापाः समे समाः ।

राजानमनुवर्त्तन्ते,

यथा राजा तथा प्रजा ॥

चाणक्यनीति / 13 / 8

(1241)

राज्यं तिष्ठति दक्षस्य,

संगृहीतेन्द्रियस्य च ।

आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत् ॥

महाभा. / शान्तिपर्व / 112 / 19

(1242)

राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता ।

पाण्डित्यमायुरारोग्यं धर्मस्यैतत् फलं विदुः ॥

(1243)

रात्रिं रात्रिमप्रयातं भरन्तोऽ

श्वायेव

तिष्ठते घासमस्मै ।

रायस्पोषेण समिषा मदन्तो,

मा ते अग्ने प्रतिवेशा रिषाम ॥

अथर्व. / 19 / 55 / 1

(1244)

रात्रिर्गमिष्यति भविष्यति सुप्रभातम्,

भास्वानुदेष्यति सहिष्यति पंकजश्रीः ।

इत्थं विचिन्तयति कोशगते द्विरेफे,

हा . हन्त . हन्त. नलिनीं गज उज्जहार ॥

शिवराजविजय / 2

सर्ग

(1245)

रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनम्,

वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ।

नाटयाचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरम्,

सर्वं कालवशाज्जनोऽ

त्र सहते कः कं परित्रायते ॥

पञ्चतन्त्र. / लब्धप्रणाश / 230

(1246)

रूपयौवनसम्पन्ना विशालकुलसम्भवः ।

विद्याहीना न शोभन्ते,

निर्गन्धा इव किंशुकाः ॥

हितोपदेश / प्रस्तावना / 39

(1247)

रे रे . चातक . सावधान-मनसा मित्र क्षणं श्रूयतामम्भोदा

बहवो हि सन्ति गगने सर्वेतु नैतादृशाः ।

केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥

नीतिशतक / 47

(1248)

रोहति सायकैर्विद्धं छिन्नं रोहति साचिना ।

वचोदुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥

पञ्च. / काकोलूकीय / 107

(1249)

लक्ष्मीवन्तो न जानन्ति प्रायेण परेवदनाम् ।

शेषे धराभराक्लान्ते,

शेते नारायणः सुखम् ॥

(1250)

लङकापतेः सङकुचितं यशो यद्,

यत्कीर्तपात्रं रघुराजपुत्रः ।

स सर्वं एवादिकवेः प्रभावो,

न कोपनीयाः कवयः क्षितीन्द्रैः ॥

विक्रमाङकदेवचरित / 1 /27

(1251)

लज्जागुणौघजननीं जननीमिव

स्वामत्यन्तशुद्धहृदयामनुवर्तमानाम् ।

तेजस्विनः सुखमसूनपि संत्यजन्ति,

सत्यव्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ॥

नीतिशतक / 100

(1252)

लभेत सिकतासु तैलमपि यत्नतः पीडयन्,

पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।

कदाचिदपि पर्यटन् शशविषाणमासादयेत्,

न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

नीतिशतक / 4

(1253)

लाङगूलाचालनमधश्चरणावपातं,

भूमौ निपत्य वदनोदरदर्शनं च ।

श्वा पिण्डदस्य कुरुते,

गजपुङगवस्तु,

धीरं विलोकयति चाटुशतैश्च भुङक्ते ॥

नीतिशतक / 23

(1254)

लुब्धमर्थेन गृहणीयात्,

स्तब्धमञ्जलिकर्मणा ।

मूर्खं छन्दानुरोधेन,

यथार्थवादेन पण्डितम् ॥

चाणक्यनीति / 6 / 12

(1255)

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,

नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।

विद्याबलं व्यसनिनः कृपणस्य सौख्यं,

राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥

(1256)

लुब्धानां याचकः शत्रुः,

मूर्खाणां बोधको रिपुः ।

जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमाः रिपुः ॥

चाणक्यनीति / 9 / 6

(1257)

लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः ।

लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ॥

पञ्च. / मित्रभेद / 169

(1258)

लोकान्तरं सुखं पुण्यं तपोदानसमुदभवम् ।

सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥

रघुवंश / 1 /69

(1259)

लोके सुखं परजनाय हितोपदेशः ।

तद्वत्समाचरणमेव परन्तु दुःखम् ॥

सूक्तिमुक्तावली / 47

(1260)

लोभः प्रतिष्ठा पापस्य,

प्रसूतिर्लोभ एव च ।

द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥

भोजप्रबन्ध. / 1

(1261)

लोभश्चेदगुणेन किं,

पिशुनता यद्यस्ति किं पातकैः,

सत्यं चेत्तपसा च किं,

शुचि मनो यद्यस्ति तीर्थेन किम् ।

सौजन्यं यदि किं गुणैः,

समुहिमा यद्यस्ति किं मण्डनैः,

सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्यना ॥

नीतिशतक / 51

(1262)

लोभात्क्रोधः प्रभवति,

क्रोधाद् द्रोहः प्रवर्तते ।

द्रोहेण नरकं याति,

शास्त्रज्ञोऽ

पि विचक्षणः ॥

भोजप्रबन्ध / 2

(1263)

लोभेन बुद्धिश्चलति,

लोभो जनयते तृषाम् ।

तृषार्तो दुृःखमाप्नोति,

परत्रेह च मानवः ॥

हितोपदेश / मित्रलाभ / 140

(1264)

लौकिकं वैदिकं वाऽ

पि तथाऽऽ

ध्यात्मिकमेव च ।

आददीत यतो ज्ञानं,

तं पूर्वमभिवादयेत् ॥

मनु. / 2 / 117

(1265)

लौकिकानां हि साधूनामर्थं वागनुवर्तते ।

ऋषीणां पुनराद्यानां वाचमर्थोऽ

नुधावति ॥

उत्तररामचरित

(1266)

वक्रोऽ

पि पङ्कजनितोऽ

पि दुरासदोऽ

पि,

व्यालाश्रितोऽ

पि विफलोऽ

पि सकण्टकोऽ

पि ।

गन्धेन बन्धुरसि केतक पुष्पजेन,

ह्येको गुणः खलु निहन्ति समस्तदोषान् ॥

(

वृद्धचाणक्य )

(1267)

वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।

स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥

पञ्च. / मित्रभेद / 32

(1268)

वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ।

एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥

पञ्च. / लब्धप्रणाश / 7

(1269)

वनानि दहतो वह्रेः,

सखा भवति मारुतः ।

स एव दीपनाशाय,

कृशे कस्यास्ति सौहृदम् ॥

पञ्च. / काकोलूकीय / 57

(1270)

वनेऽ

पि दोषाः प्रभवन्ति रागिणाम्,

गृहेऽ

पि पञ्चेन्द्रियनिग्रहस्तपः ।

अकुत्सिते कर्मणि यः प्रवर्त्तते,

निवृत्तरागस्य गृहं तपोवनम् ॥

हितोपदेश / सन्धि. / 84

(1271)

वनेऽ

पि सिंहा मृगमांसभक्ष्यााः,

बुभुक्षिता नैव तृणं चरन्ति ।

एवं कुलीना व्यसनाभिभूताः,

न नीतिमार्गं परिलङघयन्ति ॥

पञ्चतन्त्र / लब्धप्रणाश / 55

(1272)

वने रणे शत्रुजलाग्निमध्ये,

महार्णवे पर्वतमस्तके वा ।

सुप्तं प्रमत्तं विषमस्थितं वा,

रक्षन्ति पुण्यानि पुराकृतानि ।

नीतिशतक / 89

(1273)

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते,

समं यैः संवृद्धाः स्मृतिविषयतां तेऽ

पि गमिताः ।

इदानीमेते स्मः प्रतिदिवसमापन्नपतनाः,

गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥

वैराग्यशतक /34

(1274)

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः,

सम इह परितोषो निर्विशेषो विशेषः ।

स तु भवति दरिद्रो यस्य तृष्णा विशाला,

मनसि तु परितुष्टे कोऽ

र्थवान् को दरिद्रः ॥

वैराग्यशतक / 45

(1275)

वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् ।

व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ॥

सुश्रुत / चिकित्सा / 44

(1276)

वरं न राज्यं,

न कुराजराज्यम्,

वरं न मित्रं,

न कुमित्रमित्रम् ।

वरं न शिष्यो,

न कुशिष्यशिष्यो,

वरं न दाराः न कुदारदाराः ॥

चाणक्यनीति / 6 /13

(1277)

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।

न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥

नीतिशतक / 13

(1278)

वरं मौनं कार्यं,

न च वचनमुक्तं यदनृतम्,

वरं क्लैब्यं पुंसां,

न च परकलत्राभिगमनम् ।

वरं प्राणत्यागो,

न च पिशुनवाक्येष्वभिरुचिः,

वरं भिक्षाशित्वं,

न च परधनास्वादनसुखम् ॥

हितोपदेश / मित्रलाभ / 135

(1279)

वरं वनं व्याघ्रगजेन्द्रसेवितं,

द्रुमालयं पक्वफलाम्बुभोजनम् ।

तृणानि शय्या परिधानवल्कलं,

न बन्धुमध्ये धनहीनजीवनम् ।

हितोपदेश / मित्रलाभ / 151

(1280)

