परिचयः
सङ्कल्पः
+++(र५)+++
विश्वास-प्रस्तुतिः
वागर्थाव् इव सम्पृक्तौ
वागर्थ-प्रतिपत्तये ।
जगतः पितरौ वन्दे
पार्वती-परमेश्वरौ ॥ १ ॥
मल्लिनाथः ...{Loading}...
वागर्थाविति॥ ‘वागर्थाविव’ इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्,एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव,संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात ‘नित्यः शब्दार्थसंबन्धः’ इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ,‘पिता मात्रा’(पा.1।2।70) इति द्वन्द्वैकशेषः। ‘मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ’ इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। ‘तस्यापत्यम्’(पा.4।1।92) इच्यण्,‘टिङ्ढाणञ्-’(पा.4।1।15)इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। ‘परम’ शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च ‘पार्वती’शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- ‘स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥’ इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-‘शुभदो मो भूमिमयः’ इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥ 1 ॥
विश्वास-प्रस्तुतिः
क्व सूर्य-प्रभवो वंशः
क्व चाल्पविषया मतिः ।
तितीर्षुर् दुस्तरम् मोहाद्
उडुपेनास्मि सागरम् ॥ २ ॥
मल्लिनाथः ...{Loading}...
क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। ‘ॠदोरप्’ (पा.3।3।57)। ‘अकर्तरि च कारके संज्ञायाम्’ (पा.3।3।19) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ ‘क्व’शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। ‘ईषद्दुःसुषु-’ (पा.3।3।126) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। ‘उडुपं तु प्लवः कोलः’ इत्यमरः। अथवा,-चर्मावनद्धेन पानपात्रेण। ‘चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्’ इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-‘प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः’ इति ॥ 2 ॥
विश्वास-प्रस्तुतिः
मन्दः कवियशः प्रार्थी
गमिष्याम्य् उपहास्यताम् ।
प्रांशुलभ्ये फले लोभाद्
उद्बाहुर् इव वामनः ॥ ३ ॥
मल्लिनाथः ...{Loading}...
मन्द इति॥ किं च मन्दो मूढः। ‘मूढाल्पापटुनिर्भाग्या मन्दाः स्युः’ इत्यमरः। तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। ‘खर्वो ह्रस्वश्च वामनः’ इत्यमरः। उपहास्यता-मुपहासविषयताम्। ‘ऋहलोर्ण्यत्’ (पा.3।1।124) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ॥ 3 ॥
विश्वास-प्रस्तुतिः
अथ वा कृत-वाग्-द्वारे
वंशेऽस्मिन् पूर्व-सूरिभिः ।
मणौ वज्र-समुत्कीर्णे
सूत्रस्येवास्ति मे गतिः ॥ ४ ॥
मल्लिनाथः ...{Loading}...
अथ वेति॥ अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। ‘वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे’ इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥ 4 ॥
विश्वास-प्रस्तुतिः
सोऽहम् आजन्म-शुद्धानाम्
आफलोदय-कर्मणाम् ।
आसमुद्र-क्षितीशानाम्
आनाक-रथ-वर्त्मनाम् ॥ ५ ॥
मल्लिनाथः ...{Loading}...
सोऽहमिति॥ सोऽहम्। ‘रघूणामन्वयं वक्ष्ये’ (1।9) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि। आ जन्मनः। जन्माभ्येत्यर्थथः। ‘आं मर्यादाभिविध्योः’ (पा.2।1।13) इत्यव्ययीभावः,तस्य शुद्धानामित्यनेन सुप्सुपेति समासः। एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम्। निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थथः। आफलोदयम्। आफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम्। प्रारब्धान्तगामिनामित्यर्थः। आसमुद्रं क्षितेरीशानाम्। सार्वभौमाणामित्यर्थः। आनाकं रथवर्त्म येषां तेषाम्। इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राऽऽङोऽभिविध्यर्थत्वं द्रष्टव्यम्। अन्यथा मर्यादार्थत्वे जन्मादिषु शुध्द्यभावप्रसङ्गात् ॥ 5 ॥
विश्वास-प्रस्तुतिः
यथाविधि-हुताग्नीनां
यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां
यथाकाल-प्रभोधिनाम् ॥ ६ ॥
मल्लिनाथः ...{Loading}...
यथाविधीति॥ विधिमनतिक्रम्य यथाविधि। ‘यथासादृश्ये’(पा.2।1।7) इत्यव्ययीभावः। तथा ‘हुत’शब्देन सुप्सुपेति समासः। एवं ‘यथाकामार्जित-’ इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥ 6 ॥
विश्वास-प्रस्तुतिः
त्यागाय सम्भृतार्थानां
सत्याय मितभाषिणाम् ।
यशसे विजिगीषुणाम्
प्रजायै गृह-मेन्धिनाम् ॥ ७ ॥
मल्लिनाथः ...{Loading}...
त्यागायेति॥ त्यागाय सत्पात्रे विनियोगस्त्यागः,तस्मै। ‘त्यागो विहापितं दानम्’ इत्यमरः। संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। ‘यशः कीर्तिः समज्ञा च’ इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र ‘त्यागाय’ इत्यादिषु ‘चतुर्थी तदर्थ-’ (पा.2।1।36) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। ‘दारेष्वपि गृहाः’ इत्यमरः। ‘जाया च गृहिणी गृहम्’ इति हलायुधः। ‘मेधृ संगमे’ इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥ 7 ॥
विश्वास-प्रस्तुतिः
शैशवे ऽभ्यस्त-विद्यानां
यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां
योगेनान्ते तनुत्यजाम् ॥ ८ ॥
मल्लिनाथः ...{Loading}...
शैशव इति॥ शिशोर्भावः शैशवं बाल्यम्। ‘प्राणभृज्जातिवयोवचनोद्गात्र-’ (पा.5।1।129) इत्यञ्प्रत्ययः। ‘शिशुत्वं शैशवं बाल्यम्’ इत्यमरः। तस्मिन्वयसि,अभ्यस्तविद्यानाम्। एतेन ब्रह्मचर्याश्रमो विवक्षितः। यूनो भावो यौवनं तारुण्यम्। युवादित्वादण्प्रत्ययः । ‘तारुण्यं यौवनं समे’इत्यमरः। तंस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम्। एतेन गृहस्थाश्रमो विवक्षितः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। ‘द्वन्द्वमनोज्ञादिभ्यश्च’ (पा.5।1।133) इति वुञ्प्रत्ययः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः। संघातार्थेऽत्र ‘वृद्धाञ्च’ इति वक्तव्यात्सामूहिको वुञ्। तस्मिन् वार्धके वयसि मुनिनां वृत्तिरिव वृत्तिर्येषां तेषाम्। एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन। ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ इत्यमरः। तनुं देहं त्यजन्तीति तनुत्यजः, ‘कायो देहः क्लीबपुंसोः स्त्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः। तनुत्यजां देहत्यागिनाम्। ‘अन्येभ्योऽपि दृश्यते’ (पा.3।2।178) इति क्विप्। एतेन मोक्षभावो विवक्षितः ॥ 8 ॥
विश्वास-प्रस्तुतिः
रघूणाम् अन्वयं वक्ष्ये
तनुवाग्-विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य
चापलाय प्रचोदितः ॥ ९ ॥
मल्लिनाथः ...{Loading}...
रघूणामिति॥ सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन्। तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्ध्यादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम्। युवादित्वात्कर्मण्यण । ‘क्रियार्थोपपदस्य-’ (पा. 2।3।14) इत्यादिना चतुर्थीं। प्रचोदितः प्रेरितः सन्। रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये। कुलकम् ॥ 9 ॥
विश्वास-प्रस्तुतिः
तं सन्तः श्रोतुम् अर्हन्ति
सदसद्-व्यक्ति-हेतवः ।
हेम्नः संलक्ष्यते ह्य् अग्नौ
विशुद्धिः श्यामिकापि वा ॥ १० ॥
मल्लिनाथः ...{Loading}...
तमिति॥ तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते,नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः,नान्य इति भावः ॥ 10 ॥
मनुः
वैवसतो मनुर् नाम
माननीयो मनीषिणाम् ।
आसीन् महीक्षिताम् आद्यः
प्रणवश् छन्दसाम् इव ॥ ११ ॥+++(र५)+++
मल्लिनाथः ...{Loading}...
