०१ मङ्गल-प्रकरणम्

विश्वास-प्रस्तुतिः

पायाज्जाया पयोजातजन्मनो मन्मनो मुदम् ।
शारदा पारदासारतुल्यधावल्यधारिणी ॥१॥

मूलम्

पायाज्जाया पयोजातजन्मनो मन्मनो मुदम् ।
शारदा पारदासारतुल्यधावल्यधारिणी ॥१॥

विश्वास-प्रस्तुतिः

गोविन्दाख्यानपीयूषप्लवैरिव सितीकृताम् ।
व्यासादिवदनाम्भोजभ्रमरीं भारतीं भजे ॥२॥

मूलम्

गोविन्दाख्यानपीयूषप्लवैरिव सितीकृताम् ।
व्यासादिवदनाम्भोजभ्रमरीं भारतीं भजे ॥२॥

विश्वास-प्रस्तुतिः

गौरीगिरीशयोरेकमङ्कालंकारकारणम् ।
मदवारिझरोद्गारमयं वस्तु वयं स्तुमः ॥ ३ ॥

मूलम्

गौरीगिरीशयोरेकमङ्कालंकारकारणम् ।
मदवारिझरोद्गारमयं वस्तु वयं स्तुमः ॥ ३ ॥

विश्वास-प्रस्तुतिः

गण्डकण्डूयनोत्खातमेरुमूलान्तशायिनम् ।
पायाद्गणेशितुः शेषं बिसमित्यामृशन्करः ॥ ४ ॥

मूलम्

गण्डकण्डूयनोत्खातमेरुमूलान्तशायिनम् ।
पायाद्गणेशितुः शेषं बिसमित्यामृशन्करः ॥ ४ ॥

विश्वास-प्रस्तुतिः

स्तुमस्ते लोचने विष्णोर्विना याभ्यां जगन्त्यपि ।
अन्धीयन्त्यप्रतीकारं चारुलोचनवन्त्यपि ॥ ५॥

मूलम्

स्तुमस्ते लोचने विष्णोर्विना याभ्यां जगन्त्यपि ।
अन्धीयन्त्यप्रतीकारं चारुलोचनवन्त्यपि ॥ ५॥

विश्वास-प्रस्तुतिः

सामुद्रेषु सुजन्मानमेकं श्रीकौस्तुभं स्तुमः ।
नारायणोरःस्थेनापि येनालंक्रियतेऽम्बुधिः ॥ ६ ॥

मूलम्

सामुद्रेषु सुजन्मानमेकं श्रीकौस्तुभं स्तुमः ।
नारायणोरःस्थेनापि येनालंक्रियतेऽम्बुधिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

नीलिमानमहं वन्दे तं देवस्य मुरद्विषः ।
तदाप्लवादिव प्राप्तं यमुना यं न मुञ्चति ॥ ७ ॥

मूलम्

नीलिमानमहं वन्दे तं देवस्य मुरद्विषः ।
तदाप्लवादिव प्राप्तं यमुना यं न मुञ्चति ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रीयतां श्रीर्यया विश्वं वशीकृत्य लघूकृतम् ।
किमन्यद्विश्वधृग्वक्षःकस्तूरीमकरीकृतः ॥ ८॥

मूलम्

प्रीयतां श्रीर्यया विश्वं वशीकृत्य लघूकृतम् ।
किमन्यद्विश्वधृग्वक्षःकस्तूरीमकरीकृतः ॥ ८॥

विश्वास-प्रस्तुतिः

स पायात्पार्वतीपाणिः फणिकङ्कणिना धृतः ।
सात्त्विकेषु विकारेषु त्रासो यत्रास निह्नवः ॥ ९॥

मूलम्

स पायात्पार्वतीपाणिः फणिकङ्कणिना धृतः ।
सात्त्विकेषु विकारेषु त्रासो यत्रास निह्नवः ॥ ९॥

विश्वास-प्रस्तुतिः

शिवायाः शवतापन्नमपि यन्न जहौ हरः ।
वपुस्तन्नौमि येनान्तःस्फोटः कैटभजित्कृतः ॥ १० ॥

मूलम्

शिवायाः शवतापन्नमपि यन्न जहौ हरः ।
वपुस्तन्नौमि येनान्तःस्फोटः कैटभजित्कृतः ॥ १० ॥

विश्वास-प्रस्तुतिः

कलां तामैन्दवीं वन्दे यया यादःपतिः पिता ।
आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ११ ॥