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।

एकश्चन्द्रस्तमो हन्ति न च तारागणोऽ

पि च ॥

चाणक्यनीतिः / 4 / 6

(1281)

वरयेत् कुलजां प्राज्ञो नीरूपामपि कन्यकाम् ।

रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥

चाणक्यनीति / 1 / 14

(1282)

वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।

गात्राणि शिथिलायन्ते,

तृष्णैका तरुणायते ॥

वैराग्यशतक / 14

(1283)

वर्जयेन्मधु माांसं च,

गन्धं माल्यं रसान् स्त्रियः ।

कामं क्रोधं च लोधं च,

नर्त्तनं गीववादनम् ॥

मनु. / 2 / 177

(1284)

वहेदमित्रं स्कन्धेन,

यावत्कालस्य पर्ययः ।

प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि ॥

महाभा. / शान्ति. / 140 / 18

(1285)

वह्रिस्तस्य जलायते,

जलनिधिः कुल्यायते तत्क्षणात्,

मेरुः स्वल्पशिलायते,

मृगपतिः सद्यः कुरङ्गायते ।

व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते,

यस्याऽ

ङ्गेऽ

खिललोकवल्लभतमं शीलं समुन्मीलति ॥

नीतिशतक / 100

(1286)

वाक्पारुष्यं परं लोक उद्वेजकमनर्थकम् ।

न कुर्याद् विप्रियां वाचं प्रकुर्याज्जनमात्मसात् ॥

कामन्दकीयनीतिसार / 15 / 9

(1287)

वाक्सूनृता दया दानं,

दीनोपगतरक्षणम् ।

इित सङ्गः सतां साधु,

ह्येतत् सत्पुरुषव्रतम् ॥

कामन्दकनीतिसार / 3 / 2

(1288)

वाडम आसन्नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।

अपलिता केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥

अथर्व. / 19 / 60 / 1

(1289)

वाच्यं श्रद्धासमेतस्य,

पृच्छतश्च विशेषतः ।

प्रोक्तं श्रद्धाविहीनस्य,

अरण्यरुदितोपमम ॥

पञ्च. / मित्रभेद / 343

(1290)

वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचिते ।

नाकार्यमस्ति क्रुद्धस्य,

नाऽ

वाच्यं विद्यते क्वचित् ॥

वा. रामा. / सुन्दरकाण्ड / 55 / 5

(1291)

वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।

ओ३म् क्रतो स्मर,

क्लिबे स्मर कृतं स्मर ॥

यजु. / 40 / 15

(1292)

वार्ता च कौतुकवती विमला च विद्या,

लोकोत्तरः परिलश्च कुरङगनाभेः ।

तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं

प्रसरति स्वयमेव भूमौ ॥

प्रसन्नराघव / 2 / 2

(1293)

वासनानुदयो भोग्य,

वैराग्यस्य परोऽ

वधिः ।

अहम्भावोदयाभावो,

बोधस्य परमोऽ

वधिः ॥

विवेकचूडामणिः / 425

(1294)

वासांसि जीर्णानि यथा विहाय,

नवानि गृहणाति नरोऽ

पराणि ।

तथा शरीराणि विहाय जीर्णान्यन्यानि

संयाति नवानि देही ॥

भगवदगीता / 2 /22

(1295)

विघसाशी भवेन्नित्यं,

नित्यं वाऽ

मृतभोजनः ।

विघसो भुक्तशेषं तु,

यज्ञशेषं तथामृतम् ॥

मनु. / 4 / 285

(1296)

वित्तं बन्धुर्वयः कर्म,

विद्या भवति पञ्चमी ।

एतानि मान्यस्थानानि,

गरीयो यद् यदुत्तरम् ॥

मनु. / 2 / 136

(1297)

वितीर्णशिक्षा इव हृत्पदस्थसरस्वती-वाहनराजहंसैः ।

ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति ॥

(1298)

वित्तेन रक्ष्यते धर्मो,

विद्या योगेन रक्ष्यते ।

मृदुना रक्ष्यते भूपः,

सत्स्त्रिया रक्ष्यते गृहम् ॥

चाणक्यनीति / 5 / 9

(1299)

विद्यमाना गतिर्येषामन्यत्रापि सुखावहा ।

ते न पश्यन्ति विद्वांसो देशभङ्गं कुलक्षयम् ॥

पञ्च. / मित्रभेद / 270

(1300)

विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् ।

यावद् व्रजतिन भूमौ देशाद् देशान्तरं हृष्टः ॥

पञ्चत. / मित्रभेद / 350

(1301)

विद्याञ्चाविद्यां च यस्तद्वेदोभयं सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययाऽ

मृतमश्नुते ॥

यजुर्वेद / 40 / 14

(1302)

विद्या तपो वा विपुलं धनं वा,

सर्वं ह्येतद् व्यवसायेन शक्यम् ।

बुद्धयायत्तं तन्निवसेद् देहवत्सु,

तस्माद् विद्याद् व्यवसायं प्रभूतम् ॥

महाभा. / शान्ति / 120 / 45

(1303)

विद्यातीर्थे विमलमतयः साधवः सत्यतीर्थे,

गङगातीर्थे मलिनमनसो दानतीर्थे धनाढयाः ।

लज्जातीर्थे कुलयुवतयो योगिनो ज्ञानतीर्थे,

धारातीर्थे धरणिपतयः कल्मषं क्षालयन्ति ॥

प्रसङगाहरण पृ० / 10

(1304)

विद्या ददाति विनयं,

विनयाद्याति पात्रताम् ।

पात्रत्वाद्धनमक्षय्यं,

धनाद्धर्मस्ततः सुखम् ॥

हितोपदेश / प्रस्तावना / 6

(1305)

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,

विद्या भोगकरी यशःसुखकरी,

विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने,

विद्या परा देवता,

विद्या राजसु पूज्यते,

न हि धनं,

विद्याविहीनः पशुः ॥

नीतिशतक / 20

(1306)

विद्यामदो धनमदस्तृतीयोऽ

भिजनो मदः ।

मदा एतेऽ

वलिप्तानामेत एव सतां दमाः ॥

महाभारत,

उद्योगपर्व / 34 / 44

(1307)

विद्या मित्रं प्रवासेषु,

भार्या मित्रं गृहेषु च ।

व्याधितस्यौषधं मित्रं,

धर्मो मित्रं मृतस्य च ॥

चामक्यनीति / 5 / 15

(1308)

विद्याविनयोपेतो हरति न चेतांसि कस्य मनुजस्य ।

काञ्चनमणि-संयोगो नो जनयति कस्य लोचनानन्दम् ॥

(1309)

विद्याविलासमनसो धृतशीलशिक्षाः,

सत्यव्रता रहितमानमलापहाराः ।

संसार-दुृःखदलनेन सुभूषिता ये,

धन्या नरा विहितकर्मपरोपकाराः ॥

सत्यार्थप्रकाश / 3 / 1

(1310)

विद्या विवादाय धनं मदाय,

प्रज्ञा-प्रकर्षः परवञ्चनाय ।

अत्युन्नतिर्लोकपराभवाय,

येषां प्रकाशस्तिमिरं हि तेषाम् ॥

दर्पदलन / 2 / 5

(1311)

विद्या विवादाय धनं मदाय,

शक्तिः परेषां परिपीडनाय ।

खलस्य साधोर्विपरीतमेतत्,

ज्ञानाय दानाय च रक्षणाय ॥

हितोपदेश

(1312)

विद्या ह वै ब्राह्नणमाजगाम,

गोपाय मा शेवधिष्टेऽ

हमस्मि ।

असूयकायानृजवेऽ

यताय,

न मा ब्रूयाः वीर्यवती यथा स्याम् ॥

निरुक्त / 2 / 4

(1313)

विद्वत्त्वं च नृपत्वं च नैव तुल्ये कदाचन ।

स्वदेशे पूज्यते राजा,

विद्वान् सर्वत्र पूज्यते ॥

पञ्चतन्त्र / मित्रसम्प्राप्ति / 58

(1314)

विद्वदगोष्ठी भारतं काव्यचिन्ता,

तन्त्रीवाद्यं सुप्रयुक्तं च गेयम् ।

इष्टा भार्या तत्समानं च मित्रं,

सद्यः शोकं नाशयन्तीह सप्त ॥

(1315)

विधाय वैरं सामर्षे नरा येऽ

रौ उदासते ।

प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽ

भिमारुतम् ॥

शिशुपाल-वध / 2 / 42

(1316)

विधिना मन्त्रयुक्तेन रूक्षाऽ

पि मथिताऽ

पि च ।

प्रयच्छति फंल भूमिररणीव हुताशनम् ॥

पञ्च. / मित्रभेद / 160

(1317)

विना गोरसं को रसो भोजनानं,

विना गोरसं को रसो भूपतीनाम् ।

विना गोरसं को रसः कामिनीनां,

विना गोरसं को रसः पण्डितानाम् ॥

(1318)

विनाऽ

पि भेषजैर्व्याधिः पथ्यादेव निवर्त्तते ।

न तु पथ्य-विहीनस्य भेषजानां शतैरपि ॥

(1319)

विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।

अकृत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥

शिशुपालवध / 2 / 34

(1320)

विपदि धैर्यमथाभ्युदये क्षमा,

सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरुचिर्व्यसनं श्रुतौ,

प्रकृतिसिद्धमिदं हि महात्मनाम् ॥

नीतिशतक / 59

(1321)

विप्रो वृक्षस्तस्य मूलं च सन्ध्या,

वेदाः शाखाः धर्मकर्माणि पत्रम् ।

तस्मान्मूलं यत्नतो रक्षणीयम्,

छिन्ने मूले नैव शाखा न पत्रम् ॥

चाणक्यनीति / 10 / 13

(1322)

विमल एव रविर्विशदः शशी,

प्रकृतिशोभन एव हि दर्पणः ।

शिवगिरिः शिवहासहोदरः,

सहजसुन्दर एव हि सज्जनः ॥

साहित्यदर्पण / 10

(1323)

विरोधिवचसो मूकान् वागीशानपि कुर्वते ।

जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः ॥

शिशुपाल-वध / 2 / 25

(1324)

विविक्तवर्णाभरणा सुखश्रुतिः,

प्रहलादयन्ती हृदयान्यपि द्विषाम् ।

प्रवर्तते नाकृतपुण्यकर्मणां,

प्रसन्नगम्भीरपदा सरस्वती ॥

किरातार्जुनीयम् / 14 / 3

(1325)

विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् ।

सुतरां रत्नमाभाति चामीकरनियोजितम् ॥

चाणक्यनीति / 16 / 9

(1326)

विश्वम्भरा वसुधानी प्रतिष्ठा,

हिरण्यवक्षा जगतो निवेशनी ।

वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा

द्रविणे नो दधातु ॥

अथर्व / 12 / 1 / 6

(1327)

विश्वे यजत्रा अधिवोचतोतये,

त्रायध्वं नो दुरेवाया अभिह्रुतः ।

सत्यया वो देवहूत्या हुवेम,

श्रृण्वतो देवा अवसे स्वस्तये ॥

ऋ. / 10 / 63 / 11

(1328)

विषं विषेण व्यथते वज्रं वज्रेण भिद्यते,

गजेन्द्रो दृष्टसारेण गजेन्द्रेणैव बध्यते ।

मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम्,

रावणोच्छित्तये रामो विभीषणमपूजयत् ॥

कामन्दकीय नीतिसार / 8 / 69 / 70

(1329)

विषस्य विषयाणां हि दृश्यते महदन्तरम् ।

उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥

(1330)

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।

नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥

चाणक्यनीति / 1 / 16

(1331)

वीणां वंशश्चन्दनं चन्द्रभासः,

शय्या यानं यौवनस्थास्तरुण्यः ।

नैतद्रम्यं क्षुत्पिपासार्दितानां,

सर्वारम्यास्तण्डुलप्रस्थमूलाः ॥

(1332)

वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् ।

यद्येवं गम्यते स्वर्गं,

नरकं केन गम्यते ॥

(1333)

वृत्तं यत्नेन संरक्षेद्,

वित्तमेति च याति च ।

अक्षीणो वित्ततः क्षीणो,

वृत्ततस्तु हतो हतः ॥

महाभा. / उद्योगपर्व / 36 / 30

(1334)

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।

कुलसंख्यां च गच्छन्ति,

कर्षन्ति च महद्यशः ॥

महाबा. / उद्योग / 28 / 29

(1335)

वृथा वृष्टिः समुद्रेषु,

वृथा तृप्तेषु भोजनम् ।

वृथा दानं धनाढयेषु,

वृथा दीपो दिवापि च ॥

चाणक्यनीति / 5 / 16

(1336)

वृद्धकाले मृता भार्या,

बन्धुहस्तगतं धनम् ।

भोजनं च पराधीनं,

तिस्त्रः पुंसां विडम्बनाः ॥

चाणक्यनीति / 8 / 9

(1337)

वृद्धिः प्रभावः तेजश्च,

सत्त्वमुत्थानमेव च ।

व्यवसायश्च यस्य स्यात्,

तस्यावृत्तिभयं कुतः ॥

महाभा. / उद्योग / 37 / 41

(1338)

वेगं करोति तुरगस्त्वरितं प्रयातुं,

प्राणव्यान्न चरणास्तु तथा वहन्ति ।

सर्वत्र यान्ति पुरुषस्य चलस्वभावाः,

नष्टास्ततो हृदयमेव पुनर्विशन्ति ॥

मृच्छकटिक / 1

(1339)

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥

मनु. / 2 / 12

(1340)

वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।

वेदा मे परमं धाम,

वेदा मे ब्रह्न चोत्तमम् ॥

महाभा. / शान्ति / 347 / 32

(1341)

वेदोऽ

खिलो धर्ममूलं,

स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥

मनु. / 2 / 6

(1342)

वेनस्तत्पश्यन्निहितं गुहा,

सद्यत्र विश्वं भवत्येकनीडम् ।

तस्मिन्निदं सञ्च विचैति सर्वं,

स ओतः प्रोतश्च विभुः प्रजासु ॥

यजु. / 32 / 8

(1343)

वैराग्यस्य फलं बोधो,

बोधस्योपरतिः फलम् ।

स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥

विवेक-चूडामणिः / 420

(1344)

वैरिणा न हि संदध्यात् सुश्लिष्टेनापि संधिना ।

सुतप्तमपि पानीयं शमयत्येव पावकम् ॥

पञ्च. / मित्रसम्प्राप्ति / 32

(1345)

व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् ।

क्रन्दनं वर्धयत्येव तस्यान्तं न गच्छति ॥

पञ्च. / मित्रसम्प्राप्ति / 182

(1346)

व्यसने वाऽ

र्थकृच्छ्रे वा,

भये वा जीवितान्तगे ।

विमृशंश्च स्वया बुद्धया,

धृतिमान् नावसीदति ॥

वा. रामा. / किष्किन्धा / 7 / 9

(1347)

व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते ।

स तेषां पारमभ्येति,

तत्प्रभावादसंशयम् ॥

पञ्च. / मित्रसम्प्राप्ति / 6

(1348)

व्याघ्रीव तिष्ठति जरा परितर्जयन्ति,

रोगाश्च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्त्रवति भिन्नघटादिवाम्भो-

लोकस्तथाऽ

प्यहितमाचरतीति चित्रम् ॥

वैराग्यशतक / 100

(1349)

व्याघ्रेे च महदालस्यं,

सर्पे चैव महद्भयम् ।

पिशुने चैव दारिद्रयं,

तेन जीवन्ति जन्तवः ॥

(1350)

व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।

एतद्वैद्यस्य वैद्यत्वं,

न वैद्यः प्रभुरायुषः ॥

भावप्रकाश. / मिश्रप्रकरण / 53

(1351)

व्यायामक्षुण्णगात्रस्य,

पदभ्यामुदवर्त्तितस्य च ।

व्याधयो नोपसर्पन्ति,

सिंहं क्षुद्रमृगा इव ॥

सुश्रुतसंहिता / चिकित्सा / 24 / 43

(1352)

व्यालं बालमृणाललतन्तुभिरसौ रोद्धं समुज्जृम्भते,

छेत्तं वज्रमणीञ्छिरीषकुसुमप्रान्तेन सन्नह्यते ।

माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते,

नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥

नीतिशतक / 5

(1353)

व्योमैकान्तविहारिणोऽ

पि विहगाः सम्प्राप्नुवन्त्यापदम्,

बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि ।

दुर्णीतंकिमिहास्ति किञ्च सुकृतं,

कः स्थानलाभे गुणः,

कालः सर्वजनप्रसारितकरो गृहणाति दूरादपि ॥

पञ्च. / मित्रसम्प्राप्ति / 23

(1354)

व्रजन्ति ते मूढधियः पराभवम्,

भवन्ति मायाविषु ये न मायिनः ।

प्रविश्य हि घ्रन्ति शठस्तथाविधानसंवृताङ्गान्निशिता

इवेषवः ॥

किरातार्जुनीय / 1 / 30

(1355)

व्रतेन दीक्षामप्नोति दीक्षयाऽऽ

प्नोति दक्षिणाम् ।

दक्षिणा श्रद्धामाप्नोति,

श्रद्धया सत्यमाप्यते ॥

यजु. / 19 / 30

(1356)

शं नो वातः पवतां,

शं नस्तपतु सूर्यः ।

शं नः कनिक्रदद्देवः वर्जन्यो अभिवर्षतु ॥

यजु. / 36 / 10

(1357)

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।

जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥

पञ्च. / मित्रभेद / 11

(1358)

शक्तेनापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा,

वस्तवंय खलु वाक्यवज्रविषमे क्षुद्रेऽ

पि पापे जने ।

दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन च,

भीमेनातिबलेन मत्स्यभवने किं नोषितं सूदवत् ॥

पञ्च. / काकोलूकीय / 20

(1359)

शक्यो वारयितुं जलेन हुतभुक्,

छत्रेण सूर्यातपोनागेन्द्रो

निशिताङ्कुशेन समदो,

दण्डेन गो-गर्दभौ ।

व्याधिर्भेषजसङग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नासत्यौषधम् ॥