वैवस्वत इति॥ मनस ईषिणो मनीषिणो धीराः,विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। ‘छन्दः पद्मे च वेदे च’इति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्,तुगागमश्च। तेषाम्,आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥ 11 ॥
दिलीपः
तद्गुणाः
+++(र५)+++
विश्वास-प्रस्तुतिः
तद्-अन्वये शुद्धिमति
प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुर्
इन्दुः क्षीरनिधाविव ॥ १२ ॥
मल्लिनाथः ...{Loading}...
तदन्वय इति॥ शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये कुले । ‘अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्’ इति हलायुधः। अतिशयेन शुद्धिमान् शुद्धिमत्तरः। ‘द्विवचनविभज्योप-’(पा.5।3।57) इत्यादिना तरप्प्रत्ययः। दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। उपमितं व्याघ्रादिना समासः। क्षीरनिधाविन्दुरिव प्रसूतो जातः॥ 12 ॥
विश्वास-प्रस्तुतिः
व्यूढोरस्को वृषस्कन्धः
शाल-प्रांशुर् महाभुजः ।
आत्म-कर्म-क्षमन् देहङ्
क्षात्रो धर्म इवाश्रितः ॥ १३ ॥
मल्लिनाथः ...{Loading}...
व्यूढेति॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः। ‘उरःप्रभृतिभ्यः कप्’ (पा.5।4।151)। ‘व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च’ इचि यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। ‘सप्तम्युपमान-‘इत्यादिनोत्तरपदलोपी बहुव्रीहिः। शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः। ‘प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः।’ इति यादवः। ‘उञ्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे’ इत्यमरः। महाभुजो महाबाहुः। आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः,क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः,मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ॥ 13 ॥
विश्वास-प्रस्तुतिः
सर्वातिरिक्त-सारेण
सर्व-तेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं
क्रान्त्वा मेरुर् इवात्मना+++(=शरीरेण)+++ ॥ १४ ॥
मल्लिनाथः ...{Loading}...
सर्वातिरिक्तेति॥ सर्वातिरिक्तसरेण सर्वेभ्यो भूतेभ्योऽधिकबलेन। ‘सारोबले स्थिरांशे च’ इत्यमरः। सर्वाणि भूगतानि तेजसाऽभिभवतीति सर्वतेजोभिभावी तेन। सर्वेभ्य उन्नतेनात्मना शरीरेण। ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति विश्वः। मेरुरिव। उर्वीं क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि। ‘अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥’ (मनु.7।5)इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
आकार-सदृश-प्रज्ञः
प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ
आरम्भसदृशोदयः ॥ १५ ॥ +++(5)+++
मल्लिनाथः ...{Loading}...
आकारेति॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्त्रपरिश्रमः। आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म। तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ॥ 15 ॥
विश्वास-प्रस्तुतिः
भीमकान्तैर् नृपगुणैः
स भभूवोपजीविनाम् ।
अधृष्यश् चाभिगम्यश् च
याधो-रत्नैर् इवार्णवः ॥ १६ ॥
मल्लिनाथः ...{Loading}...
भीमेति॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजः प्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम्। यादोभिर्जलजीवैः। ‘यादांसि जलजन्तवः’ इत्यमरः। रत्नैश्चार्णव इव। अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥ 16 ॥
विश्वास-प्रस्तुतिः
रेखामात्रम् अपि क्षुण्णाद्
आ मनोर् वर्त्मनः परम् ।
न व्यतीयुः प्रजास् तस्य
नियन्तुर् नेमि-वृत्तयः ॥ १७ ॥
मल्लिनाथः ...{Loading}...
रेखामात्रमिति॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। ‘चक्रधारा प्रधिर्नेमिः’ इति यादवः। ‘चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान्’ इत्यमरः। प्रजाः। आ मनोः,मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। ‘प्रमाणे द्वयसच्-’(पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥ 17 ॥
विश्वास-प्रस्तुतिः
प्रजानाम् एव भूत्यर्थं
स ताभ्यो बलिम् अग्रहीत् ।
सहस्र-गुणम् उत्स्रष्टुम्
आदत्ते हि रसं रविः ॥ १८ ॥
मल्लिनाथः ...{Loading}...
प्रजानामिति॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। ‘भागधेयः करो बलिः’ इत्यमरः। तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। ‘रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे॥’ इति विश्वः ॥ 18 ॥
विश्वास-प्रस्तुतिः
सेना परिच्छदस् तस्य,
+++(यतः -)+++ द्वयम् एवार्थ-साधनम् ।
शास्त्रेष्व् अकुण्ठिता बुद्धिर्,
मौर्वी धनुषि चातता ॥ १९ ॥ +++(5 Deterrance!)+++
मल्लिनाथः ...{Loading}...
सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। ‘पुंसि संज्ञायां घः प्रायेण’ (पा.3।3।118) इति घप्रत्ययः। ‘छादेर्घोऽव्द्युपसर्गस्य’ (पा.6।4।96) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। ‘व्यापृता’इत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। ‘मौर्वी ज्याशिञ्जिनी गुणः’ इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥ 19 ॥
विश्वास-प्रस्तुतिः
तस्य संवृत-मन्त्रस्य
गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः
संस्काराः प्राक्तना इव ॥ २० ॥
मल्लिनाथः ...{Loading}...
तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। ‘वेदभेदे गुप्तवादे मन्त्रः’ इत्यमरः। शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। ‘इङ्गितं हृद्गतो भावो बहिराकार आकृतिः’ इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। ‘प्राक्’इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। ‘सायंचिरं-’(पा.4।3।23)इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.13।344)-‘मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥’ इति ॥ 20 ॥
विश्वास-प्रस्तुतिः
जुगोपात्मानम् अत्रस्तो
भेजे धर्मम् अनातुरः ।
अगृध्नुर् आददे सोऽर्थम्
असक्तः सुखम् अन्वभूत् ॥ २१ ॥
मल्लिनाथः ...{Loading}...
जुगोपेति॥ अत्रस्तोऽभीतः सन्। ‘त्रस्नौ भीरुभीरुकभीलुकाः’ इत्यमरः। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। ‘गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ।’ इत्यमरः। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’(पा.3।2।140) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥ 21 ॥
विश्वास-प्रस्तुतिः
ज्ञाने मौनङ्, क्षमा शक्तौ,
त्यागे श्लाघा-विपर्ययः ।
गुणा गुणानुबन्धित्वात्
तस्य सप्रसवा इव ॥ २२ ॥
मल्लिनाथः ...{Loading}...
ज्ञान इति॥ ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-‘नान्योपतापि वचनं मौनं व्रतचरिष्णुता’ इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-‘शक्तानां भूषणं क्षमा’ इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (4।236)-‘न दत्त्वा परिकीर्तयेत्’ इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥ 22 ॥
विश्वास-प्रस्तुतिः
अनाकृष्टस्य विषयैर्
विद्यानाम् पार-दृश्वनः ।
तस्य धर्म-रतेर् आसीद्
वृद्धत्वञ् जरसा विना ॥ २३ ॥
मल्लिनाथः ...{Loading}...
अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। ‘रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’ इत्यमरः। अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। ‘विस्रसा जरा’ इत्यमरः। ‘षिद्भिदादिभ्योऽङ्’ (पा. 3।3।104) इत्यङ्प्रत्ययः। ‘जराया जरसन्यतरस्याम्’ (पा.7।2।101) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा ‘अनाकृष्टस्य’ इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥ 23 ॥
विश्वास-प्रस्तुतिः
प्रजानां विनयाधानाद्
रक्षणाद् भरणाद् अपि ।
स पिता, पितरस् तासां
केवलं जन्म-हेतवः ॥ २४ ॥
मल्लिनाथः ...{Loading}...
