०१ वसिष्ठाश्रमाभिगमनम्

परिचयः

सङ्कल्पः

+++(र५)+++

विश्वास-प्रस्तुतिः

वागर्थाव् इव सम्पृक्तौ
वागर्थ-प्रतिपत्तये ।
जगतः पितरौ वन्दे
पार्वती-परमेश्वरौ ॥ १ ॥

विश्वास-प्रस्तुतिः

क्व सूर्य-प्रभवो वंशः
क्व चाल्पविषया मतिः ।
तितीर्षुर् दुस्तरम् मोहाद्
उडुपेनास्मि सागरम् ॥ २ ॥

विश्वास-प्रस्तुतिः

मन्दः कवियशः प्रार्थी
गमिष्याम्य् उपहास्यताम्
प्रांशुलभ्ये फले लोभाद्
उद्बाहुर् इव वामनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अथ वा कृत-वाग्-द्वारे
वंशेऽस्मिन् पूर्व-सूरिभिः ।
मणौ वज्र-समुत्कीर्णे
सूत्रस्येवास्ति मे गतिः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सोऽहम् आजन्म-शुद्धानाम्
आफलोदय-कर्मणाम् ।
आसमुद्र-क्षितीशानाम्
आनाक-रथ-वर्त्मनाम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

यथाविधि-हुताग्नीनां
यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां
यथाकाल-प्रभोधिनाम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

त्यागाय सम्भृतार्थानां
सत्याय मितभाषिणाम् ।
यशसे विजिगीषुणाम्
प्रजायै गृह-मेन्धिनाम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

शैशवे ऽभ्यस्त-विद्यानां
यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां
योगेनान्ते तनुत्यजाम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

रघूणाम् अन्वयं वक्ष्ये
तनुवाग्-विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य
चापलाय प्रचोदितः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तं सन्तः श्रोतुम् अर्हन्ति
सदसद्-व्यक्ति-हेतवः ।
हेम्नः संलक्ष्यते ह्य् अग्नौ
विशुद्धिः श्यामिकापि वा ॥ १० ॥

मनुः

वैवसतो मनुर् नाम
माननीयो मनीषिणाम् ।
आसीन् महीक्षिताम् आद्यः
प्रणवश् छन्दसाम् इव ॥ ११ ॥+++(र५)+++

दिलीपः

तद्गुणाः

+++(र५)+++

विश्वास-प्रस्तुतिः

तद्-अन्वये शुद्धिमति
प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुर्
इन्दुः क्षीरनिधाविव ॥ १२ ॥

विश्वास-प्रस्तुतिः

व्यूढोरस्को वृषस्कन्धः
शाल-प्रांशुर् महाभुजः ।
आत्म-कर्म-क्षमन् देहङ्
क्षात्रो धर्म इवाश्रितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वातिरिक्त-सारेण
सर्व-तेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं
क्रान्त्वा मेरुर् इवात्मना+++(=शरीरेण)+++ ॥ १४ ॥

विश्वास-प्रस्तुतिः

आकार-सदृश-प्रज्ञः
प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ
आरम्भसदृशोदयः ॥ १५ ॥ +++(5)+++

विश्वास-प्रस्तुतिः

भीमकान्तैर् नृपगुणैः
स भभूवोपजीविनाम्
अधृष्यश् चाभिगम्यश्
याधो-रत्नैर् इवार्णवः ॥ १६ ॥

विश्वास-प्रस्तुतिः

रेखामात्रम् अपि क्षुण्णाद्
आ मनोर् वर्त्मनः परम् ।
न व्यतीयुः प्रजास् तस्य
नियन्तुर् नेमि-वृत्तयः ॥ १७ ॥

विश्वास-प्रस्तुतिः

प्रजानाम् एव भूत्यर्थं
स ताभ्यो बलिम् अग्रहीत्
सहस्र-गुणम् उत्स्रष्टुम्
आदत्ते हि रसं रविः ॥ १८ ॥

