काव्यात् परं किम् अपि सौख्यम् अहं न जाने
धर्मात् परं किम् अपि पथ्यम् अहं न जाने।
भक्त्याः परं कम् अपि मार्गम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥
स्तोत्रात् परं किम् अपि वाक्यम् अहं न जाने
सत्यात् परं किम् अपि मित्रम् अहं न जाने।
दानात् परं किम् अपि पुण्यम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥
नाम्नः परं कम् अपि मन्त्रम् अहं न जाने
दण्डात् परं किम् अपि यन्त्रम् अहं न जाने।
दैवात् परं किम् अपि तन्त्रम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥
साधोः परं किम् अपि तीर्थम् अहं न जाने
मृत्योः परं किम् अपि तथ्यम् अहं न जाने।
पत्न्याः परं किम् अपि भाग्यम् अहं न जाने
शभ्भोः परं कम् अपि देवम् अहं न जाने॥४
रामात् परं कम् अपि दान्तम् अहं न जाने
कृष्णात् परं कम् अपि कान्तम् अहं न जाने।
वेदात् परं किम् अपि शास्त्रम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥५
वाचः परं किम् अपि शस्त्रम् अहं न जाने
सर्गात् परं किम् अपि चित्रम् अहं न जाने।
मोक्षात् परं किम् अपि लक्ष्यम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥६
स्वीयात् परं किम् अपि राज्यम् अहं न जाने
दास्यात् परं किम् अपि शूलम् अहं न जाने।
त्यागात् परं किम् अपि कार्यम् अहं न जाने
शम्भोः परं कम् अपि देवम् अहं न जाने॥७
ज्ञातं न किञ्चिद् अपरं न परं मयैव,
ज्ञातुं न किञ्चिद् अपरं न परं यतेऽहम्।
ज्ञात्वा यम् एकम् अखिलं प्रतिबुध्यते, तं
शम्भुं विहाय किम् अवैतु मनो ममान्यम्॥८
(प्रेरणा - श्रीनटेशपञ्चरत्नस्तोत्रम्। )