प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। ‘उपसर्गे च संज्ञायाम्’ (पा.3।2।99)इति डप्रत्ययः। ‘प्रजा स्यात्संततौ जने’ इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -‘स पिता यस्तु पोषकः’ इति ॥ 24 ॥
विश्वास-प्रस्तुतिः
स्थित्यै दण्डयतो दण्ड्यान्,
परिणेतुः प्रसूतये ।
अप्य् अर्थकामौ तस्यास्तान्
धर्म एव मनीषिणः ॥ २५ ॥
मल्लिनाथः ...{Loading}...
स्थित्या इति॥ दण्डमर्हन्तीति दण्ड्याः। ‘दण्डादिभ्यो यत्’ (पा. 5।1।36) इति यप्रत्ययः। ‘अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति॥’(मनु.8।128) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। ‘विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो’ इत्यमरः। तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(9।10)-‘न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ॥’ इति ॥ 25 ॥
विश्वास-प्रस्तुतिः
दुदोह गां स यज्ञाय
सस्याय मघवा दिवम् ।
सम्पद्-विनिमयेनोभौ
दधतुर् भुवनद्वयम् ॥ २६ ॥
मल्लिनाथः ...{Loading}...
दुदोहेति॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह। द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः। ‘क्रियार्थोपपदस्य-’ (पा. 2।3।14) इत्यादेना यज्ञसस्याभ्यां चतुर्थीं। एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः। उक्तं च दण्डनीतौ-‘राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम्। प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ॥’ इति ॥ 26 ॥
विश्वास-प्रस्तुतिः
न किलानुययुस् तस्य
राजानो रक्षितुर् यशः ।
+++(प्रजा)+++ व्यावृत्ता यत् पर-स्वेभ्यः,
श्रुतौ तस्करता स्थिता ॥ २७ ॥
मल्लिनाथः ...{Loading}...
न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् ‘तस्कर’ शब्द एवापहृत इत्यर्थः। अथवा,-‘अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि’ इति न्यायेन शब्दे स्थिता स्फुरिता,न तु स्वरूपतोऽस्तीत्यर्थः ॥ 27 ॥
विश्वास-प्रस्तुतिः
द्वेष्योऽपि सम्मतः शिष्टस्
तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्य् आसीद्
अङ्गुलीवोरग-क्षता ॥ २८ ॥
मल्लिनाथः ...{Loading}...
द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। ‘छिन्द्याद्बाहुमपि दुष्टमात्मः’ इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥ 28 ॥
विश्वास-प्रस्तुतिः
तं वेधा विदधे नूनम्
महाभूत-समाधिना ।
तथा हि सर्वे तस्यासन्
परार्थैक-फला गुणाः ॥ २९ ॥
मल्लिनाथः ...{Loading}...
तमिति॥ वेधाः स्रष्टा। ‘स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥ 29 ॥
विश्वास-प्रस्तुतिः
स वेला-वप्र+++(=प्राकार)+++-वलयाम्
परिखी-कृत-सागराम् ।
अनन्य-शासनाम् ऊर्वीं
शशासैक-पुरीम् इव ॥ ३० ॥
मल्लिनाथः ...{Loading}...
स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। ‘वेला कूलेऽपि वारिधेः’ इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। ‘स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥’ इत्यमरः। परितः खातं परिखा दुर्गवेष्टनम्। ‘खातं खेयं तु परिखा’ इत्यमरः । ‘अन्येष्वपि दृश्यते’ (पा.3।2।101)इत्यत्र ‘अपि’ शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥ 30 ॥
तत्पत्नी
विश्वास-प्रस्तुतिः
तस्य दाक्षिण्य+++(=परच्छन्दानुवर्त्तित्व)+++-रुढेन
नाम्ना मगध-वंश-जा ।
पत्नी सुदक्षिणेत्य् आसीद्
अध्वरस्येव दक्षिणा ॥ ३१ ॥
मल्लिनाथः ...{Loading}...
तस्येति॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा। ‘सप्तम्यां जनेर्डः’ (पा.3।2।97) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। ‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु’ इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-‘यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः’ इति। ‘दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्।’ ‘ते दक्षन्ते दक्षिणां प्रतिगृह्य’ इति च ॥ 31 ॥
विश्वास-प्रस्तुतिः
कलत्रवन्तम् आत्मानम्
अवरोधे महत्य् अपि ।
तया मेने मनस्विन्या
लक्ष्म्या च वसुधाधिपः ॥ ३२ ॥+++(र५)+++
मल्लिनाथः ...{Loading}...
कलत्रवन्तमिति॥ वसुधाधिपः। अवरोधेऽन्तः पुरवर्गे महति सत्यपि। मनस्विन्या दृढचित्तया। पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थथः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। ‘कलत्रं श्रोणिभार्ययोः’ इत्यमरः। ‘वसुधाधिप’ इत्यनेन वसुधया चेचि गम्यते ॥ 32 ॥
पुत्रेच्छा
+++(क५)+++
विश्वास-प्रस्तुतिः
तस्याम् आत्मानुरूपायाम्
आत्म-जन्म-समुत्सुकः ।
विलम्बित-फलैः कालं
स निनाय मनोरथैः ॥ ३३ ॥+++(र५)+++
मल्लिनाथः ...{Loading}...
तस्यामिति॥ स राजा। आत्मानुरूपायां तस्याम्। आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः,तस्मिन् समुत्सुकः। यद्वा,-आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन्। ‘आत्मा वै पुत्रनामासि’ (आ.गृ.1।15) इति श्रुतेः। विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥ 33 ॥
विश्वास-प्रस्तुतिः
सन्तानार्थाय विधये
स्व-भुजाद् अवतारिता ।
तेन धूर् जगतो गुर्वी
सचिवेषु निचिक्षिपे ॥ ३४ ॥
मल्लिनाथः ...{Loading}...
संतानेति॥ तेन दिलीपेन। संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय। स्वभुजादवतारिताऽवरोपिता जगतो लोकस्य गुर्वी धूर्भारः सचिवेषु निचिक्षिपे निहिता ॥ 34 ॥
विश्वास-प्रस्तुतिः
गङ्गाम् भगीरथेनेव
पूर्वेषाम् पावनक्षमाम् ।
इच्छता सन्ततिन् न्यस्ता
तेन मन्त्रिषु कोसला ॥ ३४* ॥+++(र५)+++
अथाभ्यर्च्य विधातारम्
प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य
गुरोर् जग्मतुर् आश्रमम् ॥ ३५ ॥
मल्लिनाथः ...{Loading}...
अथएति॥ अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रोच्छया। ‘काम्यञ्च’ (पा.3।1।9) इति ‘पुत्र’ शब्दात् काम्यच्प्रत्ययः। ‘अ प्रत्ययात्’ (पा.3।3।102) इति पुत्रकाम्यधातोरकारप्रत्ययः। ततष्टाप्,तया। तौ दंपती जायापती। राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः। प्रतयौ पूतौ विधातारं ब्रह्माणमभ्यर्च। ‘स खलु पुत्रार्थिभिरुपास्यते’ इति मान्त्रिकाः। गुरोः कुलगुरोः। वसिष्ठस्याश्रमं जग्मतुः। पुत्रप्राप्त्युपायापेक्षयेति शेषः॥ 35 ॥
आश्रमाय यानम्
+++(र५)+++
विश्वास-प्रस्तुतिः
स्निग्ध-गम्भीर-निर्घोषम्
एकं स्यन्दनम् आस्थितौ ।
प्रावृषेण्यं+++(=प्रावृषि भवम्)+++ पयोवाहं
विद्युद्-ऐरावताव् इव ॥ ३६ ॥
मल्लिनाथः ...{Loading}...
स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। ‘प्रावृष एण्यः’ (पा.4।3।17) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। ‘इरा भूवाक्सुराप्सु स्यात्’ इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। ‘ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः’ इत्ममरः। ‘अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात्’ इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥ 36 ॥
विश्वास-प्रस्तुतिः
मा भूद् आश्रम-पीडेति
परिमेय-पुरःसरौ ।
अनुभाव+++(→तेजो)+++-विशेषात् तु
सेना-परिवृताव् इव ॥ ३७ ॥
मल्लिनाथः ...{Loading}...
