नवसाहसाङ्कचरितं

[[नवसाहसाङ्कचरितं Source: EB]]

[

पद्मगुप्त (परिमल) नवसाहसाङ्कचरितम्‌

प्रथमः सर्गः

अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।

जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः । । १.१ । ।

जटाहिरत्नद्युतिपाटलोऽव्यात्स वः शशी शङ्करमौलिरत्नं ।

श्रुतावशोकाङ्कुरकौतुकेन यं कर्तुं इच्छत्यचलेन्द्रकन्या । । १.२ । ।

कुम्भस्थली रक्षतु वो विकीर्ण- सिन्दूररेणुर्द्विरदाननस्य ।

प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव । । १.३ । ।

चक्षुस्तदुन्मेषि सदा मुखे वः सारस्वतं शाश्वतं आविरस्तु ।

पश्यन्ति येनावहिताः कवीन्द्रास्त्रिविष्टपाभ्यन्तरवर्ति वस्तु । । १.४ | |

__________________________________________

प्राचीनकविवर्णनम्

तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति ।

निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः । । १.५ । ।

पूर्णेन्दुबिम्बादपि सुन्दराणि तेषां अदूरे पुरतो यशांसि ।

ये भर्तृमेण्ठादिकवीन्द्रसूक्ति- व्यक्तोपदिष्टेन पथा प्रयान्ति । । १.६ | |

सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवं ।

यस्य प्रसादाद्वयं अप्यनन्य- कवीन्द्रचीर्णे पथि सञ्चरामः । । १.७ । ।

दिवं यियासुर्मम वाचि मुद्रां अदत्त यां वाक्पतिराजदेवः ।

तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः । । १.८ । ।

__________________________________________

कवेः शालीनतादि

नैते कवीन्द्राः कति काव्यबन्धे तदेष राज्ञा किं अहं नियुक्तः ।

किं वालुकापवर्तके धरेयं आरोप्यते सत्सु कुलाचलेषु । । १.९ । ।

अहो महत्साहसं एतदेव यद्वर्णणीयो नवसाहसाङ्कः ।

दूरे परिच्छेदकथा हि सत्यं एतद्गुणानां उदधेरपां च । । १.१० । ।

भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मोऽयं उन्मीलति शक्तिलेशः ।

उल्लङ्घितो यत्कपिना पयोधिः सेवानुभवः स रघूद्वहस्य । । १.११ । ।

समत्सरे चेतसि दुर्जनानां न जातुचित्सूक्तिगुणो गुणाय ।

निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः । । १.१२ । ।

किं अन्यदस्याश्चरितैर्नृपस्य मुक्तावदातैः कृतमण्डनायाः ।

मदीयसूक्तेर्मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि । । १.१३ । ।

नमोऽस्तु साहित्यरसाय तस्मै निषिक्तं अन्तः पृषतापि यस्य ।

सुवर्णतां वक्त्रं उपैति सधोर्दुर्वर्णतां याति च दुर्जनस्य । । १.१४ । ।

श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः ।

कस्यात्र लोभाय न शुक्तयस्ता मुक्ता हि यासां उदरे स्फुरन्ति । । १.१५ । ।

__________________________________________

प्रतिज्ञा

एतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।

सम्प्रत्यहं पश्यत! दिग्वधूनां यशःप्रसूनान्यवतंसयामि । । १.१६ । ।

__________________________________________

अथ उज्जयिनीवर्णनम्

अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्यमरावतीव ।

बबन्ध यस्यां पदं इन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः । । १.१७ । ।

आमञ्जुगुञ्जत्कलहंसपङ्क्ति- विकस्वराम्भोजरजःपिशङ्गा ।

आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव । । १.१८ । ।

प्राकारवप्रच्छलतः शरीरं आवर्त्य लीलाशयनं मुरारेः ।

यत्रान्तरस्थायिनिधानरक्षां विधातुं उन्मग्न इवोरगेन्द्रः । । १.१९ । ।

पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति ।

अभ्युद्गतानीव फणीन्द्रलोकं आपूर्य तद्भूमिभृतां यशांसि । । १.२० । ।

हिमच्छटाहारिभिरंशुजालैः प्रालम्बिमुक्ताफलजालकानि ।

विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य । । १.२१ । ।

गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।

रूपं समुन्मीलितसद्विलासं अस्त्रं विलासाः कुसुमायुधस्य । । १.२२ । ।

CF. K

आव्यप्रकाश १०.१३१अ

यत्राननैरेणादृशां अभिख्यां सिताश्मवातायनपङ्क्तिरेति ।

अम्भोरुहैरुज्ज्वलहेमक्ë

प्तैराकाशगङ्गाजलवेणिकेव । । १.२३ । ।

विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः ।

भिन्नाञ्जनश्यामघनोद्गतानां तडिल्लतानां द्युतिं आवहन्ति । । १.२४ । ।

उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर्निनादः ।

आयाति योऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वं । । १.२५ । ।

मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः ।

न याति कार्श्यं बहुलेऽपि यत्र वातायनासन्नतरः शशाङ्कः । । १.२६ । ।

न पक्षपातेन वदामि सत्यं उषस्सु यस्यां भवनाङ्गनेभ्यः ।

सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि । । १.२७ । ।

यस्यां असङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति ।

शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन । । १.२८ । ।

विलासिनीसद्मलसत्पताका- पटाञ्चले काञ्चनकिङ्किणीनां ।

निरन्तरैर्या रणितैरजस्रं आज्ञां इवोद्घोषयति स्मरस्य । । १.२९ । ।

प्रतिक्षणं या गलितांशुकानां अनङ्गलीलाकलहोत्सवेषु ।

अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवां अर्पयतीव वासः । । १.३० । ।

यत्राष्टमीचन्द्रं उपेयिवांसं आलम्ब्य सौधेष्वसमग्रकान्तिं ।

केशाहृतैः केतकगर्भबर्हैरापूरयन्त्यर्धं अरालकेश्यः । । १.३१ । ।

लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य ।

रत्या सह कृईडति पुष्पधन्वा यस्यां अशोकद्रुमवीथिकासु । । १.३२ । ।

जाने जगन्मोहनकौतुकेन विधाय कूजामिषं अन्यपुष्टैः ।

अहर्निशं चूतवनेषु यस्यां अधीयते मान्मथं अस्त्रवेदं । । १.३३ । ।

दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानां ।

अवैमि दिक्पालपुरीर्विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते । । १.३४ । ।

उल्लासिषु स्वर्णगवाक्षपङ्क्तेर्या रश्मिदण्डेषु विघूर्णमानैः ।

भात्यग्रवेदिस्फटिकांशुजालैर्दोधूयमानोज्ज्वलचामरेव । । १.३५ । ।

यस्यां गृहप्राङ्गनपद्मराग- रश्मिच्छटापाटलं अन्तरिक्षं ।

आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति । । १.३६ । ।

अवाप्य यस्यां गृहदीर्घिकाच्छ- वैडूर्यसोपानमयूखसख्यं ।

हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहं अर्पयन्ति । । १.३७ । ।

निकामं अच्छैः प्रमदाकपोलैर्यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते ।

स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः । । १.३८ । ।

पराङ्मुखीनां अपि रत्नभित्तौ प्रसादवत्तद्वदनं विलोक्य ।

यस्यां युवानो हरिणेक्षणानां अलीककोपं सहसा विदन्ति । । १.३९ । ।

कुर्वन्ति यस्यां कुसुमेषुकेलि- श्रमोन्मिषत्स्वेदलवास्तरुण्यः ।

कपोलकालागुरुपत्त्रवल्ली- कल्माषं अम्भो गृहदीर्घिकासु । । १.४० । ।

यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः ।

विलासमुक्तागुणवद्यदासां सदा प्रियस्तिष्ठति कण्ठलग्नः । । १.४१ । ।

अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः ।

श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः । । १.४२ । ।

दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा ।

या लग्नकाञ्चीविषयेण कान्तिं सिंहासनेनातितरां बिभर्ति । । १.४३ । ।

वृन्तादपास्तैर्मरुता विकीर्णैः सुगन्धिभिस्तीरतरुप्रसूनैः ।

शिप्रासरित्कूलतमालनीला विभाति यस्याः कबरीलतेव । । १.४४ । ।

धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश्चकास्ति ।

मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण । । १.४५ । ।

विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि ।

बिभर्ति यस्यां अपि वक्रिमाणं एको महाकालजटार्धचन्द्रः । । १.४६ । ।

ध्वजाग्रलग्नेन विलम्बता खं अनेकरत्नांशुकदम्बकेन ।

यस्यां स चण्डीपतिमण्डपोऽपि बिभर्ति मायूरं इवातपत्त्रं । । १.४७ । ।

पुरा किल ब्रह्मकमण्डलोर्यतापूरितं पुण्यतमाभिरद्भिः ।

धत्तेऽत्र या तत्त्रिपुरान्तकस्य तडागं आदर्शं इवाङ्कदेशे । । १.४८ । ।

यस्यां अनेकामरवेश्मराजिर्मणिध्वजाग्रोच्छलितैर्मयूखैः ।

लिखत्यमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः । । १.४९ । ।

यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि ।

शंसन्ति संकेतं उषस्सु यूनां शिप्रातटोद्यानलतागृहाणि । । १.५० । ।

मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः ।

सचन्दनैः काञ्चनकेलिशैलैः कुचैरिवोद्यानभुवो विभान्ति । । १.५१ । ।

गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।

यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा । । १.५२ । ।

संसर्गं आसाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः ।

बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति । । १.५३ । ।

सत्पुष्करोद्द्योतितरङ्गशोभि- न्यमन्दं आरब्धमृदङ्गवाद्ये ।

उद्यानवापीपयसीव यस्यां एणीदृशो लास्यगृहे रमन्ते । । १.५४ । ।

माणिक्यवातायनकान्तिजाल- विलुप्तरथ्यातिमिरोत्करासु ।

श्यामासु यस्यां प्रमदाः कथं चित्सङ्केतं उत्कम्पिकुचाः प्रयान्ति । । १.५५ । ।

नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ ।

व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः । । १.५६ | |

कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नं ।

स्वशिल्पविज्ञानपरप्रकर्ष- प्रकाशनायात्र विनिर्मितेव । । १.५७ । ।

__________________________________________

अथ नायकवर्णनम्

राजास्ति तस्यां स कुलाचलेन्द्र- निकुञ्जविश्रान्तयशस्तरङ्गः ।

भास्वान्ग्रहाणां इव भूपतीनां अवाप्तसंख्यो धुरि सिन्धुराजः । । १.५८ । ।

निर्व्यूढनानाद्भुतसाहसं च रणे वृतं च स्वयं एव लक्ष्म्या ।

नाम्ना यं एके नवसाहसाङ्कं कुमारनारायणं आहुरन्ये । । १.५९ । ।

सहेलं अभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधावगाधे ।

येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्यादिवराहलीला । । १.६० । ।

उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि ।

हाराः पतत्साञ्जनबाष्पपङ्क- कलङ्कभीत्येव परित्यजन्ति । । १.६१ । ।

[V

आऱ्१.६१अः #

हासे ।लें ।चोन्ज्; #

भासो ।एद्, #

हासो]

सद्यः करस्पर्शं अवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।

तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते । । १.६२ । ।

पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः ।

अहो यशः पूर्वमहीपतीनां अनाविलं येन बलाद्विलुप्तं । । १.६३ । ।

चित्तं प्रसादश्च मनस्विता च भुजं प्रतापश्च वसुन्धरा च ।

अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च । । १.६४ । ।

यस्याप्सरोभिः परिगीयमानं आकर्ण्य बाह्वोर्विजयप्रपञ्चं ।

शचीकुचस्पर्शं इवाप्य धत्ते र्ॐओद्गमाध्यासितं अङ्गं इन्द्रः । । १.६५ । ।

प्रसाधिता येन च बाल्य एव चतुर्भिरुत्साहवता चतस्रः ।

श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर्वसुधा बलेन । । १.६६ । ।

रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान्कृतास्त्रः ।

अनेकराजन्यघटाकिरीट- माणिक्यशाणोपलपट्टिकासु । । १.६७ । ।

भरेण भूमेः स्फुटं आ नमन्त्याः पांसुच्छटाः शेषफणामणीनां ।

न्यमीलयन्यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि । । १.६८ । ।

अन्योन्यसंश्लेषविशीर्णहार- च्युतेन सेवावसरे नृपाणां ।

कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति । । १.६९ । ।

आक्षिप्य हारान्निजविक्रमाग्नि- स्फुलिङ्गशङ्कां अनुसन्दधन्ति ।

येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्याभरणीकृतानि । । १.७० । ।

कृपाणपातैर्दलतां अराति- करीन्द्रकुम्भस्थलमौक्तिकानां ।

धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्याजिमुखे यशांसि । । १.७१ । ।

इन्दुद्युतिः कुन्दसितान्दधाना गुणाननङ्गोत्सववैजयन्ती ।

येन द्विषां दूरं अनायि कण्ठादेकावली वामविलोचना च । । १.७२ । ।

यस्मिन्वहत्यम्बुधिनेमिं उर्वीं मौर्वीकिणश्यामलदीर्घदोष्णि ।

विभाव्यते पौरवराङ्गनानां मध्यं परं धाम दरिद्रतायाः । । १.७३ । ।

आक्रान्तदिङ्मण्डलकुन्तलेन्द्र- सान्द्रान्धकारान्तरितं रणे यः ।

स्वराज्यं अस्त्रारुणमण्डलाग्रो गृहीतवान्दीधितिमानिवाहः । । १.७४ । ।

आकम्पितानां मरुतेव यस्य दोष्णाजिभूमावतिदक्षिणेन ।

अजायतारिप्रमदालतानां बाष्पोदबिन्दूत्करपुष्पमोक्षः । । १.७५ । ।

विपक्षहृद्भङ्गकृता नितान्तं भ्रूलेखयाकुञ्चितयोल्लसन्त्या ।

नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापं । । १.७६ । ।

दोश्चन्दनानोकहं आप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना ।

गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः । । १.७७ । ।

कृतानतिभ्यः सहसा ददाति यः साम्परायेष्वभयं रिपुभ्यः ।

यशश्च गृह्णाति तुषारहार- मृणालकर्पूरपरागपाण्डु । । १.७८ । ।

प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर्वदन्ति ।

मुक्ताञ्जनध्वान्तपरिग्रहाणि नेत्राणि शत्रुप्रमदाजनस्य । । १.७९ । ।

यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा ।

परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु । । १.८० । ।

विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रयेऽपि ।

आहुर्जना दीर्घगुणाभिरामं यं एकचापं कुसुमायुधस्य । । १.८१ । ।

असंशयं प्रागसृजद्विधाता यं एकं एव त्रिजगद्वदान्यं ।

कल्पद्रुमादीनथ तैस्तदीय- निर्माणशेषैः परमाणुलेशैः । । १.८२ । ।

अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि ।

आशालतानां वलयेषु भर्तुर्यशांसि यस्य स्तबकीभवन्ति । । १.८३ । ।

यत्र प्रतापोर्जितराजचक्र- किरीटरत्नद्युतिचुम्बिताङ्घ्रौ ।

यथार्थतां याति ययातिपाण्डु- दिलीपतुल्यौजसि राजशब्दः । । १.८४ । ।

उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि ।

स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान्निरुद्धः । । १.८५ । ।

[V

आऱ्१.८५चः {

कलिकुञ्जरस्य ।लें ।एद्;

ह्यघकुञ्जरस्य ।क्(अघ मुस्त्बे मस्च्.)}]

चिरं विभिन्नाः कुमुदेन्दुकुन्द- भासः समग्रा अपि यत्र ते ते ।

अन्योन्यं एकत्र निवाससौख्य- कुतूहलेनेव गुणा घटन्ते । । १.८६ । ।

कान्त्यानुलिप्तानि विलोचनानां आ पाटलानां अतिरोदनेन ।

सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि । । १.८७ । ।

श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि ।

किं अन्यदारोहति यस्य साम्यं न रन्तिदेवो न पृथुर्न पार्थः । । १.८८ । ।

__________________________________________

सचिववर्णनम्

साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवोऽस्ति यस्य ।

स्वसूक्तिचर्यास्वपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति । । १.८९ । ।

__________________________________________

कुलराजधानीवर्णनम्

विजित्य लङ्कां अपि वर्तते या यस्याश्च नायात्यलकापि साम्यं ।

जेतुः पुरी साप्यपरास्ति तस्य धारेति नाम्ना कुलराजधानी । । १.९० । ।

[V

आऱ्१.९०दः {

तस्य ।लें ।क् ।ब्;

यस्य ।एद्}]

तस्यां स साहसजितावनिपालमौलि- रत्नांशुपल्लवितकाञ्चनपादपीठः ।

देवः क्षमावलयं एतदुदञ्चितैक- लीलातपत्रसुलभाभरणं भुनक्ति । । १.९१ । ।

[V

आऱ्१.९१दः {#

सुलभ#

।लें ।क्; #

ललिल्त#

।एद्}]

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नगरीनरेन्द्रवर्णनो नाम प्रथमः सर्गः

************************************************

.

द्वितीयः सर्गः

कदा चिल्लोचनातिथ्यं आप्तेनालेख्यवेश्मनि ।

स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशं । । २.१ । ।

[V

आऱ्२.१ः {

भृशम् ।लें ।क्;

हृदि ।एद्}]

उदग्रतुरगारूढः स समं राजसूनुभिः ।

गिरेरगच्छद्विपिनं विन्ध्यस्यावन्ध्यशसनः । । २.२ । ।

हारेणामलकस्थूल- मुक्तेनामुक्तकुन्तलः ।

फणीन्द्रबद्धजूटस्य श्रियं आप स धूर्जटेः । । २.३ । ।

देवः स वारबाणेन नलिनीपत्रबन्धुना ।

श्यामजीमूतसन्नद्धः काञ्चनाद्रिरिवाबभौ । । २.४ । ।

तस्योपरि विभो नीलं आतपत्रं व्यराजत ।

वारिधेरिव पीताम्भश्- श्यामलं मेघमण्डलं । । २.५ । ।

व्याधूतिमुक्तमरुता व्यरुचच्चामरेण सः ।

बन्दिगृहान्निःश्वसता यशसेवादिभूभुजां । । २.६ । ।

[V

आऱ्२.६अः {

व्याधूति#

।लें ।एद्(नोतत्तेस्तेद्);

चः {#

गृहात् ।लें ।एद्; #

ग्रहात् ।एम्?}]

व्यधादिवोद्गतैर्दूरं चूडारत्नरश्मिभिः ।

निशाकरकुरङ्गस्य पाशं आकाशवर्त्मनि । । २.७ । ।

तस्यांसयोर्नृसिंहस्य हारकान्तिसटाभरः ।

उवाह कण्ठलग्नश्री- विलासहसितश्रियं । । २.८ । ।

पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः ।

रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः । । २.९ । ।

भाति स्म कण्ठाभरण- पद्मरागप्रभावृतः ।

राजन्यास्रसरःस्नातः स भार्गव इवापरः । । २.१० । ।

रुरुचे स पुरस्त्वङ्गत्- सितच्छत्रपरम्परः ।

वेलानिलसमुद्धूत- फेणः पतिरिवार्णसां । । २.११ । ।

उपायनीकृतोन्निद्र- पद्मकिञ्जल्कसौरभः ।

तं असेवत सम्राजं विन्ध्यदूत इवानिलः । । २.१२ । ।

तदश्वीयखुरोत्खातैः पांसुकूटैरजायत ।

पुनः प्रसभवर्धिष्णु- विन्ध्यशङ्काकुलं जगथ् । । २.१३ । ।

सहेमशृङ्खलाः श्वानः श्वेतास्तस्याग्रतो ययुः ।

वहन्तः सतडिद्दाम- शारदाम्बुधरश्रियं । । २.१४ । ।

ततस्तुरगहेषाभिः पत्तिकोलाहलेन च ।

अजायन्त भयोद्भ्रान्त- श्वापदा विन्ध्यभूमयः । । २.१५ । ।

रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः ।

तं अनङ्गं इवापश्यन्वनान्ते वनदेवताः । । २.१६ । ।

मयि गोप्तरि चोरोऽयं अबलालोचनश्रियः ।

इतीव मुमुचे तेन कृष्णसारे शिलीमुखः । । २.१७ । ।

स चित्रवर्णविच्छित्ति- हारिणोरवनीपतिः ।

श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः । । २.१८ । ।

चमरीणां शरोत्कृत्तैः स वालधिभिरुज्ज्वलं ।

परितो व्यधितारण्यं स्वयशःस्तबकैरिव । । २.१९ । ।

आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः ।

अभ्यधावदभिव्याघ्रानाग्रतः कौतुकेन स । । २.२० । ।

विधित्सुरात्मनः शौर्यं असामान्यं इवादधे ।

स शरान्पुण्डरीकेषु पुण्डरीकायतेक्षणः । । २.२१ । ।

तैस्तस्य बाहुवीर्येण दृष्टेन व्रीडितैरिव ।

तत्यजे विक्रमस्पर्धा पुरः पश्चात्तु जीवितं । । २.२२ । ।

क्षितेरेकातपत्रायाः स पतिर्मत्सरादिव ।

उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः । । २.२३ । ।

अरण्यमहिषैर्दूरं तस्मात्सायकवर्षिणः ।

अपसस्रे विकीर्णांशोस्तमोभिरिव भास्वतः । । २.२४ । ।

महामहिषनिष्पेषकेलिः पारं अगाद्द्वयोः ।

राज्ञस्तस्यातिचण्डस्य चण्डिकाचरणस्य च । । २.२५ । ।

शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ ।

विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत । । २.२६ । ।

अशेषभुवनख्यात- विक्रमेऽव्यक्तविक्रमैः ।

दर्पान्मुमुचिरे तस्मिन्तिर्यक्केसरिभिर्दृशः । । २.२७ । ।

स तेषां सहजोदग्र- शौर्यसञ्चारवीथिषु ।

मत्तेभमौक्तिकोत्तंसान्न सेहे नखशुक्तिषु । । २.२८ । ।

यूथे महावराहाणां गते तद्बाणगोचरं ।

चिरात्पल्वलमुस्तानां सन्तानः स्वस्तिमानभूथ् । । २.२९ । ।

समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स ।

स्थलीर्व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव । । २.३० । ।

असैरिभं असारङ्गं अवाराहं अकेसरि ।

क्षणाद्वनं अशार्दूलं आत्तचापश्चकार स । । २.३१ । ।

अलं प्रहृत्य भूपाल सत्त्वेष्वनपराधिषु ।

इतीव सः खगारावैर्न्यषेधि वनराजिभिः । । २.३२ । ।

असेवन्त समीरास्तं अनस्तमृगयाश्रमं ।

सुरतश्रान्तशबरी- कबरीमाल्यचुम्बिनः । । २.३३ । ।

__________________________________________

सचिववर्णनम्

अथेन्द्रचापललितं सञ्चरन्तं इतस्ततः ।

अमन्दमृगयासङ्गः सः कुरङ्गं अलोकत । । २.३४ । ।

सोऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च ।

निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च । । २.३५ । ।

ततस्तुरगं उत्सृज्य विसृज्यानुप्लवानपि ।

तं अन्वियाय सारङ्गं सारङ्गायतलोचनः । । २.३६ । ।

देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत ।

छाया निवर्तते जातु न तु तस्यैष भूपतेः । । २.३७ । ।

मृगानुसारी विचरन्नात्तचापो वने वने ।

लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः । । २.३८ । ।

दूरादेव स तेनाथ शरव्यत्वं अनीयत ।

स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः । । २.३९ । ।

शिलाभेदक्षमेनापि किं अपि श्लथमुष्टिना ।

अभूद्विद्धः सः सारङ्गस्तेन त्वचि च मर्मणि । । २.४० । ।

[V

आऱ्२.४०अः {

शिलाभेद#

।लें ।एद्;

सिराभेद ।एम्?}]

सः शरापातभीतेन मनसोऽप्यतिरंहसा ।

अतिदूरं कुरङ्गेण निन्ये राम इवापरः । । २.४१ । ।

तेन विन्ध्याटवीमध्ये धावन्नीरन्ध्रवीरुधि ।

उत्पतन्नुत्पतन्नेव स केवलं अलक्ष्यत । । २.४२ । ।

दृशा वनस्थलीः कुर्वन्विकीर्णेन्दीवरा इव ।

जवाद्दूरं अतिक्रान्तं तं क्षितीशस्तदैक्षत । । २.४३ । ।

ततस्तिरोहिते तस्मिन्नसमाप्तकुतूहलः ।

स्वबाण इव स प्राप पृथिवीं दुर्विलक्षतां । । २.४४ । ।

दशनज्योत्स्नया कुर्वन्लताः स्तबकिता इव ।

इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदं । । २.४५ । ।

[V

आऱ्२.४५अः {#

ज्योत्स्नया ।लें ।एम्; #

जोत्स्नया ।एद्}]

__________________________________________

रमाङ्गदाय मृगवर्णनम्

अयं तुलितपौल्ॐई- कान्तकामुकविग्रहः ।

मृगो दृग्गोचरं कच्चित्- गतस्तव रमाङ्गद! । । २.४६ । ।

तद्वधूस्वकरन्यस्त- चित्रपत्रलताङ्कितः ।

असौ विहारहरिणः किं स्यादनलसारथेः । । २.४७ । ।

अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला?

छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता । । २.४८ । ।

मृगजातिरपूर्वेयं सर्वथा वसुधातले ।

सम्भवत्यमराद्रौ वा भुवने वा फणाभृतां । । २.४९ । ।

अस्याखण्डलकोदण्ड- कान्ति चर्मातिपावनं ।

गजपृष्ठे निधास्यामि महासमरपर्वसु । । २.५० । ।

यन्निमज्जति मच्चेतः कुतूहलरसोर्मिषु ।

मार्गं अन्वेष्टुं एतस्य तदेहि प्रयतावहे । । २.५१ । ।

इत्युक्त्वा विरते तस्मिन्परमारमहीभृति ।

ऊचे रमाङ्गदेनैवं अवाप्यावसरं वचः । । २.५२ । ।

__________________________________________

रमाङ्गदकृतो मृगानुसरणनिषेधः

क्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना ।

त्वयैष चित्रसारङ्गो देव दूरं अनुद्रुत । । २.५३ स् । ।

अशून्याः सुरगन्धर्व- सिद्धविद्याधरोरगैः ।

इमा नवनवाश्चर्य- निधयो विन्ध्यभूमयः । । २.५४ । ।

विरमात्यादरः कोऽयं कुरङ्गान्वेषणे तव ।

न धावन्त्यर्थरिक्तासु क्रियासु त्वादृशां धियः । । २.५५ । ।

मृगयासक्तचित्तस्य तवात्र विचरिष्यतः ।

पथि लोचनयोरेष पुनोऽप्यापतिष्यति । । २.५६ । ।

शरः संह्रियतां एष धनुरप्यवतार्यतां ।

शेषा च स्वस्तिमत्यस्तु देव श्वापदसन्ततिः । । २.५७ । ।

दशा दिनस्य तीव्रेयं यदयं भगवान्रविः ।

कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियं । । २.५८ । ।

निहतेषु त्वया देव सत्त्वेषु व्यथिता इव ।

एता वहन्ति सन्तापं अतीवारण्यभूमयः । । २.५९ । ।

अमीभिर्बालवानीर- विटपेष्वगतक्लमैः ।

कपिञ्जलैरितः पश्य सहसैव निलीयते । । २.६० । ।

अर्कांशुग्लपितैरेभिरितोऽप्यालिखितैरिव ।

राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितं । । २.६१ । ।

आह्लादहेतुः स्निग्धेयं इतो वन्येन दन्तिना ।

पश्य नीपतरोश्छाया सवशेन निषेव्यते । । २.६२ । ।

नवाम्बुधरनीलोऽयं दावधूमलतोद्गमः ।

नीलकण्ठैरितस्तर्षात्सोत्कण्ठैरवलोक्यते । । २.६३ । ।

अनया विद्रुमस्तम्ब- भङ्गपिङ्गलया दृशा ।

इतः पल्वलपङ्कान्तो व्यक्तिं अभ्येति सैरिभः । । २.६४ । ।

[V

आऱ्२.६४चः {#

पङ्क#

।लें ।एम्;

पङ्क्त#

।एद्}]

कठोरातपतप्तस्य राजहंसस्य सम्प्रति ।

नरेन्द्र नलिनीपत्रं आतपत्रीभवत्यदः । । २.६५ । ।

मुखं अश्वरजछन्न- कपोलफलकद्युति ।

देव दन्तुरयन्त्येते तवापि स्वेदबिन्दवः । । २.६६ । ।

तदत्र कुसुमस्मेरे निःस्वनत्समदालिनि ।

विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः । । २.६७ । ।

अपि स्वच्छजला देव कलहंसाङ्कसैकता ।

वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव । । २.६८ । ।

त्वां इवार्ककरक्लान्तं आकारयितुं एतया ।

अयं आधूतकह्लार- कलिकः प्रेषितोऽनिलः । । २.६९ । ।

लतापुष्पोत्करैः कीर्णो मार्गोऽयं अवगाह्यतां ।

इतो वन्येभमुक्ताभिरिमाः शर्करिला भुवः । । २.७० । ।

इत्युक्ते मसृणं तेन नृपस्य पदं आदधे ।

स्मितं सरस्वतीरत्न- पर्यङ्के दन्तवाससि । । २.७१ । ।

यशोभटोपदिष्टेन गत्वा किञ्चिदिवाध्वना ।

प्राप पुष्करिणीतीरं अवन्तितिलकोऽथ सः । । २.७२ । ।

करादनुचरस्तस्य सान्द्रस्वेदजलाङ्गुलेः ।

मधुर्मनोभवस्येव सशरं चापं आददे । । २.७३ । ।

__________________________________________

अथ स्नानादिवर्णनम्

ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः ।

स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः । । २.७४ । ।

प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना ।

रुरुचे मारुताक्षिप्त- परागं इव पङ्कजं । । २.७५ । ।

निसर्गललिता तस्य विमुक्तालङ्कृतिस्तनुः ।

लतेव पारिजातस्य पर्यस्तस्तबकाभवथ् । । २.७६ । ।

स्वेदनुन्नाङ्गवर्णस्य सरसीं अवगाहतः ।

वन्यस्येवाभवत्तस्य श्रीः पर्यन्तविसर्पिणी । । २.७७ । ।

[O

न्ल्यिन्K;

एद्. रेअद्सः स्वेदभिन्नाङ्गरागः स सरसीं तां अगाहत । मदसिक्ततटाघातधूलिर्वन्य इव द्विपः}]

स तस्यां दूरविक्षिप्त- विहगश्रेणिमेखलः ।

विजहार यथाकामं विलासकुसुमायुधः । । २.७८ । ।

उवाह विस्फुरन्नाल- कण्टकच्छद्मनापि सा ।

तदङ्गयष्टिस्पर्शेन र्ॐअञ्चं इव पद्मिनी । । २.७९ । ।

ततस्तरङ्गनिर्धौतं अध्यास्य स शिलातलं ।

यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि । । २.८० । ।

तस्याविरलमत्तालि- निःस्वनच्छद्मना वने ।

अगीयतेव देवस्य लताभिः स्नानकौतुकं । । २.८१ । ।

[V

आऱ्२.८१दः {#

कौतुकम् ।लें ।क्; #

मङ्गलं ।एद्}]

सो दूरोदस्तपर्यस्त- सपुष्पसलिलाञ्जलिः ।

जगत्तमोऽपहं ज्योतिस्त्रयीमयं उपस्थितः । । २.८२ । ।

तं आनर्च स राजेन्दुर्मौलौ यस्येन्दुलेखया ।

क्रियते स्वर्धुनीबाल- मृणालशकलभ्रमः । । २.८३ । ।

धन्या हि ता वनलता यत्फलान्यजहार स ।

कार्यतः सदृशी तासां समुद्ररशना मही । । २.८४ । ।

निपीय निखिलव्यक्त- राजचिह्नेन पाणिना ।

उपास्पृशत्स चाम्भोज- किञ्जल्ककपिशं पयः । । २.८५ । ।

नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा ।

निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स । । २.८६ । ।

सपरागे विशश्राम कुसुमप्रस्तरे च स ।

लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः । । २.८७ । ।

रमाङ्गदोऽपि निर्वर्त्य त्वरया किं चिदाह्निकं ।

अवाप्तसेवावसरः पर्युपास्त विशाम्पतिं । । २.८८ । ।

सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना ।

तमालपल्लवैस्तेन किं चित्किं चिदवीज्यत । । २.८९ । ।

निद्रागृहीतनिर्मुक्त- लोचनोऽथ जहार स ।

घनछायावृतव्यक्त- भास्वतो नभसः श्रियं । । २.९० । ।

पीनांसतटसंश्लिष्ट- पुष्पकेसरशोभिना ।

उषःसाकल्पकेनेव शयनीयं अमुच्यते । । २.९१ । ।

__________________________________________

पुनर्मृगयाविहारः

चकार च पदं चित्रः स मृगस्तस्य चेतसि ।

लग्नं हि किं अपि क्वापि कृच्छ्रादाकृष्यते मनः । । २.९२ । ।

प्रसादहृद्यालङ्कारैस्तेन मूर्तिरभूष्यत ।

अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वागिव । । २.९३ । ।

जगाहे स महारण्यं अंसासक्तधनुर्लतः ।

उपोढशशभृल्लेखः सायं अब्धिं इवार्यमा । । २.९४ । ।

तस्मिन्कुसुमकिर्मीर- तले च विचचार स ।

स्फुरन्नक्षत्रशबले नभसीव निशाकरः । । २.९५ । ।

मृगानुगमनिर्बन्धो न जगामास्य मन्दतां ।

मैथिलीरमणस्येव विपिने पृथिवीपतेः । । २.९६ । ।

__________________________________________

निशातिक्रमणम्

ततः पपात जलधौ विरोचनफणामणिः ।

दिनाहेर्नीयमानस्य बलात्कारगरुत्मता । । २.९७ । ।

शनैः शनैरथ व्य्ॐनि मृगाङ्कः पदं आदधे ।

सशङ्क इव भूपालान्मृगयासक्तचेतसः । । २.९८ । ।

रमाङ्गदास्तृतस्निग्ध- पल्लवप्रस्तरे ततः ।

वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा । । २.९९ । ।

अथ मुखरखगापनीतनिद्रः क्वचिदपि पद्मसरस्युपास्य सन्ध्यां ।

पुनोऽपि तं अवेक्षितुं निशान्ते नृपतिरियेष्ट मृगं मृगेन्द्रकल्पः । । २.१०० । ।

[V

आऱ्२.१००चः {

निशान्ते ।लें ।क्;

वनान्ते ।एद्}]

पञ्चैकेन स्मर इव शरान्पाणिना हेमपुङ्खानन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः ।

देवः स अथ व्यवहरदरिषु न्यस्तपादः पिकाली- नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु । । २.१०१ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये चित्रमृगावलोकनो नाम द्वितीयः सर्गः

************************************************

.

