आरक्षणवैभवम्
विश्वास-प्रस्तुतिः
अनारक्षित-लोकानाम्
एका या प्रतिपालिका।
कराभ्यां वृत्ति-दात्रीं तां
मेधां देवीम् उपास्महे॥1
मूलम्
अनारक्षितलोकानामेका या प्रतिपालिका।
कराभ्यां वृत्तिदात्रीं तां मेधां देवीमुपास्महे॥1
विश्वास-प्रस्तुतिः
यत्रारक्षण-रक्षिताः प्रतिपदं मेधा-विहीना बलात्
तत्रारक्षण-भक्षिताः प्रतिपदं राज्येन मेधाविनः।
साम्य-व्याज-हृताधिकार-जनता यत्रास्ति तूष्णीं स्थिता
तद्-दुःशासन-पद्धतिं वयम् अहो सोढुं समर्थाः कथम्॥2
मूलम्
यत्रारक्षणरक्षिताः प्रतिपदं मेधाविहीना बलात्
तत्रारक्षणभक्षिताः प्रतिपदं राज्येन मेधाविनः।
साम्यव्याजहृताधिकारजनता यत्रास्ति तूष्णीं स्थिता
तद्दुःशासनपद्धतिं वयमहो सोढुं समर्थाः कथम्॥2
विश्वास-प्रस्तुतिः
आरक्षणं कलौ कश्चिच्
चिन्तामणिर् विधीयते
विगुणा यस्य संसर्गाद्
भवन्ति गुणिनः क्षणे॥3 (५)
मूलम्
आरक्षणं कलौ कश्चिच्चिन्तामणिर् विधीयते
विगुणा यस्य संसर्गाद् भवन्ति गुणिनः क्षणे॥3
विश्वास-प्रस्तुतिः
शक्रासनं न वाञ्छन्ति
ये चारक्षण-जीविनः।
(यतः -) कालेन क्षीयते स्वर्ग
आरक्षणं प्रवर्धते॥4 (५)
मूलम्
शक्रासनं न वाञ्छन्ति ये चारक्षणजीविनः।
कालेन क्षीयते स्वर्ग आरक्षणं प्रवर्धते॥4
विश्वास-प्रस्तुतिः
आरक्षणं भवेत् किञ्चिद्
विचित्रं यन्त्रम् उत्तमम्।
येन काम्यानि सिध्यन्ति
निर्मेधस्य विना श्रमम्॥5
मूलम्
आरक्षणं भवेत्किञ्चिद्विचित्रं यन्त्रमुत्तमम्।
येन काम्यानि सिध्यन्ति निर्मेधस्य विना श्रमम्॥5
विश्वास-प्रस्तुतिः
आरक्षणेन येषां तु
पदस्थाः पितरः पुरा।
सर्वकारे पुनस् तेभ्यो
कथमारक्षितं पदम्॥6
मूलम्
आरक्षणेन येषां तु पदस्थाः पितरः पुरा।
सर्वकारे पुनस्तेभ्यो कथमारक्षितं पदम्॥6
विश्वास-प्रस्तुतिः
अनारक्षित-पीठं यः
प्राप्येच्छेद् उन्नतिं जनः।
आरक्षणं पदोन्नत्यां
वीक्ष्य रोदिति सत्वरम्॥7
मूलम्
अनारक्षितपीठं यः प्राप्येच्छेदुन्नतिं जनः।
आरक्षणं पदोन्नत्यां वीक्ष्य रोदिति सत्वरम्॥7
विश्वास-प्रस्तुतिः
आरक्षणासवं पीत्वा
नेतारश् चाधिकारिणः।
सर्वोच्च-पदम् आरुह्य
मेधां मृद्गान्ति ते पुनः॥8
मूलम्
आरक्षणासवं पीत्वा नेतारश्चाधिकारिणः।
सर्वोच्चपदमारुह्य मेधां मृद्गान्ति ते पुनः॥8
विश्वास-प्रस्तुतिः
आरक्षणाध्वरे हुत्वा
मेधां योग्यतया सह।
क्षेमम् इच्छन्ति राष्ट्रस्य
मूढास् तेभ्यो नमो नमः॥9 (५)
मूलम्
आरक्षणाध्वरे हुत्वा मेधां योग्यतया सह।
क्षेममिच्छन्ति राष्ट्रस्य मूढास्तेभ्यो नमो नमः॥9
विश्वास-प्रस्तुतिः
नारक्षण-समो मन्त्रो
नारक्षणसमं बलम्।
नारक्षणसमं मित्रं