विश्वास-प्रस्तुतिः

सेना परिच्छदस् तस्य,
+++(यतः -)+++ द्वयम् एवार्थ-साधनम्
शास्त्रेष्व् अकुण्ठिता बुद्धिर्,
मौर्वी धनुषि चातता ॥ १९ ॥ +++(5 Deterrance!)+++

विश्वास-प्रस्तुतिः

तस्य संवृत-मन्त्रस्य
गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः
संस्काराः प्राक्तना इव ॥ २० ॥

विश्वास-प्रस्तुतिः

जुगोपात्मानम् अत्रस्तो
भेजे धर्मम् अनातुरः ।
अगृध्नुर् आददे सोऽर्थम्
असक्तः सुखम् अन्वभूत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ज्ञाने मौनं, क्षमा शक्तौ,
त्यागे श्लाघा-विपर्ययः ।
गुणा गुणानुबन्धित्वात्
तस्य सप्रसवा इव ॥ २२ ॥

विश्वास-प्रस्तुतिः

अनाकृष्टस्य विषयैर्
विद्यानाम् पार-दृश्वनः ।
तस्य धर्म-रतेर् आसीद्
वृद्धत्वञ् जरसा विना ॥ २३ ॥

विश्वास-प्रस्तुतिः

प्रजानां विनयाधानाद्
रक्षणाद् भरणाद् अपि ।
स पिता, पितरस् तासां
केवलं जन्म-हेतवः ॥ २४ ॥

विश्वास-प्रस्तुतिः

स्थित्यै दण्डयतो दण्ड्यान्,
परिणेतुः प्रसूतये ।
अप्य् अर्थकामौ तस्यास्तान्
धर्म एव मनीषिणः ॥ २५ ॥

विश्वास-प्रस्तुतिः

दुदोह गां स यज्ञाय
सस्याय मघवा दिवम् ।
सम्पद्-विनिमयेनोभौ
दधतुर् भुवनद्वयम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

न किलानुययुस् तस्य
राजानो रक्षितुर् यशः ।
+++(प्रजा)+++ व्यावृत्ता यत् पर-स्वेभ्यः,
श्रुतौ तस्करता स्थिता ॥ २७ ॥

विश्वास-प्रस्तुतिः

द्वेष्योऽपि सम्मतः शिष्टस्
तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्य् आसीद्
अङ्गुलीवोरग-क्षता ॥ २८ ॥

विश्वास-प्रस्तुतिः

तं वेधा विदधे नूनम्
महाभूत-समाधिना ।
तथा हि सर्वे तस्यासन्
परार्थैक-फला गुणाः ॥ २९ ॥

विश्वास-प्रस्तुतिः

स वेला-वप्र+++(=प्राकार)+++-वलयाम्
परिखी-कृत-सागराम् ।
अनन्य-शासनाम् ऊर्वीं
शशासैक-पुरीम् इव ॥ ३० ॥

तत्पत्नी

विश्वास-प्रस्तुतिः

तस्य दाक्षिण्य+++(=परच्छन्दानुवर्त्तित्व)+++-रुढेन
नाम्ना मगध-वंश-जा ।
पत्नी सुदक्षिणेत्य् आसीद्
अध्वरस्येव दक्षिणा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कलत्रवन्तम् आत्मानम्
अवरोधे महत्य् अपि ।
तया मेने मनस्विन्या
लक्ष्म्या च वसुधाधिपः ॥ ३२ ॥+++(र५)+++

पुत्रेच्छा

+++(क५)+++

विश्वास-प्रस्तुतिः

तस्याम् आत्मानुरूपायाम्
आत्म-जन्म-समुत्सुकः ।
विलम्बित-फलैः कालं
स निनाय मनोरथैः ॥ ३३ ॥+++(र५)+++

विश्वास-प्रस्तुतिः

सन्तानार्थाय विधये
स्व-भुजाद् अवतारिता ।
तेन धूर् जगतो गुर्वी
सचिवेषु निचिक्षिपे ॥ ३४ ॥

