०५ राजोपासन-प्रकरणम्

विश्वास-प्रस्तुतिः

स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥

मूलम्

स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥

विश्वास-प्रस्तुतिः

विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥

मूलम्

विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥

विश्वास-प्रस्तुतिः

यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥

मूलम्

यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥

विश्वास-प्रस्तुतिः

यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥

मूलम्

यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥

विश्वास-प्रस्तुतिः

नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥

मूलम्

नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥

विश्वास-प्रस्तुतिः

पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥

मूलम्

पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥

विश्वास-प्रस्तुतिः

उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥

मूलम्

उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥

मूलम्

प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥

विश्वास-प्रस्तुतिः

नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥

मूलम्

नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥

विश्वास-प्रस्तुतिः

मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥

मूलम्

मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥

विश्वास-प्रस्तुतिः

राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या…..यथोचितेन परितोष्याः ॥ ११ ॥

मूलम्

राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या…..यथोचितेन परितोष्याः ॥ ११ ॥

विश्वास-प्रस्तुतिः

नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥

मूलम्

नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥

विश्वास-प्रस्तुतिः

अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥

मूलम्

अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥

मूलम्

नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥

विश्वास-प्रस्तुतिः

अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥

मूलम्

अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥

विश्वास-प्रस्तुतिः

गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥

मूलम्

गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥

मूलम्

बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥

विश्वास-प्रस्तुतिः

उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥

मूलम्

उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥

विश्वास-प्रस्तुतिः

वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥

मूलम्

वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥

विश्वास-प्रस्तुतिः

अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥

मूलम्

अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥

विश्वास-प्रस्तुतिः

राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥

मूलम्

राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥

विश्वास-प्रस्तुतिः

लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥

मूलम्

लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥

विश्वास-प्रस्तुतिः

कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥

मूलम्

कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥

मूलम्

उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥

विश्वास-प्रस्तुतिः

अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥

मूलम्

अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥

विश्वास-प्रस्तुतिः

तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥

मूलम्

तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥

विश्वास-प्रस्तुतिः

आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥

मूलम्

आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥

विश्वास-प्रस्तुतिः

अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ॥
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥

मूलम्

अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ॥
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥

मूलम्

अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥

विश्वास-प्रस्तुतिः

अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥

मूलम्

अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥

विश्वास-प्रस्तुतिः

यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥

मूलम्

यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥

मूलम्

किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥

विश्वास-प्रस्तुतिः

संकथनमप्यनर्हं पश्यति नृपतौ परेण केनापि ।
स्तुत्याशीःस्तुत्यादेः का वान्यस्मिन्कथापि तत्पुरतः ॥ ३३ ॥

मूलम्

संकथनमप्यनर्हं पश्यति नृपतौ परेण केनापि ।
स्तुत्याशीःस्तुत्यादेः का वान्यस्मिन्कथापि तत्पुरतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

राजनि पराग…ग्रन्थिं श्लथयन्ति संततं पिशुनाः!
एषामिहावकाशो रेखासदृशोऽपि वयते विदुषा ॥ ३४ ॥

मूलम्

राजनि पराग…ग्रन्थिं श्लथयन्ति संततं पिशुनाः!
एषामिहावकाशो रेखासदृशोऽपि वयते विदुषा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

क्षुद्रोपद्रवभीत्या न त्याज्या राजपरिषदः पुरुषैः ।
कण्टकभेदादिभिया सुधियां केनापि मुच्यते देहः ॥ ३५ ॥

मूलम्

क्षुद्रोपद्रवभीत्या न त्याज्या राजपरिषदः पुरुषैः ।
कण्टकभेदादिभिया सुधियां केनापि मुच्यते देहः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कुलशीलपौरुषादि प्रख्यातयशोविशोभिजन्मानम् ।
धनवन्तमधनमपि वा रञ्जय राजानमुन्नतारम्भम् ॥ ३६॥

मूलम्

कुलशीलपौरुषादि प्रख्यातयशोविशोभिजन्मानम् ।
धनवन्तमधनमपि वा रञ्जय राजानमुन्नतारम्भम् ॥ ३६॥

विश्वास-प्रस्तुतिः

नीचसचिवसंघृष्टं धनसंचयलुब्धमल्पसंतुष्टम् ।
धर्मपथादपरक्तं वृथा विधायापि नृपतिमनुरक्तम् ॥ ३७ ॥

मूलम्

नीचसचिवसंघृष्टं धनसंचयलुब्धमल्पसंतुष्टम् ।
धर्मपथादपरक्तं वृथा विधायापि नृपतिमनुरक्तम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

यद्यपि गुणसमवहितो विहितोचितपौरुषप्रणयः ।
क्षुद्रक्षितिपसभायामाचारणया समुपविश्य ॥ ३८ ॥

मूलम्

यद्यपि गुणसमवहितो विहितोचितपौरुषप्रणयः ।
क्षुद्रक्षितिपसभायामाचारणया समुपविश्य ॥ ३८ ॥

विश्वास-प्रस्तुतिः

त्यागी वरमल्पधनः कुबेरकल्पेन किं कदर्येण ।
उदधेरलभ्यपयसः सुलभजलं पल्वलं श्रेयः ॥ ३९ ॥

मूलम्

त्यागी वरमल्पधनः कुबेरकल्पेन किं कदर्येण ।
उदधेरलभ्यपयसः सुलभजलं पल्वलं श्रेयः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अलमथ कथनसहर्नरपतिगुणदोषतारतम्यस्य ।
द्रविणार्पणे समर्थः सेव्यो राजेति परमार्थः ॥ ४० ॥

मूलम्

अलमथ कथनसहर्नरपतिगुणदोषतारतम्यस्य ।
द्रविणार्पणे समर्थः सेव्यो राजेति परमार्थः ॥ ४० ॥

विश्वास-प्रस्तुतिः

शास्त्रार्थव्याख्यानैर्धर्मकथाभिर्नयाख्यानैः ।
ललिताभिः कविताभिः प्रसङ्गतः प्रीणयेन्नृपतिम् ॥ ४१ ॥

मूलम्

शास्त्रार्थव्याख्यानैर्धर्मकथाभिर्नयाख्यानैः ।
ललिताभिः कविताभिः प्रसङ्गतः प्रीणयेन्नृपतिम् ॥ ४१ ॥

इति श्रीहरिहरसुभाषिते राजोपासन-प्रकरणम् ॥ ६ ॥