मा भूदिति॥ पुनः कथंभूतौ दंपती? आश्रम-पीडा मा भून् माऽस्त्विति हेतोः। ‘माङि लुङ्’ (पा.3।3।175) इत्य् आशीर्-अर्थे लुङ्। ‘न माङ्योगे’ (पा.6।4।74) इत्य् अड्-आगम-निषेधः। परि-मेय-पुरःसरौ परिमित-परिचरौ। अनुभाव-विशेषात् तु तेजो-विशेषात् सेना-परिवृताव् इव स्थितौ ॥ 37 ॥
विश्वास-प्रस्तुतिः
सेव्यमानौ सुख-स्पर्शैः
शाल-निर्यास+++(=निस्यन्द)+++-गन्धिभिः ।
पुष्प-रेणूत्किरैर् वातैर्
आधूत-वन-राजिभिः ॥ ३८ ॥
मल्लिनाथः ...{Loading}...
सेव्यमानाविति॥ पुनः कथंभूतौ? सुखः शीतलत्वात् प्रियः स्पर्शो येषां तैः। शाल-निर्यास-गन्धिभिः सर्ज-तरु-निस्यन्द-गन्धवद्भिः। ‘शालः सर्जतरुः स्मृतः’ इति शाश्वतः। उत्किरन्ति विक्षिपन्तीत्य् उत्किराः। ‘इगुपध-’ (पा.3।1।135) इत्यादिना किरतेः कप्रत्ययः। पुष्प-रेणूनाम् उत्किरास् तैर् आधूता मान्द्याद् ईषत्-कम्पिता वन-राजयो यैस् तैर् वातैः सेव्यमानौ ॥ 38 ॥
विश्वास-प्रस्तुतिः
मनोऽभिरामाः शृण्वन्तौ
रथनेमि-स्वनोन्मुखैः ।
षड्ज-संवादिनीः केका
द्विधा भिन्नाः शिखण्डिभिः ॥ ३९ ॥
मल्लिनाथः ...{Loading}...
मनोभिरामा इति॥ रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-‘नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ॥’ स च तन्त्रीकण्ठजन्मा स्वरविशेषः। ‘निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥’ इत्यमरः। षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-‘षड्जं मयूरो वदति’ इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। ‘केका वाणी मयूरस्य’ इत्यमरः। ताः केकाः शृण्वन्तौ। इति श्लोकार्थः॥ 39 ॥
विश्वास-प्रस्तुतिः
परस्पराक्षि-सादृश्यम्
अ-दूरोज्झित-वर्त्मसु ।
मृग-द्वन्द्वेषु पश्यन्तौ
स्यन्दनाबद्ध-दृष्टिषु ॥ ४० ॥ +++(5)+++
मल्लिनाथः ...{Loading}...
परस्परेति॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। ‘दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि’ इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। ‘पुमान्स्त्रिया’ (पा.1।2।67) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। ‘स्त्रीपुंसौ मिथुनं द्वन्द्वम्’ इत्यमरः। परस्पराक्ष्णां सादृश्यं पश्यन्तौ। ‘द्वन्द्व’शब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥ 40 ॥
विश्वास-प्रस्तुतिः
श्रेणी-बन्धाद् वितन्वद्भिर्
अ-स्तम्भान् तोरणस्रजम् ।
सारसैः कल-निर्ह्राधैः
क्वचिद् उन्नमिताननौ ॥ ४१ ॥
मल्लिनाथः ...{Loading}...
श्रेणीति॥ श्रेणीबन्धात् पङ्क्तिबन्धनाद्धेतोः अस्तम्भामाधारस्तम्भरहिताम्। तोरणं बहिर्द्वारम्। ‘तोरणोऽस्त्री बहिर्द्वारम्’ इत्यमरः। तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः। उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम्। कलनिर्ह्लादैरव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः क्वचिदुन्नमिताननौ। ‘सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः’ इति यादवः ॥ 41 ॥
विश्वास-प्रस्तुतिः
पवनस्यानुकूलत्वात्
प्रार्थना-सिद्धि-शंसिनः ।
रजोभिस् तुरगोत्कीर्णैर्
अस्पृष्टालक-वेष्टनौ ॥ ४२ ॥
मल्लिनाथः ...{Loading}...
पवनस्येति॥ प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात्। तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ। ‘शिरसा वेष्टनशोभिना सुतः’ (8। 12)इति वक्ष्यति॥ 42 ॥
विश्वास-प्रस्तुतिः
सरसीष्व् अरविन्दानां
वीचि-विक्षोभ-शीतलम् ।
आमोदम् उपजिघ्रन्तौ
स्वनिःश्वासानुकारिणम् ॥ ४३ ॥
मल्लिनाथः ...{Loading}...
सरसीष्विति॥ सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम्। एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम्। अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौो ॥ 43 ॥
विश्वास-प्रस्तुतिः
ग्रामेष्व् आत्मविसृष्टेषु
यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्ताव्
अर्घ्यानुपदम् आशिषः ॥ ४४ ॥
मल्लिनाथः ...{Loading}...
ग्रामेष्विति॥ आत्मविसृष्टेषु स्वदत्तेषु। यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। ‘यज्वा तु विधिनेष्टवान्’ इत्यमरः। ‘सुयजोर्ड्वनिप्’ (पा.3।2।103) इति ङ्वनिप्र्रत्ययः। आशिष आशीर्वादान्। अर्घः पूजाविधिः,तदर्थं द्रव्यमर्ध्यम्। ‘पादार्धाभ्यां च’ (पा.5।4।25) इति यत्प्रत्ययः। ‘षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि’ इत्यमरः। अर्ध्यस्यानुपदन्वक्। अर्ध्यस्वीकारानन्तरमित्यर्थथः। प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम्। पश्चादर्थेऽव्ययीभावः। ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ इत्यमरः ॥ 44 ॥
विश्वास-प्रस्तुतिः
हैयङ्गवीनम्+++(=ह्यस्तनगोदोहोद्भवं घृतं)+++ आदाय
घोष-वृद्धान् उपस्थितान् ।
नाम-धेयानि पृच्छन्तौ
वन्यानाम् मार्गशाखिनाम् ॥ ४५ ॥
मल्लिनाथः ...{Loading}...
हैयंगवीनमिति॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम्। ह्यः पूर्वेद्युर्भवम्। ‘तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्’ इत्यमरः। ‘हैयंगवीनं संज्ञायाम्’ (पा.2।2।23) इति निपातः। तत्सद्योघृतम्। आदायोपस्थितान्घोषवृद्धान्। ‘घोष आभीरपल्ली स्यात्’ इत्यमरः। वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ। ‘दुह्याच्-’(वा.1090,1100) इत्यादिना पृच्छतेर्द्विकर्मकत्वम्। कुलकम्॥ 45 ॥
विश्वास-प्रस्तुतिः
काप्य् अभिख्या तयोर् आसीद्
व्रजतोः शुद्ध-वेषयोः ।
+++(शिशिरान्तर्गत-)+++हिम-निर्मुक्तयोर् योगे +++(चैत्रमास-पूर्णिमायां)+++
चित्रा-+++(पूर्ण-)+++चन्द्रमसोर् इव ॥ ४६ ॥
+++(अपि चैत्रमासपूर्णिमायां चित्रा-पूर्णचन्द्रयोर् योगः केनचिद् दृष्टः? कालिदासोक्ताभिख्या ऽनुभूता??)+++
मल्लिनाथः ...{Loading}...
कापीति। व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोः तयोः सुदक्षिणादिलीपयोः। हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव। योगे सति काप्यनिर्वाच्याऽभिख्या शोभाऽ।ञसीत्। ‘अभिख्या नामशोभयोः’ इत्यमरः। ‘आतश्चोपसर्गे’ (पा.3।3।106) इत्यङ्प्रत्ययः। चित्रा नक्षत्रविशेषः। शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ॥ 46 ॥
विश्वास-प्रस्तुतिः
तत्-तद्-भूमिपतिः पत्न्यै
दर्शयन् प्रिय-दर्शनः ।
अपि लङ्घितम् अध्वानम्
बुबुधे न बुधोपमः ॥ ४७ ॥
मल्लिनाथः ...{Loading}...
