विश्वास-प्रस्तुतिः
विज्ञाय नीतिमन्तं श्रीमन्तं सेवते सुमतिः ।
अनयप्रणयिनि राजनि नाजनि कुत्रापि कल्याणम् ॥१॥
मूलम्
विज्ञाय नीतिमन्तं श्रीमन्तं सेवते सुमतिः ।
अनयप्रणयिनि राजनि नाजनि कुत्रापि कल्याणम् ॥१॥
विश्वास-प्रस्तुतिः
अत्युपचितैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः।
नृपतिः श्रियमतिसुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥ २॥
मूलम्
अत्युपचितैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः।
नृपतिः श्रियमतिसुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥ २॥
विश्वास-प्रस्तुतिः
साम समे सुमतीनामधिके दानं रिपावुचितम् ।
भेदः सर्वत्र हितो विहितो विजयाय विग्रहः कृतिनः ॥ ३
मूलम्
साम समे सुमतीनामधिके दानं रिपावुचितम् ।
भेदः सर्वत्र हितो विहितो विजयाय विग्रहः कृतिनः ॥ ३
विश्वास-प्रस्तुतिः
समकक्षे प्रतिपक्षे साम्ना सुखमेधते सुमतिः ।
अन्यत्र सामकामः पश्चात्परितप्यते नृपतिः॥४॥
मूलम्
समकक्षे प्रतिपक्षे साम्ना सुखमेधते सुमतिः ।
अन्यत्र सामकामः पश्चात्परितप्यते नृपतिः॥४॥
विश्वास-प्रस्तुतिः
साम्नान्वितोऽपि बलवाञ्जलमिव वह्निं विनाशयत्येव ।
तस्माद्बलवति सामध्यानमलं मन्यते सुमतिः ॥ ५ ॥
मूलम्
साम्नान्वितोऽपि बलवाञ्जलमिव वह्निं विनाशयत्येव ।
तस्माद्बलवति सामध्यानमलं मन्यते सुमतिः ॥ ५ ॥
विश्वास-प्रस्तुतिः
वदतोऽपि प्रियवचनं रुदतोऽपि हि कण्ठमाश्लिष्य ।
शपतोऽपि दैवतशतैर्न भवति विद्वान्वशे द्विषतः ॥ ६ ॥
मूलम्
वदतोऽपि प्रियवचनं रुदतोऽपि हि कण्ठमाश्लिष्य ।
शपतोऽपि दैवतशतैर्न भवति विद्वान्वशे द्विषतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
रणपतितस्य मुखान्मे शृणोतु भूयो रिपोर्धनं गुप्तम् ।
इत्याहूय समीपं हतो हतेनापि हतनृपीयेन ॥ ७ ॥
मूलम्
रणपतितस्य मुखान्मे शृणोतु भूयो रिपोर्धनं गुप्तम् ।
इत्याहूय समीपं हतो हतेनापि हतनृपीयेन ॥ ७ ॥
विश्वास-प्रस्तुतिः
अतिबलिनामपि मलिनाशयेन विश्वभरादीनाम् ।
विश्वासोपनतानां वासोपुत्रेण जीवितं जहे
अपरीक्षितपरवञ्चनमञ्चति लोभादवेक्षितप्रेक्षी ।
व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ॥ ९ ॥
मूलम्
अतिबलिनामपि मलिनाशयेन विश्वभरादीनाम् ।
विश्वासोपनतानां वासोपुत्रेण जीवितं जहे
अपरीक्षितपरवञ्चनमञ्चति लोभादवेक्षितप्रेक्षी ।
व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ॥ ९ ॥
विश्वास-प्रस्तुतिः
क्रूरचरितेन संगतमसंगतं सत्स्वभावस्य ।
जीवति पटीरविटपी परिरभ्य न पावकं प्रायः ॥ १० ॥
मूलम्
क्रूरचरितेन संगतमसंगतं सत्स्वभावस्य ।
जीवति पटीरविटपी परिरभ्य न पावकं प्रायः ॥ १० ॥
विश्वास-प्रस्तुतिः
निहतं गीतेन मृगं मीनं बडिशेन तेजसा शलभम् ।
दृष्ट्वापि यदि न पश्यति नश्यति कि केन करणीयम् ॥ ११ ॥
मूलम्
निहतं गीतेन मृगं मीनं बडिशेन तेजसा शलभम् ।
दृष्ट्वापि यदि न पश्यति नश्यति कि केन करणीयम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
पाकान्वितमतिसुरसं मुझे बहुधावधानेन ॥ १२ ॥
मूलम्
कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
पाकान्वितमतिसुरसं मुझे बहुधावधानेन ॥ १२ ॥
विश्वास-प्रस्तुतिः
अतिबलवति मतिशाली सदसि नृपाली नमस्कृते नृपतौ ।
दानविधि विदधानो गताभिमानोऽतिवाहयेत्समयम् ॥ १३ ॥
मूलम्
अतिबलवति मतिशाली सदसि नृपाली नमस्कृते नृपतौ ।
दानविधि विदधानो गताभिमानोऽतिवाहयेत्समयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ १४ ॥
मूलम्
अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अप्यतिशयितमनर्थं समयत्यर्थं समर्पयन्नृपतिः ।
तदनर्पयन्निरर्थैः प्राणेन समं परित्यजत्यर्थम् ॥ १५ ॥
मूलम्
अप्यतिशयितमनर्थं समयत्यर्थं समर्पयन्नृपतिः ।
तदनर्पयन्निरर्थैः प्राणेन समं परित्यजत्यर्थम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
उत्तारयति विपत्तावतिधनमत्तामपक्षते क्षितिपः।
चेन्नेह तदुपयोगस्तन्नियतं वित्तसंचयो रोगः ॥ १६ ॥
मूलम्
उत्तारयति विपत्तावतिधनमत्तामपक्षते क्षितिपः।
चेन्नेह तदुपयोगस्तन्नियतं वित्तसंचयो रोगः ॥ १६ ॥
विश्वास-प्रस्तुतिः
रविरिव सुचिरेण रसं भृशं नृपो धनमुपादत्ते ।
काले वर्षति हर्षानिस्पृहमुच्चेऽपि नीचेऽपि ॥ १७ ॥
मूलम्
रविरिव सुचिरेण रसं भृशं नृपो धनमुपादत्ते ।
काले वर्षति हर्षानिस्पृहमुच्चेऽपि नीचेऽपि ॥ १७ ॥
विश्वास-प्रस्तुतिः
दानं राज्यनिदानं प्रबले स्वबले च दुर्बले नृपतेः ।
फलमत्र कालहरणं सहप्रहरणं च पापसंहरणम् ॥ १८ ॥
मूलम्
दानं राज्यनिदानं प्रबले स्वबले च दुर्बले नृपतेः ।
फलमत्र कालहरणं सहप्रहरणं च पापसंहरणम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
वृत्तिभिरनिवृत्तमुखा यस्य नृपस्योपजीविनः पुरुषाः ।
स हि समिति विजयमयते शेते सह वा सहस्रेण ॥ १९ ॥
मूलम्
वृत्तिभिरनिवृत्तमुखा यस्य नृपस्योपजीविनः पुरुषाः ।
स हि समिति विजयमयते शेते सह वा सहस्रेण ॥ १९ ॥
विश्वास-प्रस्तुतिः
यद्भुक्तमभून्नृपतेराकोटिवटावधि भटानाम् ।