त्रितीयः सर्गः

अथ बहु चरतोऽस्य चापपाणेश्चकितवलन्मृगयूथवीक्षितस्य ।

वनभुवि सुलभः परिश्रमोऽभून्न तु हरिणः स हृतेन्द्रचापशोभः । । ३.१ । ।

धनुषि तनुभरं निधाय किंचित्तरुणतमालवने विनीतखेदः ।

मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे । । ३.२ । ।

[V

आऱ्३.२चः {#

कलङ्कितेन ।लें ।क् ।ब्; #

लवाङ्कितेन ।एद्}]

__________________________________________

विन्ध्यकन्दरप्रवेशः

अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहं ।

परिसरं अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य । । ३.३ । ।

चटुलकृतकचग्रहः स गच्छन्वनलतया परिहासलोलयेव ।

नरपतिरवशः कृतः स कामं वियति मुखेन्दुं उदञ्चयां चकार । । ३.४ । ।

[V

आऱ्३.४अः {

चटुल#

।लें ।एद्;

चतुर#

।एद्}]

नमदवनिपतिः पतिः प्रजानां अयि! चपले नु विकृष्यते कचेषु ।

विरम मुहुरितीव मन्युगुञ्जद्- ध्वनिभिरसावलिभिर्लताभ्यधायि । । ३.५ । ।

[V

आऱ्३.५चः {

मन्यु#

।लें ।चोन्ज्;

मञ्जु#

।एद्}

।वर्{

गुञ्जद् ।लें ।क्;

मुक्त ।एद्}]

कतिचिदलिनिपीतधूपगन्धाननतिविलम्बिपरार्ध्यमौलिरत्नान् ।

त्वरितं अथ रमाङ्गदोऽस्य केशान्विपिनलताविटपान्तराच्चकर्ष । । ३.६ । ।

__________________________________________

हंसदर्शनम्

नृपतिरथ तदोन्मुखश्चरन्तं झटिति सितच्छदं अम्बरे ददर्श ।

दधतं अधिगतां कुतोऽपि चञ्च्वा बिसलतिकां इव तारहारलेखां । । ३.७ । ।

विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानं ।

विरचयितुं उपायनं नृपेन्दोर्नवघटिते इव दन्तपत्रलेखे । । ३.८ । ।

चितं अतनु विसर्पता समन्तात्किरणलतानिकरेण हारयष्टेः ।

सितमणिमयसूचिनिर्मितस्य स्थितं इव जङ्गमपञ्जरस्य मध्ये । । ३.९ । ।

तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डं ।

प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या । । ३.१० । ।

चरणयुगतले विभातकाल- स्फुटितजपाकुसुमाभिताम्रभासि ।

स्वयं इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागं । । ३.११ । ।

प्रतिपदं अतिदीर्घहारभारातवनमदुन्नमयन्तं उत्तमाङ्गं ।

शिरसि निपततो निकामं उष्णानहिमरुचः किरणानिवोत्क्षिपन्तं । । ३.१२ । ।

विवृतमुखधृतस्य निष्पतद्भिस्तरलमणेररुणस्य कान्तिलेशैः ।

अविरतं अरविन्दवृन्दपीतान्मधुपृषतानिव भूयसोद्वमन्तं । । ३.१३ । ।

परिखचितं अयत्नपूरिताशैरविरलमौक्तिकदामरश्मिजालैः ।

यश इव परभूतभृतां निरुद्ध्य प्रसभं उपाहृतं आत्मनो यशोभिः । । ३.१४ । ।

अभिनवबिसशङ्कयापहृत्य स्फटिकमयीं असमक्षं अक्षमालां ।

विहगं इव विमानहंसपङ्क्तेर्विघटितं एकतरं चतुर्मुखस्य । । ३.१५ । ।

च्युतं इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्राथ् ।

अपहृतं इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकं । । ३.१६ । ।

हरहसितसितं दिवापि कान्ति- स्तबकं इवापतितं सुधाकरस्य ।

अपि पतितं इवान्तरिक्षपीलोर्मघवदिभस्य विलासकर्णशङ्खं । । ३.१७ । ।

[S

य़्ण्ठाX

ः कुलकम्]

स च परिणतलोध्रधूलिशुक्लस्तरलं अवन्तिपतेश्चकार चेतः ।

किसलयं इव बालचन्दनस्य स्तिमितगतिर्मलयाचलेन्द्रवातः । । ३.१८ । ।

__________________________________________

नायकवर्णनम्

अवददथ विबुद्धपुण्डरीक- प्रतिमं उपान्तचरे निधाय चक्षुः ।

दशनमणिमयूखभिन्नवर्णां गिरिं इति मालवराजपूर्णचन्द्रः । । ३.१९ । ।

सुरभिकुसुमचुम्बिनावनम्रां अलिपटलेन लतां इमां विना मे ।

खगं अमुं उपदर्शयेत्क एवं गगनरमापतिपाञ्चजन्यं अन्यः । । ३.२० । ।

स्मरवरकरिहस्तशीकराणां विदधति रुचयो नवहारमौक्तिकानां ।

विदधति रुचयोऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलां । । ३.२१ । ।

अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः ।

अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुरनर्घ एष हारः । । ३.२२ । ।

वनभुविपतितः कुतोऽयं अस्यां कथं अयं अस्य मुखातिथित्वं आप्तः?

गुरुविभवपदस्य कस्य वा स्यादयं इति मे न परिच्छिनत्ति चेतः । । ३.२३ । ।

अयं उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ?

नियतं उदधिं उद्रं ईदृशानि क्षितितलं आभरणानि न स्पृशन्ति । । ३.२४ । ।

किं अपरं अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर्वनान्ते ।

अयि! यदयं अवामनस्य भूमिर्मुखधृतहारलतः कुतूहलस्य् । । ३.२५ अ । ।

__________________________________________

रमाङ्गदवाक्यम्

इति विरतवचस्युदीर्य तस्मिन्कृतिनि नृपे परमारवंशकेतौ ।

स्फुरदधरविकीर्णदन्तकान्ति- प्रसरं इदं जगदे रमाङ्गदेन । । ३.२६ । ।

जडरुचिरपि रोचते न कस्मै कथं अपि दीर्घगुणेन लब्धसङ्गः ।

नरवर यदनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः । । ३.२७ । ।

उपवन इव सम्भवः कदाचिन्नृप घटते विपिनेऽपि हारयष्टेः ।

यदसुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु । । ३.२८ । ।

शकुनिरयं इतो दिगन्तलग्नैरनुपममौक्तिकनिर्गतैर्मयूखैः ।

तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य । । ३.२९ । ।

द्रुतं अयं अनुगम्यतां इदानीं अनुगमनेन यतोऽस्य हारलाभः ।

फलं अधिकं अतोऽपि नः कदाचित्किं अपि भवेदयं अस्य हेतुः । । ३.३० । ।

तरुविटपलतान्तरेण गच्छन्भुवं अभजन्बहुमुक्तमेघवर्त्मा ।

अयं अतिगुरुहारभारजातां श्रमजडतामलं आत्मनो व्यनक्ति । । ३.३१ । ।

नयनपथं अयं यथा तवारात्त्वं अपि तथास्य सितच्छदस्य यातः ।

अवनितलमृगाङ्क! यद्वनान्तश्चकितं इवायं इतस्ततः प्रयाति । । ३.३२ । ।

निचुलवनं अतीत्य वर्ततेऽयं पुरत इमां अयं अब्जिनीं उपेतः ।

नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः । । ३.३३ । ।

किसलयकलिताञ्जलिं त्वरावानयं उपसर्पति नीलसिन्दुवारं ।

क्षणं अयं इह बालचूतमौलौ विचकिलमाल्यविलासं आदधाति । । ३.३४ । ।

अयं अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीं उपैति ।

अयं अतिचपलो निसर्गरक्तां स्थलनलिनीं अवधीर्य देव! यातः । । ३.३५ । ।

अयं इह हि लतां उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य ।

क्वणदलिवलयासु नासु तेन स्खलितं इतः सहकारमञ्जरीषु । । ३.३६ । ।

अभिसरति वनस्थलीं इवैतां मदनवतीमयमूढकामिलीलः ।

स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायं अर्जुनस्य । । ३.३७ । ।

श्रमं अपहरतस्तनूर्मिवातैरयं अतिथिर्वनपल्वलस्य जातः ।

तरुततिषु तिरोहितोऽयं एतास्वयं अरविन्दवनादिवोज्जिहीते । । ३.३८ । ।

कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि ।

इति नगं अवगाहते सहारस्त्वं इव ध्र्तक्लम एष राजहंसः । । ३.३९ । ।

कुरु विजयं इतो ममार्प्य एतद्धनुरधुना ससुवर्णपुङ्खबाणं ।

यदयं इतगतिर्गतोऽतिदूरं जलपतगः सह नः कुतूहलेन । । ३.४० । ।

__________________________________________

हंसानुगमनम्

इति कथयति चापं अर्पयित्वा समं इषुभिः स रमाङ्गदे नरेन्द्रस् ।

पतगं अनु तं आत्तहारं हरति न कं नववस्तुसंप्रयोगः । । ३.४१ । ।

ऋजु तं अथ विहायसा व्रजन्तं रभसवशादनुगच्छतो नृपस्य ।

समजनि भृशं आयतोऽस्य पन्थास्तरुविटपावटवर्जनेन वक्रः । । ३.४२ । ।

नृपतिरनुययौ वने विहङ्गं नृपतिं अभि प्रणयी रमाङ्गदोऽपि ।

श्रुतं इव विशदं शुचिर्विवेकः कृतिनि विवेकं इवान्तरः प्रसादः । । ३.४३ | |

अथ कमलसरस्तरङ्गदोला- चलयविलोलरथाङ्गनामयुग्मं ।

मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे । । ३.४४ । ।

विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः ।

रतिरणं अवसाय यत्र नित्यं सह रमणैरमराङ्गना रमन्ते । । ३.४५ । ।

सलिलगतधियाथ तेन दूरात्स गुरुरमुच्यत निःसहेन हारः ।

जडहृतहृदयाः कियच्चिरं वा गुणमहतां इह भारं उद्वहन्ति । । ३.४६ । ।

स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः ।

परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारं उज्जगार । । ३.४७ । ।

अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः ।

अशिशिरमहसो विसारिणा खे वलयितं अंशुलताकदम्बकेन । । ३.४८ । ।

तटभुवि तं अपश्यदापतन्तं पतिरवने रवतंसितायताक्षः ।

सितं अभिनवहेमदण्डशोभि स्फटिकशलाकं इवातपत्रं ऐन्द्रं । । ३.४९ । ।

[S

य़्ण्ठाX

ः सन्दानितकम्]

सरसि धवलिते ततः समन्तादमृतमरीचिरुचेव तस्य कान्त्या ।

व्यधित बलवती वियोगपीडा पदं अपदे हृदयेषु चक्रनाम्नां । । ३.५० । ।

अतिविततगुणैकधाम्नि तस्मिन्विधुरं अधःपतिते विशुद्धिभाजि ।

कथं अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्वमत्सरो हि । । ३.५१ । ।

अथ नभसि पिशङ्गसान्ध्यराग- च्छुरित इवाम्बरनिम्नगातरङ्गं ।

कियदपि सरसस्तटे स गत्वा कमलरजःकपिशे ददर्श हारं । । ३.५२ । ।

स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण ।

निजयश इव मूर्तं आददे तं भुवनतलाभयदानदीक्षितेन । । ३.५३ । ।

सुजनं इव गुणैरुपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः ।

अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैरिवेन्दुपादैः । । ३.५४ । ।

दधतं अरुणं अङ्गरागशेषं क्वचिदपि यष्टिषु तारमौक्तिकासु ।

घटितं इव नवातपेन किंचिद्बहुनवया शशलक्ष्मणस्त्विषा च । । ३.५५ । ।

अतिविततरुचिं वहन्तं अन्तस्तरलमणिं तरुणेन्द्रगोपश्¿

भं ।

अविरलं असकृन्निवासलग्नं ललितवधूहृदयादिवानुरागं । । ३.५६ । ।

कतिचिदपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि ।

शबलजललवैरिवात्तजन्मान्ययं अरनदीयमुनातिथेर्घनस्य । । ३.५७ । ।

अनुगुणपदवीविनिर्गतासु प्रतिलतं आयतमौक्तिकप्रभासु ।

रजनिकरमरीचिसूचिदीर्घैर्बहुभिरिव ग्रथितं मृणालसूत्रैः । । ३.५८ । ।

अतिदृढं अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या ।

उरसि निहितबन्धुजीवं उर्व्या विचकिलमाल्यं इव स्वयंवराय । । ३.५९ । ।

[S

य़्ण्ठाX

ः कुलकम्]

अरुचदथ करे स तस्य बिभ्रद्युवतिरदच्छदकान्तिमध्यरत्नं ।

किं अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः । । ३.६० । ।

शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः ।

अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन । । ३.६१ । ।

उरसि नरपतेः पतंश्चकाशे कनकशिलाविपुले तदंशुपूरः ।

अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकं उत्क्या कटाक्षः । । ३.६२ । ।

[V

आऱ्३.६२ः {

कटाक्षः ।लें ।एम्;

कदाक्षः ।एद्}]

विकृतिरुदधिशुक्तिएषु च्युतानां ध्रुवं इयं इन्दुकलासुधालवानां ।

जलदजलकणोद्भवेषु कामं निवसति कान्तिरियं न मौक्तिकेषु । । ३.६३ । ।

न किं अयं उडुमण्डलापवादः कुमुदवनानि पुरोऽस्य न त्रपन्ते ।

कथं अयं अवधिर्न मुक्तिभाजां इति तं अवेक्ष्य स चिन्तयां चकार । । ३.६४ | |

[S

य़्ण्ठाX

ः सन्दानितकम्]

स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिं इव स्मरद्विपस्य ।

अवनिपतिरपश्यदक्षराणां ततिं अथ हारमृणालिकान्तराले । । ३.६५ । ।

अभिनवलिखितां इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः ।

इति निबिडकुतूहलाकुलस्तां ललितपदाभरणां अवाचयच्च । । ३.६६ । ।

`

मनसिजवरवीरवैजन्त्यास्त्रिभुवनदुर्लभविभ्रमैकभूमेः ।

कुचमुकुलविचित्रपत्रवल्ली- परिचित एष सदा शशिप्रभायाःऽऽ । । ३.६७ । ।

किं उ विपुलं इमं मनुष्यलोकं पुरं उत पर्वतपक्षशातनस्य ।

किं उ युवतिरियं भुजङ्गभर्तुर्भुवनं अलङ्कुरुते शशिप्रभेति । । ३.६८ । ।

वदति शशिमुखीं इतस्न दूरे तरुणविलेपनभिन्न एष हारः ।

सरितं इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः । । ३.६९ । ।

कुसुमशरसखस्य कस्य चित्किं समजनि नाकतलाधिदेवतेयं ।

उत मुकुलितमन्मथावतारे पथि विचरेऽधिनाककन्यकानां । । ३.७० । ।

अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन ।

मुदं उपजनेद्वने किं एषा ?

मम शरदिन्दुकलेव कैरवस्य । । ३.७१ । ।

इति कियदपि यावदेव चिन्ता- वशं अगमत्स मनुष्यलोकपालः ।

धनुरपि निचुलं विधाय तावत्कुसुमशरोऽस्य बभूव पार्श्ववर्ती । । ३.७२ । ।

अथ सम्भ्रमादनुचरेण निहिततमालपल्लवे ।

आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः । । ३.७३ । ।

आलक्ष्य स्तनसख्यलक्ष्मणि ततस्तस्मिन्कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयितां आप्ते तुषारत्विषि ।

विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेरुत्कण्ठयाकृष्यत । । ३.७४ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः

************************************************

.

चतुर्थः सर्गः

ततः सश्चेतस्यवनीपतिर्दधे शशिप्रभालोकमहोत्सवस्पृहां ।

उपोढरागां उदधिस्तटोदरे नवोद्गतां विद्रुमकन्दलीं इव । । ४.१ । ।

शशिप्रभाशानलिनीमृणालतां उपागते मौक्तिकदाम्नि सादरः ।

तदागते दूत इव न्यवेशयत्स दर्शितप्रेमलवे विलोचने । । ४.२ । ।

पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिं ऐक्षत ।

स तत्क्षनान्मन्मथजातवेदसं तनीयसीं धूमलतां इवोद्गतां । । ४.३ । ।

सुगन्धिहारादनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति ।

असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशं इवाससाद स । । ४.४ । ।

तदीयनामाङ्कलिपिं शनैः शनैः सलीलं आवर्तयितुं प्रचक्रमे ।

परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्यां इव मन्मथस्य स । । ४.५ । ।

अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया ।

सस्तां अनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुरन्यथान्यथा । । ४.६ | |

अनङ्गचण्डातपतप्तयोस्तदा शशिप्रभाविभ्रमदर्शनं प्रति ।

द्वयोरभूदुत्सुकता वनान्तरे विलासिनस्तस्य च कैरवस्य च । । ४.७ । ।

उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना ।

स्थिरीकृताशो मनासापि दुर्लभां अदुर्लभां इन्दुमुखीं अमन्यत । । ४.८ । ।

पुरो विमुञ्चन्नयने यदृच्छया नृपस्तमालद्रुमकाननोदरे ।

अपश्यदत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलां इव । । ४.९ । ।

__________________________________________

नायकवाक्यम्

अथैष दीर्घा दर्शनार्चिषः किरन्मुखामृतांशोः किरणच्छटा इव ।

निरीक्ष्य तां उन्मदहंसगामिनीं रमाङ्गदं सस्मितं इत्यवोचथ् । । ४.१० । ।

[V

आऱ्४.१०दः {

सस्मितम् ।लें K

।त्र् ।इ;

सस्पृहं ।एद्}]

शनैश्चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिदियं दृशः पथि?

अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी । । ४.११ । ।

युता सिताभैः सुमनोभिरेतया परिश्लथेयं कबरी नियम्यते ।

उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी । । ४.१२ । ।

असत्कवेर्वागिव वीतसौष्ठवं निवेशयन्ती पदं अव्यवस्थया ।

असावनेकस्खलितैः समाकुला विमुच्य मार्गं किं इतः प्रतिष्ठते । । ४.१३ । ।

हठेन नेतुं वशतां इवात्मनो मनोऽभिरामासु विलासभङ्गिषु ।

धृतांशुका ताभिरियं पदे पदे लताभिरम्भोजमुखी निरुद्ध्यते । । ४.१४ । ।

विचिन्वती किं चिदिवेयं आदरादपक्षमपातस्तिमिते विलोचने ।

गतेऽवतंसोत्पलपत्रबन्धुतां इतस्ततः पद्मवने विमुञ्चति । । ४.१५ । ।

मृदु प्रयान्तीयं अनिम्ननिम्नयोः सितांशुका कां अपि कान्तिं अश्नुते ।

जले कला इव प्रतिबिम्बितैन्दवी वनानिलोदञ्चदवाञ्चदूर्मिणि । । ४.१६ । ।

प्रसादं अस्माकं अरण्यदुर्लभैर्विधेहि सालक्तकपादताडनैः ।

असावशोकैः क्षणं आश्रितैः श्रमातितीव मत्तालिरुतेन याच्यते । । ४.१७ । ।

अभेदमूढस्तबकाभिरावृता लताभिरीषल्लुलितालिपङ्क्तिभिः ।

इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तं अवामनस्तनी । । ४.१८ । ।

ऋजु क्वचित्क्वापि अनृजु प्रवर्तते क्वचित्स्खलत्युच्चशिलातले पथि ।

इयं शनैः शैलनदीव च क्वचित्विनम्रवानीरतलेन गच्छति । । ४.१९ । ।

स्थिते परिष्वज्य सरोजिनीं इमां वने घनेऽस्मिन्कुसुमोन्मदालिनि ।

प्रयाति सासूयं इयं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि । । ४.२० । ।

क्वचित्क्वचित्स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा ।

सयं च कम्पः कुचयोर्वधूरियं रतिश्रमव्याकुलितेव लक्ष्यते । । ४.२१ । ।

अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च ।

अरण्यसञ्चारपरा इयं एकिका कुतूहलं मे हृदये निषिञ्चति । । ४.२२ । ।

असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम ।

अयं स्फुरत्काञ्चनपद्मसोदरः सचामरोऽस्याः कथमन्यथा करः । । ४.२३ । ।

इयं किं उ स्याद्वनदेवतागता ?

गता धरां व्य्ॐअवधूरियं किं उ ?

अवेक्षितुं हारं इहेयं आगता शशिप्रभावारविलासिनी किं उ ?

| | ४.२४ | |

इतः सश्चित्राकृतिरीक्षतो मृगः सितच्छदादाप्तं इतो विभूषणं ।

इतश्च दृष्टेयं इति स्प्रसूयते प्रसक्तं आश्चर्यं इयं वनस्थली । । ४.२५ | |

__________________________________________

पाटलाया नायकदर्शनम्

इति प्रकृत्या मधुरोक्तिरुक्तवान्तयायताक्ष्या ददृशे विशाम्पतिः ।

तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः । । ४.२६ । ।

ततस्तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणं ।

विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी । । ४.२७ । ।

__________________________________________

पाटलायाः स्वगतम्

अचिन्तयत्सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः ।

मुखं सुधादीधितिसुन्दरं दधन्वने गतः कोऽयं अनङ्गविभ्रमः । । ४.२८ । ।

व्यनक्ति कल्याणमयीयं आकृतिर्महीयसीमस्य महानुभवतां ।

असत्यं एतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमं । । ४.२९ । ।

भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च ।

वदत्ययं मध्यमलोकपालतां परार्ध्यचूडामणिना च मौलिना । । ४.३० । ।

अनातपत्रोऽयं अत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।

अचामरोऽप्येष सतेव वीज्यते विलासवालव्यजनेन कोऽपि अयं । । ४.३१ । ।

प्रिया इयं आरूढगुणा सुवंशभूर्न चान्तिकं चापलतास्य मुञ्चति ।

इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव । । ४.३२ । ।

इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा ।

अधस्तरुणां अमुना विनीयते क्षणं मृगव्योपनतः परिश्रमः । । ४.३३ । ।

अयं स न स्यान्नवसाहसाङ्क इत्यनङ्गलीलासु कृती भुवःपतिः ।

स येन मुक्तो निजनामलाञ्छितः शशिप्रभाकेलिकुरङ्गके शरः । । ४.३४ । ।

अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि ।

इतः किं एतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः । । ४.३५ । ।

सुवर्णपुङ्खे लिखितं शिलीमुखे तदस्य नामास्ति समानं आकृतेः ।

यदद्भुतां एकपदे पृषत्कतां अगादनङ्गस्य शशिप्राभां प्रति । । ४.३६ । ।

अनेन चेद्योगं उपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी ।

अनल्पलावण्यतिरस्कृतोपमं वपुस्तदस्याः सफलत्वं एष्यति । । ४.३७ । ।

विधातुं एनां अहं एव वा क्षमा मितोदरीं अङ्कतलेऽस्य को विधिः ।

ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवं । । ४.३८ । ।

सहामुना किंचिदुपान्तवर्तिना वदत्यसऊद्गतदन्तदीधितिः ।

कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन्मां इव दीर्घया दृशा । । ४.३९ । ।

__________________________________________

पाटलायाःसमीपगमनम्

अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथं अप्यलक्षितां ।

तं अभ्यगात्सा नृपतिं सचामरा सरित्सफेना निधिं अम्भसां इव । । ४.४० । ।

समुच्चरन्नूपुरसिन्न्चितैः पदैर्यथा यथा संमुखं आजगाम सा ।

तयायताक्ष्येव तथातथेरिता दृगस्य पश्चादपसारं आददे । । ४.४१ । ।

शनैस्ततस्तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः ।

निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलं । । ४.४२ । ।

पयोधरोत्सङ्गनिवासलालितं व्यधादिमं पन्नगराजकन्यका ।

इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्नवनीपुरन्दरः । । ४.४३ । ।

अनल्पलावण्यविलासजन्मभूर्विचित्ररत्नद्युतिभास्वरोर्मिका ।

तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलं आप सा । । ४.४४ । ।

अवाप देवः श्रियं अन्तिकस्थया तया स वालव्यजनाङ्कहस्तया ।

निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया । । ४.४५ । ।

__________________________________________

पाटलाकृतः सत्कारः

विभिन्नचूर्णालकभक्ति कुर्वती विकीर्णचूडामणिचन्द्रिकं शिरः ।

अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिं । । ४.४६ । ।

दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि ।

उपाविशत्सा रशनामणित्विषा निषिच्यमानेऽमरचापशोभिनि । । ४.४७ । ।

__________________________________________

रमाङ्गदवाक्यम्

तयातिदीर्घैर्दशनानुपातिभिर्विकृष्यमाणां इव भूषणांशुभिः ।

इति क्षितीशेङ्गितवर्त्मदीपिकां उदीरयां आस गिरं रमाङ्गदः । । ४.४८ । ।

अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता ।

प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः । । ४.४९ । ।

अमी सरोजप्रतिमे मुखे मुहुस्तवातपाताम्रकपोलभित्तिनि ।

समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवासिव । । ४.५० । ।

इतोऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्यपि ।

न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिरियं मनागपि । । ४.५१ । ।

अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णतां ।

अथ प्रवालादपि पाटलच्छविर्न दूयते निःश्वसितेन तेऽधरः । । ४.५२ । ।

उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया ।

तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते । । ४.५३ । ।

इदं महच्चित्रं अमानुषं त्वया विगाह्यते यद्वनं अद्वितीयया ।

इमाः क्व विन्ध्यस्य भुवोऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी । । ४.५४ । ।

नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च ।

बिभर्षि कस्येदं अनेन पाणिना वदावधूतेन्दुमरीचि चामरं । । ४.५५ । ।

नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वं उच्चैर्विभवो हि कोऽपि स ।

मरुत्पतिर्मेनकयेव तन्वि यस्त्वयापि वालव्यजनेन वीज्यते । । ४.५६ । ।

अथ र्धिमत्या परवत्यसि स्त्रिया कयापि कासौ जगदेकसुन्दरी ।

नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि । । ४.५७ । ।

परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते ।

मरुत्वतो वा रमणी रमाथ वा कलत्रं अर्धेन्दुविभूषणस्य वा ?

| | ४.५८ | |

इयं परिभ्रान्तिरगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवं ।

भवादृशः श्वापददूषितेऽन्यथा चरन्त्यरण्ये किं अधीननीतयः । । ४.५९ । ।

अनेन खेलन्मददन्तिना वद त्वं आगता चण्डि कुतो दुरध्वना ।

विधाय विश्लेषविषादं आवयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ?

| | ४.६० | |

__________________________________________

नायकवाक्यम्

इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन ।

सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस्तु तां अवोचथ् । । ४.६१ । ।

श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैरनेन विहितो न तवोपचारः ।

आतिथ्यं एष कुरुते परं अङ्गलेखा- संवाहनैकचतुरो निचुलानिलस्ते । । ४.६२ | |

एवं निसर्गमधुरेण सुधारसैक- निष्यन्दिना फणिवधूरथ सा हसन्ती ।

चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर्वचसा बभूव । । ४.६३ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पाटलादर्शनं नाम चतुर्थः सर्गः

************************************************

.

षष्ठः सर्गः

नायिकावस्थावर्णनम्

तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते ।

नरेन्द्रतिलके तस्मिन्नभिलाषं बबन्ध सा । । ६.१ । ।

सहसा हृदये तस्या निदधे मन्मथः पदं ।

अशोकयष्टिस्तबके सराग इव षट्पदः । । ६.२ । ।

अवशा साभवच्चित्रं नाम्नापि पृथिवीपतेः ।

न तदस्त्यत्र यन्नास्त्रं सन्नद्धस्य मनोभुवः । । ६.३ । ।

स्मराग्निकणमेणाक्ष्यास्तस्याः समुददीपयथ् ।

मकरध्वजसाम्राज्य- सचिवो मलयानिलः । । ६.४ । ।

सोल्लसत्स्मरलीलेन नवेन वयसा बभौ ।

उन्मिषन्मधुलेखेन मुकुलेनेव मालती । । ६.५ । ।

सातनुश्वसनस्पृष्ट- पाटलाधरपल्लवं ।

उवाह मुखं उज्जृम्भं अम्भोजं इव पद्मिनी । । ६.६ । ।

निकामसरले तस्मिन्सा मुहुस्तरलेदृशौ ।

शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने । । ६.७ । ।

नरेन्द्रनामाङ्कलिपिस्तां आनन्दयति स्म सा ।

कुमुद्वतीं इवोदञ्चत्- बालेन्दुकिरणच्छटा । । ६.८ । ।

हेमपुङ्खाङ्किते तस्मिन्शरे करं उपेयुषि ।

बलाद्विवेश सा बाला दीक्षां वैवाहिकीं इव । । ६.९ । ।

तेनावाप्ततदाताम्र- पाणिस्पर्शेण पत्रिणा ।

स्फुरत्कान्तिचयव्याजादमुच्यन्तेव पल्लवाः । । ६.१० । ।

नवीनसाहसाङ्कस्य कामदेवाकृतेरयं ।

मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः । । ६.११ । ।

पुनःपुन इति स्वादु नृपतेर्नामलक्ष्म सा ।

अपठच्चारुबिम्बौष्ठ- लुठद्दशनचन्द्रिका । । ६.१२ । ।

[S

य़्ण्ठाX

ः सन्दानितकम्]

अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः ।

तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः । । ६.१३ । ।

अदृष्टेऽप्युत्सुका राज्ञि तद्गीतेन बभूव सा ।

प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समिथ् । । ६.१४ । ।

अवेपत समुन्मीलत्- विलासकुसुमान्न्चिता ।

मनोभवानिलस्पर्श- वशाद्वनलतेव सा । । ६.१५ । ।

नवानुरागं अङ्गेन व्यक्ततच्चिह्नचुम्बिना ।

विनावचनं आचख्यौ सखीषु चतुरासु सा । । ६.१६ । ।

__________________________________________

शशिप्रभायाः प्रश्नः

सावहित्थं अथेत्थं सा सखीजनं अभाषत ।

सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा । । ६.१७ । ।

अभेदं इन्दुना नीतः साचिव्यं मेनकेतुना ।

सख्यः कः सिन्धुराजोऽयं साहसाङ्कनिरूप्यते । । ६.१८ । ।

किं एवं अवतिष्ठध्वै मौनं मुञ्चत शंसत ।

उन्मीलति यदन्तर्मे बलात्कौतुककन्दली । । ६.१९ । ।

__________________________________________

मल्यवत्या उत्तरम्

अथ माल्यवती नाम तत्सखी सिद्धकन्यका ।

इति स्मितसुधार्द्रेण वचसा तां अवोचत । । ६.२० । ।

सखि साहासिकः स अयं अवन्तितिलको नृपः ।

गीयते केतकापाण्डु यस्योरगपुरे यशः । । ६.२१ । ।

तं काश्यपीसहस्राक्षं अद्रक्षं अहं एकदा ।

गता श्रीमन्महाकाल- पर्वण्युज्जयिनीं पुरीं । । ६.२२ । ।

तन्वि तिग्मांशुनेव द्यौर्निशेव शशलक्ष्मणा ।

सा सनाथा पुरी तेन वज्रिणेवामरावती । । ६.२३ । ।

रम्भा त्वयेव यत्सत्यं तेनालि नलकूबरः ।

त्याजितो रूपजं गर्वं उर्वीमकरकेतुना । । ६.२४ । ।

अकलङ्काकृतेस्तस्य चतुःषष्ठिकलावतः ।

तुलाधिरोहहेवाके कः षोडशकलः शशी । । ६.२५ । ।

तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः ।

क्व नाम न प्रकाशन्ते रवेरिव मरीचयः । । ६.२६ । ।

न नागेषु न सिद्धेषु न नरेष्वमरेष्वथ ।

अवापि क्वापि संवादस्तद्रूपोल्लेखलेखया । । ६.२७ । ।

[V

आऱ्६.२७बः {

अमरेष्वथ ।लें ।क्;

अमरेषु च ।एद्}]