तत्तदिति॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः। दर्शनीय इत्यर्थः। भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन्,लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान्। बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैतस्य ज्ञातृत्वसूचनार्थम् ॥ 47 ॥
आश्रमवर्णनम्
+++(र५)+++
विश्वास-प्रस्तुतिः
स दुष्प्रापयशाः प्रापद्
आश्रमं श्रान्तवाहनः ।
सायं संयमिनस् तस्य
महर्षेर् महिषीसखः ॥ ४८ ॥
मल्लिनाथः ...{Loading}...
स इति॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः। श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः। महिष्याः सखा महिषीसखः। ‘राजाहःसखिभ्यष्टच’ (पा.5।4।91)इति टच्प्रत्ययः। सहायान्तरनिरपेक्ष इति भावः। स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत् प्राप। पुषादित्वादं ॥ 48 ॥
विश्वास-प्रस्तुतिः
वनान्तराद् उपावृत्तैः
समित्-कुश-फलाहरैः ।
पूर्यमाणम् +++(आश्रमं)+++ अदृश्याग्नि-
प्रत्युद्-यातैस् तपस्विभिः ॥ ४९ ॥
+++(कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति। एवमेतमग्नयः प्रत्याधवन्ति। )+++
मल्लिनाथः ...{Loading}...
वनान्तरादिति॥ वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः,तैः। ‘आङिताच्छील्ये’(पा.3।2।11) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। ‘प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति’ इति श्रुतेः। यथाह-‘कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति,एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्’ इति॥ 49 ॥
विश्वास-प्रस्तुतिः
आकीर्णम् ऋषि-पत्नीनाम्
उटज-द्वार-रोधिभिः ।
अपत्यैर् इव नीवार+++(=तृणधान्य)+++-
भाग-धेयोचितैर् मृगैः ॥ ५० ॥
मल्लिनाथः ...{Loading}...
आकीर्णमिति॥ नीवाराणां भाग एव भागधेयोंऽशः। ‘रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः’(वा.3330) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः,तस्योचितैः। अत एव,घटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव आकीर्णं व्याप्तम् ॥ 50 ॥
विश्वास-प्रस्तुतिः
सेकान्ते मुनिकन्याभिस्
तत्क्षणोज्झित-वृक्षकम् ।
विश्वासाय विहङ्गानाम्
आलवालाम्बुपायिनाम् ॥ ५१ ॥
मल्लिनाथः ...{Loading}...
सेकान्ते इति॥ सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः सेक्त्रीभिः। आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम्। ‘स्यादालवालमावालमावापः’ इत्यमरः। विहंगानां पक्षिणां विश्वासाय विश्रम्भाय। ‘समौ विश्रम्भविश्वासौ’ इत्यमरः। तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम्। ह्रस्वार्थे कप्रत्ययः ॥ 51 ॥
विश्वास-प्रस्तुतिः
आतपाऽऽत्यय+++(=अपगम)+++सङ्क्षिप्त-
नीवारासु+++(=तृणधान्यवत्सु [भूमिषु])+++ निषादिभिः ।
मृगैर् वर्तित-रोमन्थम्
उटजाङ्गन-भूमिषु ॥ ५२ ॥
+++(भोज्यतण्डुलानाम् अवाप्त्यै कृषीवलैः क्षेत्रात् समाहृत-धान्यानां मुसलादि-पातैस् त्वग्-अपनयनार्थं यावच्-छोषं तपति दिवाकरे दिवा धान्यानि शोष्यन्ते। तत आतपस्यापगमे सायंतने तानि संक्षिप्य गोणीषु पुनः पूर्यन्ते। आतप एव यथापेक्षं धान्यशोषणस्य प्रयोजनात्तदपगमे सुरक्षादिहेतोस् तत्सङ्क्षेपः स्वाभाविक एव।)+++
मल्लिनाथः ...{Loading}...
आतपात्ययेति॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु। ‘नीवारास्तृणधान्यानि’ इत्यमरः। उटजानां पर्णशालानामङ्गनभूमिषु चत्वरस्थानेषु। ‘पर्णशालोटजोऽस्त्रियाम्’ इति। ‘अङ्गनं चत्वराजिरे’ इति चामरः। निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥ 52 ॥
विश्वास-प्रस्तुतिः
अभ्युत्थिताग्नि-पिशुनैर्
अतिथीन् आश्रमोन्मुखान् ।
पुनानम् पवनोद्धूतैर्
धूमैर् आहुतिगन्धिभिः ॥ ५३ ॥
मल्लिनाथः ...{Loading}...
अभ्युत्थितेति॥ अभ्युत्थिताः प्रज्वलिताः। होमयोग्या इत्यर्थः। ‘समिद्धेऽग्नावाहुतीर्जुहोति’ इति वचनात्। तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः। आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः। तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम्। कुलकम्॥ 53 ॥
मुनि-दर्शनम्
+++(र५)+++
विश्वास-प्रस्तुतिः
अथ यन्तारम् आदिश्य
धुर्यान् विश्रमयेति सः ।
ताम् अवारोपयत् पत्नीं
रथाद् अवततार च ॥ ५४ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। ‘धुरो यड्ढकौ’ (पा.4।4।77) इति यत्प्रत्ययः। ‘धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः’ इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। ‘विश्रमय’ इति ह्रस्वपाठे ‘जनीजॄष्-’,इति मित्वे 1’मितां ह्रस्वः’ इति ह्रस्वः। दीर्घपाठे ‘मितां ह्रस्वः’(पा.6।4।92) इति सूत्रे वा ‘चित्तविरागे’ इत्यतो ‘वा’इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ॥ 54 ॥
विश्वास-प्रस्तुतिः
तस्मै सभ्याः सभार्याय
गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणाम् अर्हते चक्रुर्
मुनयो नयचक्षुषे ॥ ५५ ॥
मल्लिनाथः ...{Loading}...
तस्मा इति॥ सभायां साधवः सभ्याः। ‘सभाया यः’ (पा.4।4।104) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। ‘अर्हः प्रशंसायाम्’(पा.3।2।133) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। ‘पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः’ इत्यमरः ॥ 55 ॥
विश्वास-प्रस्तुतिः
विधेः सायन्तनस्यान्ते
स ददर्श तपोनिधिम् ।
अन्वासितम् अरुन्धत्या
स्वाहयेव हविर्-भुजम् ॥ ५६ ॥
मल्लिनाथः ...{Loading}...
विधेरिति॥ स राजा सांयंतनस्य सायंभवस्य। ‘सायंचिरम्-’ (पा.4।3।23) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। ‘अन्वास्यैनाम्’ इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। ‘अथाग्नायी स्वाहा च हुतभुक्प्रिया’ इत्यमरः। अन्वासितं हविर्भुजमिव। ददर्श। ‘समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥’ इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। ‘विधेरन्ते’ इति कर्मणः समाप्त्यभिधानात् ॥ 56 ॥
विश्वास-प्रस्तुतिः
तयोर् जगृहतुः पादान्
राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च
प्रीत्या प्रतिननन्दतुः ॥ ५७ ॥
मल्लिनाथः ...{Loading}...
तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। ‘पादः पदङ्गिश्चरणो।ञस्त्रियाम’ इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥ 57 ॥
विश्वास-प्रस्तुतिः
तम् आतिथ्य-क्रिया-शान्त-
रथ-क्षोभ-परिश्रमम् ।
पप्रच्छ कुशलं राज्ये
राज्याश्रम-मुनिम् मुनिः ॥ ५८ ॥
मल्लिनाथः ...{Loading}...
तमिति॥ मुनिः। अतिथ्यर्थमातिथ्यम्। ‘अतिथेर्ञ्यः’ (पा.5।4।26) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि ‘राज्य’ शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः,तथाप्यत्र सप्ताङ्गवचनः,‘उपपन्नं ननु शिवं सप्तस्वङ्गेषु’(1।60)इत्युत्तरविरोधात्। तथाह मनुः(9।194)- ‘स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते॥’ इति। तत्र ‘ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥’ (2।127) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-‘राज्याश्रममुनिम्’इति ॥ 58 ॥
विश्वास-प्रस्तुतिः
अथाऽथर्वनिधेस् तस्य
विजितारिपुरः पुरः ।
अर्थ्याम् अर्थपतिर्
वाचम् आददे वदतां वरः ॥ ५९ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। ‘यतश्चनिर्धारणम्’(पा.2।3।41) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। ‘धर्मपथ्यर्थन्यायादनपेते’(पा.4।4।92) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। ‘अथर्वनिधेः’ इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-‘त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥ ’ इति ॥ 59 ॥
विश्वास-प्रस्तुतिः
उपपन्नन् ननु शिवं
सप्तस्व् अङ्गेषु यस्य मे ।
दैवीनाम् मानुषीणां च
प्रतिहर्ता त्वम् आपदाम् ॥ ६० ॥
मल्लिनाथः ...{Loading}...
उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । ‘स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि’ इत्यमरः। शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः। कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि ‘तत आगतः’(पा.4।3।74)इत्यण्। ‘टिड्ढाणञ्-’ (पा.4।1।15) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-‘हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥‘इति ॥ 60 ॥
विश्वास-प्रस्तुतिः
तव मन्त्रकृतो मन्त्रैर्
दूरात् प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे
दृष्ट-लक्ष्य-भिदः शराः ॥ ६१ ॥
मल्लिनाथः ...{Loading}...
तवेति॥ दूरात् परोक्ष एव प्रशमितारिभिः। मन्त्रान्कृतवान् मन्त्रकृत्। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’ (पा.3।2।89)इति क्विप्। तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टपेषकैरिति निराक्रियन्त इव इत्युत्प्रेक्षा। ‘प्रत्यादेशो निराकृतिः’इत्यमरः। त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ॥ 61 ॥
विश्वास-प्रस्तुतिः
हविर् आवर्जितं होतस्
त्वया विधिवद् अग्निषु ।
वृष्टिर् भवति सस्यानाम्
अवग्रह-विशोषिणाम्+++(सतः षष्ठी)+++ ॥ ६२ ॥
मल्लिनाथः ...{Loading}...
हविरिति॥ हे होतः। त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ अवग्रहो वर्षप्रतिबन्धः। ‘अवे ग्रहो वर्षप्रतिबन्धे’(पा.3।3।51)इत्यञ्प्रत्ययः। ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः। तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः। अत्र मनुः(3।76)-‘अग्मौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥’ इति ॥ 62 ॥
विश्वास-प्रस्तुतिः
पुरुषायुष-जीविन्यो
निरातङ्का निरीतयः +++(=निरतिवृष्ट्यादयः)+++।
यन्मदीयाः प्रजास्, तस्य
हेतुस् त्वद्-ब्रह्म-वर्चसम् ॥ ६३ ॥
मल्लिनाथः ...{Loading}...
पुरुषेति॥ आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। ‘शतायुर्वै पुरुषः’ इति श्रुतेः। ‘अचतुर-’ (पा.5।4।77)आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः,‘आतङ्को भयमाशङ्का’ इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। ‘व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्’ इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । ‘ब्रह्महस्तिभ्यां वर्चसः’(पा.5।4।78)इत्यच्प्रत्ययः। ‘अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥’ इति कामन्दकः ॥ 63 ॥
विश्वास-प्रस्तुतिः
त्वयैवं चिन्त्य-मानस्य
गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः
सम्पदो मे निरापदः ॥ ६४ ॥
मल्लिनाथः ...{Loading}...
त्वयेति॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया। एवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः। अविच्छिन्ना इति यावत्। कथं न स्युः? स्युरेवेत्यर्थः। ॥ 64 ॥
अभ्यर्थना
+++(र५)+++
विश्वास-प्रस्तुतिः
किन् तु वध्वान् तवैतस्याम्
अ-दृष्ट-सदृशप्रजम् ।
न माम् अवति स-द्वीपा
रत्नसूरपि मेदिनी ॥ ६५ ॥
मल्लिनाथः ...{Loading}...
किंत्विति॥ किंतु तवैतस्यां वध्यां स्नुषायाम्। ‘वधूर्जाया स्नुषा चैव’इत्यमरः। अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि। रत्नानि सूयत इति रत्नसूरपि। ‘सत्सूद्विष-’(पा.3।2।61) इत्यादिना क्विप्। मेदिनी नावति न प्रीणाति। ‘अव’धातू रक्षणगति प्रीत्याद्यर्थेषूपदेशादत्र प्रीणने। ‘रत्नसूरपि’ इत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम्॥ 65 ॥
विश्वास-प्रस्तुतिः
नूनम् मत्तः परं वंश्याः
पिण्ड-विच्छेद-दर्शिनः ।
न प्रकाम-भुजः श्राद्धे
स्वधा-सङ्ग्रह-तत्पराः ॥ ६६ ॥
मल्लिनाथः ...{Loading}...
नूनमिति॥ मत्तः परं मदनन्तरम्। ‘पञ्चम्यास्तसिल्’ (पा.5।3।7)। पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः। वंशे भवा वंश्याः पितरः। स्वधेत्यव्ययं पितृभोज्ये वर्तते। तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि। ‘पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः’ इत्यमरः। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम्। ‘कामं प्रकामं पर्याप्तम्’ इत्यमरः। निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥ 66 ॥
विश्वास-प्रस्तुतिः
मत्-परन् दुर्लभम् मत्वा
नूनम् आवर्जितम् मया ।
पयः पूर्वैः स्वनिःश्वासैः
कवोष्णम् उपभुज्यते ॥ ६७ ॥
मल्लिनाथः ...{Loading}...
मत्परमिति॥ मत्परं मदनन्तरम्। ‘अन्यारात्-’ (पा.2।3।29) इत्यादिना पञ्चमी। दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते। नूनमिति वितर्के। कवेष्णमिति कुशब्दस्य कवादेशः,‘कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति’ इत्यमरः॥ 67 ॥
विश्वास-प्रस्तुतिः
सोऽहम् इज्या-विशुद्धात्मा
प्रजा-लोप-निमीलितः ।
प्रकाशश् चाप्रकाशश् च
लोकालोक इवाचलः ॥ ६८ ॥
मल्लिनाथः ...{Loading}...
सोऽहमिति॥ इज्या यागः। ‘व्रजयजोर्भावे क्यप्’ (पा.3।3।98) इति क्यप्प्रत्ययः। तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम्। लोक्यत इति लोकः। न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रैवालोऽचल इव। ‘लोकालोकश्चक्रवालः’ इत्यमरः। प्रकाशत इति प्रकाशश्च देवर्णविमोचनात्। न प्रकाशत इत्यप्रकाशश्च पितॄणाविमोचनात्। पचाद्यच्। अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम्॥ 68 ॥
विश्वास-प्रस्तुतिः
लोकान्तर-सुखम् पुण्यन्
तपो-दान-समुद्भवम् ।
सन्ततिः शुद्ध-वंश्या हि
परत्रेह च शर्मणे ॥ ६९ ॥
मल्लिनाथः ...{Loading}...
लोकान्तरेति॥ समुद्भवत्यस्मादिति समुद्भवः कारणम्। तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम्। शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय। ‘शर्मशातसुखानि च’ इत्यमरः। भवतीति शेषः॥ 69 ॥
विश्वास-प्रस्तुतिः
तया हीनं विधातर् मां
कथम् पश्यं न दूयसे ।
सिक्तं स्वयम् इव स्नेहाद्
वन्ध्यम् आश्रम-वृक्षकम् ॥ ७० ॥
मल्लिनाथः ...{Loading}...
तयेति॥ हे विधातः स्रष्टः! तया संतत्या हीनमनपत्यं माम्। स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम्। ‘वन्ध्योऽफलोऽवकेशी च’ इत्यमरः। आश्रमस्य वृक्षकं वृक्षपोतमिव। पश्यन् कथं न दूयसे न परितप्यसे? ‘विधातः’ इत्यनेन समर्थोऽप्युपेक्षस इति गम्यते॥ 70 ॥
विश्वास-प्रस्तुतिः
असह्यपीडम् भगवन्न्
ऋणम् अन्त्यम् अवेहि मे ।
अरुन्+++(=मर्म)+++-तुदम् इवालानम्
अनिर्वाणस्य दन्तिनः ॥ ७१ ॥
मल्लिनाथः ...{Loading}...