यावद्गुणं तदर्पणमिदं वदन्त्याजि पिशितभुजः ॥ २० ॥
मूलम्
यद्भुक्तमभून्नृपतेराकोटिवटावधि भटानाम् ।
यावद्गुणं तदर्पणमिदं वदन्त्याजि पिशितभुजः ॥ २० ॥
विश्वास-प्रस्तुतिः
विजितो रिपुरपखेदं भेदं चेत्तस्य साधयेन्नृपतिः ।
सुहृदा योऽजनि भिन्नः किं न हि तं तुष्य वेधसा विहितम् ॥२१॥
मूलम्
विजितो रिपुरपखेदं भेदं चेत्तस्य साधयेन्नृपतिः ।
सुहृदा योऽजनि भिन्नः किं न हि तं तुष्य वेधसा विहितम् ॥२१॥
विश्वास-प्रस्तुतिः
एकारिमित्रयोश्चेत्परस्परं भूपयोर्मेदः ।
तदरिः परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ २२ ॥
मूलम्
एकारिमित्रयोश्चेत्परस्परं भूपयोर्मेदः ।
तदरिः परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ २२ ॥
विश्वास-प्रस्तुतिः
शत्रोः पराभियोगश्वेदजनि निरौषधं गतो. रोगः ।
परपरिभूतस्य यतः कुतोऽन्यतः पौरुषप्रसरः ॥ २३ ॥
मूलम्
शत्रोः पराभियोगश्वेदजनि निरौषधं गतो. रोगः ।
परपरिभूतस्य यतः कुतोऽन्यतः पौरुषप्रसरः ॥ २३ ॥
विश्वास-प्रस्तुतिः
श्रितसागरपरिखाकामवाप्य लङ्कामपि दशास्यः ।
तदेन समरपृष्ठे शयितो दयितोऽपि गिरिसुताभर्तुः ॥ २४ ॥
मूलम्
श्रितसागरपरिखाकामवाप्य लङ्कामपि दशास्यः ।
तदेन समरपृष्ठे शयितो दयितोऽपि गिरिसुताभर्तुः ॥ २४ ॥
विश्वास-प्रस्तुतिः
अभिलषतोरनुभावातिलोत्तमायाः किलोत्तमानुभयोः ।
सुन्दोपसुन्दयोरपि नाशो भेदादुदाहियते ॥ २५ ॥
मूलम्
अभिलषतोरनुभावातिलोत्तमायाः किलोत्तमानुभयोः ।
सुन्दोपसुन्दयोरपि नाशो भेदादुदाहियते ॥ २५ ॥
विश्वास-प्रस्तुतिः
मित्रे धनरथ जनैनयेन विनयेन भेदिते नृपतेः ।
कुत्राहिभयव्याकुलहृदो बहिर्भावसंभवो भवति ॥ २६ ॥
मूलम्
मित्रे धनरथ जनैनयेन विनयेन भेदिते नृपतेः ।
कुत्राहिभयव्याकुलहृदो बहिर्भावसंभवो भवति ॥ २६ ॥
विश्वास-प्रस्तुतिः
भेदो भवति निहन्ता क्षुद्रेणापि स्वकेन लोकस्य ।
अन्तःशरीरजन्मा स्फोटोऽपि स्फुटतरं विनाशयति ॥ २७ ॥
मूलम्
भेदो भवति निहन्ता क्षुद्रेणापि स्वकेन लोकस्य ।
अन्तःशरीरजन्मा स्फोटोऽपि स्फुटतरं विनाशयति ॥ २७ ॥
विश्वास-प्रस्तुतिः
निजबलपौरुषबाध्यं यदि वोपायान्तरासाध्यम् ।
नृपतिर्विज्ञाय रिपुं चण्डकृतिर्दण्डमाधत्ते ॥ २८ ॥
मूलम्
निजबलपौरुषबाध्यं यदि वोपायान्तरासाध्यम् ।
नृपतिर्विज्ञाय रिपुं चण्डकृतिर्दण्डमाधत्ते ॥ २८ ॥
विश्वास-प्रस्तुतिः
शक्तिः प्रभावमन्त्रोत्साहकृतां प्राह पण्डितो नृपतेः ।
संपन्नः सुखमनयापनयाय परस्य विग्रहं कुरुते ॥ २९ ॥
मूलम्
शक्तिः प्रभावमन्त्रोत्साहकृतां प्राह पण्डितो नृपतेः ।
संपन्नः सुखमनयापनयाय परस्य विग्रहं कुरुते ॥ २९ ॥
विश्वास-प्रस्तुतिः
चिरपरिपोषितवाहः स्ववृत्तिसोत्साहसुभटसन्नाहः ।
नीरन्ध्रगुप्तमूलः प्रयाति राजा रिपोरननुकूलः ॥ ३०॥
मूलम्
चिरपरिपोषितवाहः स्ववृत्तिसोत्साहसुभटसन्नाहः ।
नीरन्ध्रगुप्तमूलः प्रयाति राजा रिपोरननुकूलः ॥ ३०॥
विश्वास-प्रस्तुतिः
देवद्विजगुरुभक्तिश्चिरपरितुष्टैर्भटैर्युक्तः ।
बहुधा विमृष्यकारी नारीणां वशमुपैति नरपालः ॥ ३१ ॥
मूलम्
देवद्विजगुरुभक्तिश्चिरपरितुष्टैर्भटैर्युक्तः ।
बहुधा विमृष्यकारी नारीणां वशमुपैति नरपालः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अबलोऽसि न जितकाशी प्रतिभटराशीन्परापत क्षितिप ।
जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ ३२ ॥
मूलम्
अबलोऽसि न जितकाशी प्रतिभटराशीन्परापत क्षितिप ।
जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शूरोऽसि दूरपातिभिरात्मसमैः सद्भटैरपि समेतः ।
युध्यस्व बद्धसाहसमधिकैरपि धीरवीरवलैः ॥ ३३ ॥
मूलम्
शूरोऽसि दूरपातिभिरात्मसमैः सद्भटैरपि समेतः ।
युध्यस्व बद्धसाहसमधिकैरपि धीरवीरवलैः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
विजयेन राज्यभोगः संगरमरणेऽप्सरोभिरभियोगः ।
मा विरम वीर युद्धादुभयविरुद्धा पशोर्यशोहानिः ॥ ३१ ॥
मूलम्
विजयेन राज्यभोगः संगरमरणेऽप्सरोभिरभियोगः ।
मा विरम वीर युद्धादुभयविरुद्धा पशोर्यशोहानिः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
युध्यस्व बद्धमानं दानं सानन्दमाचर धनानाम् ।
मा तात कातरत्वं राज्याय भज क्षणक्षयिणे ॥ ३५॥
मूलम्
युध्यस्व बद्धमानं दानं सानन्दमाचर धनानाम् ।
मा तात कातरत्वं राज्याय भज क्षणक्षयिणे ॥ ३५॥
विश्वास-प्रस्तुतिः
निर्भरमुपाय यशो न वशो भूयाः कृपणतायाः ।
आकर्ण्य नरपतीनां पुण्यमतीनां पुरा चरितम् ॥ ३६॥
मूलम्
निर्भरमुपाय यशो न वशो भूयाः कृपणतायाः ।
आकर्ण्य नरपतीनां पुण्यमतीनां पुरा चरितम् ॥ ३६॥
विश्वास-प्रस्तुतिः
क्षुद्रेऽपि क्षोणिभुजां न जातु वैरिण्युपेक्षया स्थेयम् ।
स्व यमनिहतः समुद्रे क्षिप्तोऽपि जघान शम्बरं बालः ॥ ३७ ॥
मूलम्
क्षुद्रेऽपि क्षोणिभुजां न जातु वैरिण्युपेक्षया स्थेयम् ।
स्व यमनिहतः समुद्रे क्षिप्तोऽपि जघान शम्बरं बालः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ३८ ॥
मूलम्
कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