नीतिशतक / 10

(1360)

शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।

उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥

पञ्च. / मित्रसम्प्राप्ति / 96

(1361)

शतं विहाय भोक्तव्यं. सहस्त्रं स्नानमाचरेत् ।

लक्षं विहाय दातव्यं,

कोटिं त्यक्त्वा हरिं भजेत् ॥

(1362)

शतेषु जायते शूरः,

सहस्त्रेषु च पण्डितः ।

वक्ता दशसहस्त्रेषु,

दाता भवति वा न वा ॥

(1363)

शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् ।

स्वकार्याय यतो न स्यात् काचित्पीडाऽ

त्र तत्क्षये ॥

पञ्च. / लब्धप्रणाश / 15

(1364)

शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा ।

व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥

पञ्च. / लब्धप्रणाश / 16

(1365)

शत्रोरपि गुणा वाच्या,

दोषा वाच्या गुरोरपि ।

सर्वदा सर्वभावेन पुत्रे शिष्ये हितं वदेत् ॥

कवितामृतकूप

(1366)

शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।

रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥

पञ्च. / मित्रसम्प्राप्ति / 83

(1367)

शनैः शनैश्च यो राज्यमुपभुङक्ते यथाबलम् ।

रसायनमिव प्राज्ञः सः पुष्टिं परमां व्रजेत् ॥

पञ्च. / मित्रभेद / 159

(1368)

शनैरर्थः,

शनैः पन्था,

शनैः पर्वतमारुहेत् ।

शनैर्विद्या च धर्मश्च,

व्यायामश्च शनैः शनैः ॥

(

चाणक्यनीतिशास्त्र )

(1369)

शयनं पित्तनाशाय,

वातनाशाय मर्दनम् ।

वमनं कफनाशाय,

ज्वरनाशाय लङ्घनम् ॥

(1370)

शय्यासनेऽ

ध्याचरिते श्रेयसा न समाविशेत् ।

शय्यसनास्थशचैवैनं,

प्रत्युत्थायाभिवादयेत् ॥

मनु. / 2 / 19

(1371)

शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।

बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥

भोजप्रबन्ध / 8

(1372)

शरीरमेवायतनं सुखस्य,

दुःखस्य चाप्यायतनं शरीरम् ।

यद्यच्छरीरेण करोति कर्म,

तेनैव देही समुपाश्नुते तत् ॥

(

सुभाषितावलि )

(1373)

शरीरस्य गुणानां च,

दूरमत्यन्तमन्तरम् ।

शरीरं क्षणविध्वंसि,

कल्पान्तरस्थायिनो गुणाः ॥

हितोपदेश / मित्रलाभ / 49

(1374)

शरीरायासजननं कर्म व्यायाम-सञ्ज्ञतम् ।

तत्कृत्वा तु सुखं देहं,

विमृदनीयात्समन्ततः ॥

सुश्रुतसंहता / चिकित्सास्थान् / 24 / 38

(1375)

शशी दिवसधूसरो,

गलित-यौवना कामिनी,

सरो विगतवारिजं,

मुखमनक्षरं स्वाकृतेः ।

प्रभुर्धन-परायणः,

सतत-दुर्गतः सज्जनोनृपाङ्गणगतः

खलो,

मनसि सप्त शल्यानि मे ॥

नीतिशतक / 52

(1376)

शस्त्र चैव शास्त्रस्य,

द्वे विद्ये प्रकीर्तिते ।

आद्या हास्याय वृद्धत्वे,

द्वितीयाद्रियते सदा ॥

(1377)

शस्त्रैर्हता न हि हता रिपवो भवन्ति,

प्रज्ञाहतास्तु रिपवः सुहताः भवन्ति ।

शस्त्रं निहन्ति पुरुषस्य शरीरमेकम्,

प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥

पञ्च. / काकोलूकीय / 219

(1378)

शाखाशतशतवितताः सन्ति कियन्तो कानने न तरवः ।

परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥

भोजप्रबन्ध / 222

(1379)

शाठयेन मित्रं,

कपटेन धर्मं,

परोपतापेन समृद्धभावम् ।

सुखेन विद्यां परुषेण नारीं,

वाञ्छन्ति ये नूनमपण्डितास्ते ॥

(1380)

शान्ता द्यौः शान्ता पृथिवी,

शान्तमिदमुर्वन्तरिक्षम् ।

शान्ता उदन्वतीरापः,

शान्ता नः सन्त्वोषधीः ॥

अथर्व. / 19 / 9 / 5

(1381)

शान्तितुल्यं तपो नास्ति,

न सन्तोषात्परमं सुखम् ।

न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥

चाणक्यनीति / 8 / 13

(1382)

शाश्वतं विधिवद्दानं,

शाश्वतम् सत्यभाषणण् ।

शाश्वती प्रगुणा विद्या,

हृह्यं मित्रं च शाश्वतम् ॥

चाणक्य-राजनीतिशास्त्र / 2 / 50

(1383)

शास्त्रे प्रतिष्ठा सहजश्च बोधः,

प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्वमेते

गुणाः कामदुघाः क्रियासु ॥

मालतीमाधव / 3 / 2

(1384)

शास्त्रोपस्कृशब्दसुन्दरगिरः शिष्यप्रदेयागमाः,

विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।

तज्जाडयं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः,

कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥

नीतिशतक / 14

(1385)

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरम्,

महीध्रादुत्तङ्गादवनिमवनेश्चापि जलधिम् ।

अधोऽ

धो गङ्गेयं पदमुपगता स्तोकमथवा,

विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥

नीतिशतक / 10

(1386)

शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः ।

तत्कृत्यं देवातास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥

पञ्च. / काकोलूकीय / 197

(1387)

शीतेन पयसा स्नानम्,

रक्तपित्तप्रशान्तिकृत् ।

तदेवोष्णेन तोयेन बल्यं,

वातकफापहम् ॥

भावप्रकाश / दिनचर्या / 83

(1388)

शुकवद् भाषणं कुर्याद् बकवदध्यानमाचरेत् ।

अजवच्चर्वणं कुर्याद् गजवत्स्नानमाचरेत् ॥

(1389)

शुचित्वं त्यागिता शौर्यं,

सामान्यं सुखदुःखयोः ।

दाक्षिण्यं चानुरक्तिश्च,

सत्यता च सुहृदगुणाः ॥

हितोपदेश / मित्रलाभ / 96

(1390)

शुभकृच्छुभमाप्नोति,

पापकृत् पापमश्नुते ।

विभीषणः सुखं प्राप्तः,

त्वं प्राप्तः पापमीदृशम् ॥

वा. रामा. / युद्धकाण्ड / 111 / 26

(1391)

शुश्रूषा श्रवणं चैव,

ग्रहणं धारणं तथा ।

ऊहापोहार्थविज्ञाने,

तत्त्वज्ञानं च धीगुणाः ॥

कामन्दकनीतिसार / 4 / 22

(1392)

शुष्कस्य कीटखातस्य वह्रिदग्धस्य सर्वथा ।

तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥

पञ्च. / मित्रसम्प्राप्ति / 95

(1393)

शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् ।

कुलं चरित्रहीनेन पुरुषेणेव दह्यते ॥

पञ्चरात्र / 1 / 12

(1394)

शूरः को विजितन्द्रियः,

प्रियतमा का सुव्रता,

किं धनंविद्या,

किं सुखमप्रवासपरता,

राज्यं किमाज्ञाफलम् ।

लाभः को गुणिसङगमः,

किमशुभं प्राज्ञेतरोपश्रयः,

का हानिर्विनयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ॥

कवितामृतकूप / 53

(1395)

शूरः सुरूपः सुभगश्च वाग्मी,

शस्त्राणि शास्त्राणि विदांकरोतु ।

अर्थं विना नैव यशश्च मानं,

प्राप्नोति मर्त्योऽ

त्र मनुष्यलोके ॥

(1396)

शून्यमाकीर्णतामेति,

मृत्युरप्युत्सवायते ।

आपत्सम्पदिवाभाति,

विद्वज्जनसमागमे ॥

(1397)

शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।

यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ॥

(1398)

शेते सह शयानेन,

गच्छन्तमनुगच्छति ।

नराणां प्राक्तनं कर्म,

तिष्ठत्यथ सहात्मना ॥

पञ्च. / मित्रसम्प्राप्ति / 124

(1399)

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।

साधवो नहि सर्वत्र चन्दनं न वने वने ॥

चाणक्यनीतिसार / 2 / 5

(1400)

शोकारातिपरित्राणम्,

प्रीतिविश्रम्भभभाजनम् ।

केन रत्निमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥

भोजप्रबन्ध / 148

(1401)

शोकेन रोगा वर्धन्ते,

पयसा वर्धते तनुः ।

घृतेन वर्धते वीर्यम्,

मांसान्मांसं प्रवर्धते ॥

चणक्यनीति / 10 / 20

(1402)

शोोको नाशयते धैर्यं,

शोको नाशयते श्रुतम् ।

शोको नाशयते सर्वं,

नास्ति शोकसमो रिपुः ॥

(1403)