सो हि केनापि कृत्येन गां गतः श्रूयते पुनः ।

निह्नुतैकभुजद्वन्द्वो देवः श्रीवत्सलाञ्छनः । । ६.२८ । ।

किं अन्यत्तव संतुष्ट्यै पश्य चित्रे लिखाम्यहं ।

चिरस्य दीर्घनयने तवास्तु नयनोत्सवः । । ६.२९ । ।

__________________________________________

आकृतिलेखनम्

अथ सा सिद्धतनया तं लिलेख शिलातले ।

हृदि तूरगराजेन्द्र- दुहितुर्मीनकेतनः । । ६.३० । ।

तदालिखितभूपालं तया चिन्तितकामदं ।

चिन्तामणेरप्यधिकं शिलातलं अमांस्त सा । । ६.३१ । ।

ततश्चित्रगते तस्मिन्महीपालो मदालसाः ।

समं एवाहिकन्यानां पेतुर्नेत्रपरम्पराः । । ६.३२ । ।

पपौ शशिप्रभाप्येनं चिरं उत्पक्ष्मलेखया ।

पुनरुक्तीकृतोन्निद्र- कर्णेन्दीवरया दृशा । । ६.३३ । ।

रूपं आस्वादयां आस तस्यालेख्यगतस्य सा ।

भ्रमरीवारविन्दस्य सुधासहचरं मधु । । ६.३४ । ।

आनीयताकुलत्वं सा त्रितीयेन तनूदरी ।

विस्मयेनातिसान्द्रेण मदेन मदनेन च । । ६.३५ । ।

विवेश हृदये तस्याः स चित्रलिखितो नृपः ।

शरत्प्रसन्ने सरितः प्रतिमेन्दुरिव अम्भसि । । ६.३६ । ।

स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः ।

सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते । । ६.३७ । ।

तस्याः कुचयुगे किंचिन्निश्वासः कम्पं आदधे ।

रथाङ्गनाममिथुने सायन्तन इवानिलः । । ६.३८ । ।

तस्याः स्वेदलवश्रेणि- च्छद्मना वदनश्रिया ।

विशतोऽन्तरनङ्गस्य लाजाञ्जलिरिवोज्झितः । । ६.३९ । ।

शङ्के शरं ऋजूकुर्वन्ददृशे मन्मथस्तया ।

यत्सा मृदुक्वणत्काञ्चि- किङ्किणीकं अकम्पत । । ६.४० । ।

एष दृष्टस्त्वयेत्युक्ता सख्या सा साध्वसाकुला ।

गद्गदाक्षरं अव्यक्तं कृच्छ्रात्प्रतिवचो ददौ । । ६.४१ । ।

चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।

व्रीडार्धवलितं चक्रे मुखेन्दुं अवशैव सा । । ६.४२ । ।

दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे ।

दधौ वैलक्ष्यहसितं प्रसूनं इव माधवी । । ६.४३ । ।

नवं प्रेम नवोत्कण्ठा नवास्ते ते मनोरथाः ।

इति तस्यास्तथैवाभूदन्तरङ्गः परिच्छदः । । ६.४४ । ।

किंचित्त्रपानुविद्धेन पुण्डरीकदलत्विषा ।

तं आनर्चेव राजेन्दुं अनिमित्तस्मितेन सा । । ६.४५ । ।

सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि ।

कृताङ्गभङ्गवलना झटित्यालस्यं आययौ । । ६.४६ । ।

तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ ।

कं न प्रतारयत्येष कितवः कुसुमायुधः । । ६.४७ । ।

स्तिमितेवावतस्थे सा सारङ्गायतलोचना ।

अचेतनेव शून्येव सुप्तेवालिखितेव च । । ६.४८ । ।

स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा ।

अनिद्रितापि यत्साभूत्क्षणं मुकुलितेक्षणा । । ६.४९ । ।

व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना ।

तन्वी नवानुरागेण सान्यैव घटिताभवथ् । । ६.५० । ।

ऋजुना ऐक्षत यच्चित्रं यदभूच्च त्रपावती ।

तेनातिगूढभावापि सा सखीभिरलक्ष्यत । । ६.५१ । ।

अथानङ्गवती नाम सखी तां इत्यवोचत ।

दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती । । ६.५२ । ।

कच्चिदस्य प्रमोदाय कुमुदस्येव चक्षुषः ।

अयं मध्यमलोकेन्दुः पातालेन्दुकले तव । । ६.५३ । ।

वनानिलाहृतोन्निद्र- पद्मकेसरशालिना ।

र्ॐओद्गम इवानेन धृतस्त्वदवलोकनाथ् । । ६.५४ । ।

अद्य नः सफलं चक्षुश्चित्रे यदवलोकितः ।

कन्दर्पाधिककान्तोऽयं अवन्तिमृगलाञ्छनः । । ६.५५ । ।

त्वां अप्यवाञ्चितां मन्ये यत्त्वयैतस्य वक्षसि ।

एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव । । ६.५६ । ।

जितं एतेन कोऽप्येष सत्यं कामोऽस्य किङ्करः ।

आरोहति परां कोटिं अत्र यत्तव सम्भ्रमः । । ६.५७ । ।

त्वं अत्र बद्धभावेव किं इन्दुमुखि लज्जसे ।

विलङ्घयत्यलङ्घ्यानि स्मरदुर्ललितानि कः । । ६.५८ । ।

कोऽन्यः सखि नृशंसोऽस्ति कामं विषमबाणतः ।

सुकुमारे तवाप्यङ्गे येन व्यापारितः शरः । । ६.५९ । ।

बिम्बौष्ठे एव रागस्ते तन्वि पूर्वं अदृश्यत ।

अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते । । ६.६० । ।

एकेन राजहंसेन हृतो हारस्तनूदरि ।

अनेन तु द्वितीयेन लिखितेनापि ते मनः । । ६.६१ । ।

कुतस्त्रपा तवालीषु किंचिदुन्नमयाननं ।

अहो बत त्वं एतस्मिन्नत्यायतकुतूहला । । ६.६२ । ।

एतत्कर्णोत्पलं लोलं अपाङ्गप्रतिवेशितं ।

त्वदुदन्तं इवैतस्य कथयत्यलिकूजितैः । । ६.६३ । ।

अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना ।

इन्दुकान्तशिलेव त्वं आर्द्रतां अवगाहसे । । ६.६४ । ।

निपुणे निःश्वसिष्येवं अतिगूढं यथा यथा ।

तथा तथा तव व्यक्तं अयं उच्छ्वसति स्मरः । । ६.६५ । ।

स्मितं एतदलोलाक्षि लज्जासंवलितं तव ।

इदं निर्जितबाल्यस्य यौवनस्योदितं यशः । । ६.६६ । ।

यथा तवेयं अरतिर्यथा सुतनु वेपसे ।

तथा कवचितः शङ्के निःशङ्कं मदनस्त्वयि । । ६.६७ । ।

किं अत्र करवै गाढं आकल्पकं इदं तव ।

इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी । । ६.६८ । ।

सुरतक्लान्तशबरी- कबरीमाल्यचुम्बिनः ।

कथं एते त्वया तन्वि सह्या मलयवायवः । । ६.६९ । ।

किं ताम्यसि तवोपान्तं आनयाम्यधुनैव तं ।

इत्याश्वासयतीव त्वां कोकिलोऽयं कलस्वनः । । ६.७० । ।

कूजन्ती कोकिलवधूरियं आधिं धुनोति ते ।

अनङ्गनृपसाम्राज्य- लीलामङ्गलगायिनी । । ६.७१ । ।

वनान्तदेवतावाप्त- पादन्यासोत्सवः स्फुटं ।

एष स्तबकितोऽशोकः सुहृत्कामस्य का गतिः । । ६.७२ । ।

अत्रोर्वीतिलके दृष्टिं अस्यन्तीं तिलकः क्रुधा ।

अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः । । ६.७३ । ।

पथि स्मरस्य विषमे स्खलितायां इतस्त्वयि ।

स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी । । ६.७४ । ।

द्राघयत्यस्तबिम्बौष्ठ- रुचिनिःश्वसितानि ते ।

अयं मुकुलितः किंचिद्बकुलो मुकुलस्तनि । । ६.७५ । ।

लतया कर्णिकारस्य पुरः पुष्पितयानया ।

अनङ्गस्यैकराज्येऽस्मिन्हेमवेत्रलतायितं । । ६.७६ । ।

अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि ।

निसर्गमृदवोऽप्येते सहकारनवाङ्कुराः । । ६.७७ । ।

चतुरां कोकिलां एष कृत्वा कुरबको मुखे ।

दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदं । । ६.७८ । ।

अशोकस्कन्धलग्नेयं कुसुमैर्नवमाधवी ।

प्रार्थनीयप्रियस्पर्शां हसति त्वां इवोत्सुकां । । ६.७९ । ।

भूपतावनुरक्तायास्तव सन्तापदीपनं ।

स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा । । ६.८० । ।

अमीष्वङ्कस्थकन्दर्प- जगद्विजगयसिद्धिषु ।

दृष्टिरुद्विजते तन्वि पाटलाकुड्मलेषु ते । । ६.८१ । ।

सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते ।

राजन्याबद्धभावायास्तव रात्रेश्च सम्प्रति । । ६.८२ । ।

एष चैत्रोत्सवश्चित्रे नृपोऽयं नूतनं वयः ।

प्राप्तावकाशः कामोऽपि पतितास्यतिसङ्कटे । । ६.८३ । ।

किं आलिखितवत्येषा चित्रे माल्यवती नृपं ।

द्वारीकृतेयं अथवा वामेन विधिना तव । । ६.८४ । ।

बहुना किं चकोराक्षि छलितासि मनोभुवा ।

सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः । । ६.८५ । ।

इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया ।

नरेन्द्रबाणपुङ्खेन कुचे किं चिदतुद्यत । । ६.८६ । ।

__________________________________________

कलावतीवचनम्

अथ किन्नरराजेन्द्र- कन्या नाम्ना कलावती ।

एवं वचः स्मितसुधा- निषिक्ताक्षरं आददे । । ६.८७ । ।

कामं दुर्लभं एवैतच्चैत्रश्चन्द्राङ्किता निशाः ।

प्रेयान्विपञ्चीरणितं पञ्चबाणाङ्कितं वयः । । ६.८८ । ।

अयि त्वां म्लापयत्येष कालः कमललोचने ।

जगदाह्लादजनकः सुधासूतिरिवाब्जिनीं । । ६.८९ । ।

स्थाने तवानुरागोऽयं अनङ्गस्यायं उत्सवः ।

सखि स्निह्यति निर्व्याजं इन्दावेव कुमुद्वती । । ६.९० । ।

नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते ।

मरुता द्विरदस्येव मदनिष्यन्दगन्धिना । । ६.९१ । ।

अवश्यं तन्वि चिन्वाना वने हंसं इतस्ततः ।

क्वचिद्विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः । । ६.९२ । ।

ज्ञातत्वदिङ्गितैवात्र तं चेद्द्रक्ष्यति पाटला ।

ततोऽस्य षट्पदस्येव बलाच्चेतो हरिष्यति । । ६.९३ । ।

स्थिरा भव नृपेन त्वं इह संयोगं आप्स्यसि ।

यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला । । ६.९४ । ।

इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी ।

व्याजसाचीकृतमुखं निशश्वास शशिप्रभा । । ६.९५ । ।

वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः ।

चुकूज मञ्जुकण्ठस्तां दक्षिणेन कपिञ्जलः । । ६.९६ । ।

हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा ।

वामेन पस्फुरे तस्याश्चक्षुषा च स्तनेन च । । ६.९७ । ।

अत्रान्तरे समायान्ती ददृशे दूरतस्तया ।

नरेन्द्रसवितुस्तस्य पुरः सन्ध्येव पाटला । । ६.९८ । ।

तस्यास्त्रये च त्रितयं अपश्यत्फणिकन्यका ।

मुखे स्मितं करे हारं सितं अंसे च चामरं । । ६.९९ । ।

सा हारहस्ता रुरुचे धृतस्तिमितचामरा ।

सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा । । ६.१०० । ।

दृष्टिः फनीन्द्रदुहितुरतिक्रम्यैव पाटलां ।

भृङ्गश्रेणिरिवाशोके पपातावन्तिभर्तरि । । ६.१०१ । ।

प्रियं नः स अयं आयाति पश्य पश्य शशिप्रभे ।

परमारान्वयोदार- हारमध्यमणिर्नृपस् । । ६.१०२ । ।

इति प्रियसखीसूक्ति- सुधानिष्यन्दलेखया ।

सिक्ते तदाभवत्तस्याः स्मरः पल्लवितो हृदि । । ६.१०३ । ।

[S

य़्ण्ठाX

ः सन्दानितकम्]

सुधारस इवोर्वीभृत्तया संमुखं आपतन् ।

दृशा स्फटिकशुक्त्येव वारंवारं अपीयत । । ६.१०४ । ।

वितेनेऽप्यहिकन्याभिः कौतुकेनातनीयसा ।

तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा । । ६.१०५ । ।

अवन्तितिलकोदन्तं उपसृत्याथ पाटला ।

अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी । । ६.१०६ । ।

देव पश्चात्स्थितोऽप्यग्रे प्राप्तः पर्युत्सुको भवान् ।

इत्यभाष्यत भूपालः चित्रे चतुरया तया । । ६.१०७ । ।

अभूत्पर्याकुला सा च मुहूर्तं असितेक्षणा ।

पश्चादलज्जतालीभिस्तथा सस्मितं ईक्षिता । । ६.१०८ । ।

तस्यै हारं महीभर्तुरर्पयां आस पाटला ।

आकृष्य भर्तुं आनीतं अतिशुद्धं इव आशयं । । ६.१०९ । ।

सखीनां अनुरोधेन सा किलानङ्गमोहिता ।

हृदि दीर्घगुणं दध्रे हारं प्रियं इवापरं । । ६.११० । ।

तुषारपाण्डुना तेन ववृधेऽस्या मनोभवः ।

दिगन्तवान्तज्योत्स्नेन महोदधिरिवेन्दुना । । ६.१११ । ।

पुष्पोद्गमेनेव लता प्रसादेनेव भारती ।

सा तेन रेजे हारेण यशसेव नरेन्द्रता । । ६.११२ । ।

ततः शिथिलपर्यस्त- विलोलकबरीलता ।

केतुयष्टिरिव श्याम- पताकाङ्गा हिरण्मयी । । ६.११३ । ।

वसंतकमलोल्लासि- मत्तभ्रमरनिःस्वना ।

दीपमानोपदेशेव स्वरहस्ये मनोभुवः । । ६.११४ । ।

उल्लसत्कुटजाच्छाच्छ- विलासहसितच्छविः ।

झटित्युअदधिवेलेव निर्गच्छदमृतच्छटा । । ६.११५ । ।

सरोजिनीव हंसीभिर्भृङ्गीभिरिव मालती ।

शशिलेखेव ताराभिः सखीभिरभितो वृता । । ६.११६ । ।

दृष्ट्वा नरन्द्रं आयान्तं उदस्थादुत्सुकाथ सा ।

दधती नूतनप्रेम- परिणीतां अधीरतां । । ६.११७ । ।

[S

य़्ण्ठाX

ः कुलकम्]

अथ सुतनुरलोलतारके सा सुचिरं उदञ्चितदीर्घपक्ष्ममाले ।

शशिन इव नवोद्गतस्य दूरात्- अवनिपतेः पथि लोचने मुमोच । । ६.११८ । ।

आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः ।

सश्च्छायां अथ महसा हसन्हिमांशोः क्ष्मापालः पुलिनं अवाप नर्मदायास् । । ६.११९ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभादर्शनो नाम षष्ठः सर्गः

************************************************

.

सप्तमः सर्गः

__________________________________________

शशिप्रभादर्शनम्

ततः स दूरादहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा ।

विशाम्पतिदीर्घगुणानुषङ्गिणीं अनङ्गकोदण्डलतां इवैक्षत । । ७.१ । ।

उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया ।

अहारि लोलं नृपतेस्तया बलातनङ्गरत्नाकरवेलया मनः । । ७.२ । ।

__________________________________________

रमाङ्गदकृतं शशिप्रभावर्णनम्

सविस्मयो लोचनमार्गं आप्तया तया सः पातालतलेन्दुलेखया ।

अथेत्थं अम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः । । ७.३ । ।

अवैमि सैवेयं अमोघं आयुधं मनोभुवः पन्नगराजकन्यका ।

उदंशुलेखेन मुखेन कुर्वती जगद्विलीनेन्दुविलोकनस्पृहं । । ७.४ । ।

नरेन्द्र सत्यं सः कुतूहली भवेदलौकिकं रूपं अवेक्षितुं रतेः ।

इयं न यस्यातिथितां गता दृशोरगाधलावण्यसरित्सुमध्यमा । । ७.५ । ।

इयं सुधा मुग्धविलासजन्मभूरियं भुजङ्गालयरत्नदीपिका ।

इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयं अयुग्मपत्रिणः । । ७.६ । ।

इयत्तया मुक्तं अवैमि नैपुणं प्रजापतेरद्भुतशिल्पकर्मणि ।

नृपोपमानां उपमानतां गतं विनिर्मितं येन हि रत्नं ईदृशं । । ७.७ । ।

इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा ।

उपेयुषा काञ्चनपद्मं अंशुना हिमेतरांशोरिव जह्नुकन्यका । । ७.८ । ।

अरालकेशीयं अनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना ।

निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी । । ७.९ । ।

इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमं ।

मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गं अनङ्गदोहदं । । ७.१० । ।

इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि ।

दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीरिव शार्ङ्गधन्वनि । । ७.११ । ।

अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलितेऽंसुचुम्बिनि ।

परिश्लथे संयमनार्थं एतया सलीलं अस्तः कबरीभरे करः । । ७.१२ । ।

विलोकयन्ती कुसुमं कचाग्रतश्च्युतं कुचस्पर्शधियेव वक्षसि ।

इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते । । ७.१३ । ।

विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे ।

अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर्मरीचयः । । ७.१४ । ।

विराजतेऽस्यास्तिलकोऽयं अञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप ।

विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः । । ७.१५ । ।

अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना ।

इयं प्रवालासितरत्नमौक्तिकैर्विनिर्मितेनेव चकास्ति चक्षुषा । । ७.१६ । ।

इयं पुरो निर्यतिदूरं आयते कपोलतः काञ्चनकुण्डलार्चिषि ।

इषुं रुषेव प्रतिभोक्तुं उद्यता मनोभुवे मुक्तशिलीमुखे हृदि । । ७.१७ । ।

इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा ।

बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया । । ७.१८ । ।

उपोढतारापतितारहारयोरियं युगेन स्तनयोर्विराजते ।

द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोरिव । । ७.१९ । ।

सुरापगावीचिविपाण्डुरेष ते चिरेण हारश्चरितार्थतां गतः ।

धृतः क्षितीश प्रणयार्द्रयानया सलीलं उत्कम्पिनि यत्कुचद्वये । । ७.२० । ।

इयं महीपाल विलोकितेन ते विगाहते कान्तं इदं दशान्तरं ।

भवत्यनारूढविकासविभ्रमा किं उद्गमे चन्द्रमसः कुमुद्वती । । ७.२१ । ।

किं अन्यदुक्तं सुधयेव सान्द्रया तदन्यथा नाथ न पाटलवचः ।

स्फुटेयं अस्याः कुरुते यदङ्गके बलात्परिष्वङ्गं अनङ्गविक्रिया । । ७.२२ | |

__________________________________________

शशिप्रभासमीपगमनम्

इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितं उद्गतस्मितः ।

अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः । । ७.२३ । ।

__________________________________________

नायिकाचेष्टाः

उवाह लज्जानतं अञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं ।

अवाञ्चितं किं चन मातरिश्वना सषट्पदं पद्मं इवारविन्दिनी । । ७.२४ । ।

पतत्यधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः ।

ह्रियेव रक्तांशुकपल्लवस्तया पिधातुं आलेख्यनृपे न्यधीयत । । ७.२५ । ।

नृपस्य चित्रे मधुरेयं आकृतिर्न भिद्यते चन्द्रमसो यथाम्भसि ।

सखीजनस्तां इति नर्मपेशलः शनैस्त्रपानम्रमुखीं अभाषत । । ७.२६ । ।

यथास्मि वक्तासि तथास्य भूपतेर्यदा पुनः कर्णसमीपं आप्स्यसि ।

इतीव निर्व्याजं उदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः । । ७.२७ । ।

अलं ह्रियैवं समुपेक्ष्य गृह्यतां अयं हि पाणिग्रहणोचितस्तव ।

इतीरयन्त्याः कुटिलं वचः करादनङ्गवत्याः कमलं जहार सा । । ७.२८ । ।

अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती ।

निषेवितुं भूपतिं अभ्युपागता रमेव राजीवमुखी रराज सा । । ७.२९ । ।

दृशस्ततस्तत्परिवारयोषितां नेत्राञ्जनश्यामलपक्ष्मराजयः ।

शशिप्रभे भूमिपतौ सकौतुकाः समापतन्कुन्द इवालिपङ्क्तयः । । ७.३० । ।

__________________________________________

नृपार्हणम्

निपीयमानस्य तया शनैःशनैरपाङ्गसञ्चारितदीर्घनेत्रया ।

उपात्तपुष्पः क्षितिभर्तुरर्हणां चकार तस्याश्चतुरः सखीजनः । । ७.३१ । ।

पुरः शिरस्याहितमन्मथाज्ञया तया कटाक्षैः कुटजैरिवार्चितः ।

नृपः सपर्यां पुनरुक्तसंविदां सस्तद्वयस्यानिहितावमन्यत । । ७.३२ । ।

सरागवत्युत्कलिकाभिराकुले मृदुन्यलं पाटलया समर्पिते ।

अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः । । ७.३३ । ।

अनु क्षितीशं नलिनीदलासने कया चिदास्ते परिवारयोषिता ।

रमाङ्गदोऽप्यासनबन्धं आददे वसुन्धरायां विनयैकबन्धुः । । ७.३४ । ।

श्रमानुरोधादुपविश्यतां इतः क्षणं कृशाङ्गीति सखीभिरर्थिता ।

उपाविशद्वेपितवामनस्तनी ततः समं ताभिरहीन्द्रकन्यका । । ७.३५ । ।

__________________________________________

नायिकाविलसितानि

विवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकं ।

द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च । । ७.३६ । ।

अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलं ।

चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः । । ७.३७ । ।

कृती दृशास्याः सुदृशः पिबत्ययं कपोललावण्यसुधां नराधिपः ।

मिथः सखीनां इति सस्मितं वचो निशम्य साभूदधिकाधिकत्रपा । । ७.३८ । ।

मनागिवांसादपवर्तितानना निरीक्ष्य तं भूपतिं अर्पितेक्षणं ।

विहस्य लज्जामुकुले चकर्ष सा बलादपाङ्गप्रसृते विलोचने । । ७.३९ । ।

यशोभटे रूपं अवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति ।

करस्थितं सा झटिति न्यधात्ततः शिलातले तामरसं त्रपावती । । ७.४० । ।

निकामं उक्तं सुकुमारं अङ्गना विलासिनस्तस्य जहार सा मनः ।

स्मरैकदूतीसहकारशाखिनो लसन्मधावन्यभृतेव पल्लवं । । ७.४१ । ।

तदीयं उद्दामरसोर्मिनिर्भरं स राजहंसोऽपि विवेश मानसं ।

कृतप्रवेशश्च सलीलं अच्छिनन्मनाङ्मृणालीं इव धीरतां अतः । । ७.४२ । ।

क्षणादपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः ।

अवापदन्योन्यनिबद्धभावयोस्तयोः प्ररोहं हृदि बालमन्मथः । । ७.४३ । ।

__________________________________________

नायकस्य नायिकां प्रत्युक्तिः

असूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु ।

इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत । । ७.४४ । ।

वदानवद्याङ्गि सखीजनादृतः किं एष नाम व्यतिरिच्यते जनः ।

विहाय विस्रम्भविशेषं एतया यदङ्गं अन्तो विशतीव लज्जया । । ७.४५ । ।

सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते ।

अतः किं एवं प्रतिपत्तिमूढतां विगाहसेऽस्मासु विमुच्यतां इयं । । ७.४६ । ।

अनेन ते सुन्दरि दर्शनेन वा कृतोपचारोऽस्मि कियत्कदर्थ्यसे ।

न वीक्षते वल्गु न मञ्जु भाषते गता क्वचिल्लोचनवर्त्ममालती । । ७.४७ । ।

अधःकृताः सत्यं अधीरलोचने रसातलेन त्रिदिवस्य भूमयः ।

अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नं अवाप्यतेऽत्र यथ् । । ७.४८ । ।

कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोकक्ॐउदि ।

अवैमि पातालं अवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति । । ७.४९ । ।

इदं मृणालदपि क्ॐअलं वपुस्तवैष दूरादरविन्दिनीपतिः ।

पुनः पुनः संस्पृशतीव कौतुकात्तमालगुल्मान्तरपातिभिः करैः । । ७.५० । ।

अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः ।

शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी । । ७.५१ । ।

इदं वदाशिक्षत कैतवं कुतस्तवैष मुग्धे सरलाङ्गुलिः करः ।

इहैतदालिख्य शिलातले शनैरनेन लीलाकमलं यदुज्झितं । । ७.५२ । ।

न चित्रं एवं क्व चिदस्ति भूतले ममात्र तेनास्ति कुतूहलं महथ् ।

अतः किं एतत्पिहितं प्रकाश्यतां अहेतुकस्तन्वि क एष मत्सरः । । ७.५३ । ।

अदृश्यं एतद्यदि मन्यसे ततः किं अर्थ्यसे किं त्वियदेव शंसो नः ।

कृती त्वयायं भुजगाम्बरौकसां अलेखि चित्रे कतमः कृशोदरि । । ७.५४ । ।

लतेव सम्मीलितषट्पदस्वना कियच्चिरं निर्वचनैव तिष्ठसि ।

इतश्चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुं अर्हसि । । ७.५५ | |

यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च ।

तथात्र मन्ये तव पक्षपातवन्नितान्तं अन्तःकरणं कृशोदरि । । ७.५६ । ।

ह्रिये तवेयं यदि कल्पते कथा किं एतया नः प्रकृते यतामहे ।

यदर्थं एते वयं आगताः स्वयं स नार्प्यते किं करभोरु सायकः । । ७.५७ । ।

सलीलं एवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि ।

विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका । । ७.५८ । ।

__________________________________________

माल्यवतीवचनम्

तया तथा दृष्टं अथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया ।

इति स्मिताप्यायितदन्तदीधितिर्जगाद तं माल्यवाती विशाम्पतिं । । ७.५९ । ।

तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत्कल्पितं अल्पमध्यया ।

न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपोऽपराद्ध्यति । । ७.६० । ।

कृतीति वार्ता तव वेत्सि वाञ्छितं त्वं अन्तरात्मेव न कस्य वा भुवि ।

अतः सखीभावगतस्य गोपनं न युज्यते नस्त्वयि तन्निशाम्यतां । । ७.६१ । ।

शिलीमुखेऽस्मिंस्तव नामलाञ्छिते मृगोपनीते मृगशावलोचना ।

प्रमोदं आप्तेयं इतो विलोकिते करे चकोरीव तुषारदीधितेः । । ७.६२ । ।

क एष राजेति मुहुः कुतूहलादियं यदा पृष्टवती सखीजनं ।

अतस्तदास्यै कथितः सविस्तरं मया त्वं उर्वीतलमीनलाञ्छानः । । ७.६३ । ।

करेण सासूयं अपास्य कर्णतः क्वणद्द्विरेफावलि नीलं उत्पलं ।

तदैतयाभ्युद्गतपक्षपातया श्रुता गुणाढ्यस्य बृहत्कथा तव । । ७.६४ । ।

इमां त्वदाकारनिरूपिणे सखीं अवेत्य पर्युत्सुकलोचनां इव ।

ततो मया विश्वविलोचनोत्सवस्त्वं एव चित्रे लिखितोऽसि पार्थिव ! । । ७.६५ | |

उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा ।

चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः । । ७.६६ । ।

[V

आऱ्७.६६दः {

त्वयैतया ।लें ।एम्;

त्वयेतया ।एद्}]

अतो वरोऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोरिवोचितः ।

इयं हि बालोच्छ्वसितो मनोभुवस्त्वं अत्र लोकत्रितयैकसुन्दरः । । ७.६७ । ।

नृप गृहीतुं नयं अत्र कोऽप्यलं सुरेषु वा पन्नगपुङ्गवेषु वा ।

स एष पङ्केरुहकर्णिकामृदुस्त्वया शयोऽस्याः क्रियते सकौतुकः । । ७.६८ । ।

अयाचितोऽप्यर्पित एव ते शरः क्षितेरयं न्यायविदां वरैतया ।

तदेनं अभ्यर्थयसे कथं पुनः कलत्रं एषा हि वसुन्धरा तव । । ७.६९ । ।

[

७.६९बः एम्. क्षितिर्?]

इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति ।

छलादलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया । । ७.७० । ।

अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका ।

शिलातलात्संभ्रममीलितस्मृतिस्तदाशु लीलाशतपत्रं आददे । । ७.७१ । ।

ततः स र्ॐअञ्चनिपीडिताङ्गदो रमाङ्गदं व्यक्तशशिप्रभेङ्गितः ।

अपश्यदिन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः । । ७.७२ । ।

__________________________________________

रमाङ्गदवचनम्

समर्पिता पार्थिव पुष्पकेतुना तवेयं आर्द्रप्रणया मनस्विनी ।

असीमसौन्दर्यसुधाविलासभूरुदन्वतेवेन्दुकला पिनाकिनः । । ७.७३ । ।

किं अन्यदत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप ।

यदागता मन्मथपत्रिणां इयं शरव्यतां एवं अपि श्रुते त्वयि । । ७.७४ । ।

वधूर्दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः ।

रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता । । ७.७५ । ।

किं अन्यदस्याः कृतपाणिपीडनः पदं निधत्से गृहमेधिनां धुरि ।

इति प्रसर्पत्स्मितचन्द्रिकः शनैरभाषतोर्वीतिलकं रमाङ्गदः । । ७.७६ । ।

[S

य़्ण्ठाX

ः कुलकम्]

विलोकितं चित्रं अलीकभाषिणी भवत्सखीयं प्रतिभासते मम ।

उदीरितैवं किल पार्थिवेन सा भृशं ललज्जे निभृतं जहास च । । ७.७७ । ।

विलोकयन्ती तं अपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी ।

ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत । । ७.७८ । ।

मुखे तवासक्तं इदं शशिप्रभे दृशावतंसागतयैतदीयया ।

सखीजनः सस्मितं इत्युवाच तां अवन्तिनाथं च मिथो रमाङ्गदः । । ७.७९ । ।

अत्रान्तरे झटिति चित्तं इवाच्छं अम्भः क्षोभं जगाम सरितस्तुहिनांशुसूतेः ।

वाति स्म च प्रसभभग्नतमालताल- हिन्तालसालसरलः सहसा समीरः । । ७.८० । ।

__________________________________________

पयोदोदयः

उदनमदथ तत्क्षणादुदञ्चत्- कनकपिशङ्गतडिल्लतः पयोदः ।

अधरितमुरजध्वनीनि मुञ्चन्विधुरितकर्णतलानि गर्जितानि । । ७.८१ । ।

अथ समुदितत्रासा मेघस्वनान्ननु भूपतेर्भुजपरिघयोरन्तो बाला प्रवेष्टुं इयेष सा ।

किं असि चकिता मा त्वं भैषीरितो भव लज्जया कृतं इति च तां ऊचे देवः स साहसलाञ्चनः । । ७.८२ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभासंल्लापो नाम सप्तमः सर्गः समाप्तः

************************************************

.

अष्टमः सर्गः

नायिकातिरोधानम्

सापदेऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस्तिरोहिते ।

नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिरिव कम्पं आददे । । ८.१ । ।

स्पर्धयेव निचयः पय्ॐउचां तारमन्द्रं अनदद्यथा यथा ।

सा नरेन्द्रतिलकं तं ऐक्षत मुग्धलोलनयना तथा तथा । । ८.२ । ।

उल्लसन्नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन् ।

भूपतिः स नितरां अभूद्वशो विस्मयस्य च मनोभवस्य च । । ८.३ । ।

वामनत्वं अलिनत्वं अत्यजन्व्यञ्जितक्रम इव त्रिविक्रमः ।

क्रामति स्म सहसैव मेघभूरन्धकारनिकरोऽथ रोदसी । । ८.४ । ।

[

८.४दः अन्धक पुन्?]

नेत्ररोधिनि तयोर्न केवलं मूर्च्छिते तमसि वैशसं हृदि ।

यावदास्यविगलद्बिसाङ्कुरे चक्रवाकमिथुनेऽप्यजृम्भत । । ८.५ । ।

कर्णभूषणमणिप्रभालवैस्तोकलक्षितकपोलपत्रया ।

कृष्यमाणनयनोऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः । । ८.६ । ।

तेजसि स्फुरति ताडिते मुहुर्बिभ्यती कनकभङ्गपिङ्गले ।

तं हृदिस्थितं इवेशं ईक्षितुं सापि मीलितविलोचनाभवथ् । । ८.७ । ।

__________________________________________

आकाशवाणी

एष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति ।

गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितोऽसि मृगतृष्णयैतया । । ८.८ । ।

साहसोदधिविलोडने स्वयं योऽंसं अंसलतयार्पयिष्यति ।

श्रीरिवोरसि मुरद्विषः पदं तस्य निश्चितं इयं विधास्यति । । ८.९ । ।

पश्य पश्य चपलेयं अन्तिकात्नीयते तव यथोचितं कुरु ।

एवं एव यदियं न लभ्यते जानकीव जनकप्रतिज्ञया । । ८.१० । ।

कन्यकासि किं इदं शशिप्रभे युक्तं एहि पितुरन्तिकं व्रज ।

इत्यविग्रहवती नभस्तलातुल्ललास सहसा सरस्वती । । ८.११ । ।

तां निशम्य स निकामविस्मितः साचिकार्मुकलतां अलोकत ।

इन्दुमौलिगलकन्दलासितं तत्क्षणाच्च तिमिरं न्यवर्तत । । ८.१२ । ।

साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः ।

क्वापि मुद्रितमयूरताण्डवा संहतिर्जलमुचां तिरोदधे । । ८.१३ । ।

सा पुरातनपथेन पावनी स्ॐअसूतिरपि निम्नगा वहथ् ।

स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः । । ८.१४ । ।

अप्यपाकृतरयः स नर्मदा- वीचिलास्यरचनाकुतूहली ।

आववौ शबरराजयोषितां नर्तितालकलतः समीरणः । । ८.१५ । ।

इत्यकालजलदादिवैकृते केन चिद्विरचिते गते शमं ।

भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयतां अवाप सा । । ८.१६ । ।

क्वापि नूनं अपहृत्य तन्मनो नागराजदुहिता जगाम सा ।

उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरं । । ८.१७ । ।

अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया ।

विद्युतेव सदृशा तयाकुलः स अभवज्झटिति दृष्टनष्टया । । ८.१८ । ।

सा पुरो मम हृतेति लज्जया चिन्तया किं इव सा चरेदिति ।

सा पुनो न सुलभेत्यसौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः । । ८.१९ । ।

तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे ।

केतकच्छदकदर्थने परं यत्कणोऽपि शिशिरः प्रगल्भते । । ८.२० । ।

जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनं ।

ताड्यते स्म हृदये पततृइणा सोऽथ मालवकुरङ्गलाञ्छनः । । ८.२१ । ।

लज्जया वलितकण्ठकन्दलं लोचनाञ्चलमिलद्वतंसकं ।

तस्य वर्तितं इवाभवत्तदा तत्प्रियावदनं उन्नसं हृदि । । ८.२२ । ।

म्लानिं आप सस्तया विना नृपस्तत्र पन्नगपतेस्तनूजया ।

स्वां रुचिं न हि कदा चिदश्नुते शर्वरीविरहधूसरः शशी । । ८.२३ । ।

पाण्डुपक्ष्मलदृशः परिच्युतं सोऽथ माल्यशकलं व्यलोकत ।

तादृशि व्यतिकरे विनिर्गतं हासलेशं इव पुष्पधन्वनः । । ८.२४ । ।

शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना ।

सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसं आददेऽथ स । । ८.२५ । ।

कार्मुके सति शरेषु सत्स्वपि प्रेयसी तव हृतान्तिकादिति ।

तेन सौरभहृतालिनिःस्वनैर्वाच्यतेव नृपतेर्व्यधीयत । । ८.२६ । ।

कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः ।

अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत्क्षणं । । ८.२७ । ।

नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि ।

आहृतस्तनविलेपने दृशा सोऽकृतप्रणयं इन्दुपाण्डुनि । । ८.२८ । ।

मा विषीद नवसाहसाङ्क,

ते कान्तया गतं अनेन वर्त्मना ।

पश्य तत्पदं इतीव रेवया तस्य सारसरुतैरसूच्यत । । ८.२९ । ।

किं निमग्नं इह बालया तया भीतया भुजगराजकन्यया ।

नैवं अत्र नियतं रसातले विद्यते विवरं इत्यतर्कयथ् । । ८.३० । ।

सोऽतिमात्रगहनेऽपि रंहसा पार्थिवः पतितुं ऐच्छदम्भसि ।

जीवितं तृणं इवावजानते साहसव्यसनिनोऽपि तादृशाः । । ८.३१ । ।

तत्समीहितं अवन्तिवासवस्तस्य नावददुपान्तवर्तिनः ।

एष विघ्नं इह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः । । ८.३२ । ।

उज्झति स्म सः शनैः समुच्छ्वसन्पल्लवासनं उपास्य शासनः ।

अग्रहीच्च सशरं करेण तद्व्यक्तराजककुदेन कार्मुकं । । ८.३३ । ।

पन्नगेन्द्रदुहितुः करेण यः सख्यं आपदरविन्दबन्धुना ।

अर्पितं प्रणयिना तं अप्यसौ सायकं कनकपुङ्खं आददे । । ८.३४ । ।

सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरं पतत्रिषु ।

पीतशीतकरमूर्तितानवं भानुमानिव मयूखं अंशुषु । । ८.३५ । ।

व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना ।

मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपं आप स । । ८.३६ । ।

एष जातु न विकत्थते क्व चिल्लक्ष्यतेऽस्य फलतः सदा क्रिया ।

तत्करिष्यति किं अत्र साहसं चेतसीति विदधे रमाङ्गदः । । ८.३७ । ।

__________________________________________

नर्मदाप्रवेशः

अक्षिपत्तटशिलाविटङ्कतः पार्थिवः स्वं अथ नर्मदाम्भसि ।

वारिधेः पयसि विश्वदीपकः सायमद्रिशिखरादिवार्यमा । । ८.३८ । ।

तत्र मीनमकराकुले पतनाससाद स विलासं इश्वरः ।

यामुनाम्भसि निपातिनः पुरा गोपतां उपागतस्य शार्ङ्गिणः । । ८.३९ । ।

अम्भसस्तदवपातताडितादूर्ध्वं एत्य निपतत्सु बिन्दुषु ।

साहसेन परितोषितैः सुरैर्मौक्तिकार्घ इव तस्य चिक्षिपे । । ८.४० । ।

किं चिदन्तरितमूर्तिभिः क्षणादन्वगच्छदथ तं रमाङ्गदः ।

येन यात्यरुणसारथिः पथा वासरस्तं अवलम्बते न किं ?

| | ८.४१ | |

कस्तुलाग्रं अधिरोप्य जीवितं स्वामिनं त्वं इव सेवतां इति ।

तस्य हंसनिनादेन वल्गुना साधुवादं इव नर्मदा ददौ । । ८.४२ । ।

__________________________________________

बिलप्रवेशः

तौ मुहुर्जलचरैरदृश्यतां अग्रतश्चकितं उक्तवर्त्मभिः ।

ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराविव । । ८.४३ । ।

आश्रयत्यवनिमेघवाहने वारिगर्भं अभितो गरीयसि ।

प्राप मेकलसुता समानतां अन्तराहितनिधानया भुवा । । ८.४४ । ।

उज्झिता झटिति कार्यगौरवादीश्वरेण रुरुचे न मेदिनी ।

सोद्यमेन पुनोऽप्यवैष्यता भानुनेव पदवी पय्ॐउचां । । ८.४५ । ।

आपपात सरमाङ्गदः क्षणात्सर्वतः सस्तमसाविले बिले ।

गूढमत्सरविषे विशेषवान्दुर्जनस्य मनसीव सद्गुणः । । ८.४६ । ।

यद्बभूव पुरतोऽस्य भूपतेरेककुण्डलपटासितं तमः ।

तस्य तद्दिनकरांशुभासुरैर्मौलिरत्नकिरणैरभज्यत । । ८.४७ । ।

सन्द्रहेमरजसा महौजसां अग्रणीरगरुधूपगन्धिना ।

सोऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रं अगमन्नरेश्वरः । । ८.४८ । ।

__________________________________________

सिंहदर्शनम्

लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैरिव ।

केसरैरतिकरालकन्धरो मार्गं अस्य रुरुधेऽथ केसरी । । ८.४९ । ।

मुक्तघर्घररवः स रंहसा तं विशामधिपं अभ्यधावत ।

व्यात्तदीर्घदशनास्यकन्दरः पूर्णं इन्दुं इव सिंहिकासुतः । । ८.५० । ।

अर्धचन्द्रं अथ तज्जिघांसया संदधे धनुषि यावदीश्वरः ।

तावदस्फुटितकोरकं पुरो बालकुन्दविटपं तं ऐक्षत । । ८.५१ । ।

बिभ्रतो विकटदंष्ट्रं आननं कालमेघशकलासितत्विषः ।

आयतोऽभिमुखं ईर्ष्यया जवात्तेन वर्त्म मुमुचे न पोत्रिणः । । ८.५२ । ।

__________________________________________

गजदर्शनम्

किं चिदस्य पुरतोऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना ।

रुद्ध्यते स्म समदेन पद्धतिर्दीर्घदन्तमुसलेन दन्तिना । । ८.५३ । ।

मन्द्रकण्ठनिनदोऽतिवेगवानूर्ध्ववालधिरुदग्रलोचनः ।

कुण्डलीकृतकरस्तं अभ्यगात्सः क्रुधा निभृतकर्णपल्लवः । । ८.५४ । ।

यावदङ्कुरितमत्सरोऽभवत्तस्य संमुखं अधिज्यकार्मुकः ।

तावदैक्षत न सः क्व चिद्द्विपं राजगन्धमदगन्धकेसरी ( ।एदेमेन्द्स्?