मूलम्

कलां तामैन्दवीं वन्दे यया यादःपतिः पिता ।
आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ११ ॥

विश्वास-प्रस्तुतिः

जगत्पतिपदस्पर्शजातामर्षेव जाह्नवी ।
जयत्यम्बुकणैर्जन्तूञ्जनयन्ती जगत्पतीन् ॥ १२ ॥

मूलम्

जगत्पतिपदस्पर्शजातामर्षेव जाह्नवी ।
जयत्यम्बुकणैर्जन्तूञ्जनयन्ती जगत्पतीन् ॥ १२ ॥

विश्वास-प्रस्तुतिः

विसृजन्त्याः पुरा यस्या ब्रह्माण्डाण्डानि वारिधौ
सूतिखेदारवो वेदास्तां मात्सीमूर्तिमाश्रये ॥ १३ ॥

मूलम्

विसृजन्त्याः पुरा यस्या ब्रह्माण्डाण्डानि वारिधौ
सूतिखेदारवो वेदास्तां मात्सीमूर्तिमाश्रये ॥ १३ ॥

विश्वास-प्रस्तुतिः

तं स्तुमः कमठं यस्मिन्नास्ते सगिरिसागरा ।
मन्थाचलकिणक्रोडमग्ना मृदिव मेदिनी ॥ १४ ॥

मूलम्

तं स्तुमः कमठं यस्मिन्नास्ते सगिरिसागरा ।
मन्थाचलकिणक्रोडमग्ना मृदिव मेदिनी ॥ १४ ॥

विश्वास-प्रस्तुतिः

स क्रोडः क्रीडतां दन्तकान्तकल्पाब्धिपल्वलः ।
यद्दन्तलग्नजम्बालक्षोदालम्बा जगत्त्रयी ॥ १५॥

मूलम्

स क्रोडः क्रीडतां दन्तकान्तकल्पाब्धिपल्वलः ।
यद्दन्तलग्नजम्बालक्षोदालम्बा जगत्त्रयी ॥ १५॥

विश्वास-प्रस्तुतिः

विदारयन्हरिः पातु हिरण्यकशिपोरुरः ।
तदन्तर्गतमात्मीयं द्वेषमन्वेषयन्निव ॥ १६ ॥

मूलम्

विदारयन्हरिः पातु हिरण्यकशिपोरुरः ।
तदन्तर्गतमात्मीयं द्वेषमन्वेषयन्निव ॥ १६ ॥

विश्वास-प्रस्तुतिः

नमाम वामनं धाम त्रिभिस्त्रिभुवनं पदैः ।
वामनीकृत्य कथिता येनात्मनि तदात्मता ॥ १७ ॥

मूलम्

नमाम वामनं धाम त्रिभिस्त्रिभुवनं पदैः ।
वामनीकृत्य कथिता येनात्मनि तदात्मता ॥ १७ ॥

विश्वास-प्रस्तुतिः

स्तुमस्तमुद्यमे यस्य त्रासात्त्रिःसप्तधा व्यधात् ।
क्षत्रियक्षतजाम्भोधावन्तर्धानं वसुंधरा ॥ १८ ॥

मूलम्

स्तुमस्तमुद्यमे यस्य त्रासात्त्रिःसप्तधा व्यधात् ।
क्षत्रियक्षतजाम्भोधावन्तर्धानं वसुंधरा ॥ १८ ॥

विश्वास-प्रस्तुतिः

स पातु यः प्रतापाग्निपाकपिण्डीकृताम्भसम् ।
सेतुना पुनरुक्तेन ततार क्षारवारिधिम् ॥ १९ ॥

मूलम्

स पातु यः प्रतापाग्निपाकपिण्डीकृताम्भसम् ।
सेतुना पुनरुक्तेन ततार क्षारवारिधिम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तं नौमि यमुना यस्य लाङ्गलाग्रापवर्तिता ।
उपास्य पादावभजद्गङ्गासंगमयोग्यताम् ॥ २० ॥

मूलम्

तं नौमि यमुना यस्य लाङ्गलाग्रापवर्तिता ।
उपास्य पादावभजद्गङ्गासंगमयोग्यताम् ॥ २० ॥

विश्वास-प्रस्तुतिः

बुद्धमुद्दुद्धकारुण्यरसावासमुपास्महे ।
अहिंसा दीर्घसंसारदारिणी येन दर्शिता ॥ २१ ॥