धीरः सत्कुलजन्मा सन्मार्गरतः कृतज्ञसेवी च ।
स्फुरितमतिर्पनृतिहितः सुकृतैरुपयात्यमात्यपदम् ॥ ३९ ॥
मूलम्
धीरः सत्कुलजन्मा सन्मार्गरतः कृतज्ञसेवी च ।
स्फुरितमतिर्पनृतिहितः सुकृतैरुपयात्यमात्यपदम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
नृपहितविनिहितहृदये सुकृतिनि सचिवे निवेशितात्मभरम् ।
यद्राज्यं तेन सुखी भवति परायत्तसिद्धिरवनीशः ॥ ४० ॥
मूलम्
नृपहितविनिहितहृदये सुकृतिनि सचिवे निवेशितात्मभरम् ।
यद्राज्यं तेन सुखी भवति परायत्तसिद्धिरवनीशः ॥ ४० ॥
विश्वास-प्रस्तुतिः
स्वस्मिन्नेव समस्तो येन न्यस्तो भरः क्षितीशेन ।
स्वायत्तसिद्धिरेषः स्वकरधृते मन्दिरे वसति ॥ ४१ ॥
मूलम्
स्वस्मिन्नेव समस्तो येन न्यस्तो भरः क्षितीशेन ।
स्वायत्तसिद्धिरेषः स्वकरधृते मन्दिरे वसति ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दुःखं परवशमखिलं खवशं सुखमित्युदाहृतं मुनिभिः ।
तदनवहिते सहाये यद्वाप्यहितेऽवगन्तव्यम् ॥ ४२ ॥
मूलम्
दुःखं परवशमखिलं खवशं सुखमित्युदाहृतं मुनिभिः ।
तदनवहिते सहाये यद्वाप्यहितेऽवगन्तव्यम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
राज्यं हि सचिवनृपयोरत्युच्छ्तियोर्यदायत्तम् ।
तद्वै राज्यं तत्फलमलम्भि शकटारनन्दाभ्याम् ॥ ४३ ॥
मूलम्
राज्यं हि सचिवनृपयोरत्युच्छ्तियोर्यदायत्तम् ।
तद्वै राज्यं तत्फलमलम्भि शकटारनन्दाभ्याम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
नृपसचिवयोर्द्वयोरपि सरूपयोश्चेद्विभक्तिरवशिष्टा ।
द्वन्द्वापवादहेतुर्नियतं स्यादेकशेषविधिः ॥ ४४ ॥
मूलम्
नृपसचिवयोर्द्वयोरपि सरूपयोश्चेद्विभक्तिरवशिष्टा ।
द्वन्द्वापवादहेतुर्नियतं स्यादेकशेषविधिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पौराः परिणतनीतेः फलेन जानन्ति मन्त्रितं नृपतेः ।
इदमन्यैरुन्नीतं विपरीतं फलति निर्णीतम् ॥ ४५ ॥
मूलम्
पौराः परिणतनीतेः फलेन जानन्ति मन्त्रितं नृपतेः ।
इदमन्यैरुन्नीतं विपरीतं फलति निर्णीतम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
हृदयं नृपतेर्मन्त्रो मर्माणि भवन्ति मन्त्रिणस्तस्य ।
तेषामपि यदि भेदो विच्छेदो जीवतस्यैव ॥ ४६॥
मूलम्
हृदयं नृपतेर्मन्त्रो मर्माणि भवन्ति मन्त्रिणस्तस्य ।
तेषामपि यदि भेदो विच्छेदो जीवतस्यैव ॥ ४६॥
विश्वास-प्रस्तुतिः
निजहृदयं सत्प्रणधिः शास्त्रं चक्षुस्त्रयं नृपतेः ।
यैः पश्यत्यतिसूक्ष्मं व्यवहितमपि दूरवर्ति वा वस्तु ॥ १७ ॥
मूलम्
निजहृदयं सत्प्रणधिः शास्त्रं चक्षुस्त्रयं नृपतेः ।
यैः पश्यत्यतिसूक्ष्मं व्यवहितमपि दूरवर्ति वा वस्तु ॥ १७ ॥
विश्वास-प्रस्तुतिः
पर्यालोचयति न यः कार्याणि कृतान्यपि प्रकृतिमुख्यैः ।
स्वयमनवेक्षितकर्मा कृषिपतिरिव हीयते स नृपः ॥ ४८ ॥
मूलम्
पर्यालोचयति न यः कार्याणि कृतान्यपि प्रकृतिमुख्यैः ।
स्वयमनवेक्षितकर्मा कृषिपतिरिव हीयते स नृपः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
हिमकरसमः समक्षे परं परोक्षे सखा वृषार्कस्य ।
जलधिरिव दुरवगाहस्तमाह नरपालमाङ्गिरसः ॥ ४९ ॥
मूलम्
हिमकरसमः समक्षे परं परोक्षे सखा वृषार्कस्य ।
जलधिरिव दुरवगाहस्तमाह नरपालमाङ्गिरसः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अन्धोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
राजत्वमप्रतिहतैर्जनानुरागैर्भजति भूपः ॥ ५० ॥
मूलम्
अन्धोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
राजत्वमप्रतिहतैर्जनानुरागैर्भजति भूपः ॥ ५० ॥
विश्वास-प्रस्तुतिः
उच्चैर्यद्यस्ति मनः किं विपदा संपदागन्त्री ।
पुरुषस्य मनसि भने मग्नैरापत्सु लक्ष्यते लक्ष्मीः ॥ ५१ ॥
मूलम्
उच्चैर्यद्यस्ति मनः किं विपदा संपदागन्त्री ।
पुरुषस्य मनसि भने मग्नैरापत्सु लक्ष्यते लक्ष्मीः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
लघुरप्युच्चैश्चरितः क्रमेण गन्तासि गौरवं तात ।
कलया कलया काले कलानिधिः पूर्णतामेति ॥ ५२ ॥
मूलम्
लघुरप्युच्चैश्चरितः क्रमेण गन्तासि गौरवं तात ।
कलया कलया काले कलानिधिः पूर्णतामेति ॥ ५२ ॥
विश्वास-प्रस्तुतिः
भज लघुमपि भजमानं मानं मा वर्धयावलिप्तस्य ।
यदि सर्वत्र समत्वं श्रियोऽसमत्वं विमुञ्च योगीव ॥ ५३ ॥
मूलम्
भज लघुमपि भजमानं मानं मा वर्धयावलिप्तस्य ।
यदि सर्वत्र समत्वं श्रियोऽसमत्वं विमुञ्च योगीव ॥ ५३ ॥
विश्वास-प्रस्तुतिः
हृतमथ मधुरतरैरपि भूमिभृति व्यापृतैर्बहुभिः ।
प्रतिजानामि समृद्धिं साहसमुक्ते च नित्यमुद्युक्ते ॥ ५४ ॥
मूलम्
हृतमथ मधुरतरैरपि भूमिभृति व्यापृतैर्बहुभिः ।
प्रतिजानामि समृद्धिं साहसमुक्ते च नित्यमुद्युक्ते ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इयमत्र कयापि दिशा नीतिशा दर्शिता पदवी ।
चाणक्याद्यभिधानाज्ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ५५ ॥
मूलम्
इयमत्र कयापि दिशा नीतिशा दर्शिता पदवी ।
चाणक्याद्यभिधानाज्ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
. इति श्रीहरिहरसुभाषिते राजनीति-प्रकरणम् ॥७॥