शोचन्ति जामयो यत्र,

विनश्यत्याशु तत्कुलम् ।

न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा ॥

मनु. / 37 / 57

(1404)

शौचं च द्विविधं प्रोक्तं,

बाह्यमाभ्यन्तरं तथा ।

मृज्जलाभ्यां स्मृतं बाह्यम्,

भावशुद्धिस्तथान्तरम् ॥

दक्षस्मृतिः

(1405)

श्रदिति सत्यमेवाहुर्धारणं धोच्यते बुधैः ।

यया हि धार्यते सत्यं,

वृत्त्या श्रद्धेति सा मता ।

(1406)

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।

सुवर्णमपि चामेध्यादाददीताविचारयन् ॥

महाभारत शान्तिपर्व / 164 / 39

(1407)

श्रद्धयाऽ

ग्निः समिध्यते,

श्रद्धया हूयते हविः ।

श्रद्धां भगस्य मूर्धनि,

वचसा वेदयामसि ॥

ऋग् / 10 / 151 / 1

(1408)

श्रद्धया साध्यते धर्मो,

महद्भिर्नार्थराशिभिः ।

अकिञ्चना हि मुनयः,

श्रद्धावन्तो दिवं गताः ॥

(1409)

श्रद्धावाँल्लभते ज्ञानं,

तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥

महाभा. / भीष्मपर्व / 28 / 30

(1410)

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ।

आरोग्यं चापि परमं,

व्यायामादुपजायते ॥

सुश्रुत / चिकित्सास्थान / 24 / 40

(1411)

श्रियममृतनिधानं नायकोनप्यौषधीनाम्,

अमृतमयशरीरः कान्तियुक्तोऽ

पि चन्द्रः ।

भवति विगतरश्मिर्मण्डले प्राप्य भानोः,

परसदननिविष्टः को लघुत्वं न याति ॥

चाणक्यनीति / 15 / 14

(1412)

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।

असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥

महाभा. / उद्योग / 33 / 29

(1413)

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः ।

इह कीर्तिमवाप्नोति,

प्रेत्य चानुत्तमं सुखम् ॥

मनु. / 2 / 9

(1414)

श्रुत्वा धर्मं विजानाति,

श्रुत्वा त्यजति दुर्मतिम् ।

श्रुत्वा ज्ञानमवाप्नोति,

श्रुत्वा मोक्षमवाप्नुयात् ॥

चाणक्यनीति / 6 / 1

(1415)

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च,

भुक्त्वा घ्रात्वा च यो नरः ।

न हृष्यति ग्लायति वा,

स विज्ञेयो जितेन्द्रियः ॥

मनु. / 2 / 98

(1416)

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥

पञ्च. / काकोलूकीय / 100

(1417)

श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।

अश्रेयसि प्रपन्ने तु क्वापि यान्ति विनायकाः ॥

(1418)

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥

गीता / 3 / 35

(1419)

श्रोत्रं श्रुतेनैव न कुण्डलेन,

दानेन पाणिर्न तु कङकणेन ।

विबाति कायः करुणापराणाम्,

परोपकारैर्न तु चन्दनेन ॥

नीतिशतक / 72

(1420)

श्लाघ्यः स एको भुवि मावानां,

स उत्तमः सत्पुरुषः स धन्यः ।

यस्यार्थिनो वा शरणागता वा,

नाशाभिभङ्गाद्विमुखाः प्रयान्ति ॥

हितोपदेश / मित्रलाभ / 190

(1421)

श्लिष्टा क्रिया कस्यचिदात्मसंस्था,

सङक्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणाम्,

धुरि प्रतिष्ठापयितव्य एव ॥

मालविकाग्निमित्र / 1 / 16

(1422)

श्लोकेन वा तदर्धेन तदर्धादक्षरेण वा ।

अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ॥

चाणक्यनीति / 2 / 13

(1423)

श्वःकार्यमद्य कर्वीत पर्वाह्णे चापराहणिकम् ।

न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥

महाबा. / शान्ति / 175/ 15

(1424)

षटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।

तस्मात्सर्वप्रयत्नेन षटकर्णं वर्जयेत्सुधीः ॥

पञ्च. / मित्रभेद / 104

(1425)

षडिमानि विनश्यन्ति,

मुहूर्त्तमनवेक्षणात् ।

गावः सेवा कृषिर्भार्या,

विद्या वृषलसङ्गतिः ॥

महाभा. / उद्योग / 33 / 91

(1426)

षडिमान् पुरुषो जह्यात् भिन्ना नावमिवार्णवे ।

अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥

अरक्षितारं राजानं,

भार्यां चाप्रियवादिनीम् ।

ग्रामकामं च गोपालं,

नवकामं च नापितम् ॥

महाभा. / उद्योगपर्व / 33 / 84-85

(1427)

षडेव तु गुणाः पुंसा,

न हातव्याः कदाचन ।

सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥

महाभा. / उद्योगपर्व / 33 / 86

(1428)

सं पूषन् विदुषा नय ।

यो अञ्जसाऽ

नुशासति य एवेदमिति ब्रवत् ॥

ऋ. / 6 / 54 / 1

(1429)

संसारयति कृत्यानि सर्वत्र विचिकित्सते ।

चिरं करोति क्षिप्रार्थे,

स मूढो भरतर्षभ ॥

महाभा. / उद्योग / 33 / 34

(1430)

संसार विषवृक्षस्य द्वे एव रसवत्फले ।

काव्यामृतरसास्वादः सङगमः सुजनैः सह ॥

हितोपदेश / 1 / 146

(1431)

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।

सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥

स्कन्दपुराण मा. को. / 8 / 61 / 3

(1432)

सकृत् सतां संगतं लिप्सितव्यम्,

ततः परं भविता भव्यमेव ।

नातिक्रमेत् सत्पुरुषेण संगतम्,

तस्मात् सतां संगतं लिप्सितव्यम् ॥

(1433)

सकृदपि दृष्टवा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् ।

हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥

(1434)

सकृददुष्टं च यो मित्रं पुनः सन्धातुमिच्छति ।

स मृत्युमुपगृहणाति,

गर्भमस्वतरी यथा ॥

पञ्च. / लब्धप्रणाश / 12

(1435)

सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।

स्याताममित्रे मित्रे च सहजप्राकृतावपि ॥

शिशुपालवध / 2 / 36

(1436)

सङक्षेपात्कथ्यते धर्मो,

जनाः,

किं विस्तरेण वः ।

परोपकारः पुण्याय,

पापाय परपीडनम् ॥

पञ्च. / काकोलूकीय / 99

(1437)

सहग सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।

स सद्भिःसह कर्त्तव्यः,

सतां सङगो हि भेषजम् ॥

हितोपदेश / 4 / 56

(1438)

संगतिः श्रेयसी पुंसां,

स्वपक्षे च विशेषतः ।

तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥

(1439)

सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।

अत्रा सखायः सख्यानि जानते,

भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥

ऋग्. / 10 / 71 / 2

(1440)

सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् ।

पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥

(1441)

स जीवति गुणो यस्य,

धर्मो यस्य स जीवति ।

गुणधर्मविहीनो यो जीवनं तस्य निष्फलम् ॥

चाणक्यराजनीतिशस्त्र / 1 / 23

(1442)

सत्काव्यभूषणा वाणी,

रजनी चन्द्रभूषणा ।

सुशीलभूषणा नरी,

लक्ष्मीर्विनयभूषणा ॥

(1443)

सत्यं न मे धनविनाशगताऽ

स्ति चिन्ता,

भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।

एतत्तु मां दहति नष्टधनश्रियो मे,

यत्सौहृदानि सुजने शिथिलीभवन्ति ॥

चारुदन्त / 1 / 5

(1444)

सत्यं बृहदृतमुग्रं दीक्षा तपो,

ब्रह्न यज्ञः पृथिर्वी धारयन्ति ।

सा नो भूतस्य भव्यस्य

पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥

अथर्व. / 12 / 1 / 1

(1445)

सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।

किन्तु मत्ताङगनापाङगभङगलोलं हि जीवितम् ॥

(1446)

सत्यं माता पिता ज्ञानं,

धर्मो भ्राता दया सखा ।

शान्तिः पत्नी क्षमा पुत्रः,

षडेते मम बान्धवाः ॥

नीतिशास्त्र / 3

(1447)

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।

न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ॥

(1448)

सत्यमस्तेयमक्रोधः शौचं धीर्धृतिर्दमः ।

संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥

याज्ञवल्क्यस्मृति / 3 / 4 / 66

(1449)

सत्यमेव जयते नानृतम्,

सत्येन पन्था विततो देवयानः ।

येनाक्रमन्त्यृषयो ह्याप्तकामाः,

यत्र तत्सत्यस्य परमं निधानम् ॥

मुण्डकोपनिषद् / 3 / 1 / 6

(1450)

सत्याऽ

नृता च परुषा प्रियवादिनी च,

हिंस्रा दयालुरपि चार्थपरा वदान्या ।

नित्यव्यया प्रचुर-नित्यधनागमा च,

वाराङ्गनेव नृपनीतिरनेकरूपा ॥

नीतिशतक / 43

(1451)