मूलम्

बुद्धमुद्दुद्धकारुण्यरसावासमुपास्महे ।
अहिंसा दीर्घसंसारदारिणी येन दर्शिता ॥ २१ ॥

विश्वास-प्रस्तुतिः

निःशेषोन्मूलितम्लेच्छं करिष्यन्नवनीतलम् ।
करवालकरः कल्की भिनत्तु कलिकल्मषम् ॥ २२ ॥

मूलम्

निःशेषोन्मूलितम्लेच्छं करिष्यन्नवनीतलम् ।
करवालकरः कल्की भिनत्तु कलिकल्मषम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

मत्स्यादयो दशाप्यंशा यस्य कंसान्तकारिणः ।
तं कुक्षिकुहरक्षिप्तद्विसप्तभुवनं भजे ॥ २३ ॥

मूलम्

मत्स्यादयो दशाप्यंशा यस्य कंसान्तकारिणः ।
तं कुक्षिकुहरक्षिप्तद्विसप्तभुवनं भजे ॥ २३ ॥

विश्वास-प्रस्तुतिः

स्तनपं क्षणमङ्केन वोढुं म्लायन्ति मातरः ।
जयत्युर्वीयमक्लिष्टं पुष्णात्यामरणं जगत् ॥ २४ ॥

मूलम्

स्तनपं क्षणमङ्केन वोढुं म्लायन्ति मातरः ।
जयत्युर्वीयमक्लिष्टं पुष्णात्यामरणं जगत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

मृतानुगामि तन्नौमि शंभोरम्भोमयं वपुः ।
आत्मव्ययेन यज्जन्तोरन्तःशैत्याय जायते ॥ २५ ॥

मूलम्

मृतानुगामि तन्नौमि शंभोरम्भोमयं वपुः ।
आत्मव्ययेन यज्जन्तोरन्तःशैत्याय जायते ॥ २५ ॥

विश्वास-प्रस्तुतिः

विश्वजीवननिर्बन्धमहं गन्धवहं भजे ।
चेष्टतेऽधिष्ठितं येन सहजेन जडं जगत् ॥ २६ ॥

मूलम्

विश्वजीवननिर्बन्धमहं गन्धवहं भजे ।
चेष्टतेऽधिष्ठितं येन सहजेन जडं जगत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

तद्व्योम व्योमकेशस्य वयं वन्दामहे वपुः।
पूर्त्यै यदेकदेशस्य नालं ब्रह्माण्डकोटयः ॥ २७॥

मूलम्

तद्व्योम व्योमकेशस्य वयं वन्दामहे वपुः।
पूर्त्यै यदेकदेशस्य नालं ब्रह्माण्डकोटयः ॥ २७॥

विश्वास-प्रस्तुतिः

नमश्चन्द्रमसे तस्मै यस्मै दृक्कोटिकैतवात् ।
अर्पयन्ति जगन्ति द्रागुन्निद्राम्बुरुहाञ्जलीन् ॥ २८॥

मूलम्

नमश्चन्द्रमसे तस्मै यस्मै दृक्कोटिकैतवात् ।
अर्पयन्ति जगन्ति द्रागुन्निद्राम्बुरुहाञ्जलीन् ॥ २८॥

विश्वास-प्रस्तुतिः

सौरी जयत्यसौ रीतिः शश्वद्विश्वविलक्षणा ।
यज्जगद्बोधनायास्य निरालम्बेऽम्बरे भ्रमिः ॥ २९ ॥

मूलम्

सौरी जयत्यसौ रीतिः शश्वद्विश्वविलक्षणा ।
यज्जगद्बोधनायास्य निरालम्बेऽम्बरे भ्रमिः ॥ २९ ॥

विश्वास-प्रस्तुतिः

स्वर्वासिनां हविर्भागवहनं दहनं स्तुमः ।
दहन्तमपि यं नित्यमुपजीवन्ति जन्तवः ॥ ३०॥

मूलम्

स्वर्वासिनां हविर्भागवहनं दहनं स्तुमः ।
दहन्तमपि यं नित्यमुपजीवन्ति जन्तवः ॥ ३०॥

विश्वास-प्रस्तुतिः

होत्रा नस्त्राणकृद्भूयाद्वपुषा स वृषाकपिः ।
जज्ञे यज्ञेन रूपेण यत्कृते प्रकृतेः परः ॥ ३१ ॥