प्रस्तावे समयादेतर्वर्णनमाकर्णयन्नृपतिः ।
प्रायः प्रसीदतीति प्रसादयेदेनमेतेन ॥ १॥
मूलम्
. इति श्रीहरिहरसुभाषिते राजनीति-प्रकरणम् ॥७॥
प्रस्तावे समयादेतर्वर्णनमाकर्णयन्नृपतिः ।
प्रायः प्रसीदतीति प्रसादयेदेनमेतेन ॥ १॥
विश्वास-प्रस्तुतिः
कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशवीं
विश्लेषादितरस्य पाण्डिमभृतामालीलतानामियम् ।
कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां
प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ २॥
मूलम्
कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशवीं
विश्लेषादितरस्य पाण्डिमभृतामालीलतानामियम् ।
कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां
प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ २॥
विश्वास-प्रस्तुतिः
दरोन्मीलन्मल्लीमुकुरकुहराभ्यन्तरगतं
त्वरासाद्यं सद्यो दलमविकलीकृत्य सकलम् ।
समीपे संविश्य क्षणमथ परिक्रम्य परितो
न पातुं हातुं वा प्रभवति मरन्दं मधुकरः ॥ ३ ॥
मूलम्
दरोन्मीलन्मल्लीमुकुरकुहराभ्यन्तरगतं
त्वरासाद्यं सद्यो दलमविकलीकृत्य सकलम् ।
समीपे संविश्य क्षणमथ परिक्रम्य परितो
न पातुं हातुं वा प्रभवति मरन्दं मधुकरः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपा-
त्पुष्प्यात्किंशुकचूतनूतनदलाविर्भूतशाणश्रियः ।
पद्मोल्लासितगन्धवासितवहद्वातावदातद्विषो
मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥ ४ ॥
मूलम्
अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपा-
त्पुष्प्यात्किंशुकचूतनूतनदलाविर्भूतशाणश्रियः ।
पद्मोल्लासितगन्धवासितवहद्वातावदातद्विषो
मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥ ४ ॥
विश्वास-प्रस्तुतिः
प्रसूनपटलारुणोन्नतपलाशजालक्षका
न्मनांसि मदनो बलाद्दहति मानिनीनां मुहुः ।
न चित्रमिदमुद्गता यदिह भृङ्गधूमावली
वियोगिनयनाञ्चलीर्नयति खेदमस्राम्बुभिः ॥ ५ ॥
मूलम्
प्रसूनपटलारुणोन्नतपलाशजालक्षका
न्मनांसि मदनो बलाद्दहति मानिनीनां मुहुः ।
न चित्रमिदमुद्गता यदिह भृङ्गधूमावली
वियोगिनयनाञ्चलीर्नयति खेदमस्राम्बुभिः ॥ ५ ॥
विश्वास-प्रस्तुतिः
संततागतवसन्तमारुतप्रोल्लसल्ललितपल्लवोर्मिभिः ।
प्लाविता वनलताभिलाषिणः शाखिनः किमनुरागसागरैः ॥ ६ ॥
मूलम्
संततागतवसन्तमारुतप्रोल्लसल्ललितपल्लवोर्मिभिः ।
प्लाविता वनलताभिलाषिणः शाखिनः किमनुरागसागरैः ॥ ६ ॥
विश्वास-प्रस्तुतिः
कर्णाटीकेलिंबाटीविटपिनवदलान्दोलनाश्चोलवाला
चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः ।
वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदा
गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ७ ॥
मूलम्
कर्णाटीकेलिंबाटीविटपिनवदलान्दोलनाश्चोलवाला
चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः ।
वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदा
गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ७ ॥
विश्वास-प्रस्तुतिः
व्याधूतचूतनूतनसौरभधनमञ्जरीपरीलब्धाः ।
वाताः सरानुयाता वसन्ति वासन्तिकासु लतिकासु ॥ ८ ॥
मूलम्
व्याधूतचूतनूतनसौरभधनमञ्जरीपरीलब्धाः ।
वाताः सरानुयाता वसन्ति वासन्तिकासु लतिकासु ॥ ८ ॥
विश्वास-प्रस्तुतिः
संभुक्तसुरभिमीनो रविरुच्चैरश्विनीमुपारूढः ।
स्फीताचरः सहेलं खेलति मेखेण राजेव ॥ ९॥
मूलम्
संभुक्तसुरभिमीनो रविरुच्चैरश्विनीमुपारूढः ।
स्फीताचरः सहेलं खेलति मेखेण राजेव ॥ ९॥
विश्वास-प्रस्तुतिः
हित्वा हित्वा मधुरमनसो वीतकालान्रसाला
नन्तःपुष्पामपि मधुलिहः पाटलां पालयन्ति ।
तत्तन्वीनां स्तनशिरिशिरो नूनमावोढुकामो
जातः स्वीयोत्सवसमुदयं वीक्षितुं स्वेदबिन्दुः ॥ १० ॥
मूलम्
हित्वा हित्वा मधुरमनसो वीतकालान्रसाला
नन्तःपुष्पामपि मधुलिहः पाटलां पालयन्ति ।
तत्तन्वीनां स्तनशिरिशिरो नूनमावोढुकामो
जातः स्वीयोत्सवसमुदयं वीक्षितुं स्वेदबिन्दुः ॥ १० ॥
विश्वास-प्रस्तुतिः
पाटलापरिमलापहारिणः कुञ्जकोषझरगूढचारिणः ।
तस्करानिव तपर्तुवासरे प्राप्नुवन्ति न जनाः समीरणान् ॥ ११॥
मूलम्
पाटलापरिमलापहारिणः कुञ्जकोषझरगूढचारिणः ।
तस्करानिव तपर्तुवासरे प्राप्नुवन्ति न जनाः समीरणान् ॥ ११॥
विश्वास-प्रस्तुतिः
रविकिरणानुगृहीता ग्रीष्मेष्वणवोऽपि रेणवो धरणेः ।
चरणं दहन्ति सुचिरोपमर्दनं कः क्षमो भवन्क्षमते ॥ १२ ॥
मूलम्
रविकिरणानुगृहीता ग्रीष्मेष्वणवोऽपि रेणवो धरणेः ।
चरणं दहन्ति सुचिरोपमर्दनं कः क्षमो भवन्क्षमते ॥ १२ ॥
विश्वास-प्रस्तुतिः
माद्यञ्चण्डमरीचिमण्डलचलत्तेजोऽनलनासतो
दूरोन्मुक्तवियत्पथं विचरयन्वातं बलान्निष्कथम् ।
कुर्वस्तायमहो कदुष्णकलुषं भूयस्त्रिषन्द्राधय-
अखेदेषु वपूंषि निष्कुथयति प्रीमोऽयमूष्मोल्बणः ॥ १३ ॥
मूलम्
माद्यञ्चण्डमरीचिमण्डलचलत्तेजोऽनलनासतो
दूरोन्मुक्तवियत्पथं विचरयन्वातं बलान्निष्कथम् ।
कुर्वस्तायमहो कदुष्णकलुषं भूयस्त्रिषन्द्राधय-
अखेदेषु वपूंषि निष्कुथयति प्रीमोऽयमूष्मोल्बणः ॥ १३ ॥