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥

महाभारत/उद्यगपर्व / 34 / 35

(1452)

सत्सङ्गतेर्भवतिसाधुता खालानाम्,

साधूनां न खलसङ्गतेः खलत्वम् ।

आमोदं कुसुमभवं मृदेव धर्ते,

मृदगन्धं न हि कुसुमानि धारयन्ति ॥

चाणक्यनीति / 12 / 7

(1453)

सदसस्पतिमदभुतं प्रियमिन्द्रस्य काम्यं सनिं

मेधामयासिषम् स्वाहा ॥ यजु. / 32 / 13

(1454)

सदभावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ।

स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतराञ्जनान् ॥

कामन्दकीय नीतिसार / 3 / 33

(1455)

सद्यः फलति गान्धर्वं मासमेकं पुराणकम् ।

वेदा फलन्ति कालेषु ज्योतिर्वैद्यौ निरन्तरम् ॥

(1456)

सन्तिर्नास्ति वन्ध्यायाः,

कृपणस्य यशो न हि ।

कातरस्य जयो नैव,

मद्यपस्य न सदगतिः ॥

हिङगुलप्रकरण / 21 / 3

(1457)

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायेत,

मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।

स्वातौ सागरशुक्तिकुक्षिपतितं तन्मौक्तिकं जायते,

प्रायेणाधम-मध्यमोत्तमगुणः संवासतो जायते ॥

पञ्च. / मित्रभेद / 194

(1458)

सन्तानवाहीन्यपि मानुषाणां,

दुःखानि सम्बन्धिवियोगजानि ।

दृष्टे जने प्रेयसि दुःसहानि,

स्रोतःसहस्रैरिव सम्प्लवन्ते ॥

(1459)

सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।

नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥

महाभारत शा. प. / 28 / 24

(1460)

सन्ति वै पुरुषाः शूराः,

सन्ति कापुरुषास्तथा ।

उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति ॥

महाभा. / उद्योग / 4 / 2

(1461)

सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।

कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥

पञ्च. / मित्रसम्प्राप्ति / 149

(1462)

समानी प्रपा सह वोऽ

न्नभागः,

समाने योक्त्रे सह वो युनञ्मि ।

सम्यञ्चोऽ

ग्निं सपर्यतारा

नाभिमिवाभितः ॥

अथर्व. / 3 / 30 / 6

(1463)

समानी व आकूतिः,

समाना हृदयानि वः ।

समानमस्तु वो मनो,

यथा वः सुसहासति ॥

ऋ. / 10 / 191 / 4

(1464)

समाने शोभते प्रीतिः,

राज्ञि सेवा च शोभते ।

वाणिज्यं व्यवहारेषु,

दिव्या स्त्री शोभते गृहे ॥

चाणक्यनीति / 2 / 20

(1465)

समानो मन्त्रः समितिः समानी,

समानं मनः सह चित्तमेषाम् ।

समानमन्त्रमभिमन्त्रये वः,

समानेन वो हविषा जुहोमि ॥

ऋ. / 10 / 191 / 3

(1466)

समूलघातमघ्ननोत परान्नोद्यन्ति मानिनः ।

प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥

शिशुपालवध / 2 / 33

(1467)

सम्पत्सु महतां चेतो भवत्युत्पलकोमलम् ।

आपत्सु च महाशैलशिलासंघातकर्कशम् ॥

नीतिशतक / 6

(1468)

सम्पत्तौ च विपत्तौ च महतामेकरूपता ।

उदये सविता रक्तो रक्तश्चास्तमये तथा ॥

पञ्च. / मित्रसम्प्राप्ति / 7

(1469)

सम्पदा सुस्थिरंमन्यो भवति स्वल्पयाऽ

पि यः ।

कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥

शिशुपालवध / 2 / 32

(1470)

सम्पदि यस्य न हर्षो विपदि रणे च भीरुत्वम् ।

तं भुवनत्रय-तिलकं जनयति जननी सुं विरलम् ॥

हितोपदेश / मित्रलाभ / 33

(1471)

सम्भोजनं सङ्कथनं सम्प्रश्नोऽ

थ समागमः ।

ज्ञातिभिः सह कार्याणि,

न विरोधः कथञ्चन ॥

(1472)

सभां वा न प्रवेष्टव्यम्,

वक्तव्यं वा समञ्जसम् ।

अब्रुवन् विब्रुवन् वापि,

नरो भवति किल्विषी ॥

मनु. / 8 / 13

(1473)

सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ।

आचारः कुलमाख्याति देशमाख्याति भाषणण् ॥

नराभरण / 52

(1474)

सर्पः क्रूरः खलः क्रूरः,

सर्पात्क्रूरतरः खलः ।

मन्त्रौषधिवशः सर्पः,

खलः केन निवार्यते ॥

(

चाणक्यशतक )

( 1475)

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,

शुष्कैस्तृणैर्वनगजा बलिगो भवन्ति ।

कन्दैः फलैर्मुनिवरा गमयन्ति कालम् ,

सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्च. / मित्रसम्प्राप्ति / 148

(1476)

सर्पाणाञ्च खलानाञ्च परद्रव्यापहारिणाम् ।

अभिप्राया न सिध्यन्ति,

तेनेदं वर्त्तते जगत् ॥

पञ्च. / मित्रभेद / 143

(1477)

सर्वक्षयो यत्र कृत्स्नः,

पापोदयो निरयोऽ

भावसंस्थः ।

कस्तत् कुर्याज्जातु कर्म प्रजानन्,

पराजयो यत्र समो जयश्च ॥

महाभा. / उद्योग / 25 / 7

(1478)

सर्वत्र बुद्धिः कथिता श्रोष्ठा ते भरतर्षभ ।

अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥

महाभा. / शान्तिप. / 138 / 1

(1479)

सर्वथा सुकरं मित्रं,

दुष्करं प्रतिपालनम् ।

अनित्यत्वात्तु चित्तानां,

प्रीतिरल्पेऽ

पि भिद्यते ॥

वाल्मीकि-राामायण/कि. का. /32 / 7

(1480)

सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः ।

अर्द्धेन कुरुते कार्यं,

सर्वनाशो हि दुस्तरः ॥

पञ्च. / लब्धप्रणाश / 25

(1481)

सर्वसाम्यमनायासं,

सत्यवाक्यं च भारत ।

निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः ॥

महाभा./ शान्ति. / 177 / 2

(1482)

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।

सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ॥

विकमोर्वशीय / 5 / 39

(1483)

सर्वासामेव शुद्धीनां मनःशुद्धिः प्रशस्यते ।

अन्यथाऽऽ

लिङग्यतेऽ

पत्यमन्यथाऽऽ

लिङग्यते पतिः ॥

पदमपुराण / 31 / 233

(1484)

सर्वेषां तु पदार्थानामभ्यासः कारणं परम् ।

अनभ्यासेन मर्त्यस्य प्राप्तो योगोऽ

पि नश्यति ॥

(

योगरसायन )

(1485)

सर्वेषामे शौचानामर्थशौचं विशिष्यते ।

योऽ

र्थेशुचिः स हि शुचिर्न मृदभारैः शुचिः शुचिः ॥

(1486)

सर्वो दण्डजितो लोको,

दुर्लभो हि शुचिर्नरः ।

दण्डस्य हि भयात्सर्वं,

जगद् भोगाय कल्पते ॥

मनुस्मृति / 7 / 32

(1487)

सर्वौषधीनाममृतं प्रधानम्,

सर्वेषु सौख्येष्वशनं प्रधानम् ।

सर्वेन्द्रियाणां नयनं प्रधानम्,

सर्वेषु गात्रेषु शिरः प्रधानम् ॥

चाणक्यनीति / 9 / 4

(1488)

स स्निग्धोऽ

कुशलान्निवारयति यस्तत् कर्म यन्निर्मलं,

सा स्त्री याऽ

नुविधायिनी,

स मतिमान् यः सदभिरभ्यर्च्यते ।

सा श्रीर्या न मदं करोति,

स सुखी यस्तृष्णया मुच्यते,

तन्मित्रं यदकृत्रिमं,

स पुरुषो यः खिद्यते नेन्द्रियैः ॥

(1489)

स सुहृद् व्यसने यः स्यात्,

स पुत्रो यस्तु भक्तिमान् ।

स भृत्यो यो विधेयज्ञः,

सा भार्या यत्र निर्वृतिः ॥

पञ्च. / मित्रभेद / 289

(1490)

स सुहृद् व्यसने यः स्यादन्यजात्युदभवोऽ

पि सन् ।

वृद्धौ सर्वोऽ

पि मित्रं स्यात्,

सर्वेषामेव देहिनाम् ॥

पञ्च. / मित्रभेद / 288

(1491)

सह नाववतु,

सह नौ भुनक्तु,

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु,

मा विद्विषावहै ॥

तैत्तिरीयोपनिषद् / शिक्षावल्ली

(1492)

सहसा विदधीत न क्रियामविवेकः

परमापदां पदम् ।

वृणते हि विमृश्यकारिणं,

गुणलुब्धाः स्वयमेव सम्पदः ॥

(1493)

सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।

अन्यो अन्यमभिहर्यत,

वत्सं जातमिवाघ्न्या ॥

अथर्व / 3 / 30 / 1

(1494)

साधुभ्यस्ते निवर्त्तन्ते पुत्राः मित्राणि बान्धवाः ।

ये च तैः सह गन्तारस्तद्धर्मात् सुकृतं कुलम् ॥

चाणक्यनीति / 4 / 2

(1495)

साधुरेव प्रवीणः स्यात् सदगुणामृतचर्वणे ।

नवयूताङकुरास्वादकुशलः कोकिलः किल ॥

(1496)

साधुसंगतरोर्जातं विवेककुसुमं शुभम् ।

रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥

(1497)

साप्तपदीनं सख्यं भवेत् प्रकृत्या विशुद्धचित्तानाम् ।

किमुतान्योऽ

न्यगुणकथा विस्रम्भनिबद्धभावानाम् ॥

हरिभट्ट

(1498)

सा भार्या या गृहे दक्षा सा भार्या या प्रियंवदा ।

सा भार्या या पतिप्राणा सा भार्या या प्रजावती ॥

चाणक्य-राजनीतिशास्त्र / 1 / 28

(1499)

सा भार्या प्रियं ब्रूते,

स पुत्रो यत्र निर्वृतिः ।

तन्मित्रं यत्र विश्वासः,

स देशो यत्र जीव्यते ॥

महाभा. / शान्ति. / 139 / 96

(1500)

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।

प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥

शिशुपालवध / 2 / 55

(1501)

सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।

तेषां दण्डस्तु पापीयांस्तं पश्चाद् विनियोजयेत् ॥

पञ्च. / मित्रभेद / 328

(1502)

सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् ।

नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥

भावप्रकाश / दिनचर्या / 116

(1503)

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।

जानन् विचरति प्राज्ञो न स याति पराभवम् ॥

महाभा. / शान्तिपर्व / 113 / 13

(1504)

सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः ।

यथोक्तकारी स्मृतिमान् प्रभोर्भृत्यश्च दुर्लभः ॥

(1505)

साहित्यसङगीतकलाविहीनः,

साक्षात्पशुः पुच्छविषाणहीनः ।

तृणं न खादन्नपि जीवमानस्तदभागधेयं

परमं पशूनाम् ॥

नीतिशतक / 11

(1506)

सिहंः शिशुरपि निपतति,

मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सत्त्ववतां,

न खलु वयस्तेजसां हेतुः ॥

नीतिशतक / 34

(1507)

सिंहो व्याकरणस्य कर्तुरहरत्प्राणान् प्रियान् पाणिनेः,

मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनीम् ।

छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्,

अज्ञानावृतचेतसामतिरुषां कोऽ

र्थस्तिरश्चां गुणैः ॥

पञ्च./मित्रसम्प्राप्ति / 36

(1508)

सिद्धमन्नं फलं पक्वं नारीं प्रथमयौवनाम् ।

सुभाषितं च ताम्बूलं सद्यो गृहणाति बुद्धिमान् ॥

नराभरण / 120

(1509)

सुखं हि दःखान्यनुभूय शोभते,

घनान्धकारेष्विव दीपदर्शनम् ।

सुखात्तु यो याति नरो दरिद्रतां,

धृतः शरीरेण मृतः स जीवति ॥

मृच्छकटिक / 1 / 10

(1510)

सुखस्य दुःखस्य न कोऽ

पि दाता,

परो ददातीति कुबुद्धिरेषा ।

अहं करोमीति वृथाभिमानः,

स्वकर्मसूत्रग्रथितो हि लोकः ॥

(1511)

सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।

सुखं च न विना धर्मात्,

तस्माद्धर्मपरो भवेत् ॥

(1512)

सुखार्थिनः कुतो विद्या,

कुतो विद्यार्थिनः सुखम् ।

सुखार्थी वा त्यजेद् विद्याां,

विद्यार्थी वा त्यजेत्सुखम् ॥

महाभारत उद्योगप. / 40 / 5

(1513)

सुजनो न कुप्यत्येव,

कुप्यति विप्रियं न चिन्तयति ।

अथ चिन्तयति न जल्पति,

अथ जल्पति लज्जितो भवति ॥

गाथासप्तशती / 3 / 50

(1514)

सुजनो न याति वैरं,

परहितनिरतो विनाशकालेऽ

पि ।

छेदेऽ

पि चन्दनतरुः,

सुरभयति मुखं कुठारस्य ॥

(1515)

सुजीर्णमन्नं सुविचक्षणः सुतः,

सुशासिता स्त्री नृपतिः सुसेवतिः ।

सुचिन्त्य चोक्तं,

सुविचार्य यत्कृतं,

सुदीर्घकालेऽ

पि न याति विक्रियाम् ॥

(

हितोपदेश )

(1516)

सुपात्रे दीप्तिकृद्विद्या,

सुपात्रे दीप्तिकृत्कला ।

सुपात्रे दीप्ति कृन्मैत्री,

सुपात्रे दीप्तिकृद्धनम् ॥

हिंगुलप्रकरणम् / 1 / 3

(1517)

सुपूरा स्यात् कुनदिका,

सुपूरो मूषकाञ्जलिः ।

सुनन्तुष्टः कापुरुषः,

स्वल्पकेनापि तुष्यति ॥

पञ्च. / मित्रसम्प्राप्ति / 135

(1518)

सुभाषितैः प्रीतिरनुन्नतिः श्रिया,

परार्थनिष्पत्तिपटीयसी क्रिया ।

गुणेष्वतृप्तिर्गुणवत्सु चादरोनिगूढमेतच्चरितं

महात्मनाम ॥

हरिभट्ट

(1519)

सुभिक्षं कृषके नित्यं,

नित्यं सुखमरोगिणि ।

भार्या भर्तुः प्रिया यस्य,

तस्य नित्योत्सवं गृहम् ॥

(

चाणक्यशतक )

(1520)

सुलभाः खलु संयुगे सहायाः,

विषयावाप्तसुखे धनार्जने वा ।

पुरुषस्य तु दुर्लभाः सहायाः,

पतितस्यापदि धर्मसंभ्रमे वा ॥

बुद्धचरित / 5 / 76

(1521)

सुलभाः पुरुषा राजन्,

सततं प्रियवादिनः ।

अप्रियस्य च पथ्यस्य,

वक्ता श्रोता च दुर्लभः॥

वा. रामायण युद्धकाण्ड / 16 / 22

(1522)

सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः ।

शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥

पञ्चतन्त्र / मित्रभेद / 43

(1523)

सुश्रुतं न श्रुतं येन,

किमन्यैर्बहुभिः श्रुतैः ।

नालोकि चरकं येन,

स वैद्यो वैद्यनिन्दितः ॥

(

क्षेमकुतूहल )

(1524)

सुहृदां हि धनं भुक्त्वा,

कृत्वा प्रणयमीप्सितम् ।

प्रतिकर्तुमशक्तस्य,

जीवितान्मरणं वरम् ॥

(1525)

सुहृदि निरन्तरचित्ते गुणवति भृत्येऽ

नुवर्तिनि कलत्रे ।

स्वामिनि सौहृदयुक्ते निवेद्य दुःखं सुखी भवति ॥

पञ्च. / मित्रभेद / 106

(1526)

सुहृदभिराप्तैरसकृद्विचारितम्,

स्वयञ्च बुद्धया प्रविचारिता श्रयम् ।

करोति कार्यं खलु यः सः बुद्धिमान्,

स एव लक्ष्म्या यशसां च भाजनम् ॥

पञ्च. / काकोलूकीय / 111

(1527)

सूर्यं प्रति रजः क्षिप्तं स्वचक्षुषि पतिष्यति ।

गुरुं प्रति कृताऽ

वज्ञा सा तथा तस्य भाविनी ॥

आभाणकशतक / 43

(1528)

सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् ।

धर्महीनाः परार्थाय पुरुषाः पशवो यथा ॥

पञ्च. / काकोलूकीय / 97

(1529)

सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।

आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥

पञ्च. / मित्रभेद / 48

(1530)

स्तिमितोन्नतसञ्चाराः,

जनसन्तापहारिणः ।

जायन्ते विरला लोके,

जलदा इव सज्जनाः ॥

पञ्च. / मित्रभेद / 28

(1531)

स्त्रियो रत्नान्यथो विद्या,

धर्मः शौचं सुभाषितम्।

विविधानि च शिल्पानि,

समादेयानि सर्वतः ॥

मनुस्मृति / 2 / 240

(1532)

स्तोकादपि प्रदातव्यमदनेनान्तरात्मना ।

अहन्यहनि यत्किञ्चिदकार्पयण्यं यदुच्यते ॥

भविष्यपुराण / 1 / 2 / 163

(1533)

स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।

अहो सुसदृशी वृत्तिस्तलाकोटेः खलस्य च ॥

(1534)

स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।

न हि यूडामणिः पादे प्रभवामीति बध्यते ॥

पञ्च. /मित्रभेद / 74

(1535)

स्नानं नाम मनःप्रसादजननं दुःस्वप्न-विध्वंसनं,

शौचस्यायतनं मलापहरणं संवर्धनं तेजसः ।

रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं,

नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः ॥

(

चाणक्यराजनीति )