गन्धमद तो गन्धवह) । । ८.५५ । ।

उत्पतन्निपतदग्रतो मुहुर्मुञ्चदट्टहसितं सहार्चिषा ।

केवलं कपिलकुन्तलं शिरः पश्यतोऽस्य न चमत्कृतं मनः । । ८.५६ । ।

एवमादि यदभून्महीपतेरद्भुतं पथि बिभीषिकावहं ।

तद्बिभेद निजसत्त्वसम्पदा तिग्मदीधितिरिव त्विषा तमः । । ८.५७ । ।

__________________________________________

सरिदुत्तरणम्

तां ददर्श सरितं सुदुस्तरां अग्रतोऽथ बिलकल्पविन्नृपः ।

स्पर्शतः किल यदम्भसां झटित्यश्मभावं उपयान्त्यसूरयः । । ८.५८ । ।

मारुतैरपरपारनुन्नया प्रांशु वंशलतया सः सानुगः ।

तां अलङ्घयदथोपगूढया जन्मभीतिं इव योगविद्यया । । ८.५९ । ।

__________________________________________

नगरदर्शनम्

प्रस्थितस्तदनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः ।

निर्मितं मणिमयूखपल्लवैर्बालं आतपं इव व्यलोकत । । ८.६० । ।

इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालं ऐक्षत ।

सावशेषजलनीलकोटिभिः शारदैर्घटितं अम्बुदैरिव । । ८.६१ । ।

उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा ।

किं च काञ्चनकपाटसंपुटं तत्र गोपुरं अपश्यदीश्वरः । । ८.६२ । ।

विस्मयेन विषयीकृतः पुरं तेन स अविशदवन्तिवासवः ।

निर्वृतैः पदं इवोज्झितावनिः सूर्यमण्डलपथेन योगवान् । । ८.६३ । ।

तत्र वैद्रुमगवाक्षं उच्छ्रितं हेमहर्म्यं अवलोकते स्म स ।

मेरुशृङ्गं इव धातुताम्रया सन्ध्यया कृतपदं क्व चित्क्व चिथ् । । ८.६४ । ।

अग्रतः सश्च यशोभटोऽविशत्सोऽथ कौतुकहृतस्तदङ्गणं ।

इन्द्रनीलमणिकान्तिमेचकं व्य्ॐअ सारुण इवोष्णदीधितिः । । ८.६५ । ।

पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता ।

तेन तत्र ददृशे कुतूहलादन्तिके कनकमाधवीलता । । ८.६६ । ।

__________________________________________

स्त्रीदर्शनम्

तत्तले स्थितिं उपेयुषा शमात्तेन का चिदबला व्यलोकत ।

निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदरादिव । । ८.६७ । ।

अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता ।

कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी । । ८.६८ । ।

बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले ।

शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले । । ८.६९ । ।

शोभिता किं अपि हारलेखया भिन्नखेललोलयोरसि ।

तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया । । ८.७० । ।

आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना ।

कुर्वतीव फणिलोकं अङ्कितं यामिनीतिलकबिन्दुनेन्दुना । । ८.७१ । ।

पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना ।

साक्षतं सदधिदूर्वयाञ्चितं हेमपात्रं इतरेण बिभ्रती । । ८.७२ । ।

[S

य़्ण्ठाX

ः कुलकम्]

तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः ।

इत्युवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि । । ८.७३ । ।

__________________________________________

शुकवाक्यम्

सत्क्रियां रचयितुं तवातिथेर्नर्मदा भगव्तीयं उद्यता ।

श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनं । । ८.७४ । ।

देव पन्नगवधूभिरुज्ज्वलं वल्लकीकलरवं प्रियैः सह ।

मल्लिकाधवलं अत्र गीयते केलिरत्नभवनेषु ते यशः । । ८.७५ । ।

दुर्मना नृप,

पथामुना गता सा विलासवसतिः शशिप्रभा ।

तत्सखीजनकथान्वयश्रुतेर्युष्मदागमनं ऊहितं मया । । ८.७६ । ।

दुर्लभोऽयं अतिथिर्ममापि तद्गुह्यतां उचितया सपर्यया ।

पार्थिवो हि नवसाहसाङ्क इत्येष सीयकनरेन्द्रनन्दनः । । ८.७७ । ।

पेशलोक्तिनिपुणस्य पक्षिणस्तस्य गां इति निशम्य सस्मितः ।

तां अथ प्रणमति स्म निम्नगां इन्दुसूतिं अवनीन्दुरादृतः । । ८.७८ । ।

[S

य़्ण्ठाX

ः कुलकम्]

__________________________________________

नर्मदाकृतः सत्कारः

कारितासनपरिग्रहे पुरो भूपतावपचितिं विधाय सा ।

आस्त मौक्तिकशिलातले ततश्चेतसीव सुकवेः सरस्वती । । ८.७९ । ।

स्थित्वाथ किं चित्तं अवन्तिनाथं अपृच्छदच्छन्नकुतूहला सा ।

निवेद्यतां मानवदेव कस्मादलङ्कृता भूमिरियं त्वयेति । । ८.८० । ।

तस्यै शशंस निजं आ मृगयाविहाराद्वृत्तान्तं अन्तविरसं स विशुद्धवृत्तिः ।

कान्तास्मृतिप्रसभकण्टकिताङ्गजात- लज्जावनम्रवदनो नवसाहसाङ्कः । । ८.८१ | |

इति परिमलापरनाम्नो मृगाङ्कदत्तसूनोः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते नागलोकावतारो नामाष्टमः सर्गः समाप्तः

************************************************

.

नवमः सर्गः

__________________________________________

नर्मदावाक्यम्

अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादं ।

तं इत्यवन्तीश्वरं आ बभाषे सा मेकलक्ष्माधरराजकन्या । । ९.१ । ।

नास्य क्षितीशोपकृतं जनस्य कियत्तया पन्नगराजपुत्र्या ।

यस्याः कृते सम्प्रति भूषितेयं भूमिस्त्वया भूशशलाञ्छनेन । । ९.२ । ।

इदं नृप त्वां अवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रं ।

नो कस्य लोकत्रयसंमतानां भवेत्सतां सङ्गतं उत्सवाय । । ९.३ । ।

अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः ।

आतिथ्यं अक्ष्णोः कथं अन्यथैवं आयान्ति रत्नानि भवद्विधानि । । ९.४ । ।

सो वत्स,

जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु ।

महीकलापोद्वहनादिपात्रः पुत्रो ययोस्त्वं नरलोकपालः । । ९.५ । ।

रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च ।

दिलीपदुष्यन्तभगीरथादीन्तानादिराजान्झटिति स्मरामि । । ९.६ । ।

समानभावैस्त्रिभिरेव मन्ये समुद्रनेमिवसुधा धृतेयं ।

भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते । । ९.७ । ।

त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः ।

करोति नेत्रे भगवानवैमि स योगनिद्रामुकुले मुकुन्दः । । ९.८ । ।

न किं चिदिक्ष्वाकुकुलावतीर्णाद्रथाङ्गपाणेः परिहीयते ते ।

अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि । । ९.९ । ।

अकृत्रिमोऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः ।

यत्प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव । । ९.१० । ।

अलं विषादेन घनाधिरूढा ललामभूता जगतोऽखिलस्य ।

तवाङ्कं अभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य । । ९.११ । ।

इतोऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस्तनूजा ।

उदग्रभोगैरहिभिः परीता लतेव तन्वी हरिचन्दनस्य । । ९.१२ । ।

उद्दण्डहेमाम्बुरुहासु खेलदेतासु लीलागृहदीर्घिकासु ।

समुत्कयन्ती कलहंसयूथं आमञ्जुना नूपुरसिञ्जितेन । । ९.१३ । ।

व्यापारयन्ती वलिताननेन्दुः पश्चाद्दृशौ केतकपत्रदीर्घे ।

इतस्ततः शून्यतया स्खलन्ती समेऽपि मार्गे ददती पदानि । । ९.१४ । ।

विस्रस्तमाल्यः श्लथबन्धनत्वादंसावकीर्णां कबरीं वहन्ती ।

कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखां इव मन्मथस्य । । ९.१५ । ।

मुखं निशाघ्रातं इवारविन्दं विषदवीतप्रभं उद्वहन्ती ।

विलुम्पती निःश्वसितेन कान्तिं आपाटलस्याधरपल्लवस्य । । ९.१६ । ।

उन्मोचयन्तीं अलकाग्रं एत्य लग्नं चलत्कुण्डलरत्नकोटौ ।

किं अप्युदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितं आलपन्ती । । ९.१७ । ।

सुधासितं क्ष्ॐअं इवास्तृतं तं नखांशुरेखावलयच्छलेन ।

कृतं दधानोपरि पाणिपद्मं उदग्रकम्पस्य कुचद्वयस्य । । ९.१८ । ।

गतानि सद्यः श्लथतां सखीभिर्विहस्य साकूतविलोकितानि ।

क्रमेण किं चित्प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि । । ९.१९ । ।

अशोकपुष्पग्रथितां दधाना प्रालम्बमालां अवलग्नमध्या ।

आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन । । ९.२० । ।

आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयं एव तस्य ।

आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरं अर्पयन्ती । । ९.२१ । ।

मार्गेषु रूढासु निरूढभावात्द्विरेफसम्पातसमाकुलापि ।

लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना । । ९.२२ । ।

[S

य़्ण्ठाX

ः कुलकम्]

त्वदीयविश्लेषं अवाप्य बाला सा लक्ष्यते किं चिदनिर्वृतेव ।

भवादृशां एकपदे वियोगो न कस्य,

राजेन्द्र,

मनो दुनोति । । ९.२३ । ।

पृथुप्रतापः सविता यथैव यथा कलानां निधिरोषधीशः ।

यथा वसन्तः सुमनोऽनुकूलस्तथासि भूमिः स्पृहणीयतायाः । । ९.२४ । ।

__________________________________________

नायकवाक्यम्

इति क्षितीशश्रुतिशुक्तिपेयां उदीर्य वाचं विरराम रेवा ।

स च स्मितद्योतितदन्तं एवं उवाच तां मध्यमलोकपालः । । ९.२५ । ।

स्थाने यदाह्लादयसि प्रपन्नं पीयूषधारामधुरैर्वचोभिस् ।

सुधैकसूतिः स यदाकरस्ते चण्डीशचूडाभरणं शशाङ्कः । । ९.२६ । ।

ऋजुः प्रकृत्यासि परं तदम्ब वीचीशु पर्याप्तं अनार्जवं ते ।

न केवलं सा पयसि प्रसक्तिरालक्ष्यते ते बत मानसेऽपि । । ९.२७ । ।

या जूटमध्ये च शशाङ्कमौलेरुन्निद्रकुन्दस्रगिवावभाति ।

तां अप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे । । ९.२८ | |

या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः ।

सलीलं उद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव । । ९.२९ । ।

भवादृशीनां महतां नदीनां अद्भिर्जगत्यस्तमितोपसर्गे ।

सुखं सदैवासुरजित्समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः । । ९.३० । ।

असन्तं अप्यम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से ।

अस्त्येव भक्तेष्वतिवत्सलत्वात्बलाद्गुणारोपणकौतुकं ते । । ९.३१ । ।

अनेन मे कोऽपि हृदि प्रहर्षस्तव प्रसादातिशयेन जातः ।

अनार्द्रतां इन्दुमरीचिसख्ये कियच्चिरं चन्द्रमणिर्बिभर्ति । । ९.३२ । ।

विधाय तत्तादृशं इन्द्रजालं सा केन नीता फणिराजकन्या ।

अपश्यतो हेतुं इहोपपन्नं किं अप्यहो विस्मयते मनो मे । । ९.३३ । ।

अज्ञानं अस्मिन्विषये किं अन्यत्ममैतदर्हस्यपनेतुं अम्ब ।

दिनान्तसम्मूर्च्छितं अन्धकारं निशामुखस्येव शशाङ्कलेखा । । ९.३४ । ।

__________________________________________

पुनो नर्मदावाक्यम्

उक्त्वेति तूष्णीं अभवन्नृस्ॐअः सा स्ॐअसूतिः सरिदित्युवाच ।

अत्रेतिवृत्तं कथयाम्यशेषं निशम्यतां मालवलोकपालः । । ९.३५ । ।

__________________________________________

गृहदेवतावाचः

यदैव सा तर्जितचन्द्रकान्तिरजायतेन्दीवरपत्रनेत्रा ।

चित्रस्थितानां गृहदेवतानां इति स्फुरन्ति स्म तदैव वाचः । । ९.३६ । ।

रत्नाकरत्वं,

भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयं ।

वक्षःस्थलं मध्यमलोकभर्तुर्विभूषयित्री पुरुषोत्तमस्य । । ९.३७ । ।

[

९.३७अः रेअदः रत्नाकरस्त्वं भुजगेन्द्र जाता?

ओर्फ़ोल्लोw

।क्?]

भुजङ्गवंशार्णवक्ॐउदीयं इयं पताकास्य रसातलस्य ।

उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य । । ९.३८ । ।

[S

य़्ण्ठाX

ः कुलकम्]

[

ण्O

ठ्E

ः V

अज्राङ्कुश इस्थे एअस्तेर्न्गुअर्दिअनोफ़् थे वज्रधातुमण्डल!]

स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य ।

तेजश्चिरादुच्छ्वसितं तदाभूदिति श्रुते भोगभृतां कुलस्य । । ९.३९ । ।

तद्देहकान्तिस्तिमिरं व्यनैषीत्यदत्र मोघीकृतरत्नदीपा ।

पित्रा तदस्याः कृतं अर्थयुक्तं आह्लादनं नाम शशिप्रभेति । । ९.४० । ।

ततः सुधासूतिकराभिरामैर्गुणैः परीता सहजन्मभिः सा ।

शनैः शनैर्वृद्धिं अवापदत्र रसातले बालमृणालोकेव । । ९.४१ । ।

__________________________________________

शशिप्राभापितुः प्रतिज्ञा

यदर्थिताभूदनुबद्धमानसैः सुरैश्च सिद्धैश्च महोरगैश्च ।

तेषां पुरस्तादकृतव्यवस्थां इत्येकदा संसदि पन्नगेन्द्रः । । ९.४२ । ।

गुप्ताभिहितो यत्त्रिदशारिवीरैर्वज्राङ्कुशाख्यस्य महासुरस्य ।

असूत लीलागृहदीर्घिकेह हैमं हरेर्नाभिरिवारविन्दं । । ९.४३ । ।

आनीय तद्यो दुहितुर्ममास्याः कर्णावतंसप्रणयीकरोति ।

तस्येयं इष्वासभृतः कलत्रं पार्थस्य पाञ्चालनृपात्मजेव । । ९.४४ । ।

[S

य़्ण्ठाX

ः कुलकम्]

तेनैवं उक्ते च तदा परेषु तं अर्थं अङ्गीकृतवान्न कोऽपि ।

वन्यद्विपादुद्गतदानराजेः कः कुम्भमुक्ताफलं आददीत । । ९.४५ । ।

ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूदवरा वरापि ।

चित्ते वचस्तत्कुलदेवतानां कृत्वापि तस्याः सश्च नान्वशेत । । ९.४६ । ।

सम्प्रत्यवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च ।

नीतोऽसि नेत्रातिथितां त्वं अस्याः पुण्येन जन्मान्तरसम्भृतेन । । ९.४७ | |

आनेतुकामेन भवन्तं अत्र निजं वचस्तन्नयता प्रतिष्ठां ।

आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः । । ९.४८ । ।

एकः क्षितौ साहसिकस्त्वं एव नान्योऽस्ति राजन्नवसाहसाङ्कः ।

निसर्गदुर्गां अपि भूमिं एतां स्वोद्यानवीथीं इव यः प्रविष्टः । । ९.४९ | |

तदस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय ।

विगाहमानोऽम्बरं अर्धमार्गं निवर्तते जातु किं उष्णराश्मिः । । ९.५० । ।

इतोऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना ।

विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन । । ९.५१ । ।

[

ण्O

ठ्E

ः अल्लुसिओन्तो अणहिलपुर,

चपितलोफ़् थे सोलङ्किस्?]

तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी ।

समेधितस्याब्जभुवा वरेण रणेष्ववध्यो मरुतां भवेति । । ९.५२ । ।

सो मौलिरत्नानि महोरगाणां उत्ख्याय चोत्खाय च कौतुकेन ।

करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु । । ९.५३ । ।

सो बाष्पपर्याकुललोचनानि निःश्वासभिन्नाधरपल्लवानि ।

करोति वक्त्राण्यमराङ्गनानां उत्सन्नलीलास्मितचन्द्रिकानि । । ९.५४ । ।

कृताङ्गदः कम्बलकालियाभ्यां यज्ञोपवीतीकृतशङ्खचूडः ।

सस्तक्षकापादितकण्ठभूषो बिभर्ति लीलां अशिवः शिवस्य । । ९.५५ । ।

आस्तां किं अन्यैः फणिभिः सश्चिन्त्यस्तस्यापि शेषस्य च वासुकेश्च ।

राहुर्यथा विश्वभयैकहेतुस्ताराधिपस्याहिमदीधितेश्च । । ९.५६ । ।

खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य ।

निधानं आतङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः । । ९.५७ । ।

हरेस्त्वं अंशोऽत्र कृतावतारस्तस्यासुरेन्द्रस्य निबर्हणाय ।

अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः । । ९.५८ । ।

श्रीकण्ठवैकुण्ठपुरन्दराद्यैरुपेक्षितं यत्त्रिदशैरशक्त्या ।

कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वं एव । । ९.५९ । ।

किं अन्यदुत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप ।

तच्चावतंसीकुरु हेमपद्मं आनीय,

भूशक्र,

शशिप्रभायाः । । ९.६० । ।

सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कं अभ्येतु फणीन्द्रकन्या [[वत्साङ्क पुन्?]]

सीता यथा दशरथेः सलीलं आरोपितत्र्यम्बककार्मुकस्य । । ९.६१ । ।

[

९.६१अः रेअदसमाप्त# ?]

अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि ।

लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच्चरन्तु । । ९.६२ । ।

प्रसादं आप्तेन चिराद्विलीने तस्मिन्सुरारातिघनोपरोधे ।

मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा । । ९.६३ । ।

आसीत्पुरस्तात्त्रिपुरावभङ्गे यन्मण्डलं बालमृगाङ्कमौलेः ।

महासुरैर्भाविनि साम्पराये तवास्तु तत्संयुगजामदग्न्य । । ९.६४ । ।

पन्थाः शिवोऽयं पुरतोऽत्र गन्ता वङ्कुर्मुनिर्लोचनगोचरं ते ।

उपाचरेस्तं च तथाविधानां भक्तिं हि गां कामदुहां उशन्ति । । ९.६५ । ।

इत्युदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापं अस्य सा ।

आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि । । ९.६६ । ।

__________________________________________

नर्मदोक्तिस्वीकारः

अवददथ सः साहसोन्मुखस्तां इह हि वयं वचसि स्थितास्तवेति ।

तडिदिव न चिरादुदीरिताशीः सरिदपि सास्य पुरस्तिरोबभूव । । ९.६७ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नर्मदासंवादो नाम नवमः सर्गः

************************************************

.

दशमः सर्गः

नायकस्य रमाङ्गदं प्रति प्रश्नः

अथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः ।

दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिरित्यवोचथ् । । १०.१ । ।

अधिरोहति स्वयं अचिन्तिताप्यहो शुभसम्पदङ्कं अपराङ्मुखे विधौ ।

सवपुर्विलोचनपथं यदावयोरमृतांशुसूतिरियं आपदापगा । । १०.२ । ।

इदं इन्द्रजालं इति मे समुत्थितां मतिं एतदर्पितं उदारया तया ।

विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति । । १०.३ । ।

अयि मेकलाद्रितनयापुरःकृते क्रियते किं अत्र वद कृत्यवस्तुनि ।

तव यत्सदा नयरहस्यवेदिनो न धियश्चरन्त्यनयपांसुले पथि । । १०.४ । ।

__________________________________________

रमाङ्गदवाक्यम्

इति पार्थिवेन कथिते दधन्मनाक्पुलकेन चुम्बितकपोलं आननं ।

इदं आत्तनीतिपथं आददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः । । १०.५ । ।

इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।

अवलीढविश्वतमसः पुरो रवेर्न हि जातु दिपकशिखा प्रकाशते । । १०.६ । ।

विषयेऽत्र मौनं उचितं हि मादृशां अवशस्तथापि कथयामि किं चन ।

क्षितिपालमौलिमणिवेणिकातिथेस्तव केन शासनं इदं विलङ्घ्यते । । १०.७ । ।

प्रथमं हि मण्डलं अखण्डशाक्तिभिर्विजिगीषुभिः स्वं अभितः प्रसाध्यते ।

परमण्डले तदनु नीतिपारगैरवनीपुरन्दर,

करः प्रसार्यते । । १०.८ । ।

तदपास्यं एवं अवितर्कितोत्थिते परिपन्थिनां इह विधेयवस्तुनि ।

यदि नाभविष्यदभिमानशालिनस्तव राज्यं उद्धृतसमस्तकण्टकं । । १०.९ । ।

श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैरुपलब्धषड्गुणविवेकवर्त्मभिः ।

तदुपायतत्त्वं अधिगम्य धूः क्षितेस्तव मन्त्रिभिर्नृप दुरुद्वहोह्यते । । १०.१० । ।

अतिसान्द्रकाञ्चनमरीचिपिङ्गलं दिगुपाहितप्रचुरपत्रशोभिनः ।

तव कोशं उत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह । । १०.११ । ।

प्रियकीर्तयो जयपवित्रिताशयास्तरसा तृणीकृतजगत्त्रया युधि ।

जगतीविशेषक तवानुजीविनो निवसन्त्यवन्तिविषये सहस्रशः । । १०.१२ । ।

पृथिवीभृतः प्रथितविक्रमेण ये गमितास्त्वया वशं उपायसम्पदा ।

नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया । । १०.१३ । ।

अपकर्तुं अत्र समये तवात्तभीर्मनसापि हूणनृपतिर्न वाञ्छति ।

इभकुम्भभित्तिदलनोद्यमे हरेर्न कपिः कदा चन सटां विकऋषति । । १०.१४ । ।

असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु ।

भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः । । १०.१५ । ।

अधुनापि देव मुरलाङ्गनाजनैस्विजयप्रशस्तिरिव लिख्यते तव ।

गलदञ्जनाश्रुपृषतावलिच्छलाल्लसदिन्दुपाण्डुषु कपोलभित्तिषु । । १०.१६ । ।

रभसादपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु तेऽसिना ।

न किं अर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु । । १०.१७ | |

नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः ।

निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः । । १०.१८ । ।

उदितेन वैरितिमिरद्रुहाभितस्तव नाथ विक्रममयूखमालिना ।

गमिताः प्रभावलयशून्यतां झटित्यपरान्तपार्थिववधूमुखेन्दवः । । १०.१९ । ।

अतिवेलं उत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना ।

शरदिन्दुनिर्मलं अपायि भूभृतां असिपत्रपात्रपतितं त्वया यशः । । १०.२० । ।

निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा ।

नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते । । १०.२१ । ।

नरदेव दैवं अधिकृत्य या विपत्निपतत्यवन्तिविषये कथं चन ।

शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा । । १०.२२ । ।

नृप वासराणि निरुपप्लवाः प्रजाः सुखं आत्मकर्मणि रता नयन्ति यथ् ।

विजयं जयैकसुहृदोऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितं । । १०.२३ | |

इति किं चिदेव न तव स्वमण्डले नृप चिन्त्यं अस्त्युदितशक्तिसम्पदः ।

अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यं इदं एव चिन्त्यतां । । १०.२४ । ।

प्रभुशाक्तिरुद्यमपरत्वं अर्पित- त्रिजगच्चमत्कृतिरहङ्कृतिश्च सा ।

असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया । । १०.२५ । ।

अभिगम्य एव सस्तवाधुना रिपुर्मरुतां उदारनिजकार्यसिद्धये ।

श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते । । १०.२६ । ।

नवसाहसाङ्क,

न तवासुरादहं कलयामि सम्प्रति किं अप्यतादृशं ।

विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते । । १०.२७ । ।

भवता यदोच्चलित एष दक्षिणश्चरणस्तदैव सुरवैरियोषितां ।

विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले । । १०.२८ । ।

विजयैकसद्मनि गुणः शरासने तव यावदत्र न नृपाधिरोहति ।

तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावदसुरालये श्रियः । । १०.२९ । ।

कनकारविन्दं अरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति ।

सुरनिर्जयार्जितमदावृतेऽन्तरं लभते न साम किल तादृशं हृदि । । १०.३० । ।

भवतः कुतोऽपि नृप यावदागमं न स वेत्ति तावदभियोक्तुं अर्हसि ।

सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते । । १०.३१ । ।

कृतनूतनार्गलकपाटसंपुटां सुभटैरुदायुधकरैरधिष्ठितां ।

परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गं अपथां विधास्यति । । १०.३२ । ।

वलितेऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि ।

अपि जायते धृतिविपर्ययो हरेरसुरेषु कैव गणना तपस्विषु । । १०.३३ । ।

नियतं,

नरेन्द्र,

विदत्फणामणि- स्फुरदंशुसूत्रितनवातपं नभः ।

सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यं आजिभुवि ते भविष्यति । । १०.३४ । ।

अधुनैव तेऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन ।

कपयः पुरा रघुपतेर्यथा वने हनुमत्पतङ्गतनयाङ्गदादयः । । १०.३५ । ।

यदुदीरितश्च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति ।

प्रतिभाति किं चन ममैव तत्र ते किं उ निर्मुखेङ्गितविदस्तदिङ्गितं । । १०.३६ । ।

अथवैक एव विभुरस्यरेर्वधे ननु धाम तत्स्फुरति शार्ङ्गिणस्त्वयि ।

उदितक्रुधस्त्रिपुरदाहडम्बरे शरतां अवाप किल यत्पिनाकिनः । । १०.३७ । ।

अवलोकयामि शकुनं यथा तथा तदवैमि पक्ष्मलदृशः सभान्तरे ।

न चिरादुपोडःअपुलकेन पाणिना कनकारविन्दं अवतंसयिष्यसि । । १०.३८ । ।

त्वं इहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशं इदं प्रयोजनं ।

असुरं निहत्य सहसैव तत्क्षणादहं आनयामि तपनीयपङ्कजं । । १०.३९ । ।

विजयी यदस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः ।

अरुणो यदन्धतमसं निषेधति स्फुरितं नराधिप तदर्कतेजसां । । १०.४० । ।

__________________________________________

नायकवाक्यम्

मसृणोक्तिपल्लवितनीतिविक्रम- क्रमं इत्युदीर्य विरते रमाङ्गदे ।

सः सरस्वतीमुखररत्ननूपुर- ध्वनिपेशलं नृपतिराददे वचः । । १०.४१ । ।

त्वदृते मुखात्सुखनिरस्तसंशय- प्रसरेयं भारती उल्लसति कस्य भारती ।

शशलक्ष्मणः परमखर्वशर्वरी- तिमिरछिदुच्छलति कान्तिकन्दलि । । १०.४२ । ।

तव वेद्मि पौरुषं अहं त्वया विना न वपुःस्थितिं क्व चन कर्तुं उत्सहे ।

धनुषीव दीर्घगुणसङ्गते यतस्त्वयि मे दृढप्रणयवासितं मनः । । १०.४३ । ।

गमने तदेहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति ।

अपदे यदुद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता । । १०.४४ । ।

__________________________________________

शुकवाक्यम्

इति पार्श्ववर्तिनं उदीर्य मौनवानभवत्स मालवकुरङ्गलाञ्छनः ।

त्वरयावतीर्य सश्च रत्नपञ्जरात्पुरतः शुकोऽस्य पुन इत्यभाषत । । १०.४५ । ।

शृणु शङ्खचूडशुचिवंशभूरहं नृप,

रत्नचूड इति नागरकः ।

उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयं अनिमीलितस्मृतिः । । १०.४६ । ।

प्रणयोक्तिभिर्मुनिरथ प्रसेदिवानिति मे सः शापतिमिरावधिं व्यधाथ् ।

वशिनां रुषो मतिषु नासते चिरं जलविपुषश्च,

नृप,

सस्यसूचिषु । । १०.४७ । ।

त्वं अफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर्यदा वचः ।

नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः । । १०.४८ । ।

तदनङ्गषष्ठशरं संदिश स्वयं शनकैः किं अप्युरगबालिकां प्रति ।

हृदि यन्निधाय सहसैव याम्यहं फणिनां अनम्रमणितोरणां पुरीं । । १०.४९ । ।

[V

आऱ्१०.४९अः {#

शरं ।लें ।एम्; #

शर ।एद्}]

अयि मौनं एतदवनीन्द्र,

मुच्यतां द्रुतं उच्यतां च किं इयं मयि त्रपा ।

पृथगस्मि देव न हि ते परिच्छदातुचितं न तन्मयि रहस्यगोपनं । । १०.५० । ।

__________________________________________

नायकवाक्यम्

इति वल्गु जल्पति शुकेऽथ विस्मयादपि विस्मयं परं अवाप पार्थिवः ।

अवदच्च पञ्जरं इवास्य कल्पयन्दशनांशुभिः स्फटिकसूचिक्ॐअलैः । । १०.५१ । ।

विपदं विलोक्य तव दुःसहां इमां अयि रत्नचूड मम दूयते मनः ।

पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये । । १०.५२ । ।

__________________________________________

नायिकां प्रति संदेशः

घटितं विधेरिदं अजर्यं आवयोर्न रमाङ्गदान्मम सखेऽतिरिच्यसे ।

इदं आर्य तत्त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति । । १०.५३ । ।

विरतेऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा ।

फणिलोकभूमिं अतिदुर्गमां इमां अविशं तव अनुपदं एव सुद्नरि । । १०.५४ । ।

नगरीं त्वदात्तहृदयोऽपि भोगिनां अहं आगतो न मृगदीर्घलोचने ।

श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया । । १०.५५ । ।

अतिपाटलाधरं अवाञ्चितं ह्रिया स्मितकान्तिमत्स्तिमितरत्नकुण्डलं ।

तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोकक्ॐउदि मुखं स्मरामि ते । । १०.५६ । ।

द्वितये द्वयेन सहसोज्झितस्तदा शशिसूतिसिन्धुपुलिनोदरे शरः ।

जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना । । १०.५७ । ।

धृतं ऊर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतथ् ।

विषये दृशोरुपदशं मनःशिला- लिखितैकहंसमिथुनं तवांशुकं । । १०.५८ । ।

मणिकान्तिलुप्ततिमिरे रसातले भवतीं इहानुसरता तनूदरि ।

अवलोकितान्यथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि । । १०.५९ । ।

सरले जठित्युदितकार्श्यदोर्लता- गैल्तानि रत्नवलयानि ते मया ।

कथं अप्युदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च । । १०.६० | |

मनसा किं आलिखति किं समाचरत्यधुना किं इन्दुवदना च वक्ति सा ।

इति मेऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यं इव हन्त चिन्तया । । १०.६१ | |

परितापवत्यविरलोच्छलत्प्रभा- तुहिनच्छटाभिरसिताब्जलोचने ।

शरदिन्दुदीधितिकलापसुन्दरस्तव हार एष हृदि सिञ्चतीव मां । । १०.६२ । ।

कथय प्रिये निहितसान्द्रचन्दन- द्रवशीतलोज्ज्वलकरा कुचद्वये ।

मम हारयष्टिरपि सा सखीव किं मदनाभितापं अपटूकरोति ते । । १०.६३ । ।

क्षणं अप्यहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि ।

झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना । । १०.६४ । ।

समुद्वहन्ती स्रवदञ्जनाश्रु- घोरोत्करश्यामितकङ्कणेन ।

करारविन्देन मुखेन्दुबिम्बं आपाण्डुरक्षामकपोलभित्ति । । १०.६५ । ।

नवे नवे पङ्कजिनीपलाश- मृणालहारादिसनाथपार्श्वे ।

प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य । । १०.६६ । ।

बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य ।

उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य । । १०.६७ । ।

अनल्पसङ्कल्पविकल्पजाल- विलोडनैर्न स्वं अपि स्मरन्ती ।

ससाध्वसेनाविरतं मया त्वं उत्प्रेक्ष्यसे पन्नगराजपुत्रि । । १०.६८ । ।

[S

य़्ण्ठाX

ः कलापकस्]

ब्रूमः कियन्नय कथं चन कालं अल्पं अत्राब्जपत्रनयने नयने निमील्य ।

हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयं अहं आगत इत्यवेहि । । १०.६९ । ।

भद्रैतद्व्रज रत्नचूडनिबिडप्रेमार्द्रं अस्मद्वचस्तस्यास्तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु ।

शापान्ते बत विस्मरिष्यसि भ्रातस्तदेकं किं अप्यादाय स्वयं एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि । । १०.७० । ।

इति नृपतेः स्वान्ते कृत्वा मन्ॐऋगवागुरां गिरं उदकमन्निस्त्रिंशाभे नभस्यशनैः शुकः ।

चिरविनिहितां दृष्टिं तस्मान्निवर्त्य तथोत्सुको झटिति गमने देवोऽप्यसीत्सः साहसलाञ्छनः । । १०.७१ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये रत्नचूडसंप्रेषणो नाम दशमः सर्गः

************************************************

.