विश्वास-प्रस्तुतिः
उपभुक्ताशेषवृष धावन्तं मृगशिरोंऽशभोगाय ।
का खेचरकेसरिणं पश्यतु भावन्तमन्तकप्रतिमम् ॥ १४ ॥
मूलम्
उपभुक्ताशेषवृष धावन्तं मृगशिरोंऽशभोगाय ।
का खेचरकेसरिणं पश्यतु भावन्तमन्तकप्रतिमम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
स्वपिति ग्रीष्म भयादासायं सुखमाश्लिष्टसवातच्छायम् ।
जन्तुर्यत्नशतान्यारभतां को नामान्यत्रैतल्लभताम् ॥ १५ ॥
मूलम्
स्वपिति ग्रीष्म भयादासायं सुखमाश्लिष्टसवातच्छायम् ।
जन्तुर्यत्नशतान्यारभतां को नामान्यत्रैतल्लभताम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तापतीभ इव तोयचरोऽभूद्भैष्मिकेषु दिवसेषु मनोभूः ।
यजले विहरतामिह यूनामाविरन्ति रतिकेलिरनूना ॥ १६ ॥
मूलम्
तापतीभ इव तोयचरोऽभूद्भैष्मिकेषु दिवसेषु मनोभूः ।
यजले विहरतामिह यूनामाविरन्ति रतिकेलिरनूना ॥ १६ ॥
विश्वास-प्रस्तुतिः
सारङ्गाः परमादरादगणितप्रौढातपाः पादपा-
नारुह्य स्फुटमाह्वयन्ति विरुतैरागामिनी प्रावृषम् ।
औत्सुक्येन समीयुषां मधुलिहामन्तःस्पृहादन्तरं
ब्रूते नीपवनीषु हर्षजननीं संभाविनी संपदि ॥ १७ ॥
मूलम्
सारङ्गाः परमादरादगणितप्रौढातपाः पादपा-
नारुह्य स्फुटमाह्वयन्ति विरुतैरागामिनी प्रावृषम् ।
औत्सुक्येन समीयुषां मधुलिहामन्तःस्पृहादन्तरं
ब्रूते नीपवनीषु हर्षजननीं संभाविनी संपदि ॥ १७ ॥
हृष्यन्तश्चिरदुर्गता इव घने दातर्युपर्युद्यते
दातुं वारिवसून्यसूनिव पुरःप्राप्तं परिस्पर्धिनः ।
विश्वास-प्रस्तुतिः
झञ्झावातविधूतपत्रमुखराः शाखाकरास्फालिनः
किं वर्षासु परस्परेण कलहायन्ते धरित्रीरुहः ॥ १८ ॥
मूलम्
झञ्झावातविधूतपत्रमुखराः शाखाकरास्फालिनः
किं वर्षासु परस्परेण कलहायन्ते धरित्रीरुहः ॥ १८ ॥
विश्वास-प्रस्तुतिः
अस्याङ्के करपट्टभासि चपला श्रीः स्वर्णरेखायते
धारासारधनं सुदर्शनमदश्चकं जगत्पश्यति ।
प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं
दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ १९ ॥
मूलम्
अस्याङ्के करपट्टभासि चपला श्रीः स्वर्णरेखायते
धारासारधनं सुदर्शनमदश्चकं जगत्पश्यति ।
प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं
दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ १९ ॥
विश्वास-प्रस्तुतिः
एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि
प्राप्तौ यत्र सनिर्भराविह धराकाशी चिरादेकताम् ।
योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते
छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥२०॥
मूलम्
एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि
प्राप्तौ यत्र सनिर्भराविह धराकाशी चिरादेकताम् ।
योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते
छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥२०॥
विश्वास-प्रस्तुतिः
मैथुनभोगोपरतः पयोदमलिनाम्बरावरणः ।
पामर इव रविरधुना प्रकटं वर्षासु कर्कटं भुङ्क्ते ॥ २१ ॥
मूलम्
मैथुनभोगोपरतः पयोदमलिनाम्बरावरणः ।
पामर इव रविरधुना प्रकटं वर्षासु कर्कटं भुङ्क्ते ॥ २१ ॥
विश्वास-प्रस्तुतिः
म्लानान्नीपतरोरपीपतदिमान्संधिः शरत्प्रावृषो
रन्तःकोरकितामहो मधुलिहो जातीमवातीतरत् ।
पुंहंसान्समचीकरत्कृतधियो भाष्येषु वागुद्यम
कि केकानिगदं त्वजीगमदतिक्लैब्यं कलापिनजान् ॥ १२ ॥
मूलम्
म्लानान्नीपतरोरपीपतदिमान्संधिः शरत्प्रावृषो
रन्तःकोरकितामहो मधुलिहो जातीमवातीतरत् ।
पुंहंसान्समचीकरत्कृतधियो भाष्येषु वागुद्यम
कि केकानिगदं त्वजीगमदतिक्लैब्यं कलापिनजान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
सिंहादवाप्य कन्यां सैंहीमयमाश्रितो वृत्तिम् ।
विकिरति कैरवमुक्ता घनकरटिघटाविदारणो भानुः ॥ २३ ॥
मूलम्
सिंहादवाप्य कन्यां सैंहीमयमाश्रितो वृत्तिम् ।
विकिरति कैरवमुक्ता घनकरटिघटाविदारणो भानुः ॥ २३ ॥
विश्वास-प्रस्तुतिः
शुभैरप्रेकुलैः सितं समकृताकाशं सहः कैरवै-
जर्जातीभिर्विपिनश्रियो विकसितैः काशैरियं काश्यपी ।
चञ्चच्चन्द्रमरीचिवीचिभिरिमाः किं च क्षपास्तत्किमु
क्षुब्धक्षीरसमुद्रमुद्रितहरित्कोडे शरत्क्रीडति ॥ २४ ॥
मूलम्
शुभैरप्रेकुलैः सितं समकृताकाशं सहः कैरवै-
जर्जातीभिर्विपिनश्रियो विकसितैः काशैरियं काश्यपी ।
चञ्चच्चन्द्रमरीचिवीचिभिरिमाः किं च क्षपास्तत्किमु
क्षुब्धक्षीरसमुद्रमुद्रितहरित्कोडे शरत्क्रीडति ॥ २४ ॥
विश्वास-प्रस्तुतिः
उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिरा
द्देवः सेवितवान्सरोजनयनो निद्रा समुद्राम्भसि ।
सोऽप्युत्तु भुजङ्गभोगशयनाज्जागर्ति मत्स्योत्सवे
सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ २५ ॥
मूलम्
उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिरा
द्देवः सेवितवान्सरोजनयनो निद्रा समुद्राम्भसि ।
सोऽप्युत्तु भुजङ्गभोगशयनाज्जागर्ति मत्स्योत्सवे
सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
जालोद्गतैरुज्जघनोत्कटातटैर्विकाशिकाशैः शितकेशपेशला ।