(1536)

स्नेहो हि वरमघटितो,

न वरं सञ्जातविघटितस्नेहः ।

हृतनयनो हि विषादी,

न विषादी भवति जात्यन्धः ॥

(1537)

स्पृशन्नपि गजो हन्ति,

जिघ्रन्नपि भुजङगमः ।

हसन्नपि नृपो हन्ति,

मानयन्नपि दुर्जनः ॥

(1538)

स्पृहणीयाः कस्य न ते सुमतेः सरलाशयाः महात्मानः ।

त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥

वल्लभदेव

(1539)

स्पृहा हि तावती कार्या,

सत्ता भाग्यस्य यावती ।

पादप्रसारणं कार्यं,

यावत्प्रच्छादनांशुकम् ॥

आभाणकशतक / 102

(1540)

स्फटिकस्य गुणो योऽ

सौ,

स एवायाति दोषताम् ।

धत्ते स्वच्छतया धायां,

यस्तां मलवतामपि ॥

(1541)

स्योना पृथिवि नो भवानृक्षरा निवेशनी ।

यच्छा नः शर्म सप्रथाः ॥ यजु. / 32 / 13

(1542)

स्वधर्मकर्मर्जितजीविकानां

स्वेष्वेव दारेषु सदा रतानाम् ।

जितेन्द्रियाणामतिथिप्रियाणां

गृहेऽ

पि मोक्षः पुरुषोत्तमानाम् ॥

चाणक्यनीतिशास्त्र / 2 / 47

(1543)

स्वबाहुबलमाश्रित्य यो हि जीवति मानवः ।

स लोके लभते कीर्तिं,

परत्र च शुभां गतिम् ॥

(1544)

स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽ

सताम् ।

न त्यजन्ति रुतं मञ्जु काक-सम्पर्कतः पिकाः ॥

(1545)

स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा ।

सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्च / मित्रभेद / 20

(1546)

स्वमर्थं यः परित्यज्य,

परार्थमनुतिष्ठति ।

मिथ्या चरति मित्रार्थे,

यश्च मूढः स उच्यते ॥

महाभा. / उद्योग. / 33 / 31

(1547)

स्वयं प्रणमतेऽ

ल्पेऽ

पि,

परवायावुपेयुषि ।

निदर्शनमसाराणां,

लघुर्बहुतृणं नरः ॥

शिशुपालवध / 2 / 50

(1548)

स्वयममृतनिधानो नायकोऽ

प्योषधीनां,

शतभिषगनुयातः शम्भुमूर्द्धावतंसः ।

परिहरति न चैनं राजयक्ष्मा शशाङकम्,

हत-विधिपरिपाकः केन वा लङघनीयः ॥

नराभरण / 146

(1549)

स्वल्पं स्वल्पमपि प्राज्ञैः,

कर्तव्यं सुकृतार्जनम् ।

पतिद्भर्बिन्दुभिर्जाता,

महानद्यः समुद्रगाः ॥

पदमपुराण / 14 / 244

(1550)

स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदि ।

विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥

रघुवंश / 8 / 89

(1551)

स्वस्ति नः पथ्यासु धन्वसु,

स्वस्त्यप्सु वृजने स्वर्वति ।

स्वस्ति नः पुत्रकृथेषु योनिषु,

स्वस्ति राये मरुतो दधातन ॥

ऋ. / 10 / 63 / 15

(1552)

स्वस्योन्नतेषु जनितं हृदि कोपवेगम्,

निघ्ने प्रदर्शयति भृत्यजने मनुष्यः ।

श्वश्रूगतं हृदयवर्धितमात्मकोपम्,

भाण्डे प्रदर्शयति हस्तगते वधूटी ॥

सूक्तिमुक्तावली / 50

(1553)

स्वाच्छन्द्यफलं बाल्यं,

तारुण्यं रुचिरसुरतभोगफलम् ।

स्थविरत्वमुपशमफलं,

परहितसम्पादनं च जन्मफलम् ॥

कुट्टिनीमत / 624

(1554)

स्वायत्तमेकान्तगुणं विधात्रा,

विनिर्मितं छादनमज्ञतायाः ।

विशेषतः सर्वविदां समाजे,

विभूषणं मौनमपण्डितानाम् ॥

नीतिशतक / 6

(1555)

हरणं च परस्वानां,

परदाराभिमर्शनम् ।

सुहृदश्च परित्यागस्त्रयो दोाषाः क्षयावहाः ॥

महाभा. / उद्योगपर्व / 33 / 70

(1556)

हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा,

ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्,

येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥

नीतिशतक / 15

(1557)

हर्षशोकौ समौ यस्य,

शास्त्रार्थे प्रत्ययस्तथा ।

नित्यं भृत्यानुपेक्षा च,

तस्य स्याद्धनदा धरा ॥

हितोपदेश / विग्रह / 132

(1558)

हविराज्यं पुरोडाशः,

कुशा यूपाश्च खादिराः ।

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥

वा. रामायण / अयोध्या / 61 / 17

(1559)

हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताडयते ।

श्रृङ्गी लगुडहस्तेन,

खडगहस्तेन दुर्जनः ॥

चाणक्यनीति / 7 / 8

(1560)

हस्ती स्थूलतरः स चाङ्कशवशः,

किं हस्तितुल्योऽ

ङ्कुशः,

दीपे प्रज्वलिते प्रणश्यति तमः,

किं दीपमात्रं तमः ।

वज्रेणापि हताः पतन्ति गिरयः,

किं वज्रतुल्यो गिरिः,

तेजो यस्य विराजते स बलवान्,

स्थूलेषु कः प्रत्ययः ॥

पञ्च. / मित्रभेद / 279

(1561)

हस्तौ दानविवर्जितौ,

श्रुतिपुटौ सारस्वतद्रौहिणौ,

नेत्रे साधुविलोकनेन रहिते,

पादौ न तीर्थं गतौ ।

अन्यायार्जितवित्तपूर्णमुदरं,

गर्वेण तुङ्गंः शिरः,

रे रे जम्बुक. मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ।

चाणक्यनीति / 12 / 4

(1562)

हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितम्,

व्यालानां,

पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणाम्,

यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥

वैराग्यशतक / 10

(1563)

हिंस्यात् क्रोधादवध्यांस्तु,

वध्यान् सम्पूजयेत् च ।

आत्मानमपि च क्रुद्धः,

प्रेषयेद् यमसादनम् ॥

महाभा. / वनपर्व / 29 / 6

(1564)

हिताशी स्यान्मिताशी स्यात्,

कालभोजी जितेन्द्रियः ।

पश्यन रोगान् बहुकष्टान्,

बुद्धिमान् विषमाशनात् ॥

चरक / निदानस्थान / 6 / 12

(1565)

हितैः साध-समाचारैः,

शास्त्रज्ञैर्मतिशालिभिः ।

कथञ्चिन्न विकल्पन्ते,

विद्वद्भिश्चिन्तिताः नयाः ॥

पञ्चतन्त्र / मित्रभेद / 291

(1566)

हिममापत्सरोजिन्यै,

मोहनीहारमारुतः ।

जयत्येको जगत्यस्मिन्,

साधुः साधुसमागमः ॥

(1567)

हिरण्यधान्यरत्नानि धनानि विविधानि च ।

तथाऽ

न्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ॥

भोज-प्रबन्ध / 43

(1568)

हीनाङ्गान् अतिरिक्ताङ्गान्,

विद्याहीनान् वयोऽ

धिकान् ।

रूपद्रव्यविहीनांश्च,

जातिहीनांशच नाक्षिपेत् ॥

मनु. / 4 / 141

(1569)

हीनप्रज्ञो दौष्कुलेयो नृशंसो,

दीर्घं वैरी क्षत्रविद्यास्वधीरः ।

एवंधर्मानापदः संश्रयेयुः,

हीनवीयर्यो यश्च भवेदशिष्टः ॥

महाभा. / उद्योग. / 32 / 18

(1570)

हीयते हि मतिस्तात,

हीनैः सह समागमात् ।

समैश्च समतामेति,

विशिष्टैश्च विशिष्टताम् ॥

(1571)

हृदयेष्वेव तिष्ठन्ते वेदा,

य नः परं धनम् ।

वत्स्यन्त्यपि गृहेष्वेव,

दाराश्चारित्ररक्षिताः ॥

वा. रामायण. / अयोध्या / 45 / 25

(1572)

हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः ।

पीडितोऽ

पि हि मेधावी न तां वाचमुदीरयेत् ॥

कामन्दकीयनीतिसार / 3 / 24

(1573)

हे जिहवे. कटुकस्नेहे मधुरं किं न भाषसे ?

मधुरं वद कल्याणि. लोकोऽ

यं मधुरप्रियः ॥

चाणक्यनीति / 3 / 132

(1574)

हे पाथोद यथोन्नतं हि भवता दिग् व्यावृता सर्वतो,

मन्ये धीर. तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः ।

किन्त्वेष क्षमते न हि क्षणामपि ग्रीष्मोष्मणा व्याकुलः,

पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ॥

भोजप्रबन्ध / 214


]