असह्येति॥ हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। ‘निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने’ इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। ‘व्रणोऽस्त्रियामीर्ममरुः’ इति। ‘अरुंतुदं तु मर्मस्पृक्’ इति चामरः। ‘विध्वरुषोस्तुदः’ (पा.3।2।35) इति खश्प्रत्ययः। ‘अरुर्द्विषत्-’(पा.6।3।67) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। ‘आलानं बन्धनस्तम्भे’ इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। ‘निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि’इति पालकाप्ये। ‘ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्’ ॥ 71 ॥
विश्वास-प्रस्तुतिः
तस्मान् मुच्ये यथा तात
संविधातुन् तथार्हसि ।
इक्ष्वाकूणान् दुरापेऽर्थे
त्वदधीना हि सिद्धयः ॥ ७२ ॥
मल्लिनाथः ...{Loading}...
तस्मादिति॥ हे तात! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि। कर्मणि लट्। तथा संविधातुं कर्तुमर्हसि। हि यस्मात्कारणात्,इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम्। तद्राजत्वाद्बहुष्वणो लुक्। दुरापे दुष्प्राप्येऽर्थे। सिद्धयस्त्वदधीनास्त्वदायत्ताः। इक्ष्वाकूणामिति शेषे षष्ठी। ‘न लोक-’ (पा. 2।3।69) इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥ 72 ॥
मुन्युत्तरम्
+++(र५, क५)+++
विश्वास-प्रस्तुतिः
इति विज्ञापितो राज्ञा
ध्यान-स्तिमित-लोचनः ।
क्षण-मात्रम् ऋषिस् तस्थौ
सुप्त-मीन इव ह्रदः ॥ ७३ ॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रम्। सुप्तमीनो ह्रद इव। तस्थौ॥ 73 ॥
विश्वास-प्रस्तुतिः
सोऽपश्यत् प्रणिधानेन
सन्ततेः स्तम्भ-कारणम् ।
भावितात्मा भुवो भर्तुर्
अथैनम् प्रत्यबोधयत् ॥ ७४ ॥
मल्लिनाथः ...{Loading}...
स इति॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबिन्धकारणमपश्यत्। अथानन्तरमेनं नृपं प्रत्यबोधयत्। स्वदृष्टं ज्ञापितवानित्यर्थः। एनमिति ‘गतिबुद्धि-’ (पा.1।4।52) इत्यादिनाणि कर्तुः कर्मत्वम् ॥ 74 ॥
विश्वास-प्रस्तुतिः
पुरा शक्रम् उपस्थाय
तवोर्वीम् प्रति यास्यतः ।
आसीत् कल्पतरुच्छायाम्
आश्रिता सुरभिः पथि ॥ ७५ ॥
मल्लिनाथः ...{Loading}...
पुरेति॥ पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्य,उर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत्। तत्र स्थितेत्यर्थः॥ 75 ॥
विश्वास-प्रस्तुतिः
धर्म-लोप-भयाद् राज्ञीम्
ऋतु-स्नाताम् इमां स्मरन् ।
प्रदक्षिण-क्रियार्हायान्
तस्यान् त्वं साधु नाचरः ॥ ७६ ॥
मल्लिनाथः ...{Loading}...
धर्मलोपेति॥ ऋतुः पुष्पम्। रज इति यावत्। ‘ऋतुः स्त्रीकुसुमेऽपि च’ इत्यमरः। ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात् स्मरन्ध्यायन्। ‘मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन्॥’ इति शास्त्रात् प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरोनाचरितवानसि। व्यासक्ता हि विस्मरन्तीति भावः। ऋतुकालाभिगमने मनुः(3।45)- ‘ऋतुकालामिगामी स्यात्स्वदारनिरतः सदा’ इति। अकरणे दोषमाहपराशरः-(4।15)‘ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः॥’ इति ॥ 76 ॥
विश्वास-प्रस्तुतिः
अवजानासि मां यस्माद्
अतस् ते न भविष्यति ।
मत्-प्रसूतिम् अनाराध्य
प्रजेति त्वां शशाप सा ॥ ७७ ॥
मल्लिनाथः ...{Loading}...
स इति॥ हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥ 77 ॥
विश्वास-प्रस्तुतिः
स शापो न त्वया राजन्
न च सारथिना श्रुतः ।
नदत्य् आकाश-गङ्गायाः
स्रोतस्य् उद्दाम-दिग्गजे ॥ ७८ ॥
मल्लिनाथः ...{Loading}...
स इति॥ हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥ 78 ॥
विश्वास-प्रस्तुतिः
ईप्सितन् तद् अवज्ञानाद्
विद्धि सार्गलम् आत्मनः ।
प्रतिबध्नाति हि श्रेयः
पूज्य-पूजा-व्यतिक्रमः ॥ ७९ ॥
मल्लिनाथः ...{Loading}...
ईप्सितमिति॥ तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम्। आप्ने तेः सन्नन्तात् क्तः,ईकारश्च। सार्गलं सप्रतिबन्धं विद्धि जानीहि। तथा हि-पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ॥ 79 ॥
विश्वास-प्रस्तुतिः
हविषे दीर्घ-सत्रस्य
सा चेदानीम् प्रचेतसः ।
भुजङ्ग-पिहित-द्वारम्
पातालम् अधितिष्ठति ॥ ८० ॥
मल्लिनाथः ...{Loading}...
हविष इति॥ सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्टति। पाताले तिष्ठतीत्यर्थः। ‘अधिशीङ्स्थासां कर्म’ (पा.1।4।46) इति कर्मत्वम् ॥ 80 ॥
विश्वास-प्रस्तुतिः
सुतान् तदीयां सुरभेः
कृत्वा प्रतिनिधिं शुचिः ।
आराधय स-पत्नीकः
प्रीता कामदुघा हि सा ॥ ८१ ॥
मल्लिनाथः ...{Loading}...
सुतामिति॥ तस्याः सुरभेरियं तदीया। तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः। सह पत्न्या वर्तत इति सपत्नीकः सन्। ‘नद्यृतश्च’ (पा.5।4।153) इति कप्प्रत्ययः। आराधय। हि यस्मात्कारणात्,सा प्रीतातुष्टा सती। कामान् दोग्धीति कामदुघा भवति। ‘दुहः कब्धश्च’ (पा.3।2।70)इति कप्प्रत्ययः। घादेशश्च ॥ 81 ॥
नन्दिनी-दर्शनम्
+++(र५)+++
विश्वास-प्रस्तुतिः
इति वादिन एवास्य
होतुर् आहुति-साधनम् ।
अनिन्द्या नन्दिनी नाम
धेनुर् आववृते वनात् ॥ ८२ ॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति वादिनो वदत एव होतुर्हवनशीलस्य । ‘तृन्’(पा.3।3।135) इति तृन्प्रत्ययः। अस्य मुनेराहुतीनां साधनं कारणम्। नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता। ‘अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’ इति भावः ॥ 82 ॥
विश्वास-प्रस्तुतिः
ललाटोदयम् आभुग्नम्
पल्लव-स्निग्ध-पाटला ।
बिभ्रती श्वेतरोमाङ्कं
सन्ध्येव शशिनं नवम् ॥ ८३ ॥
मल्लिनाथः ...{Loading}...
ललाटेति॥ पल्लववत् स्निग्धा चासौ पाटला च। संध्यायामप्येतद्विशेषणं योज्यम्। ललाट उदयो यस्य स ललाटोदयः,तम्। आभुग्नमीषद्वक्रम्। ‘आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि’ इत्यमरः। ‘ओदितश्च’(पा.8।2।45) इति निष्ठातस्य नत्वम्। श्वेतरोमाण्येवाङ्कस्तं बिभ्रती। नवं शशिनं बिभ्रती संध्येव। स्थिता ॥ 83 ॥
विश्वास-प्रस्तुतिः
भुवं कोष्णेन कुण्डोध्नी
मेध्येनावभृथाद् अपि ।
प्रस्रवेणाभिवर्षन्ती
वत्सालोक-प्रवर्तिना ॥ ८४ ॥
मल्लिनाथः ...{Loading}...