विश्वास-प्रस्तुतिः

गङ्गाम् भगीरथेनेव
पूर्वेषाम् पावनक्षमाम् ।
इच्छता सन्ततिन् न्यस्ता
तेन मन्त्रिषु कोसला ॥ ३४* ॥+++(र५)+++

अथाभ्यर्च्य विधातारम्
प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य
गुरोर् जग्मतुर् आश्रमम् ॥ ३५ ॥

आश्रमाय यानम्

+++(र५)+++

विश्वास-प्रस्तुतिः

स्निग्ध-गम्भीर-निर्घोषम्
एकं स्यन्दनम् आस्थितौ
प्रावृषेण्यं+++(=प्रावृषि भवम्)+++ पयोवाहं
विद्युद्-ऐरावताव् इव ॥ ३६ ॥

विश्वास-प्रस्तुतिः

मा भूद् आश्रम-पीडेति
परिमेय-पुरःसरौ
अनुभाव+++(→तेजो)+++-विशेषात् तु
सेना-परिवृताव् इव ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सेव्यमानौ सुख-स्पर्शैः
शाल-निर्यास+++(=निस्यन्द)+++-गन्धिभिः ।
पुष्प-रेणूत्किरैर् वातैर्
आधूत-वन-राजिभिः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मनोऽभिरामाः शृण्वन्तौ
रथनेमि-स्वनोन्मुखैः ।
षड्ज-संवादिनीः केका
द्विधा भिन्नाः शिखण्डिभिः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

परस्पराक्षि-सादृश्यम्
अ-दूरोज्झित-वर्त्मसु ।
मृग-द्वन्द्वेषु पश्यन्तौ
स्यन्दनाबद्ध-दृष्टिषु ॥ ४० ॥ +++(5)+++

विश्वास-प्रस्तुतिः

श्रेणी-बन्धाद् वितन्वद्भिर्
अ-स्तम्भान् तोरणस्रजम् ।
सारसैः कल-निर्ह्राधैः
क्वचिद् उन्नमिताननौ ॥ ४१ ॥

विश्वास-प्रस्तुतिः

पवनस्यानुकूलत्वात्
प्रार्थना-सिद्धि-शंसिनः ।
रजोभिस् तुरगोत्कीर्णैर्
अस्पृष्टालक-वेष्टनौ ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सरसीष्व् अरविन्दानां
वीचि-विक्षोभ-शीतलम् ।
आमोदम् उपजिघ्रन्तौ
स्वनिःश्वासानुकारिणम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ग्रामेष्व् आत्मविसृष्टेषु
यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्ताव्
अर्घ्यानुपदम् आशिषः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

हैयङ्गवीनम्+++(=ह्यस्तनगोदोहोद्भवं घृतं)+++ आदाय
घोष-वृद्धान् उपस्थितान् ।
नाम-धेयानि पृच्छन्तौ
वन्यानाम् मार्गशाखिनाम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

काप्य् अभिख्या तयोर् आसीद्
व्रजतोः शुद्ध-वेषयोः ।
+++(शिशिरान्तर्गत-)+++हिम-निर्मुक्तयोर् योगे +++(चैत्रमास-पूर्णिमायां)+++
चित्रा-+++(पूर्ण-)+++चन्द्रमसोर् इव ॥ ४६ ॥

+++(अपि चैत्रमासपूर्णिमायां चित्रा-पूर्णचन्द्रयोर् योगः केनचिद् दृष्टः? कालिदासोक्ताभिख्या ऽनुभूता??)+++

विश्वास-प्रस्तुतिः

तत्-तद्-भूमिपतिः पत्न्यै
दर्शयन् प्रिय-दर्शनः ।
अपि लङ्घितम् अध्वानम्
बुबुधे न बुधोपमः ॥ ४७ ॥

आश्रमवर्णनम्

+++(र५)+++

विश्वास-प्रस्तुतिः

स दुष्प्रापयशाः प्रापद्
आश्रमं श्रान्तवाहनः ।
सायं संयमिनस् तस्य
महर्षेर् महिषीसखः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