मूलम्

होत्रा नस्त्राणकृद्भूयाद्वपुषा स वृषाकपिः ।
जज्ञे यज्ञेन रूपेण यत्कृते प्रकृतेः परः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इलाजलानलव्योमसोमसूर्याग्निमूर्तिभिः ।
अस्मान्विस्मारयत्वेकः कष्टमीशोऽष्टमूर्तिभिः ॥ ३२ ॥

मूलम्

इलाजलानलव्योमसोमसूर्याग्निमूर्तिभिः ।
अस्मान्विस्मारयत्वेकः कष्टमीशोऽष्टमूर्तिभिः ॥ ३२ ॥

इति श्रीहरिहरसुभाषिते मङ्गल-प्रकरणम् ॥१॥

विश्वास-प्रस्तुतिः

अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
स्नेहं सूक्तिप्रदीपेऽस्मिन्वर्धयन्तु सुबुद्धयः ॥ १ ॥

मूलम्

अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
स्नेहं सूक्तिप्रदीपेऽस्मिन्वर्धयन्तु सुबुद्धयः ॥ १ ॥

विश्वास-प्रस्तुतिः

उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
मत्सुभाषितसोपानसेविनः सन्तु साधवः ॥२॥

मूलम्

उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
मत्सुभाषितसोपानसेविनः सन्तु साधवः ॥२॥

विश्वास-प्रस्तुतिः

समाजेभ्यः सुमनसां सुभाषितमयं मधु ।
यावज्जीवं विचिन्वन्ति साधवो मधुपा इव ॥ ३ ॥

मूलम्

समाजेभ्यः सुमनसां सुभाषितमयं मधु ।
यावज्जीवं विचिन्वन्ति साधवो मधुपा इव ॥ ३ ॥

विश्वास-प्रस्तुतिः

लक्षैर्बन्धकितं बध्वा भारवीयं सुभाषितम् ।
प्रक्रान्तपुत्रहत्याघं निशि माघं न्यवारयत् ॥ ४ ॥

मूलम्

लक्षैर्बन्धकितं बध्वा भारवीयं सुभाषितम् ।
प्रक्रान्तपुत्रहत्याघं निशि माघं न्यवारयत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सुभाषितमधून्येव जनो यद्यवमन्यते ।
रसनामात्मनः केन रसेनोपकरिष्यति ॥ ५ ॥

मूलम्

सुभाषितमधून्येव जनो यद्यवमन्यते ।
रसनामात्मनः केन रसेनोपकरिष्यति ॥ ५ ॥

विश्वास-प्रस्तुतिः

सुभाषितामृतास्वादसुखसंमुखचेतसः ।,
संभावयन्ति पीयूषमप्यूषरजलायितम् ॥ ६ ॥

मूलम्

सुभाषितामृतास्वादसुखसंमुखचेतसः ।,
संभावयन्ति पीयूषमप्यूषरजलायितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

सुभाषितगुणेनैव मुनेर्वल्मीकजन्मनः ।
नद्धमद्यापि नापैति रामायणमयं यशः ॥ ७॥

मूलम्

सुभाषितगुणेनैव मुनेर्वल्मीकजन्मनः ।
नद्धमद्यापि नापैति रामायणमयं यशः ॥ ७॥

विश्वास-प्रस्तुतिः

भारताख्यं सरो भाति व्यासवागमृतैर्वृतम् ।
यत्र क्षत्रकुलाब्जेषु हंसीयति हरेर्यशः ॥ ८ ॥

मूलम्

भारताख्यं सरो भाति व्यासवागमृतैर्वृतम् ।
यत्र क्षत्रकुलाब्जेषु हंसीयति हरेर्यशः ॥ ८ ॥

विश्वास-प्रस्तुतिः

न कस्यानुमतः काव्ये गुणो हनुमतः कवेः ।
यद्रसोऽन्तश्चिरं मग्नैरुपलैरपि धार्यते ॥ ९॥

मूलम्

न कस्यानुमतः काव्ये गुणो हनुमतः कवेः ।
यद्रसोऽन्तश्चिरं मग्नैरुपलैरपि धार्यते ॥ ९॥

विश्वास-प्रस्तुतिः

प्रसादोत्कर्षमधुराः कालिदासीर्वयं स्तुमः ।
पीतवाग्देवतास्तन्यरसोद्गारायिता गिरः ॥ १० ॥

मूलम्

प्रसादोत्कर्षमधुराः कालिदासीर्वयं स्तुमः ।
पीतवाग्देवतास्तन्यरसोद्गारायिता गिरः ॥ १० ॥