पुरस्फुरन्नर्तयतीव स्वञ्जनं शरज्जरद्वारवधूरिवेक्षणम् ॥ २६ ॥
मूलम्
जालोद्गतैरुज्जघनोत्कटातटैर्विकाशिकाशैः शितकेशपेशला ।
पुरस्फुरन्नर्तयतीव स्वञ्जनं शरज्जरद्वारवधूरिवेक्षणम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
शरदमपसरन्तीं युक्तमेषा सरःश्री-
रनुसरति विनोदान्कौमुदानाददाना ।
उपसरति कराले हन्त हेमन्तकाले
भवति किमिति शालिक्षेत्रपाणिप्रमोदः ॥ २७ ॥
मूलम्
शरदमपसरन्तीं युक्तमेषा सरःश्री-
रनुसरति विनोदान्कौमुदानाददाना ।
उपसरति कराले हन्त हेमन्तकाले
भवति किमिति शालिक्षेत्रपाणिप्रमोदः ॥ २७ ॥
विश्वास-प्रस्तुतिः
नीचस्त्वमसि तुलायामयमुच्चैः कार्तिकीशशाङ्क इति ।
व्रदं काशविकाशादुपाहतरतिं मुमोच मलिनोऽर्कः ॥ २८ ॥
मूलम्
नीचस्त्वमसि तुलायामयमुच्चैः कार्तिकीशशाङ्क इति ।
व्रदं काशविकाशादुपाहतरतिं मुमोच मलिनोऽर्कः ॥ २८ ॥
विश्वास-प्रस्तुतिः
शीतैरुदीतैर्निकृतं निसर्गान्मार्गादपि अंशितमंशुमन्तम् ।
दृष्ट्वा सरो वा रतवासरो वा दैन्ये यदन्वेति न चित्रमेतत् ॥ २९ ॥
मूलम्
शीतैरुदीतैर्निकृतं निसर्गान्मार्गादपि अंशितमंशुमन्तम् ।
दृष्ट्वा सरो वा रतवासरो वा दैन्ये यदन्वेति न चित्रमेतत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
नौहारतूलभृतमम्बरमेतदुच्चै-
रासाद्य नाद्य मिहिरो रविरभ्युपैति ।
दीने दिने द्रुतमनेन विनेह शोच्ये
नोच्येत केन तरुणं तिमिरावरोधः ॥ ३०॥
मूलम्
नौहारतूलभृतमम्बरमेतदुच्चै-
रासाद्य नाद्य मिहिरो रविरभ्युपैति ।
दीने दिने द्रुतमनेन विनेह शोच्ये
नोच्येत केन तरुणं तिमिरावरोधः ॥ ३०॥
विश्वास-प्रस्तुतिः
स्पृष्टं वारि व्यथयति मुहुर्वहिदाहावशिष्टं
कम्पः कष्टं नटयति वपुर्वादयन्दन्तवाघम् ।
तूलस्थूलावरणविकलं हन्त हेमन्तजाता
वाताः सूचीनिचयवचितप्रायतां प्रापयन्ति ॥ ३१ ॥
मूलम्
स्पृष्टं वारि व्यथयति मुहुर्वहिदाहावशिष्टं
कम्पः कष्टं नटयति वपुर्वादयन्दन्तवाघम् ।
तूलस्थूलावरणविकलं हन्त हेमन्तजाता
वाताः सूचीनिचयवचितप्रायतां प्रापयन्ति ॥ ३१ ॥
विश्वास-प्रस्तुतिः
वृश्चिकसंदंशवशान्मलिनमुखो जातवेदन इवायम् ।
पौषभिषजोपनीतं वियन्मणिर्मूलमुपभुते ॥ ३२ ॥
मूलम्
वृश्चिकसंदंशवशान्मलिनमुखो जातवेदन इवायम् ।
पौषभिषजोपनीतं वियन्मणिर्मूलमुपभुते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
निर्गतान्यकुसुमे हिमागमे संनिषेव्य तिलसूनसंपदम् ।
भाविकुन्दमकरन्दविन्दवे मन्दमन्दमलिवृन्दमञ्चति ॥ ३३ ॥
मूलम्
निर्गतान्यकुसुमे हिमागमे संनिषेव्य तिलसूनसंपदम् ।
भाविकुन्दमकरन्दविन्दवे मन्दमन्दमलिवृन्दमञ्चति ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सोत्कम्पमस्मिञ्छिशिरे शरीरं शोचितं को न करोति जन्तुः ।
नीहारतूलप्रकरप्रवेशान्निशा परं व्यायतकायमास्ते ॥ ३४ ॥
मूलम्
सोत्कम्पमस्मिञ्छिशिरे शरीरं शोचितं को न करोति जन्तुः ।
नीहारतूलप्रकरप्रवेशान्निशा परं व्यायतकायमास्ते ॥ ३४ ॥
अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड-
प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति ।
विश्वास-प्रस्तुतिः
बन्धन्त्येते सपदि सुदृशां दुर्भगानामपीह
प्रौढाश्लेषाश्नथितदयितं मूर्ध्नि सौभाम्यपट्टम् ॥ ३५ ॥
मूलम्
बन्धन्त्येते सपदि सुदृशां दुर्भगानामपीह
प्रौढाश्लेषाश्नथितदयितं मूर्ध्नि सौभाम्यपट्टम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
निन्दितवहिरनिन्दितभानुः श्रितसोध्मस्त्रीस्तनगिरिसानुः ।
तूलस्थूलावरणास्तरणः शिशिरं शमयति सम्यक्तरुणः ॥ ३६ ॥
मूलम्
निन्दितवहिरनिन्दितभानुः श्रितसोध्मस्त्रीस्तनगिरिसानुः ।
तूलस्थूलावरणास्तरणः शिशिरं शमयति सम्यक्तरुणः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शिशिरेऽनुधावति रिपौ धनुरप्युन्मुच्य भानुरपयातः ।
मकरालयमपि तीर्णः किं भीरुः कुम्भमाविशति ॥ ३७ ॥
मूलम्
शिशिरेऽनुधावति रिपौ धनुरप्युन्मुच्य भानुरपयातः ।
मकरालयमपि तीर्णः किं भीरुः कुम्भमाविशति ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आविष्कुर्वन्निव नवनवेनादरेणानुरागं
सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं
व्याहुर्वान्ता किमयमुदयत्यम्बरे तिग्मरोचिः ॥ ३८ ॥
मूलम्
आविष्कुर्वन्निव नवनवेनादरेणानुरागं
सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं
व्याहुर्वान्ता किमयमुदयत्यम्बरे तिग्मरोचिः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इदमनुचितहोतुः कोऽपि होमावसान-
ज्वलदनलमवादीकुण्डमाखण्डलस्य ।
मणिघटमभिषेके प्रातरस्योचुरेके
कलितकिरणतोयं मण्डलं चण्डभासः ॥ ३९ ॥
मूलम्
इदमनुचितहोतुः कोऽपि होमावसान-
ज्वलदनलमवादीकुण्डमाखण्डलस्य ।
मणिघटमभिषेके प्रातरस्योचुरेके
कलितकिरणतोयं मण्डलं चण्डभासः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
व्यधित विधुमधीनं वल्लभं वारुणीति
स्फुरदरुणितमास्यं तिर्यगावर्तयन्त्याः ।
सुरपतिहरितो यत्कुण्डलं व्यक्तमेकं
तदिदमुचितमूचुमण्डलं चण्डभासः ॥ ४० ॥
मूलम्