वनान्तराद् उपावृत्तैः
समित्-कुश-फलाहरैः ।
पूर्यमाणम् +++(आश्रमं)+++ अदृश्याग्नि-
प्रत्युद्-यातैस् तपस्विभिः ॥ ४९ ॥
+++(कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति। एवमेतमग्नयः प्रत्याधवन्ति। )+++

विश्वास-प्रस्तुतिः

आकीर्णम् ऋषि-पत्नीनाम्
उटज-द्वार-रोधिभिः ।
अपत्यैर् इव नीवार+++(=तृणधान्य)+++-
भाग-धेयोचितैर् मृगैः ॥ ५० ॥

विश्वास-प्रस्तुतिः

सेकान्ते मुनिकन्याभिस्
तत्क्षणोज्झित-वृक्षकम्
विश्वासाय विहङ्गानाम्
आलवालाम्बुपायिनाम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

आतपाऽऽत्यय+++(=अपगम)+++सङ्क्षिप्त-
नीवारासु+++(=तृणधान्यवत्सु [भूमिषु])+++ निषादिभिः ।
मृगैर् वर्तित-रोमन्थम्
उटजाङ्गन-भूमिषु ॥ ५२ ॥
+++(भोज्यतण्डुलानाम् अवाप्त्यै कृषीवलैः क्षेत्रात् समाहृत-धान्यानां मुसलादि-पातैस् त्वग्-अपनयनार्थं यावच्-छोषं तपति दिवाकरे दिवा धान्यानि शोष्यन्ते। तत आतपस्यापगमे सायंतने तानि संक्षिप्य गोणीषु पुनः पूर्यन्ते। आतप एव यथापेक्षं धान्यशोषणस्य प्रयोजनात्तदपगमे सुरक्षादिहेतोस् तत्सङ्क्षेपः स्वाभाविक एव।)+++

विश्वास-प्रस्तुतिः

अभ्युत्थिताग्नि-पिशुनैर्
अतिथीन् आश्रमोन्मुखान् ।
पुनानम् पवनोद्धूतैर्
धूमैर् आहुतिगन्धिभिः ॥ ५३ ॥

मुनि-दर्शनम्

+++(र५)+++

विश्वास-प्रस्तुतिः

अथ यन्तारम् आदिश्य
धुर्यान् विश्रमयेति सः ।
ताम् अवारोपयत् पत्नीं
रथाद् अवततार च ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तस्मै सभ्याः सभार्याय
गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणाम् अर्हते चक्रुर्
मुनयो नयचक्षुषे ॥ ५५ ॥

विश्वास-प्रस्तुतिः

विधेः सायन्तनस्यान्ते
ददर्श तपोनिधिम्
अन्वासितम् अरुन्धत्या
स्वाहयेव हविर्-भुजम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तयोर् जगृहतुः पादान्
राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च
प्रीत्या प्रतिननन्दतुः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तम् आतिथ्य-क्रिया-शान्त- रथ-क्षोभ-परिश्रमम् ।
पप्रच्छ कुशलं राज्ये
राज्याश्रम-मुनिम् मुनिः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अथाऽथर्वनिधेस् तस्य
विजितारिपुरः पुरः ।
अर्थ्याम् अर्थपतिर्
वाचम् आददे वदतां वरः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

उपपन्नन् ननु शिवं
सप्तस्व् अङ्गेषु यस्य मे ।
दैवीनाम् मानुषीणां च
प्रतिहर्ता त्वम् आपदाम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

तव मन्त्रकृतो मन्त्रैर्
दूरात् प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे
दृष्ट-लक्ष्य-भिदः शराः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

हविर् आवर्जितं होतस्
त्वया विधिवद् अग्निषु ।
वृष्टिर् भवति सस्यानाम्
अवग्रह-विशोषिणाम्+++(सतः षष्ठी)+++ ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पुरुषायुष-जीविन्यो
निरातङ्का निरीतयः +++(=निरतिवृष्ट्यादयः)+++।
यन्मदीयाः प्रजास्, तस्य
हेतुस् त्वद्-ब्रह्म-वर्चसम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