विश्वास-प्रस्तुतिः

दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्टे त्वान्तरं बाणे कण्ठे वागेव रुद्ध्यते ॥ ११ ॥

मूलम्

दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्टे त्वान्तरं बाणे कण्ठे वागेव रुद्ध्यते ॥ ११ ॥

विश्वास-प्रस्तुतिः

भ्राम्यन्तु मारवग्रामे विमूढा रसमीप्सवः ।
अमरूद्देश एवासौ सर्वतः सुलभो रसः ॥ १२ ॥

मूलम्

भ्राम्यन्तु मारवग्रामे विमूढा रसमीप्सवः ।
अमरूद्देश एवासौ सर्वतः सुलभो रसः ॥ १२ ॥

विश्वास-प्रस्तुतिः

जडानामपि चैतन्यं भवभूतेरभूद्गिरा ।
ग्रावाप्यरोदीत्पार्वत्या हसतः स्म स्तनावपि ॥ १३ ॥

मूलम्

जडानामपि चैतन्यं भवभूतेरभूद्गिरा ।
ग्रावाप्यरोदीत्पार्वत्या हसतः स्म स्तनावपि ॥ १३ ॥

विश्वास-प्रस्तुतिः

नैतच्चित्रमहं मन्ये माघमासाद्य यन्मुहुः ।
प्रौढतातिप्रसिद्धापि भारवेरवसीदति ॥ १४ ॥

मूलम्

नैतच्चित्रमहं मन्ये माघमासाद्य यन्मुहुः ।
प्रौढतातिप्रसिद्धापि भारवेरवसीदति ॥ १४ ॥

विश्वास-प्रस्तुतिः

गाश्चारयंश्चिरादासीत्कामं गोवर्धनः क्षितौ ।
सोऽप्यर्थवान्बभूवाहो शालिवाहोपजीवनात् ॥ १५ ॥

मूलम्

गाश्चारयंश्चिरादासीत्कामं गोवर्धनः क्षितौ ।
सोऽप्यर्थवान्बभूवाहो शालिवाहोपजीवनात् ॥ १५ ॥

विश्वास-प्रस्तुतिः

रसैर्निरन्तरं कण्ठे गिरा श्लेषैकलग्नया ।
सुबन्धुर्विदधे दृष्ट्वा करे बदरवज्जगत् ॥ १६ ॥

मूलम्

रसैर्निरन्तरं कण्ठे गिरा श्लेषैकलग्नया ।
सुबन्धुर्विदधे दृष्ट्वा करे बदरवज्जगत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
बालिशाः कालिदासाय स्पृहयन्तु वयं न तु ॥ १७ ॥

मूलम्

आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
बालिशाः कालिदासाय स्पृहयन्तु वयं न तु ॥ १७ ॥

विश्वास-प्रस्तुतिः

संपूरयन्तु धामैव धावकस्य धनैर्गिरः ।
गिरे मुरारेर्दारिद्र्यस्पृशेऽपि स्पृहयामहे ॥ १८ ॥

मूलम्

संपूरयन्तु धामैव धावकस्य धनैर्गिरः ।
गिरे मुरारेर्दारिद्र्यस्पृशेऽपि स्पृहयामहे ॥ १८ ॥

विश्वास-प्रस्तुतिः

अर्थार्थिनां प्रिया एव श्रीहर्षोदीरिता गिरः ।
सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ १९ ॥

मूलम्

अर्थार्थिनां प्रिया एव श्रीहर्षोदीरिता गिरः ।
सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ १९ ॥

विश्वास-प्रस्तुतिः

नवीनामनवीनां वा कवीनां लुम्पतां स्मृतिम् ।
नैव शंकरमिश्रेण शंकराचार्यविस्मृतिः ॥ २० ॥

मूलम्

नवीनामनवीनां वा कवीनां लुम्पतां स्मृतिम् ।
नैव शंकरमिश्रेण शंकराचार्यविस्मृतिः ॥ २० ॥

विश्वास-प्रस्तुतिः

सन्तु शास्त्रविदः श्रेष्ठाः प्रतिष्ठा कापि काव्यतः ।
ख्यातिः किं कालिदासस्य कृता टीकाकृताप्यधः ॥ २१ ॥

मूलम्

सन्तु शास्त्रविदः श्रेष्ठाः प्रतिष्ठा कापि काव्यतः ।
ख्यातिः किं कालिदासस्य कृता टीकाकृताप्यधः ॥ २१ ॥