एकादशः सर्गः

शत्रुजयार्थं प्रस्थानम्

अथ बिभ्रत्सरागेण हृदयेन कृशोदरीं ।

सः प्रतस्थे महीनाथः करेण च धनुर्लतां । । ११.१ । ।

इन्द्रनीलप्रतोलीतः स निर्गच्छन्पतिः श्रियः ।

तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ । । ११.२ । ।

आसन्नपद्मसरसा कुसुमानम्रशाखिना ।

सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा । । ११.३ । ।

यान्तं एकान्तशिशिराः समीरास्तं सिषेविरे ।

एलालवङ्गकङ्कोल- जातीफलसुगन्धयः । । ११.४ । ।

चक्रस्तस्यानिलस्पर्श- क्वणत्काञ्चनपल्लवाः ।

मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः । । ११.५ । ।

अमन्दमारुताक्षेप- मुक्तमुक्ताफलच्छलाथ् ।

चलद्वंशलता मूर्ध्नि तस्य लाजानिवाकिरन् । । ११.६ । ।

अगलन्कुसुमव्याजात्तस्मिन्नभ्यर्णगामिनि ।

पातालकल्पवृक्षाणां आनन्दाश्रुलवा इव । । ११.७ । ।

अरविन्दमुखक्रोड- क्रीडन्मुखरषट्पदा ।

अनामयं इवापृच्छत्तं अभ्यागतं अब्जिनी । । ११.८ । ।

शशिप्रभाक्षिविस्तार- संवादिन्यः पदे पदे ।

तं किं अप्यार्द्रतां निन्युररण्यहरिणीदृशः । । ११.९ । ।

उपयुक्तामृतस्पर्धि- नारिकेलफलोदकान् ।

आस्वादितलवाङ्गैला- पूगनागलतादलान् । । ११.१० । ।

शय्यीकृतातनुस्वर्ण- कदलीबालपल्लवान् ।

विष्टरीकृतविस्तीर्ण- चन्द्रकान्तशिलातलान् । । ११.११ । ।

तत्कालोचितकर्तव्य- व्यावृत्तैकरमाङ्गदान् ।

आवृत्तिविहितप्रेयः- फणिराजसुताकथान् । । ११.१२ । ।

हृदयन्यस्तकर्पूर- मृणालनलिनीदलान् ।

पुंःकोकिलकुलोल्लाप- जनितस्मरसञ्ज्वरा । । ११.१३ न् । ।

जाम्बूनदलतागुल्म- विहिताश्रयसौहृदान् ।

गच्छन्सस्तत्र कति चिन्निवासान्व्यधिताध्वनि । । ११.१४ । ।

[S

य़्ण्ठाX

ः कुलकम्]

__________________________________________

वङ्कुमुन्याश्रमप्राप्तिः

संप्राप पृथिवीपालः कालेन कियताप्यथ ।

सः कूलोपान्तविचरन्- यङ्कु वङ्कुतपोवनं । । ११.१५ । ।

__________________________________________

आश्रमवर्णनम्

हृतं कुतूहलेनालं तदालोकनजन्मना ।

पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः । । ११.१६ । ।

सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा ।

मैथिलीव श्रियं धत्ते कां अप्याश्रमभूरियं । । ११.१७ । ।

इतो वान्ति हविर्धूम- लतालस्यप्रदा इमे ।

मरुतः पावनाः पक्व- पुरोडाशसुगन्धयः । । ११.१८ । ।

इतो हिरण्मयी भूमिस्तरवो हेमवल्कलाः ।

उन्निद्रहेमपद्मानि पयांसीव पदे पदे । । ११.१९ । ।

काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया ।

बटवः खण्डयन्त्यत्र समिधश्च पदानि च । । ११.२० । ।

अनया साम गायन्त्या स्वरसंशयवानयं ।

इतः करोति कलहं शुकः सारिकया समं । । ११.२१ । ।

इदं अत्राद्भुतं पश्य मदक्लिन्नं गजस्य यथ् ।

गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः । । ११.२२ । ।

प्रभामण्डलपर्यस्त- तमसः शतशः पथि ।

तवापतन्ति पाताल- रवयोऽमी महर्षयः । । ११.२३ । ।

एषां द्वितयं एताभिः कपिलाभिरलङ्कृतं ।

उटजप्राङ्गणं गोभिर्जटाभिरभितः शिरः । । ११.२४ । ।

इतो गात्रपरावृत्ति- भग्नास्थि पुरुषेतरान् ।

मुनेः शय्याकुशानत्ति बालः कस्तूरिकामृगः । । ११.२५ । ।

इतोऽप्ययं ऋषिः पश्य जपापाटलयानया ।

गवानुगम्यते सायं संध्येव दिवाकरः । । ११.२६ । ।

सहसैवातिथिः प्राप्तः कोऽप्ययं भवतां इति ।

एष प्रत्युटजं वक्ति ससंभ्रमं अयं शुकः । । ११.२७ । ।

अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः ।

त्वां इन्दुं इव पर्याप्त- मण्डलं मुनिकन्यकाः । । ११.२८ । ।

भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च ।

आसां इन्दीवराक्षीणां अलङ्कारो नवं वयः । । ११.२९ । ।

मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयादिव ।

शङ्के संत्यज्य कोदण्डं आत्तदण्डस्तपस्यति । । ११.३० । ।

__________________________________________

वङ्कुमुनिदर्शनम्

तस्मिन्नित्युक्तवत्येव तथा सविधवर्त्मनि ।

ततः पृथ्वीशशाङ्केन वङ्कुमुनिरदृश्यत । । ११.३१ । ।

अंसावलम्बिनीर्बिभ्रत्सन्ध्याभ्रकपिशा जटाः ।

प्रसृता इव निर्गत्य परमज्योतिषः शिखाः । । ११.३२ । ।

दधद्यज्ञोपवीतेन सीमन्तितं उरःस्थलं ।

जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना । । ११.३३ । ।

शुद्धैकगुणसंपृक्तां अक्षमालां दधत्करे ।

मूर्तां तीव्रतपःसिद्धिं आत्मनः फलितां इव । । ११.३४ । ।

योगक्षेमोपपत्त्यर्थं उपविष्टः कुशासने ।

नप्तेव मैथिलीभर्तुरतिथिर्नाम पार्थिवः । । ११.३५ । ।

प्रियस्ॐअः सदायुक्तः प्रियया चानसूयया ।

पात्रं अत्रिरिवोग्राणां तपसां तेजसां इव । । ११.३६ । ।

सो दृष्टिपथं आयाति ययातिप्रतिमे नृपे ।

तुतोष कस्य वा न स्यादाकृतिस्तस्य सा मुदे । । ११.३७ । ।

ततः कृतप्रणामस्य तस्य प्रणतभूभृतः ।

विदधे स विशाम्पत्युरातिथ्यं अत्तिथिप्रियः । । ११.३८ । ।

अथादूरे सुखासीनः सुखासीने महीभृति ।

इति सूनृतया वाचा स वक्तुं उपचक्रमे । । ११.३९ । ।

अद्य नः पुण्यबीजेन मुक्तो यत्सत्यं अङ्कुरः ।

ललाम लोकत्रितये येन त्वं अवलोकितः । । ११.४० । ।

तव शंसति सौभाग्यं अभिजातेयं आकृतिः ।

इन्दोः सुधानिधानत्वं ज्योत्स्नया यत्प्रतीयते । । ११.४१ । ।

यथा प्रदेशं आयातैर्व्यक्तिं वज्राङ्कुशादिभिः ।

चक्रवर्तीत्यनुक्तोऽपि चिह्नैस्त्वं अनुमीयसे । । ११.४२ । ।

त्वदर्शनोत्सवेनैव कृतार्थं चक्षुरद्य नः ।

विमुञ्चति शरच्चन्द्रे चिररूढं अपि स्पृहां । । ११.४३ । ।

हेतुद्वितयं एवात्र परमानन्दसम्पदः ।

परब्रह्मोपलब्धिर्वा सङ्गतं वा भवादृशां । । ११.४४ । ।

अकृत्वा भवतः प्रश्नं न स्थातुं अहं उत्सहे ।

धीरतां मम भिन्दन्ति यत्कौतुकरसोर्मयः । । ११.४५ । ।

त्वया महीभृतां अत्र वंशः केषां अलङ्कृतः?

श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ?

| | ११.४६ | |

अनेन गुणिना सार्धं धनुषानुचरेण च ।

केन कार्यातिभारेण त्वं एतां आगतो भुवं ?

| | ११.४७ | |

__________________________________________

रमाङ्गदवाक्यम्

इत्युक्त्वा विरते तस्मिन्राज्ञा सस्मितं ईक्षितः ।

स्थित्वा क्षणं उवाचेदं इङ्गितज्ञो रमाङ्गदः । । ११.४८ । ।

__________________________________________

अर्बुदाचलवर्णनम्

ब्रह्माण्डमण्डपस्तम्भः श्रीमानस्त्यबुदो गिरिः ।

उपोढहंसिका यस्य सरितः सालभञ्जिका । । ११.४९ । ।

यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः ।

व्य्ॐअनीलातपत्रस्य दण्डत्वं अधिरोहथ् । । ११.५० । ।

आदातुं अवतंसाय स्वर्णदीहेमपुष्करं ।

यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः । । ११.५१ । ।

शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपं ।

सशीकर इवोदस्तो हस्तः पातालदन्तिना । । ११.५२ । ।

यस्य शृङ्गेन्द्रनीलांशु- श्यामं आदित्यमण्डलं ।

क्षणं पुटकिनीपत्र- छत्राकृति विलोक्यते । । ११.५३ । ।

नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः ।

यस्याग्रभूमिर्गौरीव गुहापीतपयोधरा । । ११.५४ । ।

अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु ।

प्रावृड्विलासालास्यानां अनभिज्ञाः कलापिनः । । ११.५५ । ।

इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः ।

भुवो यस्य च कान्ताया मेखलामणिरंशुमान् । । ११.५६ । ।

क्व चित्क्व चित्पतन्त्या यः कृष्णसारः शशित्विषा ।

कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि । । ११.५७ । ।

पाण्डुः शरद्धनैरूर्ध्वं अधस्तालीवनासितः ।

यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा । । ११.५८ । ।

हरयः शेरते यस्य मत्तेभवधनिःसहाः ।

गुहासु नखनिर्मुक्त- मुक्तादन्तुरभूमिषु । । ११.५९ । ।

अलकच्युतमन्दार- मकरन्दसुगन्धिभिः ।

अमर्त्यमिथुनक्रीडा निकुञ्जैर्यस्य सूच्यते । । ११.६० । ।

उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः ।

सानूनि यस्य सेवन्ते द्वये चित्रशीनः । । ११.६१ । ।

पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया ।

नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः । । ११.६२ । ।

प्रतिभान्ति पुरस्तेऽपि यस्य वल्मीकवामनाः ।

शैलाः सुवेलकैलास- महेन्द्रमलयादयः । । ११.६३ । ।

__________________________________________

वसिष्ठाश्रमवर्णनम्

अतिस्वाधीननीवार- फलमूलसमित्कुशं ।

मुनिस्तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः । । ११.६४ । ।

हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना ।

कार्तवीर्यार्जुनेनेव जमदग्नेरनीयत । । ११.६५ । ।

[V

आऱ्११.६५अः {

हृता ।लें ।एद्;

हृत्वा ।बुह्};

११.६५दः {

सर्ग+ ।बुह्#

।लें सूर्ग+ ।एद्; }]

स्थूलाश्रुधारासंतान- स्नपितस्तनवल्कला ।

अमर्षपावकस्याभूद्भर्तुः समिदरुन्धती । । ११.६६ । ।

अथाथर्वविदां आद्यः समन्त्रां आहुतिं ददौ ।

विकसद्विकटज्वाला- जटिले जातवेदसि । । ११.६७ । ।

[V

आऱ्११.६७चः {

विकट ।लें ।एद्;

विकल+ ।बुह्}]

ततः क्षणत्सकोदण्डः किरीटी काञ्चनाङ्गदः ।

उज्जगामाग्नितः कोऽपि सहेमकवचः पुमान् । । ११.६८ । ।

दूरं संतमसेनेव विश्वामित्रेण सा हृता ।

तेनानिन्ये मुनेर्धेनुर्दिनश्रीरिव भानुना । । ११.६९ । ।

ततस्तापसकन्याभिरानन्दाश्रुलवाङ्कितः ।

कपोलः पाणिपर्यङ्कात्साश्रुलेखादपास्यत । । ११.७० । ।

[V

आऱ्११.७०दः {

साश्रुलेखात् ।लें ।एद्;

साधुपूज्यात् ।बुह्}]

__________________________________________

परमारवंशवर्णनम्

परमार इति प्रपात्स मुनेर्नाम चार्थवथ् ।

मीलितान्यनृपच्छत्रं आतपत्रं च भूतले । । ११.७१ । ।

[V

आऱ्११.७१दः {

आतपत्रं ।लें ।एद्;

अधिपत्यं ।बुह्}]

प्रवर्तितातिविस्तीर्ण- सप्ततन्तुपरम्परः ।

पुराणकूर्मशेषं यश्चकाराम्भोनिधेः पयः । । ११.७२ । ।

स्थापितैर्मणिपीठेषु मुक्ताप्रालम्बमालिभिः ।

भूरियं यज्वना येन हेमयूपैरपूर्यत । । ११.७३ । ।

प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि ।

अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची । । ११.७४ । ।

वंशः प्रवऋते तस्मादादिराजान्मनोरिव ।

नीतः सुवृत्तैर्गुरुतां नृपैर्मुक्ताफलैरिव । । ११.७५ । ।

तस्मिन्पृथुप्रतापोऽपि निर्वापितमहीतलः ।

उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः । । ११.७६ । ।

सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना ।

हनुमतेव यशसा यस्यालङ्घ्यत सागरः । । ११.७७ । ।

शङ्कितेन्द्रेण दधता पूतां अवभृतैस्तनुं ।

अकारि यज्वना येन हेमयूपाङ्किता मही । । ११.७८ । ।

अत्यच्छदशनोद्गच्छत्- अंशुलेखातरङ्गिभिः ।

दीर्घैर्यस्यारिनारीणां निःश्वासैश्चामारयितं । । ११.७९ । ।

तस्मिन्गते नरेन्द्रेषु तदन्येषु गतेषु च ।

तत्र वाक्पतिराजाख्यः पार्थिवेन्दुरजायत । । ११.८० । ।

दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः ।

नारीणां दिशतानन्दं दोष्णा सत्तारकेण च । । ११.८१ । ।

शिथिलीकृतजीवाशा यस्मिन्कोपोन्नतभ्रुवि ।

निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः । । ११.८२ । ।

वैरिसिंह इति प्रापज्जन्म तस्माज्जनाधिपः ।

कीर्तिभिर्यस्य कुन्देन्दु- विशदाभिः सटायितं । । ११.८३ । ।

पौल्ॐईरमणस्येव यस्य चापे विलोकिते ।

चकितैः सरसीव क्ष्मा राजहंसैरमुच्यत । । ११.८४ । ।

श्रीसीयक इति क्षेत्रं यशसां उदभूत्ततः ।

दिलीपप्रतिमः पृथ्वी- शुक्तिमुक्ताफलं नृपः । । ११.८५ । ।

लक्ष्मीरधोक्षजस्येव शशिमौलेरिवाम्बिका ।

वडजेत्यभवद्देवी कलत्रं यस्य भूरिव । । ११.८६ । ।

अखण्डमण्डलेनाप्य प्रजापुण्यैर्महोदयं ।

कलिसंतमसं येन व्यनीयत नृपेन्दुना । । ११.८७ । ।

वशीकृताक्षमालो यः क्ष्मां अत्यायतां दधन् ।

राज्याश्रमं अलंचक्रे राजार्षिः कुशचीवरः । । ११.८८ ] । ।

स्मितज्योत्स्नादरिद्रेण बाष्पस्राविमुखेन्दुना ।

शशंसुर्विजयं यस्य रुद्रपाटीपतिस्त्रियः । । ११.८९ । ।

अकङ्कणं अकेयूरं अनूपुरं अमेखलं ।

हूणावरोधवैधव्य- दीक्षादानं व्यधत्त यः । । ११.९० । ।

__________________________________________

नायकवर्णनम्

अयं नेत्रोत्सवस्तस्माज्जज्ञे देवः पितृप्रियः ।

जगत्तमोऽपहो नेत्रादत्रेरिव निशाकरः । । ११.९१ । ।

श्रीमद्वाकपतिराजोऽभूत्- अग्रजोऽस्याग्रणीः सतां ।

सगरापत्यदत्ताब्धि- परिखायाः पतिर्भुवः । । ११.९२ । ।

अतीते विक्रमादित्ये गतेऽस्तं सातवाहने ।

कविमित्रे विशश्राम यस्मिन्देवी सरस्वती । । ११.९३ । ।

चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः ।

ते चिन्तामणयो यस्य निर्माणे परमाणवः । । ११.९४ । ।

यशोभिसिन्दुशुचिभिर्यस्याच्छतरवारिजैः ।

अपूर्यता इयं ब्रह्माण्ड- शुक्तिर्मुक्ताफलैरिव । । ११.९५ । ।

श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा ।

अरातिभ्यश्च सहसा जह्रे निस्त्रिंशलेखया । । ११.९६ । ।

अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः ।

चक्रे येनाहितस्त्रीणां अक्षसूत्राङ्कितः करः । । ११.९७ । ।

पुरं कालक्रमात्तेन प्रस्थितेनाम्बिकापतेः ।

मौर्वीकिणाङ्कवत्यस्य पृथ्वी दोष्णि निवेशिता । । ११.९८ । ।

प्रशस्ति परितो विश्वं उज्जयिन्यां पुरि स्थितः ।

अयं ययातिमन्धातृ- दुष्यन्तभरतोपमः । । ११.९९ । ।

अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषितां ।

समाहृत्येव तद्भर्तृ- यशसो बाहुशलिना । । ११.१०० । ।

सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च ।

सिन्धुराज इति व्यक्तं नाम दुग्धोदधेरिव । । ११.१०१ । ।

अनेन विहितान्यत्र यत्साहसशतान्यतः ।

नवीनसाहसाङ्कोऽयं वीरगोष्ठीषु गीयते । । ११.१०२ । ।

विन्ध्यान्तश्चरतानेन मृगयासक्तचेतसा ।

कन्या शशिप्रभा नाम नागसूतिरदृश्यत । । ११.१०३ । ।

अदृश्यैरथ सा नागैरस्य पार्श्वादनीयत ।

तां अन्वेष्टुं प्रविष्टेन कुतूहलबलादिह । । ११.१०४ । ।

समणिस्तम्भं अग्रेऽथ धाम हिरण्मयं ।

तत्र मूर्ता ततः सिन्धुरिन्दुसूतिर्विलोकिता । । ११.१०५ । ।

अकृतातिथ्यं एतस्य भक्तिनम्रस्य सा ततः ।

नीता पृष्टेन चैतेन स्ववार्तायां अभिज्ञतां । । ११.१०६ । ।

ततो वज्राङ्कुशोद्यान- हेमाब्जाहृतिसाहसं ।

हेतुः शशिप्रभावाप्तेर्विवृत्यावेदितस्तया । । ११.१०७ । ।

असूचयत्प्रसङ्गेन त्रिविष्टपरिपोरथ ।

उदग्रं असुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा । । ११.१०८ । ।

ततस्तं प्रत्यमर्षोऽस्य झटित्यङ्कुरितो हृदि ।

अन्यत्र वीरवृत्तेर्यदयं एकान्तमत्सरी । । ११.१०९ । ।

पन्थाः पुरोऽसुरस्यास्य प्राञ्जलेः शंसितस्तया ।

असूच्यताग्रतश्चैतत्- अमोघं दर्शनं तव । । ११.११० । ।

अथेदं रत्नवलयं दत्त्वास्मै समं आशिषा ।

कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः । । ११.१११ । ।

अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति ।

एषा च सुकृतैर्दृष्टा पादपद्मद्वयी तव । । ११.११२ । ।

__________________________________________

वङ्कुमुनिवाक्यम्

इत्युक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः ।

आददे मुनिरप्युद्यत्- दन्तांशुशबलं वचः । । ११.११३ । ।

अहो पुराणराजार्षि- सन्तानकथयैतया ।

पुण्यया हृतं आत्मानं अधुना मन्महे वयं । । ११.११४ । ।

अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते ।

शल्यं त्रिविष्टपस्यास्य हृदयादुद्धरिष्यसि । । ११.११५ । ।

एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता ।

भुजो भुवनभर्तुस्ते दिङ्नागकरपीवरः । । ११.११६ । ।

वधूस्तवाचिरेणात्र भविष्यति शशिप्रभा ।

यथा कुवलयाश्वस्य दिवःकन्या मदालसा । । ११.११७ । ।

स्थिरो भव मितं कालं स्थित्वास्मिन्नस्तपोवने ।

त्वया विनीयतां एष दीर्घध्वजनितः श्रमः । । ११.११८ । ।

__________________________________________

सिन्धुराजवाक्यम्

इत्युक्ते मुनिना स अथ राजेन्दुरिदं अब्रवीथ् ।

आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः । । ११.११९ । ।

अथ क्रमोन्मीलितसौहृदासु कथास्वनेकासु मिथःकृतासु ।

विश्रम्यतां इत्यवदन्महर्षिः पतिं पृथिव्याः प्रथितप्रभावः । । ११.१२० । ।

देवस्ततः स मुनिकल्पितं इन्द्रनील- पर्यङ्कवत्कनकवेदिसनाथमध्यं ।

अध्यास्त रत्नसदनं परितो वितान- व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः । । ११.१२१ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते V

अङ्कुमहर्षिदर्शनं नाम दशमः सर्गः

************************************************

.

द्वादशः सर्गः

अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा ।

अपतत्फणिराजकन्यका जगदेकाभरणं स्मृतेः पथि । । १२.१ । ।

व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु ।

जनितोत्कलिकाशतैः सस्तैररतेरायतनं व्यधीयत । । १२.२ । ।

मुहुरङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च ।

क्षितिभर्तुरुपान्तवर्तिना मदनाकल्पकं अन्वमीयत । । १२.३ । ।

कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः ।

अथ तस्य बभूव यत्नवानुपचारे शिशिरे रमाङ्गदः । । १२.४ । ।

अभवद्द्वयं एव भूपतेः स्मरतप्तस्य मनोविनोदनं ।

सुदृशः सः करातिथिः शरः सश्च हारः स्तनचन्दनाङ्कितः । । १२.५ । ।

मदनान्तरितोऽपि लङ्घितः पथि जातेन परिश्रमेण स ।

स्तिमितः क्षणं आस्त क्ॐउदी- विशदक्ष्ॐअतिरोहिताननः । । १२.६ । ।

अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः ।

सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोरचुम्ब्यत । । १२.७ । ।

स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः ।

अवतंसितहेमपङ्कजां अथ तां अङ्कगतां व्यलोकयथ् । । १२.८ । ।

अभिकान्तं अपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा ।

दधतीं अपवर्तितं ह्रिया मुखं आपाण्डुकपोलमण्डलं । । १२.९ । ।

शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकं ।

मुहुराक्षिपतीं अलक्षितं श्लथमुक्तावलयेन पाणिना । । १२.१० । ।

नवपल्लवकान्तिना किं अप्यचिरावासितपुष्पकेतुना ।

ललितां अधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटां । । १२.११ । ।

जगदेकविलोकनोत्सवे वपुषि स्वेदकणैरलङ्कृतां ।

उदितां इव मन्दराहतातुदधेर्लग्नसुधालवां श्रियं । । १२.१२ । ।

वलिताहितनिःसहाङ्गुलि- स्वकरश्लेषविशेषकम्पिनि ।

पुलकिन्यधिकं विमुञ्चतीं चकितं वामकुचे विलोचने । । १२.१३ । ।

अतिभासुररत्नकुण्डलां अतिकान्तायतहारमण्डलां ।

जघनश्लथहेममेखलां असमेषोरधिदेवतां इव । । १२.१४ । ।

[S

य़्ण्ठाX

ः कुलकम्]

__________________________________________

नायकोक्तिः

अथ सस्मितं आत्तवेपथुः पतितो मन्मथपत्रिणां पथि ।

इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीं अवोचथ् । । १२.१५ । ।

वलितं न विभाति पृष्ठतः कबरीकान्तं इदं तवाननं ।

अयि नीलपयोधलेखया सः परिष्वङ्गं इवेन्दुमण्डलं । । १२.१६ । ।

इदं अङ्गदवर्तिना करैर्मणिना रुद्धं इवेरितं ह्रिया ।

न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः । । १२.१७ । ।

इदं अर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणं ।

श्रियं आतनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव । । १२.१८ । ।

मिलितस्तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया ।

किं अपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः । । १२.१९ । ।

अयं उत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः ।

अवलोकय कर्तुं ईहते पदं अस्ताचलचूलके रविः । । १२.२० । ।

दुरितघ्नं इदं सुदर्शनं दधता बिम्बं अनूरुसारथेः ।

स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने । । १२.२१ । ।

अरविन्दकरेण लोहितं कमलिन्या धृतं आतपाशुकं ।

इदं उष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति । । १२.२२ । ।

करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरं ।

इदं आर्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः । । १२.२३ । ।

अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते ।

द्युमणिः प्रभया,

श्रियाम्बुजं प्रियया साश्रुरयं विहङ्गमः । । १२.२४ । ।

इदं अम्बरपल्वलोदरादतिताम्रद्युति कालदन्तिना ।

रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरं । । १२.२५ । ।

परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति ।

दिगियं शतमन्युलाञ्छिता भवति श्याममुखी मितोदरि । । १२.२६ । ।

इह भान्त्यतिलोहितातप- स्तबकाः पश्य वनान्तभूमयः ।

तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः । । १२.२७ । ।

मदिराक्षि पुरोऽवलोक्यतां अपरस्यामयमानतो दिशि ।

स्तिमितां अवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः । । १२.२८ । ।

अमुना शतपत्रबन्धुना सहसा सुन्दरि यद्यदुज्झितं ।

समं अद्रिगुहामुखस्थितैस्तिमिरैस्तत्तदितःकटाक्षितं । । १२.२९ । ।

विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः ।

अयं अस्तगिरेर्निषीदति स्वकरामृष्टशिलातले तले । । १२.३० । ।

इयं अश्रुतरङ्गितां दृशं द्वितये चक्रवधूर्विमुञ्चति ।

नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे । । १२.३१ । ।

चलितोऽसि वद क्व मां विना विरहं सोढुं अहं न ते क्षमा ।

कृतपङ्कजकुड्मलाञ्जलिर्नलिनी कान्तं इतीव याचते । । १२.३२ । ।

अनुपुञ्जितपिङ्गदीधिति- द्रुतलाक्षारुणदर्पणोपमं ।

परतोऽस्तगिरेरिदं गलत्यनवद्याङ्गि पतङ्गमण्डलं । । १२.३३ । ।

सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः ।

वद तेन विनाब्जिनी कथं क्षणदां अद्य नताङ्गि नेष्यति । । १२.३४ । ।

स्फुटविद्रुमराजिनैकतः सदृशं जातं उदञ्चता नभः ।

सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति । । १२.३५ । ।

परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।

अयि सायं इमाः पयोधरैर्धृतसन्ध्यातपकुङ्कुमैर्दिशः । । १२.३६ । ।

क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी ।

कुपितेव निवर्तते जवाततिवाचालविहङ्गनूपुरं । । १२.३७ । ।

तव चण्डि विडमयत्यदस्तनुसन्ध्यातपलिप्तं अम्बुजं ।

मणिकुण्डलकान्तिसङ्करातिदं आताम्रकपोलं आननं । । १२.३८ । ।

उदितानि तमांसि सा च ते दयिता दैन्यं उपैति पद्मिनी ।

दिनभर्तुरितीव शंसितुं सहसा सुन्दरि सन्ध्यया गतं । । १२.३९ । ।

निहितं बलिदीपकेषु तत्तपनेनाशु महः कृशोदरि ।

स्वशरस्फुरितं मनोभुवा तव सवृईडविलोकितेष्विव । । १२.४० । ।

अतसीकुसुमोपमं मुखे तदनु त्वत्कुचचूचुकद्युति ।

अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः । । १२.४१ । ।

तरुकोटरमूकशारिकं निजनीडाङ्कनिलीनकोकिलं ।

करभोरु सनिद्रबर्हिणं प्रमोदोद्यानं इदं निमीलति । । १२.४२ । ।

प्रसृतैर्गिरिकन्दरोदरातिदं इन्दीवरदामकान्तिभिः ।

अधुना तिमिरैर्विगाह्यते भुवनं पद्मसरश्च दन्तिभिः । । १२.४३ । ।

तिमिराञ्जनभक्तिशोभिना धवलेनायतपक्ष्मपङ्क्तिना ।

अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती । । १२.४४ । ।

उदरस्थितयोः कुतूहलातलिनोः श्रोतुं इवास्फुटं वचः ।

कमलस्य निलीय निश्चलं दलसन्धिष्ववतिष्ठते तमः । । १२.४५ । ।

तरलेऽतिसितासितद्युताविह दोलायितं ईक्षणद्वये ।

लिखितागरुपत्रलेखयोस्तिमिरं मूर्च्छति ते कपोलयोः । । १२.४६ । ।

उडुभिः खं इतस्ततः क्षणादुदितैर्भङ्गुरकेशि भात्यदः ।

अतिगाढदिनोष्णजन्मभिः परितः स्वेदलवैरिवाङ्कितं । । १२.४७ । ।

शबलं शशलाञ्छनत्विषा सतमः पश्य महेन्द्रदिङ्मुखं ।

अचलेन्द्रसुतास्मितच्छवि- छुरितं कण्ठं उमापतेरिव । । १२.४८ । ।

अहिराजसुते विलोक्यतां इयं इन्दोः प्रथमोद्गता कला ।

अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया । । १२.४९ । ।

यदि कौतुकं आयतेक्षने न चिरादेव सुधार्द्रयानया ।

अरविन्ददलद्युतौ करे मृदु लीलावलयं कर्ॐइ ते । । १२.५० । ।

अनवद्यं इतः पुरः स्थितं विदितं किं शशिना तवाननं ।

नभसः सहसाङ्कं एष यन्न कलङ्कत्रपयाधिरोहति । । १२.५१ । ।

इदं उद्गतं इन्दुमण्डलं दिगियं पश्य बिभर्ति लक्ष्मवथ् ।

त्वं इवाच्छकपोलमण्डल- स्फुटकालागरुपत्रं आननं । । १२.५२ । ।

विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिं आधीरतारके ।

इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलं । । १२.५३ । ।

अयं उल्लिखति ध्रुवं करैर्विधुरिन्दीवरलोचने तमः ।

कुमुदेषु तथा हि दृश्यतां निपतन्त्यस्य लवा इवालयः । । १२.५४ । ।

इदं अञ्जननीलं आहतं पिहिताशं तुहिनांशुना करैः ।

अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?)

| | १२.५५ | |

मसृणोल्लसदंशुमण्डल- छलतः पश्य दिवःकृतेऽनया ।

इयं इन्दुसमुद्गकादितो निशया हारलतेव कृष्यते । । १२.५६ । ।

यदभूत्तमसा जगत्तथा पिहिते पुष्करपत्रलोचने ।

तदिदं परतः प्रकाशितं शशिना कुङ्कुमकन्दपाण्डुना । । १२.५७ । ।

प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन ।

कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका । । १२.५८ । ।

कुचयोः प्रतिबिम्बितः समं विधुरेकोऽपि भवत्ययं द्विधा ।

विधिनेव विभिन्नसंपुटस्तव लावण्यसुधासमुद्गकः । । १२.५९ । ।

हृतमुग्धमधूकशोभयोरनयोः पन्नगलोकक्ॐउदि ।

तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलादिव । । १२.६० । ।

अयं इन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः ।

अनयैष समागतस्तथा निशया पश्य कुरङ्गलाञ्छनस् । । १२.६१ । ।

धनुषि क्रियतेऽधिरोहणं स्मरमौर्वीलतया तनूदरि ।

शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया । । १२.६२ । ।

कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु ।

स्थितं अन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु । । १२.६३ । ।

मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैरितः ।

स्वपिति प्रणयार्द्रयोरिदं मिथुनं मानिनि राजहंसयोः । । १२.६४ । ।

अयि चक्रवधूरियं पुरः करुणं कूजति हा तपस्विनि ।

इह साक्षितयालं आवयोरुचितं गन्तुं अतः कृपावति । । १२.६५ । ।

इति भूतलवासवः सस्तां अभिधाय प्रमदां प्रियंवदः ।

प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरं । । १२.६६ । ।

झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया ।

शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः । । १२.६७ । ।

तदनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीं ।

सः किलाञ्चितचाटुरानयत्सुमुखीं तां अनुकूलवृत्तितां । । १२.६८ । ।

अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितं ।

सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलं आननं । । १२.६९ । ।

यदलं किल मानवत्यभूदृजुवन्नेन्दुमुखी किलैक्षथ् ।

लिखितेव किलास्त यत्परं नृपतेस्तेन मनः किलाहरथ् । । १२.७० । ।

परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितं ।

सुदृशः शमवारिपङ्किलातलकान्तस्तिलकादपास्यत । । १२.७१ । ।

अथ तां शिथिलीकृतत्रपां असमप्रेमहृतः किलेश्वरः ।

स्मरकेलिकलारसज्ञतां अनयद्यूथपतिर्वशां इव । । १२.७२ । ।

शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया ।

विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया । । १२.७३ । ।

त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया ।

असमग्रनखाङ्गमण्डित- स्तनविन्यस्तसकम्पहस्तया । । १२.७४ । ।

अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया ।

अथ कां अपि निर्वृतिं तया सः किलापत्फणिराजकन्यया । । १२.७५ । ।

[S

य़्ण्ठाX

ः कुलकम्]

ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये ।

चतुरं किल दीर्घचक्षुषस्तदनु क्लान्तिरनेन चिच्छिदे । । १२.७६ । ।

अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलां ।

अवतंसितलोचनोत्पलां निजं अङ्कं ललनां निनाय च । । १२.७७ । ।

सुदृशः सः किलान्यतश्चुतं(?)

स्वपदे मौलिमणिं न्यवेशयथ् ।

अकरोच्च किलारुणाङ्गुलिर्ललितावर्तनकुञ्चितान्कचान् । । १२.७८ । ।

पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति ।

स्वप्नान्तरप्रणयजल्पितं आत्मभर्तुरश्रूयत स्मितमुखेन रमाङ्गदेन । । १२.७९ । ।

अथ शुचि पठता शुकेन साम स्फुटं उटजाङ्गणपादपस्थितेन ।

विरचितदयितासमागमस्य प्रसभं अभज्यत पार्थिवस्य निद्रा । । १२.८० । ।

झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनोऽपि तथा तत्प्रत्याशानिमीलितलोचनः ।

लिखित इव सः क्ष्मापालोऽभूत्क्षणं ननु तादृशां अपि मनसिजो धैर्यं लुम्पत्यहो बत साहसं । । १२.८१ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये फणिराजसुतास्वप्नसमागमो नाम द्वादशः सर्गः

************************************************

.