त्वयैवं चिन्त्य-मानस्य
गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः
सम्पदो मे निरापदः ॥ ६४ ॥

अभ्यर्थना

+++(र५)+++

विश्वास-प्रस्तुतिः

किन् तु वध्वान् तवैतस्याम्
अ-दृष्ट-सदृशप्रजम् ।
न माम् अवति स-द्वीपा
रत्नसूरपि मेदिनी ॥ ६५ ॥

विश्वास-प्रस्तुतिः

नूनम् मत्तः परं वंश्याः
पिण्ड-विच्छेद-दर्शिनः ।
न प्रकाम-भुजः श्राद्धे
स्वधा-सङ्ग्रह-तत्पराः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

मत्-परन् दुर्लभम् मत्वा
नूनम् आवर्जितम् मया ।
पयः पूर्वैः स्वनिःश्वासैः
कवोष्णम् उपभुज्यते ॥ ६७ ॥

विश्वास-प्रस्तुतिः

सोऽहम् इज्या-विशुद्धात्मा
प्रजा-लोप-निमीलितः ।
प्रकाशश् चाप्रकाशश् च
लोकालोक इवाचलः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

लोकान्तर-सुखम् पुण्यन्
तपो-दान-समुद्भवम् ।
सन्ततिः शुद्ध-वंश्या हि
परत्रेह च शर्मणे ॥ ६९ ॥

विश्वास-प्रस्तुतिः

तया हीनं विधातर् मां
कथम् पश्यं न दूयसे
सिक्तं स्वयम् इव स्नेहाद्
वन्ध्यम् आश्रम-वृक्षकम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

असह्यपीडम् भगवन्न्
ऋणम् अन्त्यम् अवेहि मे ।
अरुन्+++(=मर्म)+++-तुदम् इवालानम्
अनिर्वाणस्य दन्तिनः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तस्मान् मुच्ये यथा तात
संविधातुन् तथार्हसि ।
इक्ष्वाकूणान् दुरापेऽर्थे
त्वदधीना हि सिद्धयः ॥ ७२ ॥

मुन्युत्तरम्

+++(र५, क५)+++

विश्वास-प्रस्तुतिः

इति विज्ञापितो राज्ञा
ध्यान-स्तिमित-लोचनः ।
क्षण-मात्रम् ऋषिस् तस्थौ
सुप्त-मीन इव ह्रदः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

सोऽपश्यत् प्रणिधानेन
सन्ततेः स्तम्भ-कारणम् ।
भावितात्मा भुवो भर्तुर्
अथैनम् प्रत्यबोधयत् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

पुरा शक्रम् उपस्थाय
तवोर्वीम् प्रति यास्यतः ।
आसीत् कल्पतरुच्छायाम्
आश्रिता सुरभिः पथि ॥ ७५ ॥

विश्वास-प्रस्तुतिः

धर्म-लोप-भयाद् राज्ञीम्
ऋतु-स्नाताम् इमां स्मरन्
प्रदक्षिण-क्रियार्हायान्
तस्यान् त्वं साधु नाचरः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अवजानासि मां यस्माद्
अतस् ते न भविष्यति ।
मत्-प्रसूतिम् अनाराध्य
प्रजेति त्वां शशाप सा ॥ ७७ ॥

विश्वास-प्रस्तुतिः

स शापो न त्वया राजन्
च सारथिना श्रुतः
नदत्य् आकाश-गङ्गायाः
स्रोतस्य् उद्दाम-दिग्गजे ॥ ७८ ॥

विश्वास-प्रस्तुतिः

ईप्सितन् तद् अवज्ञानाद्
विद्धि सार्गलम् आत्मनः ।
प्रतिबध्नाति हि श्रेयः
पूज्य-पूजा-व्यतिक्रमः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

हविषे दीर्घ-सत्रस्य
सा चेदानीम् प्रचेतसः ।
भुजङ्ग-पिहित-द्वारम्
पातालम् अधितिष्ठति ॥ ८० ॥