विश्वास-प्रस्तुतिः

हृद्याः सन्तु शतं विद्याः काव्यादव्याहतं यशः ।
निपीतदर्शनग्रामे देहि रामेश्वरे दृशम् ॥ २२ ॥

मूलम्

हृद्याः सन्तु शतं विद्याः काव्यादव्याहतं यशः ।
निपीतदर्शनग्रामे देहि रामेश्वरे दृशम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सत्काल्यं राज्यमित्याहुः कवयो न मयोच्यते ।
तृप्यत्यर्थं कविर्ध्यायन्नैवं राजा तु जात्वपि ॥ २३ ॥

मूलम्

सत्काल्यं राज्यमित्याहुः कवयो न मयोच्यते ।
तृप्यत्यर्थं कविर्ध्यायन्नैवं राजा तु जात्वपि ॥ २३ ॥

विश्वास-प्रस्तुतिः

तत्पिबन्त्वमृतं देवाः काव्यमेवामृतं भुवि ।
यत्संबन्धेन जीवन्ति भोजराजादयो मृताः ॥ २४ ॥

मूलम्

तत्पिबन्त्वमृतं देवाः काव्यमेवामृतं भुवि ।
यत्संबन्धेन जीवन्ति भोजराजादयो मृताः ॥ २४ ॥

विश्वास-प्रस्तुतिः

के नायुध्यन्न कः प्रादान्नृपोऽनादावनेहसि ।
अनाराध्य कविं कस्य चिरं कीडन्ति कीर्तयः ॥ २५ ॥

मूलम्

के नायुध्यन्न कः प्रादान्नृपोऽनादावनेहसि ।
अनाराध्य कविं कस्य चिरं कीडन्ति कीर्तयः ॥ २५ ॥

'
विश्वास-प्रस्तुतिः

वशीकरणमेकं हि जगतो यदि पृच्छसि ।
सुभाषितानि सम्यञ्चि संचिन्वानः समभ्यस ॥ २६ ॥

मूलम्

वशीकरणमेकं हि जगतो यदि पृच्छसि ।
सुभाषितानि सम्यञ्चि संचिन्वानः समभ्यस ॥ २६ ॥

विश्वास-प्रस्तुतिः

चमत्करोति केषांचित्सुकृतेन सुभाषितम् ।
दुर्लभं पुनरेतस्य वैलक्षण्यपरीक्षणम् ॥ २७ ॥

मूलम्

चमत्करोति केषांचित्सुकृतेन सुभाषितम् ।
दुर्लभं पुनरेतस्य वैलक्षण्यपरीक्षणम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सुकृतेन कुले जन्म सुकृतेन सुभाषितम् ।
सुकृतेन सती भार्या सुकृतेन कृती सुतः ॥ २८ ॥

मूलम्

सुकृतेन कुले जन्म सुकृतेन सुभाषितम् ।
सुकृतेन सती भार्या सुकृतेन कृती सुतः ॥ २८ ॥

.
विश्वास-प्रस्तुतिः

कुलशीलश्रुताचारवतां किल सतां कुले ।
चिरादाराध्य जायन्ते पुरुषाः पुरुषोत्तमम् ॥ २९ ॥

मूलम्

कुलशीलश्रुताचारवतां किल सतां कुले ।
चिरादाराध्य जायन्ते पुरुषाः पुरुषोत्तमम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

तपत्युपरि संसारदुःखसंभाभास्वति ।
पूर्वपुण्यतरुच्छाया साध्वी जाया सुजन्मनः ॥ ३० ॥

मूलम्

तपत्युपरि संसारदुःखसंभाभास्वति ।
पूर्वपुण्यतरुच्छाया साध्वी जाया सुजन्मनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

ग्रामस्याधिर्गृहव्याधिः कटुवाणी कुटुम्बिनी ।
हृत्कुठारः,कुलाङ्गारः सुतः साधुपथच्युतः ॥ ३१ ॥

मूलम्

ग्रामस्याधिर्गृहव्याधिः कटुवाणी कुटुम्बिनी ।
हृत्कुठारः,कुलाङ्गारः सुतः साधुपथच्युतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विना शीलेन वनिता वाग्मिता विद्यया विना ।
विनियोगैर्विना वित्तं मास्तु कस्यापि जीविनः ॥ ३२ ॥

मूलम्

विना शीलेन वनिता वाग्मिता विद्यया विना ।
विनियोगैर्विना वित्तं मास्तु कस्यापि जीविनः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सत्कुलं भूषणं पुंसः सद्भार्या कुलभूषणम् ।
सत्पुत्रभूषणा भार्या पुत्राः सन्मतिभूषणाः ॥ ३३ ॥