त्रयोदशः सर्गः

ततस्तथा पञ्चशरप्रतारितः सजृम्भं उन्मीलयति स्म लोचने ।

कृताङ्गुलिश्लेषविवर्तितोल्लसत्- भुजांससम्पीडितकुण्डलो नृपः । । १३.१ । ।

सः सङ्गतं यन्मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटं अन्वभूदिव ।

झटित्यभूज्जाग्रदवस्थयास्य तत्पुरातनालेख्यं इवास्फुटं हृदि । । १३.२ । ।

कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेदिति ।

शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गं अनङ्गमोहितः । । १३.३ । ।

अपास्य वामेतरकर्णभूषणं तथा शरैरेनं अवाकिरत्स्मरः ।

यथास्य धैर्यं गलति स्म मानसात्सविक्रियं शुक्तिपुटादिव उदकं । । १३.४ । ।

दृशं विषादस्तिमितां उपान्तगे निवेश्य तेनाथ निशश्वसे ।

यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः । । १३.५ । ।

__________________________________________

रमाङ्गदवाक्यम्

कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमं ।

तं इत्यवोचत्परिहासवानथो(?)

रमाङ्गदः किंचिदिव श्लथाङ्गदं । । १३.६ । ।

ततः स मुक्तासितं आदधत्स्मितं जितप्रवालत्विषि दन्तवाससि ।

शशंस तस्मै भुजगेन्द्रकन्यका- समागमं स्वप्नजं अब्जलोचनः । । १३.७ । ।

तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः ।

अभूत्परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन्न चन्दनं । । १३.८ । ।

अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरं ।

भुजः सदा रक्षणदीक्षितः क्षितेरमन्दं अस्पन्दत चास्य दक्षिणः । । १३.९ । ।

__________________________________________

वङ्कुमुनेरागमनम्

ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तं अंसार्धविलम्बिनीर्जटाः ।

सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया । । १३.१० । ।

विशालनेत्राभरणैरनुद्रुतं सदैव दर्भाङ्कुरलालितैर्मृगैः ।

सशिष्यं अभ्यागतं अङ्गनान्तिके विशाम्पतिर्वङ्कुमहर्षिं ऐक्षत । । १३.११ | |

विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद्बहिः ।

किरीटरत्नद्युतिदीप्तभूतलं प्रणामं अस्मै सश्चकार सादरं । । १३.१२ । ।

ततः कृताशीर्मणिवेदिकास्तृते मुनिर्न्यषीदत्सकुरङ्गचर्मणि ।

सश्चासनत्वं तदनुज्ञयानयन्नृपचन्द्राश्चन्द्रमणेः शिलातलं । । १३.१३ । ।

__________________________________________

मुनिप्रश्नः

अपि श्रमेणायतमार्गजन्मना तनुर्महाराज तवेयं उज्झिता ।

मुनिः प्रहर्षेण कृतार्हणस्तदा स राजचूडामणिं इत्यपृच्छत । । १३.१४ । ।

__________________________________________

भूपतिवाक्यम्

अथादधद्वक्त्र इवाम्शुकाञ्चलं तुषारपाण्डुप्रसृतैर्द्विजांशुभिः ।

अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर्वक्तुं इति प्रचक्रमे । । १३.१५ । ।

अमी सहन्ते मम तात न श्रमं प्रणामलग्नास्तव पादपांसवः ।

कियच्चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः । । १३.१६ । ।

__________________________________________

कपिदर्शनम्

नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्यथ ।

पर्याणपर्युत्सुकमानसो मुनिः स यावदाप्रष्टुं इयेष पार्थिवः । । १३.१७ । ।

अनेन तावद्ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः ।

अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः । । १३.१८ । ।

करेण बिभ्रन्मधुमत्तकेरली- कपोलवत्पाटलकान्ति दाडिमं ।

अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल इवाञ्जनीसुतः । । १३.१९ । ।

[S

य़्ण्ठाX

ः सन्दानितकम्]

__________________________________________

फलार्पणम्

द्वयोरिवार्थः खलु धर्मकामयोस्तयोस्त्रिलोकस्पृहणीययोः कपिः ।

मुनीन्द्रभूचन्द्रमसोः स्थितोऽन्तरे तपस्विभिः स्मेरमुखैरदृश्यत । । १३.२० । ।

अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः ।

जपारुणं मारुतिनेव मैथिली- शिखण्डरत्नं दशकण्ठशासनः । । १३.२१ । ।

अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना ।

सुवृत्ततां उद्वहता स्वभावतः सस्तेन रेजे भृशं आत्मना यथा । । १३.२२ । ।

अजातपाकस्य नवातपाधिकां पुनः पुनस्तस्य विलोक्य शोणतां ।

नवप्रवालोपमं एणचक्षुषः स्मरन्स बिम्बोष्टःअं अवाप शून्यतां । । १३.२३ । ।

अथास्य सीदन्मणिबन्धनात्करादवाञ्चतः कम्पविसूत्रिताङ्गुलेः ।

पपात पश्चादिव हेमकुट्टिमे तदस्फुतद्द्रागिव दाडिमीफलं । । १३.२४ । ।

तदन्तरात्किंशुककान्तितस्करः स्फुरन्मणीनां निकरोऽथ निर्ययौ ।

उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस्त्र्यम्बकलोचनादिव । । १३.२५ । ।

अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीं अनीयत ।

वनौकसा तेन विनीतवृत्तिना विकीर्णभासा मणिदाडिमेन च । । १३.२६ । ।

सश्चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः ।

घनात्ययऋतोर्निजं इन्दुपाण्डुरे पयोदखण्डे हरिवाडिवायुधं । । १३.२७ । ।

ततः सुधासूतिं इवोज्झिताकृतिर्नवाञ्जनश्यामलयाङ्गलेखया ।

नृपः क्षणादेव विचित्रभूषणं पुमांसं अग्रे न हरिं तं ऐक्षत । । १३.२८ । ।

कृतानतिर्विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः ।

व्यधात्प्रणामं सः कृताञ्जलिर्नृपे कपोलवेल्लत्कलधौतकुण्डलः । । १३.२९ । ।

__________________________________________

मुनिकृतः प्रश्नः

अलङ्कृतः कस्य वदान्वयस्त्वया पदं क्व ते किं च कपिर्भवानभूथ् ।

तं एवं आह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः । । १३.३० । ।

[C

ॐ {

आह पस्त्तेन्से}]

__________________________________________

शशिखण्डवाक्यम्

ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन्दन्तमरीचिभिर्दिशः ।

नवाम्बुभारालसनीरदावली- निनादधीरां इति वाचं आदे । । १३.३१ । ।

शिखण्डकेतोः शशिखण्ड इत्यहं मुनिन्द्र विद्याधरशासितुः सुतः ।

सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते । । १३.३२ । ।

रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता ।

इति प्रवादः परं ईक्षितुं च तां गता मणिद्वीपं इतः पुरस्त्रियः । । १३.३३ । ।

ममापि तस्यां अधिकं कुतूहलं तदेहि यावः कृत एष तेऽञ्जलिः ।

कदा चिदेवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती । । १३.३४ । ।

[S

य़्ण्ठाX

ः सन्दानितक]

ततः खं इन्दीवरनीलं एकतस्तया सहोत्पत्य जवेन गच्छतः ।

सस्तात शैलेन्द्रभरक्षमः क्षणात्पपात मे लोचनगोचरेऽर्णवः । । १३.३५ । ।

उपोढनानामणिमौक्तिकोत्करैः करैरिवोर्ध्वं प्रसरद्भिरूर्मिभिः ।

अनर्घ्यं अर्घ्यं जगदेकचक्षुषे समुद्यतो दातुं इवांशुमालिने । । १३.३६ । ।

नवप्रवालद्युतिपाटलोदरः करो मुरारेरिव शार्ङ्गलाञ्छितः ।

अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर्जटाजूट इवान्धकद्विषः । । १३.३७ । ।

उदग्रकल्लोलकदर्थितग्रहैरगाधपातालतलावगाहिभिः ।

दिशो निरुन्धन्नवमेघनादिभिर्निमग्नदिङ्नागमदाविलैर्जलैः । । १३.३८ । ।

समेधितश्रीरभितस्तलोत्थितैः स्फुरन्मणिस्त्ॐअमयूखदामभिः ।

युगान्तजीमूतशतोदयार्पितैः पुल्ॐअकन्यापतिकार्मुकैरिव । । १३.३९ । ।

उपान्तविश्रान्तपयोदमण्डलैर्जलद्विपप्रस्तुतवप्रकेलिभिः ।

चिरोल्लसद्द्वीपधिया समीक्षितैर्विशालनेत्रैस्तिमिभिः कृताद्भुतः । । १३.४० । ।

सुजातकाठिण्यपयोधराः स्पृहां उपाहरन्तीः पथि तादृशोः पथि ।

क्व चिद्दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर्जलमानुषीरिव । । १३.४१ । ।

निजौघसीमन्तितसानुकर्दमैर्बृहद्दरीपुञ्जितरत्नराशिभिः ।

अधः प्रविष्टोद्धृतकच्छपोद्धृतैर्महाचलैरुल्लिखिताम्बरः क्व चिथ् । । १३.४२ । ।

सवेगवेलानिलवेल्लिताः क्व चिन्नवोद्गता विद्रुमकन्दलीर्दधन् ।

शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता वाडवजातवेदसः । । १३.४३ । ।

क्व चित्सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः ।

सनाथतां नीत इवोपरि स्फुटं फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा । । १३.४४ । ।

क्व चिन्मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चिथ् ।

क्व चिद्दधानः शुकचञ्चुपाटलास्तटेषु मुक्ताशबलोदराः शिलाः । । १३.४५ । ।

[S

य़्ण्ठाX

ः कुलकम्]

तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पय्ॐउचां ।

त्वराविशीर्णश्लथबन्धनाञ्चितः पपात सीमन्तमणिर्मृगीदृशः । । १३.४६ । ।

१३.४६अ च्फ़्. P

आणिनि ३.२.१६४]

प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः ।

सश्चान्तरं दीधितिमानिवोदधेर्विवेश कोशाम्रतरुच्छटारुणः । । १३.४७ । ।

निवर्तमानं तु हठाद्विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः ।

क्षणादिव क्वापि रसातलोदरे करीव चिक्षेप कृतारवोऽर्णवः । । १३.४८ । ।

__________________________________________

स्त्रीदर्शनम्

मयाथ तत्र भ्रमता सविस्मयं तं उद्वहन्ती मणिं उत्प्रभं करे ।

अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका । । १३.४९ । ।

ततः प्रियामौलिमणिर्न मेऽर्पितः पुनः पुनः प्रार्थितयापि यत्त्वया ।

अहं तदस्या मकराङ्किते बलादपाहरं मन्मथरत्नपादुके । । १३.५० । ।

किं आश्रमं शून्यं इदं तपोधनैरनेन हा धिङ्मुषितास्मि दस्युना ।

अथेति बाष्पोद्गमगद्गदैः पदैर्नुहुर्वदन्ती करुणं रुरोद सा । । १३.५१ । ।

__________________________________________

मुनिदर्शनम्

ततस्तदीये रुदितध्वनौ श्रुते ससंभ्रमं कोऽपि महातपा मुनिः ।

विनिर्ययौ रत्नशिलागृहाद्बहिस्तमालभासस्तरणिर्घनादिव । । १३.५२ । ।

अनेन केनापि तवाश्रमे बलादिदं हि ताताभरणं हृतं मम ।

इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखां इवानलः । । १३.५३ । ।

__________________________________________

शापवर्णनम्

निबद्धभीमभ्रुकुटिर्विलोकयन्दृशा तदोल्काकपिशोग्रतारया ।

सस्तीव्रकोपस्फुरिताधरोऽवदद्वचो ममाक्षिप्य कृतानतेरिति । । १३.५४ । ।

प्रसूनं अप्यत्र न जातु वीरुधां हरत्ययं नः पवनस्तपोवने ।

त्वया तु संप्रत्यबलाविभूषणे शठात्मनाशाय करः प्रसारितः । । १३.५५ । ।

अकारि कापेयं इदं त्वयेदृशं यदद्य सद्यः कपिरेव तद्भव ।

ततः स मां इत्यशपत्कमण्डलोरपः समादाय दवानलोपमः । । १३.५६ । ।

__________________________________________

कोपशान्तिः

अथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति ।

अपां कणस्तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरं । । १३.५७ । ।

इहानुतापो भगवन्विमुच्यतां इयं मदीया भवितव्यतेदृशी ।

तदुच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति । । १३.५८ । ।

मयैवं उक्तः सस्तदैवं ऊचिवान्यदा पुरो वङ्कुमुनेरिहागतः ।

करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः । । १३.५९ । ।

ततः प्रभृत्येव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले ।

अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस्तिरस्कृतं । । १३.६० । ।

__________________________________________

प्रतिक्रियाकरणेच्छा

कृतं यदेतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुं अस्म्यलं ।

हिमत्विषः प्रत्युपकारगोचरो मरीचिलीढक्रशिमा किं अंशुमान् । । १३.६१ । ।

तथाप्ययं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः ।

अनूरुं उर्वीतलरत्नदीपकः किं आर्यमा नाधित सूतकर्मणि । । १३.६२ । ।

तेनैवं उक्तः प्रणयोन्मुखेन न्र्पस्त्रपानम्रमुखो बभूव ।

अतादृशानां स्तुतयः प्रकृत्या मदं यदुद्दीपयितुं यतन्ते । । १३.६३ । ।

__________________________________________

निजवृत्तकथनम्

एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन ।

कां अप्यवापदुमया घटितस्य लक्ष्मीं सः क्ष्मापतिर्झटिति जूट इवाष्टमूर्तेः । । १३.६४ । ।

तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुं अजानतेव ।

आख्यातवान्स्मितसुधास्नपितौष्ठबिम्बस्तस्मै निजव्यतिकरं नरलोकपालः । । १३.६५ । ।

विद्याधरस्तदनु सः प्रहितोऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव ।

पूर्वोपकारिणि जनेऽनुपकृत्य किं चिद्यान्तो यदुन्नतधियः किं अपि त्रपन्ते | | १३.६६ | |

देव प्रसीद समितिः क्रियतां इदानीं भृत्यः स्वपादरजसां अयं अग्रयायी ।

तस्येति वल्गु वचनं वचसा महर्षेः सम्राट्ततः सः कथं अप्युररीचकार । । १३.६७ । ।

__________________________________________

विद्याधरसैन्यागमनम्

आमन्द्रशङ्खपटहस्वनसूचितं प्राक्- सैन्यं क्षणान्निजं अथ स्मृतमात्रं एव ।

धौतासिपत्रबहुलांशुलतोपगूढं पातालसंतमसं अस्य पुरो बभूव । । १३.६८ । ।

__________________________________________

प्रस्थानम्

तेनोपपादितं अथो रथं उत्पातकं अध्यास्य कार्मुकसनाथकरो नरेन्द्रः ।

वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर्मसृणं प्रतस्थे । । १३.६९ । ।

लग्नेनाङ्गे युगपदुटजद्वारदेशाददूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण ।

उद्दामाजिक्रतुमखविधेर्दीक्षया सः क्षितीशो मेध्यां एणत्वचं इव दधन्सः क्षणं लक्ष्यते स्म । । १३.७० । ।

[V

आऱ्१३.७०चः {#

विधेर् ।लें ।क्; #

महा#

।एद्}]

चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर्नडिं उड्डीनबर्हि ।

हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन्मुनिवनं अभितोऽभूत्सैन्यकोलाहलेन । । १३.७१ । ।

[

१३.७१बः नलिम्?]

अथ पथि नवसाहसाङ्कः स विद्याधरैर्वन्दितः प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः ।

श्रियं अधित रमाङ्गदेनान्वितस्तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर्निरुन्धन्दिशः । । १३.७२ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये विद्याधराधिपसमागमो नाम त्रयोदशः सर्गः

************************************************

.

चतुर्दशः सर्गः

__________________________________________

आकाशारोहणम्

अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठां ।

रथोऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदं आरुरोह । । १४.१ । ।

ससंभ्रमोत्तंभितकर्णतालं आकर्णितो दिक्करिभिः सकंपैः ।

आध्मातशङ्खस्वनमांसलोऽग्रे तस्योदगान्मङ्गलतूर्यघोषः । । १४.२ । ।

उदस्य वक्त्राणि नभस्थलेन यान्तं तं ऐक्षन्त तपस्विकन्याः ।

आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैराश्रमपादपानां । । १४.३ । ।

व्रजन्स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः ।

अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणां । । १४.४ । ।

कुतूहलोल्लोलासितपक्षलेखान्याकृष्टकर्णोत्पलविभ्रमाणि ।

तस्मिन्नमुञ्च्यन्त नितम्बिनीभिरपाङ्गवल्गीनि विलोचनानि । । १४.५ । ।

__________________________________________

रमाङ्गदकृतं वर्णनम्

अथान्तिकस्थेन सश्चाभ्यधायि रमाङ्गदेनेत्थं अवन्तिनाथः ।

सहस्रशः खे चलितानि पश्यन्विद्याधराणां पुरतो बलानि । । १४.६ । ।

हैमं नृप स्यन्दनं उत्पताकं आकम्पि रत्नाङ्कितकेतुं एते ।

सहस्ररश्मेरिव वालखिल्या विध्याधरास्ते परिवारयन्ति । । १४.७ । ।

व्रजन्नमर्त्यप्रमदाविमुक्त- मन्दारमालाजटिलांसकुटः ।

कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि । । १४.८ । ।

प्रयाणतूर्यध्वनिरेष किं ते पातालकुक्षिप्रतिनादसान्द्रः ।

रवः प्रसर्पत्युत भैरवोऽयं अकालकल्पान्तपयोधराणां । । १४.९ । ।

मूले भुवः कज्जलधूलिकल्पं आलक्ष्यते पश्य निलीनं एतथ् ।

नीरन्ध्रविद्याधरमौलिरत्न- प्रभाङ्कुरप्राशितं अन्धकारं । । १४.१० । ।

आयामिमालामणिकान्तिदण्डैरुत्सारयन्तः परितस्तमांसि ।

अमी मरुन्नर्तितचामरास्ते खं उल्लिखन्तीव खुरैस्तुरङ्गाः । । १४.११ । ।

विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः ।

प्रस्थानलाजाञ्जलयस्तवैते रथे पताकास्खलिताः पतन्ति । । १४.१२ । ।

नरेन्द्र विद्याधरपुङ्गवानां एते पुरः पश्य कृपाणपट्टाः ।

कालाञ्जनश्यामतयाश्रयन्ते तरङ्गतां व्य्ॐअमहार्णवस्य । । १४.१३ । ।

वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनां ।

इमा विमानावलयः कथं चिदन्योन्यरुद्धप्रसराः प्रयान्ति । । १४.१४ । ।

__________________________________________

वातवर्णनम्

आधूतकार्तस्वरकेतुयष्तिरेनान्यशोकस्तबकारुणानि ।

आनर्तयत्येष पताकिनीनां वातः पताकांशुकपल्लवानि । । १४.१५ । ।

नभश्चराणां व्रजतां अमीषां अन्योन्यपीनांसविघर्षणेन ।

उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्येष दिशां मुखानि । । १४.१६ । ।

__________________________________________

प्रेक्षकस्त्रीवर्णनम्

सरत्नकाञ्चीवलयैर्विलास- सिंहासनैर्मन्मथपार्थिवस्य ।

इतो नितम्बैरसितेक्षणानां व्याप्तान्तरं व्य्ॐअ समाप्तिं एति । । १४.१७ | |

अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि ।

एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि । । १४.१८ । ।

एताः प्रयान्त्यः पुरतो विमानैर्विवर्त्य बाला मुखपङ्कजानि ।

अपाङ्गविश्रान्तविलोलतारैस्त्वां नाथ नेत्राञ्जलिभिः पिबन्ति । । १४.१९ | |

आसां इतः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि ।

भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि । । १४.२० । ।

इतो मिथः पार्श्वविघट्टितेषु जवाद्विमानेषु समापतत्सु ।

आसां इतः प्रेङ्खितमध्यरत्न- विसूत्रिता हारलताः स्फुटन्ति । । १४.२१ । ।

एते गतिक्षोभवशाद्वधूनां पश्योन्मयूखा मणिकर्णपूराः ।

इतस्तले सञ्चरतां अहीनां निपत्य चूडामणिषु स्वनन्ति । । १४.२२ । ।

पातालं एतन्नयनोत्सवेन विचिन्त्य शून्यं शशलाञ्छनेन ।

इहाङ्गनाभिः स्वमुखछलेन कृतोऽम्बरे चन्द्रमयीव सृष्टिः । । १४.२३ । ।

इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः ।

एताश्च शृङ्गारं इतोऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास् । । १४.२४ । ।

[V

आऱ्१४.२४बः {#

वल्ल्यः ।एम्; #

वल्लयः ।एद् ।उन्मेत्रिचल्}]

झटित्यवाप्तप्रतिबिम्बं एतत्सैन्यं विलोक्य स्फटिकाङ्गणेषु ।

सविस्मयं नागपुराङ्गनाभिरितः क्रियन्ते नयनोत्पलानि । । १४.२५ । ।

नरेन्द्र तस्माद्गगनावहगाहि- त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः ।

दूरं हविर्धूमसुगन्धिसीम्नः स्थानाद्वयं वङ्कुमुनेः प्रवृत्ताः । । १४.२६ । ।

__________________________________________

वनवर्णनम्

यथायं अभ्येति पुरो नभस्वानाकृष्टनानाविधपुष्पगन्धः ।

अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथं एष्यतीति । । १४.२७ । ।

एभिर्महीपाल विमानरत्नैरग्रेसरैः सम्भ्रममुक्तमार्गः ।

निष्कम्पकेतुर्महतास्पदेन रथस्तवायं वियति प्रयाति । । १४.२८ । ।

सितप्रसूनस्तबकैस्तरूणां एषा पुरस्तारिकान्तरिक्षा ।

झटित्यशेषैव निमेषमात्रादुन्मीलिता पश्य वनान्तलेखा । । १४.२९ । ।

यदीश विद्याधरवाहिनीयं आकाशतः किञ्चिदधः प्रवृत्ता ।

अवैमि चित्ते निहितं तदस्याः पदं वनालोकनकौतुकेन । । १४.३० । ।

एषा तमालावलिनीलकान्तेरुपोढरामामुखहेमपद्मा ।

सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेरिव जह्नुकन्या । । १४.३१ । ।

अस्याः क्षमापाल वनान्तराजेर्विमानपङ्क्तिः पुरतःस्थितेयं ।

आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा । । १४.३२ । ।

एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियं उद्वहन्तः ।

तुरङ्गलालाजलबिन्दवस्ते लुठन्ति हेमद्रुमपल्लवेषु । । १४.३३ । ।

मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः ।

इतो लताः पार्थिव संरभन्ते लावण्यं आदातुं इवाङ्गनाभ्यः । । १४.३४ । ।

अमूनि पुष्पाणि महीरुहाणां आभान्ति लीनभ्रमरोदराणि ।

विद्याधरीविभ्रमदर्शनार्थं उत्तानितानीव विलोचनानि । । १४.३५ । ।

पश्याग्रवातायनं एतदेत्य लताग्रपुष्पाण्यचिन्वतीनां ।

नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति । । १४.३६ । ।

शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु ।

विलम्बमानैरिव चिम्बितेयं इतो विमानैर्मणिपञ्जरश्रीः । । १४.३७ । ।

इमाः समं प्राणसमैर्वनेऽस्मिन्सर्वऋतुर्लक्ष्मीनिबिडोपगूढे ।

नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः । । १४.३८ । ।

एताः करैः काञ्चनपद्मगौरैर्विलासवत्यः सनिबन्धनानि ।

हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनां इव मानसानि । । १४.३९ । ।

आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि ।

पश्योपरिष्टादलिमण्डलानि नीलातपत्रभ्रमं आरभन्ते । । १४.४० । ।

मुञ्चत्यलिः पुष्पलतां इतोऽयं आघ्रातरामामुखपद्मगन्धः ।

गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते । । १४.४१ । ।

लतैतया चूततरोः सलीलं आनीयमाना नतिं आनताङ्ग्या ।

पश्योत्पतत्पुष्पशिलीमुखेयं आभाति कन्दर्पधनुर्लतेव । । १४.४२ । ।

भ्रमद्द्विरेफावलिलोलदृष्टिर्लीलावतंसक्रिययोन्मुखानि ।

विचेतुं एषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य । । १४.४३ । ।

प्रियार्पितः कान्तनिपीतमुक्त- पुरन्ध्रिबिम्बाधरकान्तिचोरः ।

अस्याः सरत्नत्विषि कर्णपाशे किं अप्यशोकस्तबकश्चकास्ति । । १४.४४ । ।

अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य ।

भ्रष्टाः क्षितौ दाडिमबीजमोहादाक्षिप्य मुक्ताः कपयः क्षिपन्ति । । १४.४५ । ।

निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे ।

बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागं एति । । १४.४६ । ।

असावितः पार्थिव दन्तपत्रं आपास्य हंसछदपाण्डु बाला ।

करोति कर्णे नवकर्णिकारं उत्तापिताष्टापदरत्नशोभि । । १४.४७ । ।

स्थितोऽयं अन्तो नवपल्लवानां प्रवालताम्राङ्गुलिरायताक्ष्याः ।

व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर्नखांशुरेखाभिरितः प्रयाति । । १४.४८ । ।

धावत्करा कर्णशिरीषलोभादितस्ततः सम्पतति द्विरेफे ।

क्रीडां इव व्याकुलदृष्टिपाता बालेयं अभ्यस्यति कन्दुकस्य । । १४.४९ । ।

प्रावृड्विलासस्मितं उद्वहन्ती कर्णे नवं केतकबर्हं एषा ।

प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य । । १४.५० । ।

विलोकितालेख्यकपोलभागात्प्लवङ्गशावेऽधिगते विमानं ।

इतः कदम्बादनिवृत्तहस्तं आस्ते भयादालिखितेव तन्वी । । १४.५१ । ।

पुष्पाणि चिन्वत्यतिमुक्तकस्य पश्य श्लथं केशकलापं एषा ।

अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य । । १४.५२ । ।

विमुञ्चती चक्षुषि पुष्पधूलिं एषा गते तं प्रति वल्लभस्य ।

चित्रं झटित्यश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति । । १४.५३ । ।

मध्यच्युते बिभ्रति किंशुकेऽस्मिन्नस्रारुणस्याकृतिं अङ्कुशस्य ।

अस्याः स्तनाभ्यां अधुना धृतेयं अनङ्गमत्तद्विपकुम्भलक्ष्मीः । । १४.५४ | |

[V

आऱ्१४.५४चः {

अस्याः ।लें ।एम्;

अस्या#

।एद्}]

अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन ।

सुगन्धिभिः पाटलिपादपेन पुष्पैरितः कल्पितं आतिथेयं । । १४.५५ । ।

आर्द्रागसेयं गमिता प्रसादं कृतप्रणामाञ्जलिना प्रियेण ।

प्रमृष्टबाष्पा सुमुखी नखाभ्यां चूताङ्कुरं मानं इवोच्छिनत्ति । । १४.५६ | |

अध्यासते कां अपि कान्तिं आसां एते सकुन्दाः कबरीकलापाः ।

कुमुद्वतीकान्तकरानुविद्धास्तमःप्रताना इव यामिनीनां । । १४.५७ । ।

पुष्पाणि नानाविधवर्णभाञ्जि विमानवातायनतो विचित्य ।

युवायं इन्द्रायुधवर्णकान्तं उत्तंसं अस्याः सदृशः करोति । । १४.५८ । ।

पश्येयं उद्बाहुलताहितश्रीर्मध्येन नश्यत्त्रिवली लतेव ।

विमानतः क्ॐअलं उच्चिनोति वधूर्मधूकं स्वकपोलकान्ति । । १४.५९ । ।

अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन ।

इत्यञ्चलासक्तलतो न याञ्चां अस्याः करोतीव सः कर्णिकारः । । १४.६० । ।

तथा न चूते नवमञ्जरीयं अवाप्तवत्यात्मगुणप्रकर्षं ।

अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः । । १४.६१ । ।

वहत्यशोकोऽयं अमर्त्यकान्ता- पदाहतः कान्तं अलक्तकाङ्गं ।

कृत्वा जगत्यस्खलितां निजाज्ञां स्कन्धेऽर्पितं तूणां इव स्मरेण । । १४.६२ । ।

चिरेण मन्ये बकुलद्रुमोऽयं अवाप्तपारःस्पृहणीयतायाः ।

अर्थी करोऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः । । १४.६३ । ।

फलं शिरीषेण चिरादवाप्तं अस्याः समग्रं सुकुमारतायाः ।

निरस्य गीर्वाणतरुप्रसूनां यदेतदुत्तंसितं आयाताक्ष्या । । १४.६४ । ।

अस्याः श्रुतौ चम्पकं आदधत्याः करेण मुक्तावलयाङ्कितेन ।

एष द्विजः स्वस्त्ययनं विरावैर्नास्याः करोतीति न मञ्जुकण्ठः । । १४.६५ | |

विन्यस्तबन्धूकदली मुखेऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली ।

चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव । । १४.६६ । ।

एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पं अनाप्नुवन्त्यः ।

भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु । । १४.६७ । ।

एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्यवतंसितानि ।

पश्यन्ति पश्य स्वं इवाप्तकान्तिं कपोलपालीमणिदर्पणेषु । । १४.६८ । ।

यद्यद्वनेऽभूत्कुसुमं सुगन्धि वधूजनैस्तत्तदितो गृहीतं ।

कृत्स्नत्रिलोकीविजयावतंसं निर्मातुं इष्वासं इव स्मरस्य । । १४.६९ । ।

कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु ।

पश्याभितः पल्लवितेयं आसां अङ्गेषु सारङ्गदृशां ऋतुश्रीः । । १४.७० । ।

स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य ।

एणीदृशां कान्त इव प्रवृत्तः श्रमोऽयं आलिङ्गितुं अङ्गलेखां । । १४.७१ । ।

आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवं अर्पयन्ति ।

प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि । । १४.७२ । ।

एतानि पश्य च्युतपुष्पधूलि- व्यालुप्तपक्ष्मावलिसौष्ठवानि ।

श्रमेण किं चिन्मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि । । १४.७३ । ।

[V

आऱ्१४.७३बः {

सौष्ठवानि ।लें ।एम्;

सौष्टवानि ।एद्}]

एतासु सीदन्मणिबन्धमूल- निलीनलीलामणिकङ्कणासु ।

विलोक्यतां व्यक्तिं उपैति खेदो विद्याधरस्त्रीजनदोर्लतासु । । १४.७४ । ।

अनङ्गकल्पद्रुममञ्जरीणां अमोघमन्त्रं कुसुमायुधस्य ।

भृशं यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति । । १४.७५ । ।

वनान्तं एता वनिता न मुक्तुं अनेकपुष्पं नृप शक्नुवन्ति ।

विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः । । १४.७६ । ।

इत्युज्ज्वले तस्य वचःप्रसूने नीतेऽपि कर्णातिथितां विहस्य ।

नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः । । १४.७७ । ।

पुष्पप्रवालाङ्कुरमण्डलं तत्क्वणद्विमानावलिहेमघण्टं ।

वनं विहायाथ समग्रं अग्रे चचाल विद्याधरराजसैन्यं । । १४.७८ । ।

__________________________________________

गङ्गावर्णनम्

अथ प्रवालाधरबिम्बचुम्बि- परिस्फुरत्फेनविलासहासा ।

वाचालहंसावलिकाञ्चिदाम- सनाथतीरोरुनितम्बबिम्बा । । १४.७९ । ।

समीरवेल्लत्तटहेमवल्लि- लोलप्रभापिञ्जरितोर्मिलेखा ।

विलासमज्जत्फणिराजकन्या- सङ्क्रान्तकान्तस्तनकुङ्कुमेव । । १४.८० । ।

निमग्नदिङ्नागकपोलभित्ति- सन्ताननिर्यन्मदवेणिकृष्णा ।

तृतीयनेत्रानलधूमवल्लि- कलङ्कितेव त्रिपुरान्तकस्य । । १४.८१ । ।

भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन ।

उत्तम्भयन्तीव तले सतर्कं अर्कोपलस्तम्भशतानि भूमेः । । १४.८२ । ।

तटोद्गतप्रांशु तमालराजि- छायाघनश्यामलितार्धभागा ।

मूर्तिस्तुषाराचलतुल्यकान्तिरुमापतिश्रीधरयोरिवैका । । १४.८३ । ।

कादम्बचञ्चूद्धृतचक्रवाकी- पारिप्लवव्यक्तमृणालकाण्डा ।

चण्डीधवोन्नद्धजटाविटङ्क- कृष्टेन्दुलेखाङ्कुरदन्तुरेव । । १४.८४ । ।

तरङ्गभङ्गोज्ज्वलचामरश्रीरुद्दण्डहेमाम्बुरुहातपत्रा ।

पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन । । १४.८५ । ।

[S

य़्ण्ठाX

ः कुलक]

तस्यास्तटेऽथ कुसुमावचयश्रमार्त- सीमन्तिनीनिवहसस्मितवीक्षितायाः ।

विद्याधरेण विदधे धवलोर्मिधौत- पर्यन्तहेमसिकते पृतनानिवेशः । । १४.८६ । ।

तदनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिरविशल्लीलागारं सः साहसलाञ्छनः ।

भ्रमं अजनयन्नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्नन्तो बहिश्च मृगीदृशः । । १४.८७ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालावलोकनो नाम चतुर्दशः सर्गः

************************************************

.