व्यधित विधुमधीनं वल्लभं वारुणीति
स्फुरदरुणितमास्यं तिर्यगावर्तयन्त्याः ।
सुरपतिहरितो यत्कुण्डलं व्यक्तमेकं
तदिदमुचितमूचुमण्डलं चण्डभासः ॥ ४० ॥
विश्वास-प्रस्तुतिः
प्रायः प्राचीप्रमदाभिहतः प्रागचलप्रासादोत्पतितः ।
उदयति रविरतिशोणिमशीलः कुङ्कुमकेसरकन्दुकलीलः ॥ ४१ ॥
मूलम्
प्रायः प्राचीप्रमदाभिहतः प्रागचलप्रासादोत्पतितः ।
उदयति रविरतिशोणिमशीलः कुङ्कुमकेसरकन्दुकलीलः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सवितरि चिरवैरिण्युत्थिते निष्यतन्तो
भयविचलितपक्षा गोलताप्रान्तरक्षाः ।
मधुकरनिकराणां कैतवादन्धकाराः
प्रियकुलमदसीयं कि सरः संश्रयन्ते ॥ ४२ ॥
मूलम्
सवितरि चिरवैरिण्युत्थिते निष्यतन्तो
भयविचलितपक्षा गोलताप्रान्तरक्षाः ।
मधुकरनिकराणां कैतवादन्धकाराः
प्रियकुलमदसीयं कि सरः संश्रयन्ते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
विरहेण रवेर्दिनावसाने परिपीतानि विषाणि वारिजिन्यः ।
कमलोदरनिःसरविरेफव्यपदेशादधुना किमुद्गिरन्ति ॥ ४३ ॥
मूलम्
विरहेण रवेर्दिनावसाने परिपीतानि विषाणि वारिजिन्यः ।
कमलोदरनिःसरविरेफव्यपदेशादधुना किमुद्गिरन्ति ॥ ४३ ॥
विश्वास-प्रस्तुतिः
त्वमन्यहरिदङ्गनाबिहरणव्यपतक्षपः
स्पृशन्नपगतोऽत्रपः किमधुना करैर्मामिति ।
प्रसार्य कमलं करं अमरभाकृतिव्याजतः
समाचरति पद्मिनी किमु रवेरुपालम्भनम् ॥.४४ ॥
मूलम्
त्वमन्यहरिदङ्गनाबिहरणव्यपतक्षपः
स्पृशन्नपगतोऽत्रपः किमधुना करैर्मामिति ।
प्रसार्य कमलं करं अमरभाकृतिव्याजतः
समाचरति पद्मिनी किमु रवेरुपालम्भनम् ॥.४४ ॥
विश्वास-प्रस्तुतिः
मध्याहिकैर्मिहिरवलिकरालकीलैः
काष्ठोत्करादिव परिज्वलतः पतद्भिः ।
अङ्गारकैरिदमपूरि जगत्किमन्य-
तेजोऽपि नायनमिहायनमुज्जहाति ॥ ४५ ॥
मूलम्
मध्याहिकैर्मिहिरवलिकरालकीलैः
काष्ठोत्करादिव परिज्वलतः पतद्भिः ।
अङ्गारकैरिदमपूरि जगत्किमन्य-
तेजोऽपि नायनमिहायनमुज्जहाति ॥ ४५ ॥
विश्वास-प्रस्तुतिः
नीहावैर्विहगैस्तिरोहितगिरो निर्वातनिःस्पन्दना
मध्याह्ने मिहिरातपेन तरवस्तप्ता इवोन्मूच्छिताः ।
शोकोन्मादभरेण पादपतितास्तेषां तु जाया इव
च्छायाः संकुचितोपतप्ततनवः क्रोशन्ति झिल्लीरवैः ॥ ४६॥
मूलम्
नीहावैर्विहगैस्तिरोहितगिरो निर्वातनिःस्पन्दना
मध्याह्ने मिहिरातपेन तरवस्तप्ता इवोन्मूच्छिताः ।
शोकोन्मादभरेण पादपतितास्तेषां तु जाया इव
च्छायाः संकुचितोपतप्ततनवः क्रोशन्ति झिल्लीरवैः ॥ ४६॥
विश्वास-प्रस्तुतिः
रविरयमभूयागारूढो नभःशिखरं शनै
र्झटिति पतति प्रत्यक्सिन्धौ परिस्खलितस्थितिः।
कथमपि चिरायासादासाद्यते चिरमुच्चकै
र्विधिरयमधः कर्तु किंचित्पलं न विलम्बते ॥४७॥
मूलम्
रविरयमभूयागारूढो नभःशिखरं शनै
र्झटिति पतति प्रत्यक्सिन्धौ परिस्खलितस्थितिः।
कथमपि चिरायासादासाद्यते चिरमुच्चकै
र्विधिरयमधः कर्तु किंचित्पलं न विलम्बते ॥४७॥
विश्वास-प्रस्तुतिः
विधिना विनिपातनाय नीतो रविरस्ताचलमम्बुधावगाधे ।
मुखमुद्रणमम्बुजैरुपेतं प्रणयं के विपदि प्रमाणयन्ति ॥ ४८ ॥
मूलम्
विधिना विनिपातनाय नीतो रविरस्ताचलमम्बुधावगाधे ।
मुखमुद्रणमम्बुजैरुपेतं प्रणयं के विपदि प्रमाणयन्ति ॥ ४८ ॥
विश्वास-प्रस्तुतिः
चिरकरपरिमृष्टं भानुबिम्बं दिनान्ते
सकुतुकमिव शोणं कालकापालिकेन ।
चरमशिखरिकण्डान्वस्थली नीयमानं
विशति भसितपिण्डं गैरिकैलिप्तमेतत् ॥ ४९॥
मूलम्
चिरकरपरिमृष्टं भानुबिम्बं दिनान्ते
सकुतुकमिव शोणं कालकापालिकेन ।
चरमशिखरिकण्डान्वस्थली नीयमानं
विशति भसितपिण्डं गैरिकैलिप्तमेतत् ॥ ४९॥
विश्वास-प्रस्तुतिः
प्राची कलावत्युपयाति कान्ते सायं सपत्नी स्मयतेऽस्मदीया ।
इतीव शोणं सपदि प्रतीची वर्षार्कबिम्ब वदनं पिधत्ते ॥ ५० ॥
मूलम्
प्राची कलावत्युपयाति कान्ते सायं सपत्नी स्मयतेऽस्मदीया ।
इतीव शोणं सपदि प्रतीची वर्षार्कबिम्ब वदनं पिधत्ते ॥ ५० ॥
संध्यासङ्गपिशङ्गवारिदघटाचञ्चज्जटासंकटा-
दीषद्दर्शितचारुचन्द्रकलिकाहान्तालिकान्तद्युतिः ।
विश्वास-प्रस्तुतिः
क्वापि क्वापि वनालिनीलिमसमाश्लिष्टारुणाभाष्टदि
ग्द्वीपित्वक्पटिधूर्जटेन हि घटेतैतद्वियत्किं वपुः ॥ ५१ ॥
मूलम्
क्वापि क्वापि वनालिनीलिमसमाश्लिष्टारुणाभाष्टदि
ग्द्वीपित्वक्पटिधूर्जटेन हि घटेतैतद्वियत्किं वपुः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नक्षत्राली पद्मकुञ्जे मृणाली चक्रेणार्केणार्धभुक्ता विमुक्ता ।
यद्वा संध्यारागसिन्दूरवीथीयुक्ता शुक्तिः किं कलावत्कलेयम् ॥ ५२ ॥
मूलम्
नक्षत्राली पद्मकुञ्जे मृणाली चक्रेणार्केणार्धभुक्ता विमुक्ता ।
यद्वा संध्यारागसिन्दूरवीथीयुक्ता शुक्तिः किं कलावत्कलेयम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
चरमाचलव्यवहितस्य रवेः किरणावशेषमवरोद्भुमिव ।
कथमेकदैव सहसा परितस्तमसा समाववृतिरे हरितः ॥ ५३ ॥
मूलम्
चरमाचलव्यवहितस्य रवेः किरणावशेषमवरोद्भुमिव ।
कथमेकदैव सहसा परितस्तमसा समाववृतिरे हरितः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
याासन्वासरश्रीविरचितमिहिरोदारदीपोपविष्टा