विश्वास-प्रस्तुतिः

सुतान् तदीयां सुरभेः
कृत्वा प्रतिनिधिं शुचिः ।
आराधय स-पत्नीकः
प्रीता कामदुघा हि सा ॥ ८१ ॥

नन्दिनी-दर्शनम्

+++(र५)+++

विश्वास-प्रस्तुतिः

इति वादिन एवास्य
होतुर् आहुति-साधनम् ।
अनिन्द्या नन्दिनी नाम
धेनुर् आववृते वनात् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ललाटोदयम् आभुग्नम्
पल्लव-स्निग्ध-पाटला ।
बिभ्रती श्वेतरोमाङ्कं
सन्ध्येव शशिनं नवम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

भुवं कोष्णेन कुण्डोध्नी
मेध्येनावभृथाद् अपि ।
प्रस्रवेणाभिवर्षन्ती
वत्सालोक-प्रवर्तिना ॥ ८४ ॥

विश्वास-प्रस्तुतिः

रजःकणैः खुरोद्धूतैः
स्पृशद्भिर् गात्रम् अन्तिकात् ।
तीर्थाभिषेकजां शुद्धिम्
आदधाना महीक्षितः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

ताम् पुण्य-दर्शनान् दृष्ट्वा
निमित्तज्ञस् तपोनिधिः ।
याज्यम् +++(पार्थिवं)+++ आशंसितावन्ध्य-
प्रार्थनम् पुनर् अब्रवीत् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अदूर-वर्तिनीं सिद्धिं
राजन् विगणयात्मनः
उपस्थितेयं कल्याणी
नाम्नि कीर्तित एव यत् ॥ ८७ ॥

व्रतग्रहणम्

विश्वास-प्रस्तुतिः

वन्य-वृत्तिर् इमां शश्वद्
आत्मानुगमनेन गाम्
विद्याम् अभ्यसनेनेव
प्रसादयितुमर्हसि ॥ ८८ ॥

विश्वास-प्रस्तुतिः

+++(कालिदासोक्तम् इदं व्रतं शास्त्रान्तरे दृश्यते??)+++
प्रस्थितायाम् प्रतिष्ठेथाः
स्थितायां स्थितिम् आचरेः
निषण्णायान् निषीदास्याम्
पीताम्भसि पिबेर् अपः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

वधूर् भक्ति-मती चैनाम्
अर्चिताम् आ तपोवनात् ।
प्रयता प्रातर् अन्वेतु
सायम् प्रत्युद्व्रजेद् अपि ॥ ९० ॥

विश्वास-प्रस्तुतिः

इत्य् आप्रसादाद् अस्यास् त्वम्
परिचर्यापरो भव
अविघ्नम् अस्तु ते, +++(प्राप्य सत्-पुत्रान्)+++ स्थेयाः
पितेव धुरि+++(→अग्रे)+++ +++(सत्-)+++पुत्रिणाम्+++(← प्रशंसायामिनिप्रत्ययः)+++ ॥ ९१ ॥

विश्वास-प्रस्तुतिः

तथेति प्रतिजग्राह
प्रीतिमान् सपरिग्रहः ।
आदेशन् देशकालज्ञः
शिष्यः शासितुर् आनतः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

अथ प्रदोषे दोषज्ञः +++(वसिष्ठः)+++
संवेशाय विशाम् पतिम् ।
सूनुः सूनृत+++(=सत्य-प्रिय)+++-वाक्-स्रष्टुर्
विससर्जोर्जित-श्रियम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सत्याम् अपि तपःसिद्धौ
नियमापेक्षया मुनिः
कल्प-वित् कल्पयाम् आस
वन्याम् एवास्य संविधाम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

+++(प्रहर्षिणी वृत्तम्)+++
निर्दिष्टां कुलपतिना स पर्ण-शालाम्
अध्यास्य प्रयत-परिग्रह-द्वितीयः ।
तच्-छिष्याध्ययन-निवेदितावसानां
संविष्टः कुश-शयने निशां निनाय ॥ ९५ ॥

वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः ।। १ ।।