पञ्चदशः सर्गः

अथ सान्द्रघर्मजलबिन्दु- लुलिततिलकः प्रचक्रमे ।

हेमकमलसुभगे सरितः सलिले निमङ्क्तुं असितेक्षणाजनः । । १५.१ । ।

श्रमं एत्य मुञ्चत मदम्बु- रभसपरिरम्भलीलया ।

एवं अवददिव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी । । १५.२ । ।

मरुतावधूतकलधौत- कमलमकरन्दगन्धिना ।

ऊर्मिदलनशिशिरेण बलादबलाजनस्य नुनुदे परिश्रमः । । १५.३ । ।

परिविद्धरेखं अधितीर- विरचितपदे वधूजने ।

कान्तिं उदवहदमर्त्यसरित्तटरूढकाञ्चनलतेव कां चन । । १५.४ । ।

सितचक्षुषां असितरत्न- रुचिमुषि मृणालिनीदले ।

स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया । । १५.५ । ।

उदितत्रपा इव विलास- मसृणगमनेन सुब्र्हुवां ।

जग्मुरमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः । । १५.६ । ।

धवलाभ्रकछुरितभित्ति- लिखितललिताङ्गनालिपिं ।

अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे । । १५.७ । ।

अथ वल्लभार्पितकराग्र- निहितनिजपाणिपल्लवाः ।

वारिविकचकनकाब्जरजः- कपिशोर्मिमालं अबला जगाहिरे । । १५.८ । ।

सुदृशां निमज्ज्य सुरसिन्धु- पयसि नियमस्थितैरिव ।

ऊर्मितरलितमयूखशिखैर्मणिनूपुरैः सपदि मौनं आददे । । १५.९ । ।

कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया ।

प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया । । १५.१० । ।

नवकुङ्कुमारुणपुरन्ध्रि- कुचकलशताडितं पयः ।

रागं अभजत न कस्य भवेत्सुलभाङ्गखेलदबलस्य विक्रिया । । १५.११ । ।

विकिरन्विहस्य मणिशृङ्ग- धृतं उदकं एत्य पृष्ठतः ।

साचिमुकुलितदृशा ददृशे दयितो मुहुर्वलितकण्ठं एकया । । १५.१२ । ।

[V

आऱ्१५.१२बः {

पृष्ठतः ।लें ।एम्;

पृष्टतः ।एद्}]

परिणाहवत्कुचनिषिद्ध- करणवलनोत्कदोर्लतं ।

लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया । । १५.१३ । ।

हरिणीदृशो हृतपुरन्ध्रि- कुचकलशकुङ्कुमाङ्किता ।

क्षिप्रं अधिजघनं ऊर्मिलता शिथिलेव हेमरशना विदिद्युते । । १५.१४ । ।

सलिलं किरन्तं अवलोक्य रमणं अपराङ्गनामुखे ।

चित्रं अविरलधृताश्रुलवे निमिमील का चिदबला विलोचने । । १५.१५ । ।

द्रुतं अत्रुटद्विबुधसिन्धु- निबिडलहरीकराहतं ।

हारवलयं अरविन्ददृशां कुशलं कुतोऽस्ति गुणिनां जडान्तरे । । १५.१६ । ।

शुशुभे कयापि करयन्त्र- निहितशुचिवारिधारया ।

मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया । । १५.१७ । ।

परिवेषविभ्रमनिवेशि- मनसिजतुषारदीधितेः ।

कोऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः । । १५.१८ । ।

हृदयेशमुक्तजलधौत- मलयजविलेपनैर्ह्रिया ।

लक्ष्यनवनखपदावपरा नलिनीदलेन पिदधे पयोधरौ । । १५.१९ । ।

अभितोऽङ्गनामुखमृगाङ्कं उडुनिकरकान्तिं आददे ।

केलितरलतरुणीनिबिड- स्तनताडिते पयसि बुद्बुदोतकरः । । १५.२० । ।

विदधे वधूर्निजकराग्र- गलितमणिकङ्कणाङ्किते ।

मेघशकल इव सेन्द्रधनुर्वलयोदरे नयनं अब्जिनीदले । । १५.२१ । ।

असिताञ्जनाङ्कं अभिजात- कुवलयदृशां दृशोऽन्तराथ् ।

नीरमहृत न हि शुद्धिमतां तटवृत्तिराश्रितकलङ्कमार्जने । । १५.२२ । ।

तरलोर्मिलङ्घितनितम्ब- फलकलुलिताच्छवासः ।

फेनपटलं असिताब्जदृशः क्षणं एकं अंशुकविलासं आददे । । १५.२३ । ।

सुदृशः स्फुटं नवनखाङ्कं उरसि जलधतकुङ्कुमे ।

कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः । । १५.२४ । ।

लुलिताञ्जनस्य नयनस्य सहभुवं इवेक्षितुं श्रियं ।

लग्नजलसरलितैरलकैर्लुलुठे ललाटतटसीम्नि सुभ्रुवः । । १५.२५ । ।

दधतीव कापि रुचिं आप मनसिजविलासवल्लकीं ।

अंसविनिहितमृणाललता- तलवर्त्यलाबुपरिवर्तुलस्तनी । । १५.२६ । ।

सलिलाहतित्रुटितहार- परिगलितमौक्तिकभ्रमाथ् ।

मुग्धयुवतिरपरा निदधे दृशं अब्जिनीदलपुटोदबिन्दुषु । । १५.२७ । ।

धवलोदरैर्भयवशेन तरलवलितैर्विलोचनैः ।

नीलनलिनदलदामदृशां शफरैः समं सुचिरं अप्सु बभ्रमे । । १५.२८ । ।

गलिताङ्गदा गुरुतरङ्ग- दलितमणिकर्णपूरकाः ।

स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश्चकाशिरे । । १५.२९ । ।

अतिकम्पं ऊर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणं ।

स्त्रैणकरतलनिरस्तं अभूदुपजातकोपं इव जाह्नवीजलं । । १५.३० । ।

अकरोत्पदं पृथुनितम्ब- विलुलितजलार्द्रवेणिषु ।

नीरलवशबलगण्डतलास्वबलासु कुण्डलितकार्मुकः स्मरः । । १५.३१ । ।

च्युतरत्नभूषणमरीचि- रचितसुरचापमण्डलं ।

केशकुसुमशबलं शुशुभे सुदृशां अनङ्गमददीपनं पयः । । १५.३२ । ।

अथ ताभिरेकतपनीय- सरसिजसनाथपाणिभिः ।

श्रीभिरिव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह । । १५.३३ । ।

सजलांशुकान्तिविशदाङ्ग- जनितनिबिडत्रपाकुलाः ।

व्यक्तनवनखपदाभरणाः प्रियलोचनान्यरमयन्मृगीदृशः । । १५.३४ । ।

अथ ता गृहीतशरदिन्दु- धवलसिचयाः प्रसाधनां ।

चक्रुरधिवपुरमर्त्यसरित्- पुलिनस्थलीकनकवल्लिधामसु । । १५.३५ । ।

तिलकाङ्किताः प्रचुरपुष्प- परिमलमुचो मृगीदृशः ।

ऊढनवललितपत्रलता दधुरङ्गजोपवनराजिविभ्रमं । । १५.३६ । ।

न चिरादलङ्कृतिविशेष- विहितरुचयोऽतिपेशलाः ।

लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः । । १५.३७ । ।

वहति स्म निर्मलकपोल- लिखितमृगनाभिपत्रकं ।

कापि निभृतमधुपावलिमत्कलधौतकोकनदकान्तं आननं । । १५.३८ । ।

अधिकर्णं उद्गतमयूख- मरकतमनोहरोदरं ।

बालं इव मदनकल्पतरोर्दलं एकया कनकपत्रं आददे । । १५.३९ । ।

धृतयावकाङ्कं अपि कान्त- वदनपरिचुम्बनोचिते ।

रागमधुररुचके निदधे दयिते च का चन चकोरलोचना । । १५.४० । ।

हरिणाङ्कसुन्दरं अनेक- विशदगुणगुम्फिताकृतिं ।

हारं अवहदपरा न परं हृदि कान्तं अप्यसमबाणदीपनं । । १५.४१ । ।

इतरा पदाङ्कं इव मत्त- मदनकरिणोऽलिकोदरे ।

सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे । । १५.४२ । ।

हृतसुप्तहेमशतपत्र- रुचिमुकुलिताङ्गुलीदले ।

का चिदितरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे । । १५.४३ । ।

उदितासु काञ्चिगुणमध्य- मरकतमरीचिसूचिषु ।

व्यक्तिं अलभत न र्ॐअलता स्मरदीपकज्जलशिखा मृगीदृशां । । १५.४४ । ।

सरसागसेव रमणेन चरणनलिनानुषङ्गिणा ।

पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिं । । १५.४५ । ।

दधतीभिरिन्दुकरजाल- शबलतिमिरोर्मिविभ्रमं ।

ऊढधवलकुसुमाभिरलं कबरीलताभिरबलाश्चकाशिरे । । १५.४६ । ।

प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु ।

वक्त्रकमलं अविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः । । १५.४७ । ।

प्रकटं दधज्झटिति रागं अलघुं अथ वारुणीं प्रति ।

कान्तिनिकर इव तिग्मरुचेर्वनिताजनोऽभिमुखतां समाददे । । १५.४८ । ।

उदियाय मानतिमिरौघ- विघटनपटुर्मनोऽम्बरे ।

बालकुवलयदृशां विशदे शनकैर्मनोभुवकुरङ्गलाञ्छनः । । १५.४९ । ।

अरुणाङ्गुलीदलनिरुद्ध- नवकनककोशकर्णिकैः ।

सान्द्रमधुपरिमलई रुरुचे करपङ्कजैरथ चकोरचक्षुषां । । १५.५० । ।

मणिशुक्तिषु क्षणं उपोढ- कुवलयसुगन्धिसीधुषु ।

न्यस्यदसमशरयन्त्रं इव भ्रमति स्म भृङ्गकुलं उत्सुकोत्सुकं । । १५.५१ । ।

[

१५.५१चः श्लेष]

रुरुचेऽलिमण्डलं उदंशु- कमलचषकोपरि स्थितं ।

एकं इव रतिपतेरुदितं तपनीयदण्डं असितोष्णवारणं । । १५.५२ । ।

[V

आऱ्१५.५२बः {

कमल#

।लें ।एम्;

कमक#

।एद्}]

विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता ।

चित्तं अकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी । । १५.५३ । ।

[

१५.५३दः श्लेष]

अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने ।

व्यक्तिं अलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवां । । १५.५४ । ।

प्रतिमागतेन्दुकरजाल- धवलितं इव श्रियं दधे ।

पाननमितमुखमुग्धवधू- विगलद्विलासहसितछटं मधु । । १५.५५ । ।

मधु कापि पाटलकपोल- तरलकलधौतकुण्डला ।

लोलनिजमुखतुषारकर- प्रतिबिम्बगर्भं अभिकार्पितं पपौ । । १५.५६ । ।

अतिरक्तं आयततरेण विलसदसितोत्पलश्रिया ।

कामं अपिबदपरेन्दुमुखी चषकेण सीधु,

नयनेन वल्लभं । । १५.५७ । ।

अगमत्त्रयस्य समं एव परिमलरसज्ञतां अलिः ।

कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य । । १५.५८ । ।

अधराग्रचुम्बनं अवाप्य कमलदलदीर्घचक्षुषां ।

श्वासतरलं अजनिष्ट मुदा मुहुरात्तलास्यं इव कापिशायनं । । १५.५९ । ।

मदं आसवेन रमेण नखपदं इवार्पितं हृदि ।

नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः । । १५.६० । ।

मदिरार्पिताधरदलेन युवतिरमृतछटोपमा ।

प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथं । । १५.६१ । ।

दयिताहिते युवजनेन विलसदतिपाटलद्युतौ ।

कामसुहृदि विहितः प्रणयः प्रथमं मधुन्यधरपल्लवे ततः । । १५.६२ । ।

अवधूतमानमधुपान- रसरभसतः प्रसन्नतां ।

प्रापुरतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च । । १५.६३ । ।

दयितां अनङ्गमदसूतिं असितनलिनावतंसकां ।

सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूं अपि । । १५.६४ । ।

अनयन्सहैव शिथिलत्वं उभयं उभयेन योषितां ।

व्रीडं अरुणरुचिना मधुना मणिकाञ्चिदाम च करेण कामिनः । । १५.६५ । ।

सुदृशां मदादथ परिस्रुदरुणितसितोदराः कराथ् ।

पेतुरमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः । । १५.६६ । ।

नवपल्लवारुणं उवाह धृततरुणवारुणीमदः ।

रागं अथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः । । १५.६७ । ।

अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु ।

तासु शबलकुसुमांसलसत्- कबरीलतासु पदं आदधे स्मरः । । १५.६८ । ।

आपानभूरवसितासवरागदीर्घ- सेन्दीवरस्फटिकशुक्तिशता चकासे ।

कौतूहलान्मदविलोलवधूविलास- व्यालोकनोन्मिषितवक्त्रपरम्परेव । । १५.६९ । ।

अविरलमणिदीपोद्द्योतदूरापसर्पत्- तिमिरं अमरसिन्धोः कूलकच्छं प्रविश्य ।

अथ सममसुनाथैस्ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु । । १५.७० | |

सान्द्रोन्मीलत्सौरभाण्युद्वहन्त्यो विद्युल्लेखपिङ्गलान्यङ्कानि ।

लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः । । १५.७१ । ।

ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः ।

मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव । । १५.७२ । ।

नानाङ्गरागशबले श्लथबन्धलोल- धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे ।

पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्रां अवापुरथ ताः सुरतश्रमेण । । १५.७३ । ।

कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर्धुन्वंस्तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि ।

तन्वानस्तीररूढत्रिदशतरुलतालास्यं आलस्यभाजां तासां संभोगकेलिक्लमभरं अहरज्जाह्नवीवीचिवातः । । १५.७४ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालगङ्गावगाहनो नाम पञ्चदशः सर्गः

************************************************

.

षोडशः सर्गः

अत्रान्तरे नभःसिन्धु- पुलिनं प्राप पाटला ।

दधत्यनङ्गलेखेन लाञ्छितं पाणिपल्लवं । । १६.१ । ।

मणिप्रग्रीवकोद्गीर्ण- शुनासीरशरासनं ।

अपश्यद्गगनोल्लेखि तत्र स्फटिकवेश्म सा । । १६.२ । ।

तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ ।

श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पय्ॐउचि । । १६.३ । ।

रत्नवातायनस्थस्य तिष्ठन्पार्श्वे महीपतेः ।

द्वाःस्थं किं अपि पृच्छन्तीं तां ऐक्षत रमाङ्गदः । । १६.४ । ।

अन्तः प्रवेशयां आस सश्च तां आत्तसंभ्रमः ।

ययौ सा च विशांपत्युर्लोचनामृतवर्तितां । । १६.५ । ।

सिताश्महर्म्यं उत्तुङ्गं झटित्यधिरुरोह सा ।

आनन्दकन्दलीचित्तं अत्यच्छं पार्थिवस्य च । । १६.६ । ।

क्षितिचुम्बितहारं सा प्रणनाम महीभुजे ।

रमाङ्गदं करग्राह- सौहार्द्ये पात्रतां नयथ् । । १६.७ । ।

नृपेण स्वयं उक्तापि इत एह्येहि पाटले ।

तल्लीलामणिपर्यङ्क- सविधे निषसाद सा । । १६.८ । ।

__________________________________________

पाटलावाक्यम्

कृतसम्भाषणा साथ तेनावनिमनोभुवा ।

इत्यवोचत दन्तांशु- शबलाधरपल्लवा । । १६.९ । ।

मुद्रितस्मरसौन्दर्य- वान्ता नेत्रामृतछटा ।

इयं मूर्तिर्महाराज कच्चित्कुशलिनी तव ?

| | १६.१० | |

कथं एतां प्रविष्टास्त्वं भूमिं अत्यन्तदुर्गमां ।

न कस्य विस्मयायेयं शक्तिरत्यद्भुता तव । । १६.११ । ।

देव विद्याधरः कोऽपि शापान्निर्मोचितस्त्वया ।

इत्यमन्दः प्रवादोऽत्र तत्कोऽप्यसि नमोऽस्तु ते । । १६.१२ । ।

अहो गुणेन राजेन्द्र येन केनापि गृह्यसे ।

यदेवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते । । १६.१३ । ।

__________________________________________

नायकवाक्यम्

अथ विद्रुमताम्रौष्ठ- लुठद्दशनदीधितिः ।

स्मित्वा वसुमतीनाथस्तां इति प्रत्यभाषत । । १६.१४ । ।

कदाचित्पाटले कच्चिद्भुजङ्गपतिकन्यका ।

स्मरत्यस्मान्सखीस्वैर- सङ्कथास्वन्तरान्तरा । । १६.१५ । ।

किं अनङ्गवती वक्ति ब्रूते माल्यवती च किं ।

अप्यस्त्यहिपुरेऽस्माकं किंवदन्ती कियत्यपि । । १६.१६ । ।

फणिराजसुताकर्णं कच्चित्प्रापय्य मद्वचः ।

विहितो रत्नचूडेन शुकरूपविपर्ययः । । १६.१७ । ।

किं आगतासि किं चैवं परिम्लानेव लक्ष्यसे ।

निवेदय द्रुतं यन्मे किं अप्याशङ्कते मनः । । १६.१८ । ।

__________________________________________

लेखार्पणम्

इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे ।

कन्दर्पदीपनं लेखं अर्पयां आस पाटला । । १६.१९ । ।

तं आत्तं वाचयेत्युक्त्वा परमारकुलोद्वहः ।

रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे । । १६.२० । ।

तं हेमकदलीपत्र- कस्तूरिलिखिताक्षरं ।

सोऽवधार्याथ तस्याग्रे व्यक्तवागित्यवाअचयथ् । । १६.२१ । ।

__________________________________________

शशिप्रभालेखः

स्वस्ति स्थितस्य स्वःसिन्धु- तीरे फणिपुरस्थया ।

इदं मध्यमलोकेन्दोर्माल्यवत्या निवेद्यते । । १६.२२ । ।

यदैवास्मत्सखी विन्ध्ये त्वया राजन्व्ययुज्यत ।

तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा । । १६.२३ । ।

दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव ।

जाता शशिप्रभायां तु सैव हालाहलछटा । । १६.२४ । ।

न विनोदयितुं शक्यं एषा केनापि वस्तुना ।

विनेश तव कर्पूर- शीतया सङ्गमाशया । । १६.२५ । ।

त्वद्दर्शनोपकारिण्याः करोत्येकावलीं इव ।

इयं पक्ष्माग्रवर्त्यश्रु- पृषतछद्मना दृशः । । १६.२६ । ।

वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे ।

इयं आपाण्डुगण्डेन स्मरतापमुखेन्दुना । । १६.२७ । ।

शिरीषादपि मृद्वङ्गी क्वेयं आयातलोचना ।

एष क्व च कुकूलाग्नि- कर्कशो मदनज्वरः । । १६.२८ । ।

नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि ।

न चेन्दुमणिपर्यङ्के सखी निर्वृतिं एति नः । । १६.२९ । ।

निसर्गरक्तं एतस्याः सखीजनं इवाधरं ।

नयन्ति किं अपि म्लानिं उष्णा निःश्वसितोर्मयः । । १६.३० । ।

अरतित्वं अवाप्याम्भः- कणिकेव विघूर्णते ।

एषा कमलिनीपत्र- शय्यायां आयतेक्षणा । । १६.३१ । ।

अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु ।

नीरन्ध्रघर्मसलिल- छलेनेव विलीयते । । १६.३२ । ।

कृशतां अङ्गके गाढं अस्याः कुसुमक्ॐअले ।

आरोपयति पुष्पेषु मौर्वीं इव शरासने । । १६.३३ । ।

धृतया हृदि बालेयं वितीर्णहरिचन्दने ।

निर्वाणं एति भवतः कथया न जलार्द्रया । । १६.३४ । ।

आकर्णकृष्टकोदण्डस्- त्वां विना निशितैः शरैः ।

भिनत्त्यङ्गं अनङ्गोऽस्याः क्षितिश्चेतसि कापि मे । । १६.३५ । ।

इयं अत्यच्छहृदये दधत्यतिसुवृत्ततां ।

बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि । । १६.३६ । ।

एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया ।

स्मरानिलपरामर्शादितश्चेतश्च वेपते । । १६.३७ । ।

इयं इन्दुद्युतिहरं युक्तं अत्यायतैर्गुणैः ।

मृणालवलयं हस्ते वहति त्वां च चेतसि । । १६.३८ । ।

अनङ्गतापवत्यस्या निकामसरसं हृदि ।

सङ्कुचत्यब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः । । १६.३९ । ।

क्रियते वलयेनास्या मणिबन्धे गतागतं ।

कार्श्याग्रभूमिं आप्तायास्त्वय्यन्तःकरणेन च । । १६.४० । ।

जायते पेशलं अपि प्रायो वस्त्वन्यथापदि ।

प्राप्तो मृणालहारोऽपि यदस्या दाहहेतुतां । । १६.४१ । ।

निहिताः सास्रमालीभिर्लवलीपाकपाण्डुनी ।

अस्याः स्तनतटे भारः परं वानीरपल्लवाः । । १६.४२ । ।

न चन्दनेन नोशीर- वारिणा न जलार्द्रया ।

नास्याः पुटकिनीपत्रैः शमं एति स्मरज्वरः । । १६.४३ । ।

किं चापरं त्वं एतस्या हृदयस्याधिदेवता ।

यतस्त्वन्मयं एवैषा विश्वं विश्वेश पश्यति । । १६.४४ । ।

रत्नचूडोपनीतेन सन्देशेन तवाधुना ।

इयं उच्छ्वसिता किं चित्सुधागण्डूषबन्धुना । । १६.४५ । ।

तावदागच्छ वेगेन गृहीत्वा हेमपङ्कजं ।

अनङ्गविधुना यावदियं श्वसिति नः सखी । । १६.४६ । ।

__________________________________________

नायकस्य प्रतिसन्देशः

एवं आकर्ण्य ललितं लेखार्थं अथ पार्थिवः ।

उद्भिन्नसान्द्रपुलकः पाटलां इत्यवोचत । । १६.४७ । ।

यथा सखी वः किं अपि प्रपन्ना विधुरां दशां ।

तथा त्वं अपि मां एवं पाटले किं न पश्यसि ?

| | १६.४८ | |

तद्गच्छ तां शशिमुखीं आश्वासयितुं अर्हसि ।

वयं एते च हेमाब्जं आनेतुं प्रयतामहे । । १६.४९ । ।

तथा कार्यं न वन्ध्यः स्याद्यथा मम मनोरथः ।

वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि । । १६.५० । ।

__________________________________________

पाटलाप्रयाणम्

आवृत्तिदत्तसन्देशा- सा ततः पृथिवीभुजा ।

फणिराजेन्द्रनगरीं त्वरितं पाटला ययौ । । १६.५१ । ।

प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः ।

प्रलयाम्बुधरध्वान- धीरं दध्वान दुन्दुभिः । । १६.५२ । ।

__________________________________________

विद्याधरस्त्रीपुरुषवर्णनम्

नदन्नुत्कम्पिमनसां स विद्याधरयोषितां ।

निन्ये प्रियपरिष्वङ्ग- श्लथतां अथ दोर्लताः । । १६.५३ । ।

कथं चित्प्राणनाथस्य मुखाधरपल्लवं ।

बाला व्यघटयत्का चित्काचिदुरसश्च पयोधरौ । । १६.५४ । ।

शनैर्बबन्ध जघने नखाङ्कवति मेखलां ।

कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना । । १६.५५ । ।

दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि ।

किं अत्र कृत्यं इत्यन्या किं अपि व्याकुलाभवथ् । । १६.५६ । ।

का चित्पर्यङ्कं आलोक्य सालक्तकपदाङ्कितं ।

अन्योन्यार्पितनेत्राभिर्वयस्याभिरहस्यत । । १६.५७ । ।

एका माणिक्यकटकं कराग्रच्युतं आददे ।

हृदयं पुष्पचापेन मध्ये विद्धं इवात्मनः । । १६.५८ । ।

चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनं ।

मुखाम्भोजं दृशान्योनं विलासिभिरपीयत । । १६.५९ । ।

__________________________________________

रत्नवतीं प्रति गमनम्

सोऽथ प्रववृते गन्तुं विद्याधरबलान्वितः ।

रथेन रथिनां अग्र्यः पुरीं रत्नवतीं प्रति । । १६.६० । ।

__________________________________________

रत्नचूडसमागमः

ततः फणिकुमारेन रत्नचूडेन स अध्वनि ।

समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना । । १६.६१ । ।

[

१६.१६दः आदर्शे?]

सस्तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिं ।

अच्छिन्नदाननिष्यन्दं आत्मानं इव वारणं । । १६.६२ । ।

नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः ।

पुरः प्रसर्पत्तत्सैन्य- फणारत्नांशुसूचयः । । १६.६३ । ।

कियताप्यथ कालेन सन्ततैः सः प्रयाणकैः ।

प्रपेदे कुसुमाश्लेष- सुगन्धिपवनं वनं । । १६.६४ । ।

__________________________________________

दूतप्रस्थापनम्

असुराधिपतिं साम्ना याचितुं हेमपङ्कजं ।

स्थित्वा सस्तत्र पुरतो विससर्ज रमाङ्गदं । । १६.६५ । ।

सश्च त्रिजगतः सारं आदायैव विनिर्मितां ।

उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीं । । १६.६६ । ।

रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशथ् ।

परिखार्णवं उल्लङ्घ्य सस्तां लङ्कां इवाङ्गदः । । १६.६७ । ।

कोऽयं कोऽप्ययं अन्योन्यं एवं पल्लवितोक्तिभिः ।

कौतुकस्तिमिताक्षैः सः पौरैश्चिरं अदृश्यत । । १६.६८ । ।

स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः ।

लोलास्तमालश्यामेषु मेघेष्विव शतह्रदाः । । १६.६९ । ।

निपीयमानः पौरस्त्री- नेत्रस्फटिकशुक्तिभिः ।

वैरिद्विपघटासिंहः सिंहद्वारं अवाप स । । १६.७० । ।

असुरेन्द्रस्य दोःकण्डु- दुःस्थानैकभटाकुलं ।

वीरः स अविशदास्थानं अथ द्वाःस्थनिवेदितः । । १६.७१ । ।

__________________________________________

असुरेन्द्रवर्णनम्

आसीनं अञ्जनश्यामं उच्चैः स्फटिकविष्टरे ।

हिमाचलेन्द्रशिखरे नवीनं इव नीरदं । । १६.७२ । ।

केयूरपद्मरागांशु- मञ्जरीजटिलऊभौ ।

भुजौ बिभ्राणं उज्ज्वाल- प्रतापज्वलनाविव । । १६.७३ । ।

उरसा रुद्धगीर्वाण- द्विपेन्द्ररदकोटिना ।

हारवल्लीं दधल्लोलां दोलां इव जयश्रियः । । १६.७४ । ।

दधानं दीप्तिपर्यस्त- तिमिरौ मणिकुण्डलौ ।

बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाविव । । १६.७५ । ।

वीरव्रतस्यालङ्कारं अहङ्कारस्य जीवितं ।

जगतां अङ्कुशं तत्र स वज्राङ्कुशं ऐक्षत । । १६.७६ । ।

तन्निदेशितं अध्यास्त स हिरण्यमयं आसनं ।

नानारत्नांशुशबलं शृङ्गं मेरोरिवार्यमा । । १६.७७ । ।

__________________________________________

दूतं प्रति प्रश्नः

कुर्वन्मुखानि स्मेराणि दशनज्योत्स्नया दिशां ।

विधाय सत्क्रियां एवं असुरेन्द्रस्तं अब्रवीथ् । । १६.७८ । ।

अहो किं अपि कल्याणं आसन्नफलं अद्य नः ।

अन्यथा हि गृहं सन्तः किं आयान्ति भवद्विधाः । । १६.७९ । ।

यदाश्रमे वङ्कुमुनेर्युवयोर्वृत्तं अद्भुतं ।

तत्कर्णातिथितां नीतं एत्य प्रणिधिभिर्मम । । १६.८० । ।

एतया सांप्रतं ब्रूहि युतो विद्याधरैरयं ।

किं आकङ्क्षति वः स्वामी फलं पाटालयात्रया । । १६.८१ । ।

नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः ।

शेषो धृतेर्भुवोऽन्यत्र व्यापारयति किं फणान् । । १६.८२ । ।

तदत्र प्रहितो राज्ञा किं अर्थं असि कथ्यतां ।

अर्थिनां व्यर्थतां एति न जातु प्रार्थना मम । । १६.८३ । ।

__________________________________________

रमाङ्गदोक्तिः

मार्गैरिवायतैर्वाचां शुचिभिर्दशनांशुभिः ।

सीमन्तिताधरः स्मित्वा तं इत्यूचे रमाङ्गदः । । १६.८४ । ।

आसां सुधारसार्द्राणां शुद्धानां असुराधिप ।

गिरां त्वं एको यत्सत्यं इन्दुर्भासां इवाकरः । । १६.८५ । ।

कच्चित्त्वयायं अज्ञायि देवः साहसलाञ्छनः ।

जगत्प्रदीपं अथवा को न वेत्ति विरोचनं । । १६.८६ । ।

फणिराजसुतां एष परिणेतुं शशिप्रभां ।

पथानेन रथक्षुण्ण- रत्नशैलेन गच्छति । । १६.८७ । ।

त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल ।

अस्याः पित्रेति देवेन तदर्थं प्रहिता वयं । । १६.८८ । ।

अनेनेच्छसि चेत्कर्तुं सख्यं साहसलक्ष्मणा ।

तत्कार्तस्वरराजीवं आनीय स्वयं अर्प्यतां । । १६.८९ । ।

लुम्पन्ति त्वन्मुखच्छायां यावन्नास्य चमूरजः ।

कुरुष्व तावदातिथ्यं हेमाब्जेन महीभुजे । । १६.९० । ।

किं अन्यन्`

नार्थिनां मत्तो विघटन्ते मनोरथाःऽऽ ।

इति त्वया स्वं एवाशु प्रमाणीक्रियतां वचः । । १६.९१ । ।

__________________________________________

वज्राङ्कुशवाक्यम्

इत्युक्तवति सामर्ष- भटदृष्टे यशोभटे ।

प्रत्यभाषत सावज्ञं विहस्यासुरकुञ्जरः । । १६.९२ । ।

अहो बत विदग्धोऽपि धिङ्मुग्ध इव लक्ष्यसे ।

विदुषापि त्वया किंचिद्यदुक्तं असमञ्जसं । । १६.९३ । ।

यूयं क्व माणुषाः पृथ्वी- सङ्कटस्वाम्यदुःस्थिताः ।

सा च त्रिजगतां भर्तुरुचिता क्व शशिप्रभा । । १६.९४ । ।

तादृङ्मदङ्कं एवात्र स्त्रीरत्नं अधिरोहति ।

रमते हि हरस्यैव मौलाविन्दुकलाङ्कुरः । । १६.९५ । ।

यद्यदस्तीह पाताले रत्नं क्व चन किं चन ।

भाजनं तस्य तस्याहं एकः के यूयं उच्यतां ?

| | १६.९६ | |

सहते नृपतौ नैव हेमतामरसार्पणं ।

ममैष शक्रविजय- क्रीडादुर्ललितो भुजः । । १६.९७ । ।

प्रभुस्तव नयज्ञोऽपि किं अनर्थाय केवलं ।

दीर्घेन्दीवरमालेति विकर्षत्यसितोरगं । । १६.९८ । ।

इत एव निवर्तध्वं वर्तध्वं वचने मम ।

अवटे किं इति क्षेप्तुं आत्मानं यूयं उद्यताः । । १६.९९ । ।

यावदेते न मुञ्चन्ति मर्यादां असुराब्धयः ।

तावत्दूरापसारेण स्वामिनं त्रातुं अर्हथ । । १६.१०० । ।

नरेन्द्रं दुर्जिगीषातस्तद्गच्छ विनिवारय ।

त्वादृशाः किं उपेक्षन्ते पतिं उत्पथगामिनं । । १६.१०१ । ।

अथवास्यास्ति शक्तिश्चेत्किं अद्यापि विलम्बते ।

आयातु स्वयं आदातुं इतः काञ्चनपङ्कजं । । १६.१०२ । ।

किं अन्यज्जायतां एष खड्गधारातिथिर्मम ।

इत्युक्त्वा कोपतरलं विररामासुरेश्वरः । । १६.१०३ । ।

__________________________________________

रमाङ्गदस्य प्रतिवचनम्

धैर्यं संवृतकोपोऽथ स्मयमानो रमाङ्गदः ।

तं इत्यमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे । । १६.१०४ । ।

निर्वाणवीर्यवातेऽस्मिन्रसातलबिलोदरे ।

अभुग्नभुजकण्डूतिरहो किं अपि दृप्यसे । । १६.१०५ । ।

मन्ये तवैतन्नीरन्ध्रं अज्ञातस्वपरान्तरे ।

पातालचिरसंवासाच्चित्ते परिणतं तमः । । १६.१०६ । ।

यां हरस्याष्टमीं आहुर्मूर्तिं आहुतिलेहिनीं ।

तत्सूतिः प्रागभूद्भर्ता परमार इति क्षितेः । । १६.१०७ । ।

कृतावतारं तद्वंशे वधाय विबुधद्विषां ।

किं आदिदेवं कंसारिं धिङ्मर्त्य इति मन्यसे । । १६.१०८ । ।

[

१६.१०८दः सन्दानितकम्]

कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः ।

फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः । । १६.१०९ । ।

तां हठेनात्मसात्कर्तुं असुरेन्द्र न शक्यसे ।

न रत्नसूचिं आक्रष्टुं अयस्कान्तस्य योग्यता । । १६.११० । ।

पदं पथि निधत्सेऽत्र किं अन्यायमलीयसे ।

अपथे चरतां यान्ति दूराद्दूरं विभूतयः । । १६.१११ । ।

अनर्पणं महीपाले हेमपङ्केरुहस्य यथ् ।

तवापरिघं उत्प्रेक्षे तदेव द्वारं आपदां । । १६.११२ । ।

राजेन्द्रदीपके तस्मिन्समराङ्गणवर्तिनि ।

एते भटास्ते न चिरात्- आयास्यन्ति पतङ्गतां । । १६.११३ । ।

तथा विधेहि न यथा त्वन्दतःपुरयोषितां ।

करपल्लवशय्यासु शेरते वदनेन्दवः । । १६.११४ । ।

प्रवृत्तपतिशोकार्त- पौरस्त्रीपरिदेवना ।

इयं उत्सन्नसङ्गीता मा भूद्रत्नवती पुरी । । १६.११५ । ।

देवस्यार्पितहेमाब्जस्तदेहि पत पादयोः ।

शिरः पुनन्तु ते कामं पुण्यास्तत्पादपांसवः । । १६.११६ । ।

अथवा सुभटैः सार्धं उत्तिष्ठ पुरतो भव ।

समं विद्याधरानीकैरयं आयाति भूपतिः । । १६.११७ । ।

किं अन्यत्समं एतेन शिरस्तामरसेन ते ।

हेमकोकनदं देवः स्वयं एव ग्रहीष्यति । । १६.११८ । ।

__________________________________________

रमाङ्गदागमनम्

तं इत्युक्त्वा सभामध्यान्निर्जगाम रमाङ्गदः ।

निकटं च रणोत्कस्य जगाम जगतीपतेः । । १६.११९ । ।

अथ वदति शनैः समेत्य तस्मिन्नमररिपोर्वचनानि तानितानि ।

असुरपतिविनाशकालरात्रिम्- भृकुटीं उवाह मुखेन मालवेन्द्रः । । १६.१२० । ।

गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालोऽथ व्यधित परितस्तत्पुरो रत्नवत्याः ।

येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन्नवपरिभवश्यामलावक्त्रलक्ष्मीः । । १६.१२१ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये कनकारविन्दप्रार्थनो नाम षोडशः सर्गः

************************************************

.