त्संसृष्टा याकपालायितवितनुरियं मीलताकजलानि ।
भूमीभाण्डे हरिद्भिर्युवतिभिरमितः पात्यमानानि मन्ये
तान्येतान्येव संप्रत्यविरलतिमिरस्तोमभावं भजन्ति ॥ ५४ ॥
मूलम्
याासन्वासरश्रीविरचितमिहिरोदारदीपोपविष्टा
त्संसृष्टा याकपालायितवितनुरियं मीलताकजलानि ।
भूमीभाण्डे हरिद्भिर्युवतिभिरमितः पात्यमानानि मन्ये
तान्येतान्येव संप्रत्यविरलतिमिरस्तोमभावं भजन्ति ॥ ५४ ॥
विश्वास-प्रस्तुतिः
दत्तोऽष्टांशुकवारकाशमभितोऽप्याकाशमाशु प्रस
न्नद्वैतं महसामुपाहृतरसां मामन्धकूपे क्षिपन् ।
मत्वैतान्यपि तैजसानि सहसा चक्षूंषि मुष्णन्नहो
द्रोहोन्मादमयस्तमिस्रनिचयस्त्रैलोक्यमानामति ॥ ५५ ॥
मूलम्
दत्तोऽष्टांशुकवारकाशमभितोऽप्याकाशमाशु प्रस
न्नद्वैतं महसामुपाहृतरसां मामन्धकूपे क्षिपन् ।
मत्वैतान्यपि तैजसानि सहसा चक्षूंषि मुष्णन्नहो
द्रोहोन्मादमयस्तमिस्रनिचयस्त्रैलोक्यमानामति ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अधिगगनमनेकास्तारका राज्यभाजः
प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् ।
दिशि दिशि विलसन्तः सन्ति स्वद्योतपोताः
सवितरि परिभूते किं न लोकैर्व्यलोकि ॥ ५६ ॥
मूलम्
अधिगगनमनेकास्तारका राज्यभाजः
प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् ।
दिशि दिशि विलसन्तः सन्ति स्वद्योतपोताः
सवितरि परिभूते किं न लोकैर्व्यलोकि ॥ ५६ ॥
विश्वास-प्रस्तुतिः
समुदेति लम्बितालकचुम्बितमिव कैतवात्कलकस्थः ।
प्राचीललाटपाटलचन्दनसिन्दूरबिन्दुरयमिन्दुः॥ ५७ ॥
मूलम्
समुदेति लम्बितालकचुम्बितमिव कैतवात्कलकस्थः ।
प्राचीललाटपाटलचन्दनसिन्दूरबिन्दुरयमिन्दुः॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्राच्याः किं वदनं दिनेशविरहाध्यक्ताञ्जनात्रं शशी
कान्दर्पः किमु दर्पणो दिनपरित्यागोन्मिपन्मालिमा ।
किंदैवामृतपाकपात्रमुदितान्तर्बाप्यमुज्जम्भते
किं वा पञ्जरमभ्रकीयमुदुरव्यक्तेन्द्रलीलामृगम् ॥ ५८ ॥
मूलम्
प्राच्याः किं वदनं दिनेशविरहाध्यक्ताञ्जनात्रं शशी
कान्दर्पः किमु दर्पणो दिनपरित्यागोन्मिपन्मालिमा ।
किंदैवामृतपाकपात्रमुदितान्तर्बाप्यमुज्जम्भते
किं वा पञ्जरमभ्रकीयमुदुरव्यक्तेन्द्रलीलामृगम् ॥ ५८ ॥
अस्तग्रस्तगभस्तिमत्करततिन्य ङ्ग्रीतचञ्चूपुटी
पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयम् ।
विश्वास-प्रस्तुतिः
पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचां प्रकाशच्छला-
दण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ५९ ॥
मूलम्
पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचां प्रकाशच्छला-
दण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
निशा सूते सूनुं सपदि सुरतानन्दमिति य
त्पुरः प्राची दूर्वाचितमकृत पिष्टातकभृतम् ।
तदेतन्नः पात्रं स्फुरति दरसिन्दूरवलितं
शशाङ्केऽयं शोणद्युतिरिति मितिं कोऽपि कुरुते ॥ ६० ॥
मूलम्
निशा सूते सूनुं सपदि सुरतानन्दमिति य
त्पुरः प्राची दूर्वाचितमकृत पिष्टातकभृतम् ।
तदेतन्नः पात्रं स्फुरति दरसिन्दूरवलितं
शशाङ्केऽयं शोणद्युतिरिति मितिं कोऽपि कुरुते ॥ ६० ॥
विश्वास-प्रस्तुतिः
दुग्धाब्धेर्नवनीतमन्वहमयं निःसार्य कालः क्रमा-
त्पिण्डं पूर्णतरं व्यधादधिवियद्भाण्डं विधोर्मण्डलम् ।
सान्निध्यं तु यथा यथाम्बरमणेर्वह्नेरिदं नीयते
तत्तापेन तथा तथा द्रववशादासादितं क्षीयते ॥ ६१ ॥
मूलम्
दुग्धाब्धेर्नवनीतमन्वहमयं निःसार्य कालः क्रमा-
त्पिण्डं पूर्णतरं व्यधादधिवियद्भाण्डं विधोर्मण्डलम् ।
सान्निध्यं तु यथा यथाम्बरमणेर्वह्नेरिदं नीयते
तत्तापेन तथा तथा द्रववशादासादितं क्षीयते ॥ ६१ ॥
विश्वास-प्रस्तुतिः
किं यूनां मृगनाभिलिप्तमुड्डुभिः कर्पूरपक्षाक्षरै
र्व्योमाज्ञापनपत्रमत्र परताशान्त्यै मरः प्राहिणोत् ।
अन्तर्लाञ्छनकल्पिता गुरुमषी तन्नामवर्णाङ्किता
यत्रायं धनचन्दनद्रवमयी मुद्रा समुद्रात्मजः ॥ ६२ ॥
मूलम्
किं यूनां मृगनाभिलिप्तमुड्डुभिः कर्पूरपक्षाक्षरै
र्व्योमाज्ञापनपत्रमत्र परताशान्त्यै मरः प्राहिणोत् ।
अन्तर्लाञ्छनकल्पिता गुरुमषी तन्नामवर्णाङ्किता
यत्रायं धनचन्दनद्रवमयी मुद्रा समुद्रात्मजः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
उद्भियमायेन्दुकरैरुन्मज्जत्यन्धकारवारिनिधेः ।
कापि कापि विलमच्छायाजम्बालधोरणी धरणी ॥ ६३ ॥
मूलम्
उद्भियमायेन्दुकरैरुन्मज्जत्यन्धकारवारिनिधेः ।
कापि कापि विलमच्छायाजम्बालधोरणी धरणी ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अजनि रजनिरन्या चन्द्रमःकान्तिरन्या
विपुलचपलवीचिव्याचिता काचिदेव ।
सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं.
धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥ ६४ ॥
मूलम्
अजनि रजनिरन्या चन्द्रमःकान्तिरन्या
विपुलचपलवीचिव्याचिता काचिदेव ।
सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं.
धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥ ६४ ॥
इति श्रीहरिहरसुभाषिते समयवर्णन-प्रकरणम् ॥ ९ ॥