मूलम्

सत्कुलं भूषणं पुंसः सद्भार्या कुलभूषणम् ।
सत्पुत्रभूषणा भार्या पुत्राः सन्मतिभूषणाः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पुन्नाम्नो नरकादेव पुत्रा न त्राणकारिणः ।
विस्मारयन्ति स्त्रीणां च नरकक्लेशमप्यमी ॥ ३४ ॥

मूलम्

पुन्नाम्नो नरकादेव पुत्रा न त्राणकारिणः ।
विस्मारयन्ति स्त्रीणां च नरकक्लेशमप्यमी ॥ ३४ ॥

विश्वास-प्रस्तुतिः

शिशोः क्रीडनकैर्वेश्म कलालापैरपि श्रुतिः ।
वपुरङ्गरजोनिश्चेन्नाकुलं जगदाकुलम् ॥ ३५ ॥

मूलम्

शिशोः क्रीडनकैर्वेश्म कलालापैरपि श्रुतिः ।
वपुरङ्गरजोनिश्चेन्नाकुलं जगदाकुलम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

बालैः परिहृतं वेश्म न श्मशानाद्विशिष्यते ।
यत्रस्था देहिनो नित्यं दह्यन्ते गतचेतसः ॥ ३६ ॥

मूलम्

बालैः परिहृतं वेश्म न श्मशानाद्विशिष्यते ।
यत्रस्था देहिनो नित्यं दह्यन्ते गतचेतसः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

न चन्द्रश्चन्द्रमाः पुत्रं चन्द्रमाहुर्मनीषिणः ।
दृष्टे स्पृष्टे श्रुते चोक्ते घ्राते यत्रेन्द्रियोत्सवः ॥ ३७ ॥

मूलम्

न चन्द्रश्चन्द्रमाः पुत्रं चन्द्रमाहुर्मनीषिणः ।
दृष्टे स्पृष्टे श्रुते चोक्ते घ्राते यत्रेन्द्रियोत्सवः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

जातमात्रेण पुत्रेण कः प्रमोदो मनीषिणाम् ।
यदि नाम न विद्यादिगुणैः सार्धं स वर्धते ॥ ३८ ॥

मूलम्

जातमात्रेण पुत्रेण कः प्रमोदो मनीषिणाम् ।
यदि नाम न विद्यादिगुणैः सार्धं स वर्धते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ ३९ ॥

मूलम्

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शनैः शनैर्विनीयन्ते तर्जनस्तोषणैरपि ।
नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥ ४० ॥

मूलम्

शनैः शनैर्विनीयन्ते तर्जनस्तोषणैरपि ।
नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥ ४० ॥

विश्वास-प्रस्तुतिः

लालयेद्बालकं तावद्यावदत्र विमुग्धता ।
राजा प्रजास्विव प्रीतिं पश्चात्प्रच्छादयेत्पिता ॥ ४१ ॥

मूलम्

लालयेद्बालकं तावद्यावदत्र विमुग्धता ।
राजा प्रजास्विव प्रीतिं पश्चात्प्रच्छादयेत्पिता ॥ ४१ ॥

विश्वास-प्रस्तुतिः

वरं वन्ध्यत्ववादोऽपि योषित्पुरुषयोस्तयोः ।
याभ्यां लालनलुब्धाभ्यां न विनीतः स्वयं सुतः ॥ ४२ ॥

मूलम्

वरं वन्ध्यत्ववादोऽपि योषित्पुरुषयोस्तयोः ।
याभ्यां लालनलुब्धाभ्यां न विनीतः स्वयं सुतः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

वपूंषि जनयन्त्येव जन्तून्यूकादिकानपि ।
तेषु द्वेषवतः प्रीतिरविनीते सुते कुतः ॥ ४३ ॥

मूलम्

वपूंषि जनयन्त्येव जन्तून्यूकादिकानपि ।
तेषु द्वेषवतः प्रीतिरविनीते सुते कुतः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् ।
निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ ४४ ॥

मूलम्

अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् ।
निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ १५॥

मूलम्

एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ १५॥

विश्वास-प्रस्तुतिः

नीचैरेव परं सर्पत्पयोऽप्युच्चैर्नयेन्नरः ।
विरलास्तरलाक्षाणां बालानां शिक्षणे क्षमाः ॥ ४६॥

