विश्वास-प्रस्तुतिः
स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥
मूलम्
स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥
विश्वास-प्रस्तुतिः
विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥
मूलम्
विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥
विश्वास-प्रस्तुतिः
यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥
मूलम्
यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥
विश्वास-प्रस्तुतिः
यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥
मूलम्
यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥
विश्वास-प्रस्तुतिः
नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥
मूलम्
नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥
विश्वास-प्रस्तुतिः
पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥
मूलम्
पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥
विश्वास-प्रस्तुतिः
उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥
मूलम्
उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥
मूलम्
प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥
विश्वास-प्रस्तुतिः
नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥
मूलम्
नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥
विश्वास-प्रस्तुतिः
मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥
मूलम्
मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥
विश्वास-प्रस्तुतिः
राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या…..यथोचितेन परितोष्याः ॥ ११ ॥
मूलम्
राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या…..यथोचितेन परितोष्याः ॥ ११ ॥
विश्वास-प्रस्तुतिः
नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥
मूलम्
नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥
विश्वास-प्रस्तुतिः
अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥
मूलम्
अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥
मूलम्
नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥
विश्वास-प्रस्तुतिः
अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥
मूलम्
अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥
विश्वास-प्रस्तुतिः
गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥
मूलम्
गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥
मूलम्
बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥
विश्वास-प्रस्तुतिः
उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥
मूलम्
उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥
विश्वास-प्रस्तुतिः
वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥
मूलम्
वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥
मूलम्
अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥
विश्वास-प्रस्तुतिः
राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥
मूलम्
राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥
विश्वास-प्रस्तुतिः
लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥
मूलम्
लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥
विश्वास-प्रस्तुतिः
कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥
मूलम्
कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥
मूलम्
उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥
विश्वास-प्रस्तुतिः
अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥
मूलम्
अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥
विश्वास-प्रस्तुतिः
तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥
मूलम्
तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥
मूलम्
आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥
विश्वास-प्रस्तुतिः
अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ॥
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥
मूलम्
अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ॥
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥
मूलम्
अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥
विश्वास-प्रस्तुतिः
अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥
मूलम्
अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥
मूलम्
यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥
मूलम्
किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥
विश्वास-प्रस्तुतिः
संकथनमप्यनर्हं पश्यति नृपतौ परेण केनापि ।
स्तुत्याशीःस्तुत्यादेः का वान्यस्मिन्कथापि तत्पुरतः ॥ ३३ ॥
मूलम्
संकथनमप्यनर्हं पश्यति नृपतौ परेण केनापि ।
स्तुत्याशीःस्तुत्यादेः का वान्यस्मिन्कथापि तत्पुरतः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
राजनि पराग…ग्रन्थिं श्लथयन्ति संततं पिशुनाः!
एषामिहावकाशो रेखासदृशोऽपि वयते विदुषा ॥ ३४ ॥
मूलम्
राजनि पराग…ग्रन्थिं श्लथयन्ति संततं पिशुनाः!
एषामिहावकाशो रेखासदृशोऽपि वयते विदुषा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
क्षुद्रोपद्रवभीत्या न त्याज्या राजपरिषदः पुरुषैः ।
कण्टकभेदादिभिया सुधियां केनापि मुच्यते देहः ॥ ३५ ॥
मूलम्
क्षुद्रोपद्रवभीत्या न त्याज्या राजपरिषदः पुरुषैः ।
कण्टकभेदादिभिया सुधियां केनापि मुच्यते देहः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कुलशीलपौरुषादि प्रख्यातयशोविशोभिजन्मानम् ।
धनवन्तमधनमपि वा रञ्जय राजानमुन्नतारम्भम् ॥ ३६॥
मूलम्
कुलशीलपौरुषादि प्रख्यातयशोविशोभिजन्मानम् ।
धनवन्तमधनमपि वा रञ्जय राजानमुन्नतारम्भम् ॥ ३६॥
विश्वास-प्रस्तुतिः
नीचसचिवसंघृष्टं धनसंचयलुब्धमल्पसंतुष्टम् ।
धर्मपथादपरक्तं वृथा विधायापि नृपतिमनुरक्तम् ॥ ३७ ॥
मूलम्
नीचसचिवसंघृष्टं धनसंचयलुब्धमल्पसंतुष्टम् ।
धर्मपथादपरक्तं वृथा विधायापि नृपतिमनुरक्तम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यद्यपि गुणसमवहितो विहितोचितपौरुषप्रणयः ।
क्षुद्रक्षितिपसभायामाचारणया समुपविश्य ॥ ३८ ॥
मूलम्
यद्यपि गुणसमवहितो विहितोचितपौरुषप्रणयः ।
क्षुद्रक्षितिपसभायामाचारणया समुपविश्य ॥ ३८ ॥
विश्वास-प्रस्तुतिः
त्यागी वरमल्पधनः कुबेरकल्पेन किं कदर्येण ।
उदधेरलभ्यपयसः सुलभजलं पल्वलं श्रेयः ॥ ३९ ॥
मूलम्
त्यागी वरमल्पधनः कुबेरकल्पेन किं कदर्येण ।
उदधेरलभ्यपयसः सुलभजलं पल्वलं श्रेयः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अलमथ कथनसहर्नरपतिगुणदोषतारतम्यस्य ।
द्रविणार्पणे समर्थः सेव्यो राजेति परमार्थः ॥ ४० ॥
मूलम्
अलमथ कथनसहर्नरपतिगुणदोषतारतम्यस्य ।
द्रविणार्पणे समर्थः सेव्यो राजेति परमार्थः ॥ ४० ॥
विश्वास-प्रस्तुतिः
शास्त्रार्थव्याख्यानैर्धर्मकथाभिर्नयाख्यानैः ।
ललिताभिः कविताभिः प्रसङ्गतः प्रीणयेन्नृपतिम् ॥ ४१ ॥
मूलम्
शास्त्रार्थव्याख्यानैर्धर्मकथाभिर्नयाख्यानैः ।
ललिताभिः कविताभिः प्रसङ्गतः प्रीणयेन्नृपतिम् ॥ ४१ ॥
इति श्रीहरिहरसुभाषिते राजोपासन-प्रकरणम् ॥ ६ ॥