सप्तदशः सर्गः

युद्धवर्णनं

अथाहिविद्याधरराजसैन्यैर्निपीडितायां पुरि रत्नवत्यां ।

भटाः सकोपं भुजदर्पभाजो निर्जग्मुराकृष्टकृपाणपट्टाः । । १७.१ । ।

अन्योन्यसङ्घट्टवशेन तेषां उदञ्चिताः काञ्चनकङ्कटेभ्यः ।

युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः । । १७.२ । ।

भालेषु भीमा भृकुटीर्वहन्तो भृङ्गत्विषश्चासिलताः करेषु ।

खुराग्ररुग्णावनिभिः सरोषं निरीयुरन्ये चतुरैस्तुरङ्गैः । । १७.३ । ।

न्यभादनीकं करिणां च सान्द्र- सिन्दूरपूरारुणगण्डभित्ति ।

प्रत्यग्रदावानललीढकोटि- कुलाचलेन्द्रप्रचयोपमेयं । । १७.४ । ।

पुरो रणोत्सेकभृतां निरुद्धं ओघेन विद्याधरवाहिनीनां ।

तत्पुञ्जितं सैन्यं अमर्त्यशत्रोर्बभूव मूले मणितोरणस्य । । १७.५ । ।

साटोपं आरोपितचापयाष्टिर्निबद्धतूणीरयुगो गजस्थः ।

सो निर्जगामाथ महासुरेन्द्रो वेगादहंकार इवात्तदेहः । । १७.६ । ।

युगात्ययाम्भोधरनादधीरस्तस्योद्गतः सङ्गरतूर्यघोषः ।

बद्धप्रतिश्रुन्ति नितान्तभीमश्चकार पातालबिलोदराणि । । १७.७ । ।

सत्पुष्करानञ्जनपुञ्जभासस्पथो जयस्याथ गजानसींश्च ।

व्यापारयन्ति स्म रयेण वीरास्तत्प्रेरिता वैरिवरूथिनीषु । । १७.८ । ।

परस्परापातिकृपाणनिर्यत्- ज्वालावलीपल्लवितान्तरिक्षः ।

अभूत्प्रवृत्तः समरो महाहि- विद्याधरेन्द्रासुरपुङ्गवानां । । १७.९ । ।

वीरेषु धावत्सु चरत्स्वमन्दं गजेषु वल्गत्सु तुरङ्गमेषु ।

अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान् । । १७.१० । ।

प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः ।

अत्यद्भुतं नृत्तं इवारभन्त भटा रणप्राङ्गणरङ्गमध्ये । । १७.११ । ।

उत्प्लुत्य वेगात्पवमानमार्गं विद्याधरैर्दानजलाविलानि ।

पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि । । १७.१२ । ।

निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः ।

भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः । । १७.१३ । ।

आवर्ततां ऊर्मिलतायमान- निस्त्रिंशवल्लीवलयाकुलासु ।

प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु । । १७.१४ । ।

फणावलीष्वापतितोरगाणां अफल्गुरत्नोपलकर्कशासु ।

कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा । । १७.१५ । ।

अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि ।

ज्याशब्दहृष्टासुरसिंहनाद- तुरङ्गहेषागजबृंहितानि । । १७.१६ । ।

प्रधावदश्वीयखुराहतानां अभ्युद्गतो रत्नभुवां परागः ।

गीर्वाणचापच्छविलाञ्छितानि कृत्स्नानि चक्रे ककुभां मुखानि । । १७.१७ । ।

भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः ।

भयङ्कराभूत्तरुणार्कबिम्ब- सहस्रकीर्णेव रणाङ्गणोर्वी । । १७.१८ । ।

लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः ।

उत्तालवैवस्वततालवृन्त- विच्छित्तिमूहुः करिकर्णतालाः । । १७.१९ । ।

अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषोऽग्रे ।

भुजा निपेतुः समं ईक्षणेन समौलिरत्ना इव पन्नगेन्द्राः । । १७.२० । ।

अङ्गादसिप्रासपृषत्कभिन्नात्- असृक्प्रवाहेषु भृशं वहत्सु ।

लीलागलद्गैरिकनिर्झराणां गजैर्जगाहे कुलपर्वतानां । । १७.२१ । ।

क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि ।

कालेन सङ्ग्रामसरोन्तरालादुत्खण्डितानीव सरोरुहाणि । । १७.२२ । ।

कबन्धकण्ठोच्छलदस्रवन्तः समीपं एत्योपरि कङ्कयूथं ।

मुहूर्तं इद्धारुणरत्नदण्डं अदृश्यत च्छत्रं इवान्तकस्य । । १७.२३ । ।

मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः ।

अस्ताचलव्यायतवप्रपाति- पतङ्गबिम्बानुकृतिर्वितेने । । १७.२४ । ।

पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन ।

व्यधायि विद्याधरसैनिकैस्तत्सनागवीरैरसुरेन्द्रसैन्यं । । १७.२५ । ।

हंसैरिव स्मेरतटाःसमन्तात्परिच्युतैः कुञ्जरकर्णशङ्खैः ।

वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्यगाधा रुधिरस्रवन्ती । । १७.२६ । ।

विद्याधरव्यालभटावलुप्त- धैर्येषु नश्यत्सु महासुरेषु ।

विश्वाङ्कुशो नाम सुरारिसूनुरथो रथेनाजिमहीं विवेश । । १७.२७ । ।

आकर्णकृष्ताद्धनुषः पतद्भिर्बालेन्दुलेखाकृतिभिः पृषत्कैः ।

अरातिसैन्ये रणधीरवीरान्भीरूनिवैको विमुखीचकार । । १७.२८ । ।

तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणां अपतन्करेभ्यः ।

धाराग्रलग्नद्विपकुम्भमुक्ताः सबाष्पलेशा इव खड्गलेखाः । । १७.२९ । ।

क्षणाद्वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानां ।

सरित्पयांसीव निशकरांशु- पूरप्रवृद्धार्णवपीडितानि । । १७.३० । ।

न शेकतुस्तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ ।

रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य । । १७.३१ । ।

दोर्दण्डकण्डूतिं अथास्य हर्तुं उद्भ्रूलतं भूपतिना नियुक्तः ।

जवाज्जगामाजिपथं रथेन रमाङ्गदःकुण्डलितोऽग्रचापः । । १७.३२ । ।

तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य ।

चक्रे पदं बाष्पकणोत्करेण यथा कपोलेष्वसुराङ्गनानां । । १७.३३ । ।

दूरात्सुपर्वारिसुतं रथेन स रंहसा संमुखं आपतन्तं ।

रुरोध तं बाणपरंपराभिर्यशोभटः कर्णं इवेन्द्रसूनुस् । । १७.३४ । ।

विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैमं अथास्य बाणं ।

तटेऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिरिवाम्बुवाहः । । १७.३५ । ।

अलक्ष्यसंधानविमोक्षपातान्यशोभटस्यात्तरुषोऽपि रोपान् ।

मूर्च्छालुठत्सारथिराहताश्वो रथः शशंसासुरनन्दनस्य । । १७.३६ । ।

विलासकाञ्चीं अथ कालरात्रेरुद्यत्क्रुधः पद्धतिं अन्तकस्य ।

मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस्तनूजः । । १७.३७ । ।

सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण ।

संरभ्य राहोरिव चक्रपाणिः स अप्यस्य चक्रेण शिरश्चकर्त । । १७.३८ । ।

ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरं अम्बरेऽथ ।

मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्यां अरपुष्पवृष्टिं । । १७.३९ । ।

दृष्टे शिरस्युत्फलिते स्वसूनोर्दिङ्मुललीनासु पताकिनीषु ।

वज्राङ्कुशाः संमुखं आपपात पत्युर्विशां अस्तगिरेरिवार्कः । । १७.४० । ।

मदाम्बुवर्षी समरेऽभिधावन्रेजे गजस्तस्य सहेमकक्ष्यः ।

भिन्नेऽन्तराले पवमाननुन्नस्तमालनीलस्तडितेव मेघः । । १७.४१ । ।

पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः ।

स्वजीवितान्याजिमुखे विहातुं अत्युत्सुका भङ्गमलीमसानि । । १७.४२ । ।

आरुह्य चन्द्रः खं इवाभिरामं नक्षत्रमालाभरणं गजेन्द्रं ।

देवोऽपि तद्वैरितमो नियन्तुं अथ प्रतस्थे नवसाहसाङ्कः । । १७.४३ । ।

एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर्बभूव ।

अरातिसेनानलिनीवनैक- शीतांशुरन्यत्र यशोभटश्च । । १७.४४ । ।

स्फुरत्फणछत्रमणिप्रतान- तेजश्छटाजर्जरितान्धकारः ।

अफल्गुर्वीर्यः फणभृत्कुमारोऽप्यग्रेऽभवत्तस्य स रत्नचूडः । । १७.४५ । ।

विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि ।

हतावशेषाणि पुरोऽस्य चेलुर्बलानि विद्याधरपन्नगानां । । १७.४६ । ।

रक्तासवक्षीबसहस्तताल- वेतालतालोच्छलिताट्टहासः ।

महाभटानां असुनिर्व्यपेक्षं अन्योन्यं आवर्तत संपरायः । । १७.४७ । ।

चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः ।

मुक्ताः सलीलां त्रिदशाङ्गनाभिर्माला इवेन्दीवरपत्रमय्यः । । १७.४८ । ।

केषां चिदूहुः कवचानि शोभां क्व चित्क्व चिल्लोहितपाटलानि ।

खेलज्जयश्रीचरणारविन्द- लाक्षारसेनेव नवाङ्कितानि । । १७.४९ । ।

हृदिप्रविष्टैरविशुद्धिमद्भिरभूद्व्यथा कापि शरैः परेषां ।

दुरात्मनां साधुगुणैरिवाग्रे फलेन संयोगं उपेयिवद्भिः । । १७.५० । ।

परस्परापातजुषां असीनां धाराच्युतः संयतिचूर्णरेणुः ।

अवाप तापिच्छरुचिर्जयश्री- विलासकालाञ्जनधूलिलीलां । । १७.५१ । ।

पर्यायजातोभयसैन्यभङ्ग- करालकोलाहलकातराणां ।

सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूतां । । १७.५२ । ।

अथासुरेन्द्रद्विरदेन वेगादभ्युत्थितेनोद्गतदानधारं ।

मध्येरणं मध्यमलोकभर्तुर्जवान्मदान्धो जघटे गजेन्द्रः । । १७.५३ । ।

महेभयोस्तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः ।

कोशेषु विदुत्कपिशा मुहूर्तं व्यधादिवाष्टापदपत्रवल्लीः । । १७.५४ । ।

मुहुः प्रजानां अधिपेन गाढं आकृष्यमाणस्य शरासनस्य ।

द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार । । १७.५५ । ।

परिस्फुरत्कुण्डलघृष्टपुङ्खास्तेन प्रयुक्तास्पृथुविक्रमेण ।

प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्यपतन्पृषत्काः । । १७.५६ । ।

अरातिमुक्तेषु ततस्तनुत्राद्वह्निस्फुलिङ्गेषु समुल्लसत्सु ।

मूर्तिर्बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव । । १७.५७ । ।

हिरण्मयी पार्थिवबाणपङ्क्तिरत्युन्नते मूर्ध्नि महासुरस्य ।

रेजे तरां अञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला । । १७.५८ । ।

अभ्युद्गता भर्तुररातिबाण- क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः ।

अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेरिव धूमलेखा । । १७.५९ । ।

रमाङ्गदोऽप्युद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य ।

शरैरलावीज्जयवैजयन्तीं ज्योत्स्नासितं कीर्तिं इवासुरस्य । । १७.६० । ।

अधःस्थितोड्डामरवैरिपत्ति- मुक्तेषु निर्लूनशरासनज्यः ।

चिक्षेप चक्राण्यतिदीर्घबाहुः सः कालरात्रेरिव कङ्कणानि । । १७.६१ । ।

उत्प्लुत्य हेलाहतसंमुखारिर्विद्याधरेन्द्रोऽप्यसिना चकर्त ।

जगज्जयस्तम्भं इवोद्धुरस्य सुरद्विषः काञ्चनकेतुदण्डं । । १७.६२ । ।

सो रत्नचूडोऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठं ।

सितातपत्रत्वं उदञ्चदाप यथास्य मुक्ताफलधूलिजालं । । १७.६३ । ।

तुङ्गं दधत्कर्कशतां अभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मं ।

पयोधरद्वन्द्वं इवाजिलक्ष्म्याश्चक्रेऽर्धचन्द्राङ्कितं इन्द्रशत्रुः । । १७.६४ । ।

परस्पराघट्टितदन्तकोटि- भ्रष्टाग्निवेशभ्रमं आदधन्ति ।

रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि । । १७.६५ । ।

चिक्षेप पृथीतिलके सुरारिर्यां यां इषुं कोपकषायिताक्षः ।

तां तां जयाशां इव बाहुशाली शरैः सस्तस्यार्धपथे लुलोव । । १७.६६ । ।

तयोस्तथेष्वासप्रकर्ष- प्रत्युक्तकर्णार्जुनयोर्जयश्रीः ।

सुवेलरत्नाकरयोरुदग्रा चकार वेलेव गतागतानि । । १७.६७ । ।

पत्युः प्रजानां असुरेश्वरोऽथ किरीटमाणिक्यचयं जहार ।

मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः । । १७.६८ । ।

क्रोधादथार्धशशलाञ्छनसोदरेण बाणेन वासवरिपोर्नवसाहसाङ्कः ।

चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलं उत्तमाङ्गं । । १७.६९ । ।

आसन्मुखानि ककुभां अभितोऽथ चित्र- वादित्रनादलहरीमुखरोदराणि ।

देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्यसुरवैरिपुरन्ध्रिमुक्तं । । १७.७० । ।

लक्ष्मीपतेः पृथुभुजद्वयं आर्द्रसान्द्र- ज्याघातलाञ्छितं अलाञ्छितविक्रमस्य ।

अत्यादरागतजितोर्जितवैरिलक्ष्मी- पादाब्जयावकनिषक्तं इवाचकाशे । । १७.७१ | |

तस्याग्रतः कनककुण्डलताड्यमान- गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः ।

विद्याधरोरगकुरङ्गदृशः प्रमोद- सान्द्रोच्छलध्वनि जगुर्जयमङ्गलानि । । १७.७२ । ।

स्मित्वा यशोभटकरार्पितचापयष्टिरुन्मुक्तरत्नकवचः खचरेश्वरेण ।

उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर्देवो ममार्ज मुखं अंशुकपल्लवेन । । १७.७३ । ।

दत्ताभयोपनतपौरशतार्प्यमाण- रत्नोपधां अथ स रत्नवतीं प्रविश्य ।

तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकं अभ्यषिञ्चथ् । । १७.७४ । ।

मूर्तं मनोरथं इवोपवनात्सकन्दं आदाय तत्कनककोकनदं नरेन्द्रः ।

आदातुं ईप्सितमहीन्द्रसुतेति रत्नं अभ्युत्सुकस्तदनु भोगवतीं प्रतस्थे । । १७.७५ । ।

देवः साहसिकोऽप्यमन्दमुरजध्वानानुमेयोत्सवां उन्नम्रैः परितो महीं मणिगृहैरुत्तम्भयन्तीं इव ।

तां अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल- प्रालम्बोच्छलदच्छकान्तिनिकरस्मेरां अवापत्पुरीं । । १७.७६ । ।

इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये हेमकमलहरणो नाम सप्तदशः सर्गः

************************************************

.

अष्टादशः सर्गः

फणिराजदर्शनम्

तं विष्टपत्रितयकण्टकदृष्टसारं अभ्यागतं नृपतिं उद्गतगाढहर्षः ।

प्रत्युद्ययावधिपतिः फणिनां अनर्घ- रत्नार्घपाणिरशनैरथ शङ्खपालः । । १८.१ । ।

__________________________________________

पुरप्रवेशः

आदाय सादरफणीश्वरदत्तं अर्घ्यं अर्घ्यः सतां स बहिरेव निवेश्य सैन्यं ।

देवोऽविशद्विनयवान्पुरं अग्रयायि- विद्याधराधिपरमाङ्गदरत्नचूडः । । १८.२ | |

उत्सृज्य गीतं असमाप्य विलासलास्यं अङ्कादपास्य सहसा मणिवल्लकीं च ।

अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः । । १८.३ । ।

उत्क्षिप्य वेपथुमता करपल्लवेन वातायनाग्रमणिमौक्तिकलाजकानि ।

स्मित्वैकया स विलसन्मकरावचूल- लीलालवाञ्चितविलोचनं आलुलोके । । १८.४ । ।

उद्यद्विवृत्तकरवेणिकया नृपेन्दौ तस्मिन्स्मरोल्लसितजृम्भिकया कया चिथ् ।

मुक्ता मुहुर्विबुधसिन्धुकलिन्दकन्या- किर्मीरवारिलहरीसुहृदः कटाक्षाः । । १८.५ । ।

वाचालरत्नवलया सविलासं अस्मिन्निक्षिप्य कापि नवमौक्तिकलाजमुष्टिं ।

तत्ताडितांसतटपार्थिवदत्तदृष्टिर्दीर्घेक्षणा किं इव न त्रपया चकार । । १८.६ । ।

वक्षो दधानं अमराद्रिशिलाविशालं आजानुबाहुं अवलोक्य नरेन्द्रचन्द्रं ।

चित्तोपनीतपरिरम्भसुखातिसान्द्रं अन्या पयोधरभरे पुलकं बभार । । १८.७ । ।

आलोक्य दर्पणतले प्रतिमागतं तं Aththo

मयैषऽ इति कापि कृतोत्सवाभूथ् ।

मुग्धा गतेऽथ पुरतोऽत्र तदीयबिम्बे शून्यात्मदर्शविधुरेन्दुमुखी बभूव । । १८.८ । ।

इत्यापतन्मदनबाणपरम्पराणां उन्मीलिताङ्गवलनश्लथमेखलानां ।

एणीदृशां विचरति स्म स राजहंसः पारोल्लसन्नवरसोर्मिषु मानसेषु । । १८.९ | |

__________________________________________

नायकवर्णनम्

सङ्गीतवेश्मनि फणीश्वरचारणानां गीतेष्वजस्रं इह शुश्रुम यद्यशांसि ।

यातः स एव नयनातिथितां अयं नः पुण्यैरहो बत नृपो नवसाहसाङ्कः । । १८.१० | |

कान्तिछटाछुरितदिक्तट एष देवो जीयाज्जगन्ति परमारकुलप्रदीपः ।

उन्मूल्य संप्रति सुरारितमः समूलं येनाहिविष्टपतले विहितः प्रकाशः । । १८.११ । ।

हन्तैष पन्नगपतेरतुलप्रतिज्ञा- प्राग्भारसागरसमुत्तरणैकपोतः ।

उत्पाकं एष च फलं फणिराजकन्या- चित्ते चिरं कृतपदस्य मनोरथस्य । । १८.१२ | |

एतद्यशोभटकरे कनकाम्बुजं तल्लीलावतंसं अचिराद्विरचय्य येन ।

प्रत्युप्तकल्पतरुपल्लवं एष पाणिं आदास्यते नृपतिरद्य शशिप्रभायाः । । १८.१३ । ।

__________________________________________

हाटकेश्वरदर्शनम्

सान्द्रानुरागपिशुनाः परशुः परेषां आकर्णयन्निति सः पौरजनस्य वाचः ।

श्रीहाटकेश्वर इति प्रथितस्य तुङ्गं अग्रे ददर्श मणिमन्दिरं इन्दुमौलेः । । १८.१४ । ।

[S

य़्ण्ठाX

ः कुलकम्]

तत्र प्रविश्य सकृतानतिरादिदेवं आनर्च कल्पविटपिप्रभवैः प्रसूनैः ।

स्तोतुं कृताञ्जलिपुटः कुटजावदात- दन्तांशुपल्लवितवागुपचक्रमे च । । १८.१५ । ।

__________________________________________

हाटकेश्वरस्तुतिः

अन्तर्जतापिहितस्ॐअसुरापगाय प्रच्छन्नशरशासनलोचनाय ।

तीव्रव्रतग्लपितशैलसुतास्वरूप- विज्ञाननर्मपटवे बटवे नमस्ते । । १८.१६ । ।

अत्यादरानतसुरासुरमौलिरत्न- नानामरीचिखचिताङ्घ्रिसरोरुहाय ।

देहार्धवर्तिगिरिजाविहिताभ्यसूय- सन्ध्याप्रणामविषमाञ्जलये नमस्ते । । १८.१७ । ।

नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त- रत्नाङ्कुरस्य करणीं विधुरातनोति ।

मौलौ सदैव भवतो भवभेदकर्तुर्निर्दग्धभास्करमहाय नमोऽस्तु तस्मै । । १८.१८ । ।

कन्दर्पदर्पशमनाय कृतान्तहर्त्रे कर्त्रे शुभस्य भुजगाधिपवेष्टनाय ।

उर्वीमरुद्रविनिशाकरवह्नितोय- याज्याम्बरोच्चवपुषे सुपुषे नमस्ते । । १८.१९ । ।

नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति- संवीतदेहकवलीकृतपन्नगाय ।

निर्दग्धदानवकुलाय विपत्क्षयैक- कार्याय कारणनुताय नमोऽस्तु तुभ्यं । । १८.२० । ।

ते ते यं एव किल वाङ्मयसागरस्य पारं गताः प्रणवं आत्मविदो वदन्ति ।

तस्मै समाहितमहर्षिविनिद्रहृद्य- हृत्पुण्डरीकविहितस्थितये नमस्ते । । १८.२१ । ।

उत्तंसितेन्दुशकलाय कपालजूट- सङ्घट्टितोर्मिमुखराम्बरनिर्झराय ।

भस्माङ्गरागशुचये विकचोपवीत- व्यालेन्दुमौलिमणिदीधितये नमस्ते । । १८.२२ | |

नास्त्रं न भस्म न जटा न कपालदाम नेन्दुः सिद्धतटिनी न फणीन्द्रहारः ।

नोक्षा विषं न दयितापि न यत्र रूपं अव्यक्तं ईश किल तद्दधते नमस्ते । । १८.२३ । ।

__________________________________________

नागराजगमनम्

स्तुत्वेत्यवन्तिपतिरिन्दुकुलावतंसं तन्मन्दिरात्सहचरैः सह निर्जगाम ।

अन्तर्निवेशितहरिन्मणिवेदि वल्गन्- नागाङ्गनं सः फणिराजगृहं जगाम । । १८.२४ । ।

तत्रावतीर्य रथतः स रमाङ्गदात्त- पाणिः समुच्छलितमङ्गलतूर्यघोषे ।

उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण- माणिक्यकुट्टिमतले मसृणं विवेश । । १८.२५ । ।

अन्योन्यपल्लविततद्विजयप्रशंसः प्राप्तस्थितिर्विकटकाञ्चनविष्टरेषु ।

पद्मछदायतदृशा ददृशेऽथ तस्मिन्नेकत्र तेन मिलितः फणिराजलोकः । । १८.२६ । ।

__________________________________________

तत्कृतः सत्कारः

तस्मिन्गते नयनगोचरं उद्धृतारौ बद्धाञ्जलिर्झटिति पन्नगराजसंसथ् ।

मन्दाकिनीव परितो हरिणावचूड- व्यालोककुड्मलितकाञ्चनपङ्कजाभूथ् । । १८.२७ । ।

न्यञ्चच्छिखाभरणभासुरपद्मराग- रोचिछटाघटिततत्फणरत्नकान्तिः ।

राजन्यमौलिमणिचुम्बितपादपीठस्तस्मै चकार स महाभिजनः प्रणामं । । १८.२८ । ।

प्रत्युप्तरत्नं अभितः प्रमदावकीर्णं मुक्त्वा चतुष्कं उरगेन्द्रनिदेशितं स ।

अध्यास्त सादरजरत्फणिकल्पिताशीस्तन्मध्यवर्तिकनकासनं उन्नतांसः । । १८.२९ । ।

वत्सां व्रजनाय ममेति शनैर्विसृज्य नेपथ्यनीलमणिवेश्मनि रत्नचूडं ।

तत्रासनद्वयं अदापयदस्य पार्श्वे विद्याधराधिपयशोभटयोः फणीन्द्रः । । १८.३० । ।

स्वर्णासने स्वयं अथाच्छफणातपत्र- रत्नप्रदीपशतजर्जरितान्धकारः ।

लोकत्रयैकतिलकस्य स नातिदूरे देवस्य दारितमहेन्द्ररिपोर्न्यषीदथ् । । १८.३१ । ।

स्थित्वैकतो युवतिमङ्गलगीतिं अत्र शृण्वन्स विन्ध्यतटदृष्टचरः कुरङ्गः ।

चित्रे निवेशित इवाथ यशोभटेन स्मित्वा सविस्मयं असूच्यत पार्थिवाय । । १८.३२ । ।

__________________________________________

शशिप्रभादर्शनम्

अत्रान्तरे प्रमदलोलदृशा नृपेण दूराददर्शि फणिराजसुताभियान्ती ।

तन्वी शिरीशसुमनःसुकुमारमूर्तिर्देवस्य कार्मुकलतेव मनोभवस्य । । १८.३३ | |

ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर्मात्राचिरोद्गतयवाङ्कुरकर्णपूरं ।

मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च वेषं विवाहसमयोचितं उद्वहन्ती । । १८.३४ । ।

सख्या कयापि लिखितं मदनानलैक- धूमावलीवलयसंशयं अर्पयन्तं ।

एकान्तकान्तं असितागरुपत्रभङ्गं आबिभ्रती लवलिपाण्डुतले कपोले । । १८.३५ | |

आत्तप्रसाधनं अनङ्गविलासवेश्म लीलाविधानं अवधिर्नयनोत्सवस्य ।

लावण्यसंवलितं अङ्गकं उद्वहन्ती शृङ्गारदुग्धजलधेरधिदेवतेव । । १८.३६ । ।

सा पाटलाविधुतचामरमारुतेषत्- व्यानर्तितालकलता सहिता सखीभिः ।

नातिस्फुटक्वणितनूपुरं आकुलानि किंचिद्विलम्ब्य दधती त्रपया पदानि । । १८.३७ । ।

__________________________________________

नायिकया नायकदर्शनम्

उत्पक्ष्मणा निरुपमोल्लसितप्रमोद- विस्तारलङ्घितविलाससरोरुहेण ।

सान्द्रस्मरज्वरपिपासितया तयापि दूरादपायि नयनाञ्जलिना नरेन्द्रः । । १८.३८ । ।

__________________________________________

माल्यवतीवाक्यम्

व्रीडावनम्रमुखपद्मं उपागतायां तस्यां पितुः कनकविष्टरभागभाजि ।

माल्यादिकल्पितयथोचितसत्क्रियान्ते तं मालवेन्द्रं इति माल्यवती जगाद । । १८.३९ । ।

राजन्! महीतलमृगाङ्ग! विलम्बसे किम्?

अद्यापि तूर्णं अमुना स्वभुजार्जितेन ।

हेमाम्बुजेन विरचय्य वतंसं अस्याः पूर्णप्रतिज्ञं उरगाधिपतिं विधेहि । । १८.४० । ।

__________________________________________

कमलावतंसः

उक्ते तयेत्यकृत काञ्चनपुष्करं तद्यावत्सः कर्णशिखरे फणिराजपुत्र्याः ।

तावद्विहाय मृगरूपं उदारमूर्तिरग्रे बभूव पुरुषोऽस्य सहेमवेत्रः । । १८.४१ । ।

__________________________________________

पुरुषं प्रति प्रश्नः

कस्त्वं मृगः कथं अभूरिति पार्थिवेन पृष्टः स विस्मयसमुत्सुकमानसेन ।

इत्यब्रवीदुरगनेत्रपरम्पराभिरापीयमानवपुरुक्तिं अवन्तिनाथं । । १८.४२ । ।

__________________________________________

प्रतीहारस्य वृत्तान्तः

कैलासशैलवसतेर्गिरिशोपरोधाद्द्वारप्रवेशविनिषेधकषायितेन ।

शप्तोऽस्मि कण्वमुनिनायं अहं पितुस्ते श्रीहर्षदेवनृपतेः प्रतिहारपालस् । । १८.४३ । ।

राजा फणीन्द्रदुहितुः कनकारविन्दं कर्णे करिष्यति यदा नवसाहसाङ्कः ।

स्वं रूपं आप्स्यसि तदेति समादिदेश शापान्तं एष विहितानुनयो महर्षिः । । १८.४४ । ।

तद्वासवारिविजयोत्थं इदं यशस्ते गत्वैकपिङ्गलगिरेरवतंसयामि ।

उक्त्वेति दिव्यकुसुमैरवकीर्य मौलौ पातालमल्लं अनिलस्य पथा जगाम । । १८.४५ । ।

__________________________________________

विवाहविधिः

तूर्यस्वनेषु विलसत्सु पठत्स्वमन्दं बन्दिष्वनीयत फणीन्द्रपुरोधसा च ।

कोणावसक्तजलपूरितरत्नकुम्भां वेदिं तया सह स मध्यमलोकपालः । । १८.४६ । ।

अभ्युद्गतार्चिरनलोज्झितधूमराजि- श्यामीभवत्कनकतामरसावतंसां ।

तस्यां यथाविधि स मालवपुष्पकेतुः कन्यां अहेः कुवलयाश्व इव उपयेमे । । १८.४७ । ।

आनीतया झटिति रूपं अदृष्टपूर्वं अङ्गेन पुष्पशरभङ्गितरङ्गितेन ।

भाति स्म शन्तनुरिव त्रिदिवस्रवन्त्या पातालचन्द्रकलया सस्तया समेत्य । । १८.४८ । ।

__________________________________________

फणिपतिवाक्यम्

निर्गच्छदच्छरुचिनिर्भरं अंशुकेन संछादितं किं अपि पाणितले दधानः ।

ऊचे तं इत्यधिपतिः फणिनां उदञ्चत्- दन्तांशुशारितरदछदरत्नकान्तिः । । १८.४९ । ।

यद्दीयते तव न तादृशं अस्ति किंचिद्गेहे ममात्र नृपते नवसाहसाङ्क ! ।

कोशप्रतिष्ठितनिधानशतं यतस्त्वां ऐश्वर्यनिर्जितपुरन्दरं आमनन्ति । । १८.५० । ।

तत्स्फाटिकं स्वं इव शुद्धं इदं गृहाण त्वष्टृप्रयत्नघटितं शिवलिङ्गं एकं ।

आकारं अर्धवनितावपुषः पुरारेर्यस्यान्तरे सुकृतिनो हि विलोकयन्ति । । १८.५१ । ।

व्यासः पुरा किल पुराणमुनेः प्रपेदे तस्मात्किलादिकविपाणितलं जगाम ।

लेभे ततोऽपि भगवान्कपिलो महर्षिः सानुग्रहेण मम चेदं अदायि तेन । । १८.५२ । ।

__________________________________________

शिवलिङ्गार्पणम्

उक्त्वेत्यनर्घं अतिपावनं अर्पितं तदन्तःस्फुटैकशिवरूपं अहीश्वरेण ।

पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर्जग्राह पिण्डितं इव स्वयशो नरेन्द्रः । । १८.५३ । ।

तत्राथ दिक्तटपरिस्खलितप्रवृत्त- सीमन्तिनीचटुलनूपुरकाञ्चिनादः ।

कोऽप्युच्छलत्पटहवंशहुड्डुक्कशङ्ख- वीणामृदङ्गमुरजध्वनिरुत्सवोऽभूथ् । । १८.५४ । ।

__________________________________________

स्वनगरीं प्रति प्रस्थापनम्

वृत्ते वधूं अथ विवाहमहोत्सवे तां आदाय निष्प्रतिमपौरुषवैजयन्तीं ।

अन्वागतादरनिवर्तितपन्नगेन्द्रः पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे । । १८.५५ । ।

गत्वाथ दूरं अहिविष्टपतः सहेलं अंशः पुराणपुरुषस्य स निर्जगाम ।

शिप्रार्पितेन सहसा पुरतः प्रभाव- सीमन्तिताम्बुपटलेन पथा ससैन्यः । । १८.५६ । ।

तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः सिन्धोस्तटे सः पदं एकपदे चकार ।

शृङ्गे तदा च भगवानरविन्दबन्धुर्बन्धूकपाटलरुचिः कनकाचलस्य । । १८.५७ । ।

__________________________________________

उज्जयिनीप्रवेशः

बालातपछुरितहर्म्यविटङ्कवर्ति- पारावतातिमधुरध्वनितछलेन ।

सम्भाषणं विदधतीं इव पौरमुक्त- पुष्पाञ्जलिः सः पुरं उज्जयिनीं विवेश । । १८.५८ । ।

कान्तायशोभटयुतं कृशतां अवाप्तास्तच्चिन्तयैव सचिवास्तं अथ प्रणेमुः ।

काकुत्स्थं आहतसुरारिं इवानुयान्तं स्ॐइत्रिणा जनकराजतनूजया च । । १८.५९ | |

__________________________________________

महाकालेश्वरदर्शनम्

आनन्दबाष्पसलिलार्द्रदृशोऽर्धमार्गे सम्भाष्य तान्स्मितमुखः सह तैर्जगाम ।

विद्याधरोरगकराहतहेमघण्टा- टाङ्कारहारि भवनं त्रिपुरान्तकस्य । । १८.६० | |

तस्मिंश्चराचरगुरोर्हरिणावचूल- चूडामणेरपचितिं विधिवद्विधाय ।

साकं फणीन्द्रसुतयाम्बररोधिकम्बु- तूर्यस्वनोर्मि सश्च राजकुलं विवेश । । १८.६१ । ।

__________________________________________

धारागमनम्

तत्रार्णवध्वनिघनोत्सवतूर्यघोषे स्थित्वा दिनानि कतिचित्स नरेन्द्रचन्द्रः ।

याति स्म भूषितकुलः कुलराजधानीं धारां अमात्यकथितामृगयेतिवृत्तः । । १८.६२ । ।

उद्घाटितेष्वथ विलोकनकौतुकेन वातायनेषु परितः पुरसुन्दरीभिः ।

तस्मिंश्चिराद्विशति जीव इवेश्वरे सा प्रोन्मीलितोरुनयनेव पुरी बभूव । । १८.६३ । ।

__________________________________________

शिवलिङ्गप्रतिष्ठा

तत्साध्वकारयदथाधिगतप्रतिष्ठं तत्राच्छरत्नशिवलिङ्गं अनर्घशीलः ।

तस्य प्रभावघटितैर्व्यधुरर्हणां च विद्याधरा विकचकल्पतरुप्रसूनैः । । १८.६४ । ।

__________________________________________

अनुयायिप्रस्थानम्

कृत्वा यथोचितं अकृत्रिमं उत्सवान्ते सत्कारं आयतननिश्लथमौलिरत्नौ ।

दत्ताङ्कपाणिरुभयोः प्रजिघाय स अथ विद्याधराधिपफणीन्द्रसूतौ स्वदेशं । । १८.६५ । ।

एकस्तयोरगमदम्बरगामिसैन्य- सीमन्तिताभ्रपटलः शशिकान्तशैलं ।

अन्योऽप्यगाधजलमालवजह्नुकन्या- विश्राणितोरुसरणिर्निजराजधानीं । । १८.६६ | |

__________________________________________

शशिप्रभासखीगमनम्

माभूः कदापि विमुखी रमेण यदस्य छन्दानुवृत्तिरतिसंवननं मदस्य ।

उक्त्वेति तां अहिसुतां अगमन्गृहाणि गन्धर्वकिन्नरमहोरगसिद्धकन्याः । । १८.६७ । ।

__________________________________________

साम्राज्यलक्ष्मीस्वीकारः

नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः- कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलं ।

देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे रोहज्ज्याघातरेखे पुनोऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः । । १८.६८ । ।

__________________________________________

अथ ग्रन्थप्रशस्तिः

श्रीमत्कविप्रियसुहृच्छलदङ्कराम- राजेन्दुभक्त्यधिगतप्रतिभाविशेषः ।

एतद्विनिद्रकुसुमदद्युति पद्मगुप्तः श्रीसिन्धुराजनृपतेश्चरितं बबन्ध । । ग्रन्थप्रशस्ति.१ । ।

लक्ष्मीलतानववसन्त महीतलेन्द्र विद्याविलासमणिदर्पण सिन्धुराज ।

एतन्मया घटितं उज्ज्वलकान्ति काव्य- माणिक्यकुण्डलं इह श्रवणे विदेहि । । ग्रन्थप्रशस्ति.२ । ।

न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति देवेन तेन कति चित्कविबान्धवेन ।

चन्द्रातपस्नपितमौक्तिकसोदराणां तेषां इदं विलसितं नवसाहसाङ्क । । ग्रन्थप्रशस्ति.३ । ।

यच्चापलं किं अपि मन्धधिया मयैवं आसूत्रितं नरपते नवसाहसाङ्क ।

आज्ञैव हेतुरिह ते शयनीकृतोग्र- राजन्यमौलिकुसुमा न कवित्वदर्पः । । ग्रन्थप्रशस्ति.४ । ।

इति नवसाहसाङ्कचरितं संपूर्णम्

****************************************************************************

]