मूलम्

नीचैरेव परं सर्पत्पयोऽप्युच्चैर्नयेन्नरः ।
विरलास्तरलाक्षाणां बालानां शिक्षणे क्षमाः ॥ ४६॥

विश्वास-प्रस्तुतिः

पुरा हि पतितः प्राह प्रवाहे निष्प्रतिक्रियः ।
बालानाध्यापयिष्यामो विपत्स्यामो वयं वरम् ॥ १७ ॥

मूलम्

पुरा हि पतितः प्राह प्रवाहे निष्प्रतिक्रियः ।
बालानाध्यापयिष्यामो विपत्स्यामो वयं वरम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

शिशोर्दुःशिक्षणीयत्वात्सोपेक्षो न क्षणं भवेत् ।
विपुलाय फलायालं कष्टकृष्टा वसुंधरा ॥ १८ ॥

मूलम्

शिशोर्दुःशिक्षणीयत्वात्सोपेक्षो न क्षणं भवेत् ।
विपुलाय फलायालं कष्टकृष्टा वसुंधरा ॥ १८ ॥

विश्वास-प्रस्तुतिः

व्याहारेण विहारेण सदसत्संगमेन च ।
पुरा पुत्रं परीक्षेत चिरभाविनि पौरुषे ॥ ४९ ॥

मूलम्

व्याहारेण विहारेण सदसत्संगमेन च ।
पुरा पुत्रं परीक्षेत चिरभाविनि पौरुषे ॥ ४९ ॥

विश्वास-प्रस्तुतिः

यः पुरो मधुरोदारस्तेन भारः पितुर्धृतः ।
सान्द्रस्निग्धो नदन्धीरं नीरं क्षरति वारिदः ॥ ५० ॥

मूलम्

यः पुरो मधुरोदारस्तेन भारः पितुर्धृतः ।
सान्द्रस्निग्धो नदन्धीरं नीरं क्षरति वारिदः ॥ ५० ॥

विश्वास-प्रस्तुतिः

शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ ।
गन्धोऽन्यसंनिधेरेव संक्रामति समीरणे ॥ ५१ ॥

मूलम्

शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ ।
गन्धोऽन्यसंनिधेरेव संक्रामति समीरणे ॥ ५१ ॥

विश्वास-प्रस्तुतिः

कदाचित्साधुतामेति पुरः शिशुरसन्मतिः ।
प्राक्पाण्डुपुत्राः कुत्रापि चीयन्ते चारुभूरुहाः ॥ ५२ ॥

मूलम्

कदाचित्साधुतामेति पुरः शिशुरसन्मतिः ।
प्राक्पाण्डुपुत्राः कुत्रापि चीयन्ते चारुभूरुहाः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

किमध्ययनहीनेन सुतेनातिसुबुद्धिना।
तीक्ष्णेन करवालेन किं भीरुकरवर्तिना ॥ ५३ ॥

मूलम्

किमध्ययनहीनेन सुतेनातिसुबुद्धिना।
तीक्ष्णेन करवालेन किं भीरुकरवर्तिना ॥ ५३ ॥

विश्वास-प्रस्तुतिः

यावन्न यौवनप्राप्तः शिक्ष्यते तावदात्मजः ।
व्यतीतकाले केदारे कर्षणैः किं करिष्यते ॥ ५४ ॥

मूलम्

यावन्न यौवनप्राप्तः शिक्ष्यते तावदात्मजः ।
व्यतीतकाले केदारे कर्षणैः किं करिष्यते ॥ ५४ ॥

विश्वास-प्रस्तुतिः

विनयन्तु सुतान्सन्तः स्वसंपाद्याः पुनर्गुणाः ।
सर्वे कृषाणाः कुर्वन्तु बीजं सूतेऽङ्कुरं स्वतः ॥ ५५ ॥

मूलम्

विनयन्तु सुतान्सन्तः स्वसंपाद्याः पुनर्गुणाः ।
सर्वे कृषाणाः कुर्वन्तु बीजं सूतेऽङ्कुरं स्वतः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

स्वयमेव समीहन्ते गुणान्भव्याय भाविनः ।
प्रगुणाय प्ररोहाय करीराः केन शिक्षिताः ॥ ५६॥

मूलम्

स्वयमेव समीहन्ते गुणान्भव्याय भाविनः ।
प्रगुणाय प्ररोहाय करीराः केन शिक्षिताः ॥ ५६॥

इति श्रीहरिहरसुभाषिते बालविनय-प्रकरणम् ॥२॥