नारक्षणसमं धनम्॥11
मूलम्
नारक्षणसमो मन्त्रो नारक्षणसमं बलम्।
नारक्षणसमं मित्रं नारक्षणसमं धनम्॥11
विश्वास-प्रस्तुतिः
न कश्चिद् रक्षणीयो वा
देशे यत्रावशिष्यते।
तत्रैवारक्षणार्थाय
युध्यन्ते कुटिला जनाः॥12 (४)
मूलम्
न कश्चिद् रक्षणीयो वा देशे यत्रावशिष्यते।
तत्रैवारक्षणार्थाय युध्यन्ते कुटिला जनाः॥12
विश्वास-प्रस्तुतिः
सर्वत्रारक्षिते देशे
मेधा-विद्रोहिभिर् जनैः।
अनारक्षित-कारास् तु
न शोभन्ते कदाचन॥13
मूलम्
सर्वत्रारक्षिते देशे मेधाविद्रोहिभिर्जनैः।
अनारक्षितकारास्तु न शोभन्ते कदाचन॥13
विश्वास-प्रस्तुतिः
आतिथ्यं सर्वकारस्य
गृहीतुं कोऽत्र मन्द-धीः।
आरक्षणं न याचेत
कारा-गेहेष्व् अपि स्वकम्॥14
मूलम्
आतिथ्यं सर्वकारस्य गृहीतुं कोऽत्र मन्दधीः।
आरक्षणं न याचेत कारागेहेष्वपि स्वकम्॥14
विश्वास-प्रस्तुतिः
न्यायाधीश-पदे दत्तं
मन्त्रिणाऽऽरक्षणं यदा।
कारा-गृहे कदा तेन
तद्-व्यवस्था प्रदास्यते॥15
मूलम्
न्यायाधीशपदे दत्तं मन्त्रिणाऽऽरक्षणं यदा।
कारागृहे कदा तेन तद्व्यवस्था प्रदास्यते॥15
विश्वास-प्रस्तुतिः
असाम्ये साम्यम् आरोप्य
निर्मेधे योग्यतां तथा।
तिष्ठत्य् आरक्षणातङ्को
भोगीव जन-वक्षसि॥16
मूलम्
असाम्ये साम्यमारोप्य निर्मेधे योग्यतां तथा।
तिष्ठत्यारक्षणातङ्को भोगीव जनवक्षसि॥16
विश्वास-प्रस्तुतिः
अहं कुलीनो न कुलाभिमानी
नारक्षणेनात्र कदापि धन्यः।
मेधा-बलेनैव मया सभायाम्
आरक्षितं तुच्छ-पदं स्वकीयम्॥17 (४)
मूलम्
अहं कुलीनो न कुलाभिमानी
नारक्षणेनात्र कदापि धन्यः।
मेधाबलेनैव मया सभाया-
मारक्षितं तुच्छपदं स्वकीयम्॥17
विश्वास-प्रस्तुतिः
न शिक्षणे, नैव च वृत्ति-लाभे
स्पर्धासु कुत्रापि पदोन्नतौ वा।
आरक्षणालम्बनम् अस्तु हेतुर्
मेधा-बलेनार्जित-मान-भाजाम्॥18 (←समासश् चिन्त्यः)
मूलम्
न शिक्षणे, नैव च वृत्तिलाभे
स्पर्धासु कुत्रापि पदोन्नतौ वा।
आरक्षणालम्बनमस्तु हेतुर्
मेधाबलेनार्जितमानभाजाम्॥18
विश्वास-प्रस्तुतिः
मेधां न सूते जठरेण माता
मेधा न जात्या जनिता कदाचित्।
अभ्यासमात्रेण परिश्रमेण
पात्रे स्वतो वै समुदेति मेधा॥19
(वि॑तथम् एत॑द् वस्तुतः॑)
मूलम्
मेधां न सूते जठरेण माता
मेधा न जात्या जनिता कदाचित्।
अभ्यासमात्रेण परिश्रमेण
पात्रे स्वतो वै समुदेति मेधा॥19
विश्वास-प्रस्तुतिः
वेदेषु मेधा हि सरस्वतीयं
लोकेषु मेधा करवृत्तिदात्री।
उपास्महे तां जननीं जगत्या
आरक्षणेनास्ति किमत्र कार्यम्॥20
मूलम्
वेदेषु मेधा हि सरस्वतीयं
लोकेषु मेधा करवृत्तिदात्री।
उपास्महे तां जननीं जगत्या
आरक्षणेनास्ति किमत्र कार्यम्॥20