भुवमिति॥ कोष्णेन किंचिदुष्णेन। ‘कवं चोष्णे’ (पा.6।3।107) इति चकारात्कादेशः। अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण ‘पूतं पवित्रं मेध्यं च’ इत्यमरः। वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्रवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती। कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी। ‘बहुर्वीहेरूधसो ङीष्’(पा.2।3।35) इति ङीष्॥ 84 ॥
विश्वास-प्रस्तुतिः
रजःकणैः खुरोद्धूतैः
स्पृशद्भिर् गात्रम् अन्तिकात् ।
तीर्थाभिषेकजां शुद्धिम्
आदधाना महीक्षितः ॥ ८५ ॥
मल्लिनाथः ...{Loading}...
रज इति॥ खुरोद्धूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः। ‘दूरान्तिकार्थेभ्यो द्वितीया च’(पा.2।3।35)इति चकारात्पञ्चमी। रजसां कणैः। महीं क्षियत ईष्ट इति महीक्षित्। तस्य। तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम्। शुद्धिमादधाना कुर्वाणा। एतेन वायव्यं स्नानमुक्तम्। उक्तं च मनुना’आग्रेयं भस्मना स्नानमवगाह्यं तु वारुणम्। आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्॥’ इति॥ 85 ॥
विश्वास-प्रस्तुतिः
ताम् पुण्य-दर्शनान् दृष्ट्वा
निमित्तज्ञस् तपोनिधिः ।
याज्यम् +++(पार्थिवं)+++ आशंसितावन्ध्य-
प्रार्थनम् पुनर् अब्रवीत् ॥ ८६ ॥
मल्लिनाथः ...{Loading}...
तामिति॥ निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वसिष्ठः। पुण्यं दर्शनं यस्यास्तां तां धेनुं दृष्ट्वा आशंसितं मनोरथः। नपुंसके भावे क्तः। तत्रावन्ध्यं सफलं प्रार्थनं यस्य स तमाशंसितावन्ध्यप्रार्थनम्। अवन्ध्यमनोरथमित्यर्थः। याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ॥ 86 ॥
विश्वास-प्रस्तुतिः
अदूर-वर्तिनीं सिद्धिं
राजन् विगणयात्मनः ।
उपस्थितेयं कल्याणी
नाम्नि कीर्तित एव यत् ॥ ८७ ॥
मल्लिनाथः ...{Loading}...
अदूरेति॥ हे राजन्! आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं विगणय विद्धि। यद्यस्मात्कारणात् कल्याणी मङ्गलमूर्तिः। ‘बह्वादिभ्यः’(पा.4।1।45)इति ङीप्। इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ॥ 87 ॥
व्रतग्रहणम्
विश्वास-प्रस्तुतिः
वन्य-वृत्तिर् इमां शश्वद्
आत्मानुगमनेन गाम् ।
विद्याम् अभ्यसनेनेव
प्रसादयितुमर्हसि ॥ ८८ ॥
मल्लिनाथः ...{Loading}...
वन्येति॥ वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन्। इमां गां शश्वत् सदा। आ प्रसादादविच्छेदेनेत्यर्थः। आत्मनस्तव कर्तुः अनुगमनेनानुसरणेन। अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव। प्रसादयितुं प्रसन्नां कर्तुमर्हसि ॥ 88 ॥
विश्वास-प्रस्तुतिः
+++(कालिदासोक्तम् इदं व्रतं शास्त्रान्तरे दृश्यते??)+++
प्रस्थितायाम् प्रतिष्ठेथाः
स्थितायां स्थितिम् आचरेः ।
निषण्णायान् निषीदास्याम्
पीताम्भसि पिबेर् अपः ॥ ८९ ॥
मल्लिनाथः ...{Loading}...
प्रस्थितेति॥ अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि। ‘समवप्रविभ्यः स्थः’(पा.1।3।22) इत्यात्मनेपदम्। स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु। तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोपविश। विध्यर्थे लोट्। पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब। ॥ 89 ॥
विश्वास-प्रस्तुतिः
वधूर् भक्ति-मती चैनाम्
अर्चिताम् आ तपोवनात् ।
प्रयता प्रातर् अन्वेतु
सायम् प्रत्युद्व्रजेद् अपि ॥ ९० ॥
मल्लिनाथः ...{Loading}...
वधूरिति॥ वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रातरा तपोवनात्। आं मर्यादायाम्। पदद्वयं चैतत्। अन्वेत्वनुगच्छतु। सायमपि प्रत्युद्व्रजेत् प्रत्युद्गच्छेत्। विध्यर्थे लिं ॥ 90 ॥
विश्वास-प्रस्तुतिः
इत्य् आप्रसादाद् अस्यास् त्वम्
परिचर्यापरो भव ।
अविघ्नम् अस्तु ते, +++(प्राप्य सत्-पुत्रान्)+++ स्थेयाः
पितेव धुरि+++(→अग्रे)+++ +++(सत्-)+++पुत्रिणाम्+++(← प्रशंसायामिनिप्रत्ययः)+++ ॥ ९१ ॥
मल्लिनाथः ...{Loading}...
इतीति॥ इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। ‘आं मर्यादाभिविध्योः’ (पा.2।1।13) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। ‘अव्ययं विभक्ति-’(पा.2।1।6)इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रिणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। ‘एर्लिङि’(पा.6।4।67) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः॥ 91 ॥
विश्वास-प्रस्तुतिः
तथेति प्रतिजग्राह
प्रीतिमान् सपरिग्रहः ।
आदेशन् देशकालज्ञः
शिष्यः शासितुर् आनतः ॥ ९२ ॥
मल्लिनाथः ...{Loading}...
तथेति॥ देशकालज्ञः देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः,विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन्। अत एव प्रीतिमान् शिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः। ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः। आनतो विनयनम्रः सन्। शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार॥ 92 ॥
विश्वास-प्रस्तुतिः
अथ प्रदोषे दोषज्ञः +++(वसिष्ठः)+++
संवेशाय विशाम् पतिम् ।
सूनुः सूनृत+++(=सत्य-प्रिय)+++-वाक्-स्रष्टुर्
विससर्जोर्जित-श्रियम् ॥ ९३ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान्। ‘विद्वान्विपश्चिपश्चिद्दोषज्ञः’ इत्यमरः। सूनृतवाक् सत्यप्रियवाक्। ‘प्रियं सत्यं च सूनृतम्’ इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति। उदितश्रियं विशांपतिं मनुजेश्वरम्। ‘द्वौ विशौ वैश्यमनुजौ’इत्यमरः। संवेशाय निद्रायै। ‘स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि’ इत्यमरः। विससर्जाज्ञापयामास ॥ 93 ॥
विश्वास-प्रस्तुतिः
सत्याम् अपि तपःसिद्धौ
नियमापेक्षया मुनिः ।
कल्प-वित् कल्पयाम् आस
वन्याम् एवास्य संविधाम् ॥ ९४ ॥
मल्लिनाथः ...{Loading}...
सत्यामिति॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः। नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया। अस्य राज्ञो वन्यामेव। संविधीयतेऽनयेति संविधाम्। कुशादिशयनसामग्रीम्। ‘आतश्चोपसर्गे’ (पा.3।1।136) इति कप्रत्ययः, ‘अकर्तरि च कारके संज्ञायाम्’(पा.3।3।19) इति कर्माद्यर्थत्वम्। कल्पयामास संपादयामास ॥ 94 ॥
विश्वास-प्रस्तुतिः
+++(प्रहर्षिणी वृत्तम्)+++
निर्दिष्टां कुलपतिना स पर्ण-शालाम्
अध्यास्य प्रयत-परिग्रह-द्वितीयः ।
तच्-छिष्याध्ययन-निवेदितावसानां
संविष्टः कुश-शयने निशां निनाय ॥ ९५ ॥
मल्लिनाथः ...{Loading}...
निर्दिष्टामिति॥ स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्टाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। ‘अधिशीङ्-’ (पा.1।4।46) इत्यादिनाधारस्य कर्मत्वम्। कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्टस्य शिष्याणामध्ययनेनापररात्रवेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपररात्राध्ययने मनुः-(4।99) ‘निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्’। ‘न चापररात्रमधीत्य पुनः स्वपेत्’ इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-‘म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्’॥ 95 ॥
वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः ।। १ ।।